Digital Sanskrit Buddhist Canon

Puṇyavṛddhirnāma navadaśaḥ paricchedaḥ

Technical Details
puṇyavṛddhirnāma navadaśaḥ paricchedaḥ |



anyo'pi puṇyavṛddhaye hetuḥ kāryaḥ, yo'yaṃ sarvāvasthāsu sattvārthaḥ | yathā kathitaṃ cāryaratnameghe-sa tathāgatacaitye vā tathāgatavigrahe vā puṣpaṃ vā dhūpaṃ vā gandhaṃ vā dadat sarvasattvānāṃ dauḥśīlyadaurgandhyamalāpanayanāya tathāgataśīlapratilambhāya ca pariṇāmayati | sa samārjanopalepanaṃ kurvan sarvasattvānāmaprāsādikeryāpathavigamāya prāsādikeryāpathasaṃpade ca pariṇāmayati | sa puṣpacchatramāropayan sarvasattvānāṃ sarvakleśaparidāhavigamāya pariṇāmayati | sa vihāraṃ praviśannevaṃ cittamutpādayati-sarvasattvān nirvāṇapuraṃ praveśayeyam | sa niṣkramannevaṃ cittamutpādayati-sarvasattvān saṃsāracārakānniṣkrāmayeyam | sa labhanadvāramuddhāṭayannevaṃ cittamutpādayati- sarvasattvānāṃ lokottareṇa jñānena nirvāṇasugatidvāramuddhāṭayeyam | sa pidadhadevaṃ cittamutpādayati- sarvasattvānāṃ sarvāpāyadvārāṇi pidadhyām | sa niṣīdannevaṃ cittamutpādayati- sarvasattvān bodhimaṇḍe niṣādayeyam | sa dakṣiṇena pārśvana śayyāṃ kalpayanevaṃ cittamutpādayati- sarvasattvāneva parinirvāpayeyam | sa tato vyuttiṣṭhannevaṃ cittamutpādayati- sarvasattvān vyutthāpayeyaṃ sarvakleśaparyutthānebhyaḥ | sa śarīragatyā gacchannevaṃ cittamutpādayati- sarvasattvā mahāpuruṣagatyā gacchantu | sa tatropaviṣṭa evaṃ cittamutpādayati- sarvasattvā niḥśalyakriyā yaduta rāgadveṣamohebhyaḥ | sa śaucaṃ kurvannevaṃ cittamutpādayati- sarvasattvānāṃ kleśamalān prakṣālayeyam | sa hastau prakṣālayannevaṃ cittamutpādayati- sarvasattvānāṃ sarvakleśavāsanāmapanayeyam |

sa pādau prakṣālayannevaṃ cittamutpādayati- sarvasattvānāmanekaprakārāṇi kleśarajāṃsyapanayeyam | mukhaṃ prakṣālayannevaṃ cittamutpādayati- sarvasattvānāṃ sarvadharmamukhāni pariśodhayeyam | sa dantakāṣṭhaṃ bhakṣayannevaṃ cittamutpādayati- sarvasattvānāṃ nānāvidhān kleśamalānapanayeyam | sarvāṃ kāyāvasthāṃ sarvasattvahitasukhāya pariṇāmayati | tathāgatacaityaṃ vandamāna evaṃ cittamutpādayati-sarvasattvā vandanīyā bhavantu sadevakasya lokasyeti ||



athavā yathā āryaprajñāpāramitāyām- punaraparaṃ śāriputra vyālakāntāramadhyagatena bodhisattvena mahāsattvena nottrasitavyam, na saṃtrasitavyam, na saṃtrāsamāpattavyam | tatkasmāddhetoḥ? tathā hi tena sarvaṃ parityaktaṃ sarvasattvānāmarthāya | tenaivaṃ cittamutpādayitavyam- sacenmāṃ vyālā bhakṣayeyuḥ, tebhya eva taddānaṃ dattaṃ bhavatu | mama ca dānapāramitāparipūrirbhaviṣyati | abhyāsannā ca bhaviṣyati[bodhiḥ] | tathā ca kariṣyāmi yathā me'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya satastatra buddhakṣetre tiryagyonigatāḥ sattvāḥ sarveṇa sarvaṃ na bhaviṣyanti, na prajñāsyante | corakāntāramadhyagatena śāriputra bodhisattvena mahāsattvena nottrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam | tatkasmāddhetoḥ? sarvasvaparityāgakuśalā hi te bodhisattvā mahāsattvāḥ | utsṛṣṭakāyenāpi ca bodhisattvena bhavitavyaṃ parityaktapariṣkāropa- karaṇena ca | tenaivaṃ cittamutpādayitavyam- te cenme sattvāḥ pariṣkāropakaraṇāni haranti, tebhya evaitaddhanaṃ dattaṃ bhavatu | sacenmāṃ kecijjīvitād vyaparopayeyuḥ, tatra mayā na dveṣo na krodha utpādayitavyaḥ | teṣāmapi mayā na kāyena na vacasā na manasā aparāddhavyam | evaṃ ca me tasmin samaye dānapāramitā ca śīlapāramitā ca kṣāntipāramitā ca paripūriṃ gamiṣyati | anuttarā ca me samyaksaṃbodhirabhyāsannā bhaviṣyati | tathā ca kariṣyāmi, tathā pratipatsye, yathā me'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya satastatra buddhakṣetre ete cānye ca doṣāḥ sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti, na prajñāsyante | pānīyakāntāramadhyagatena śāriputra bodhisattvena mahāsattvena nottrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam | tatkasmāddhetoḥ? asaṃtrastadharmāṇo hi bodhisattvā mahāsattva bhavanti | evaṃ cānena cittamutpādayitavyam - sarvasattvānāṃ mayā sarvatṛṣṇācchedāya śikṣitavyam | na bodhisattvena mahāsattvena saṃtrāsamāpattavyam | sacedahaṃ tṛṣṇayā kālaṃ kariṣyāmi, api tu khalu punaḥ sattvānāmantike mahākaruṇācittamutpādayiṣyāmi- aho batālpapuṇyā amī sattvā yadeteṣāṃ loke evaṃrūpāṇi pānīyakāntārāṇi prajñāyante | tathā punarahaṃ kariṣyāmi, tathā pratipatsye, yathā me'nuttarāṃ samyaksaṃbodhimabhisaṃvuddhasya satastatra buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ pānīyakāntārāṇi na prajñāsyante | tathā ca sarvasattvān puṇyaiḥ saṃyojayiṣyāmi, yathā te aṣṭāṅgopetapānīyalābhino bhaviṣyanti | tathā dṛḍhaṃ vīryamārapsye sarvasattvānāṃ kṛtaśo yathā vīryapāramitā tasmin samaye paripūriṃ gamiṣyati | punaraparaṃ śāriputra bubhukṣākāntāramadhyagatena bodhisattvena mahāsattvena nottrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam | evaṃ cānena saṃnāhaḥ saṃnaddhavyaḥ- tathā dṛḍhaṃ vīryamārapsye, tathā ca svaṃ buddhakṣetraṃ pariśodhayiṣyāmi, yathā me'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya satastatra buddhakṣetre sarveṇa sarvaṃ sarvathā evaṃrūpāṇi bubhukṣākāntārāṇi na bhaviṣyanti, na prajñāsyante | sukhitā eva te sattvā bhaviṣyanti sukhasamaṅginaḥ sarvasukhasamarpitāḥ | tathā ca kariṣyāmi yathā teṣāṃ sattvānāṃ yo ya evābhiprāyo bhaviṣyati, yadyadevākāṅkṣipyanti manasā, tattadeva prādurbhaviṣyati, tadyathāpi nāma devānāṃ trāyastriṃśānāṃ manasā sarvaṃ prādurbhavati, manasā sarvamutpadyate | tathā dṛḍhaṃ vīryamārapsye yathā teṣāṃ sattvānāṃ dhārmikā abhiprāyāḥ paripūriṃ gamiṣyanti, avaikalpaṃ ca jīvitapariṣkāraiḥ sarvasattvānāṃ bhaviṣyati sarveṣāṃ sarvataḥ sarvadeti ||

evamayam-

sarvāvasthāsu sattvārthaḥ

puṇyavṛddhihetuḥ | vistaratastvāryagocarapariśuddhisūtre draṣṭavyaḥ ||

kiṃ ca-

dharmadānaṃ nirāmipam |

puṇyavṛddhinimittaṃ bhavati ||



yathoktamāryādhyāśayasaṃcodanasūtre-viṃśatirime maitreya ānuśaṃsā nirāmiṣadāne, yo lābhasatkāramapratikāṅkṣan dharmadānaṃ dadāti | katame viṃśatiḥ? yaduta- smṛtimāṃśca bhavati, matimāṃśca bhavati, buddhimāṃśca bhavati, gatimāṃśca bhavati, dhṛtimāṃśca bhavati, prajñāvāṃśca bhavati, lokottarāṃ ca prajñāmanuvidhyati, alparāgo bhavati, alpadveṣo'lpamohaḥ, māraścāsyāvatāraṃ na labhate, buddhairbhagavadbhiḥ samanvāhriyate , amanuṣyāścainaṃ rakṣanti, devāścāsyaujaḥ kāye prakṣipanti, amitrāścāsyāvatāraṃ na labhante, mitrāṇi cāsya abhedyāni bhavanti, ādeyavacanaśca bhavati, vaiśāradyāṃśca pratilabhate, saumanasyabahulaśca bhavati vidvatpraśastaśca, anusmaraṇīyaṃ cāsya taddharmadānaṃ bhavati | ime maitreya viṃśatiranuśaṃsā iti ||



āryaprajñāpāramitāyāṃ tvāha- sacetvamānanda śrāvakayānikānāṃ pudgalānā śrāvakabhūmau dharma deśayeḥ, tasyāṃ ca dharmadeśanāyāṃ ye trisāhastramahāsāhastre lokadhātau sattvāste sarve'rhattvaṃ sākṣātkuryuḥ | tadadyāpi tvayā me śrāvakeṇa śrāvakakṛtyaṃ na kṛtaṃ syāt | sacetpunaḥ tvamānanda bodhisattvasya mahāsattvasyaikamapi prajñāpāramitāpratisaṃyuktaṃ padaṃ deśayeḥ, prakāśayeḥ, evamahaṃ tvayā śrāvakeṇārādhitaḥ syām | tayā ca pūrvikayā dharmadeśanayā ye trisāhastramahāsāhastre lokadhātau sattvāste sarve'rhatvaṃ prāpnuyuḥ | teṣāṃ cārhatāṃ yaddānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu, tatkiṃ manyase ānanda api nu sa bahu puṇyaskandhaḥ? āha- bahu bhagavan, bahu sugata | bhagavānāha- ataḥ sa ānanda śrāvakayānikapudgalo bahutaraṃ puṇyaskandhaṃ prasavati, yo bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāpratisaṃyuktaṃ dharma deśayati | ato'pyānanda bahutaraṃ puṇyaskandhaṃ prasavati, yo bodhisattvo mahāsatvo'parasya bodhisattvasya prajñāpāramitāpratisaṃyuktaṃ dharmaṃ deśayati, antaśa ekadivasamapi | tiṣṭhatvānanda ekadivasaḥ, antaśaḥ prāgbhaktamapi | tiṣṭhatvānanda prāgbhaktam, antaśa ekanālikāmapi | yāvadantaśa ekakṣaṇasaṃnipātamapi | peyālaṃ | idamānanda tasya bodhisattvasya mahāsattvasya dharmadānaṃ sarvaśrāvakayānikānāmapi sarvapratyekabuddhayānikānāṃ ca pudgalānāṃ kuśalamūlamabhibhavati | evaṃ kuśalamūlasamanvāgato bodhisattvo mahāsattvaḥ, evaṃ kuśalamūlaṃ samanvāharana, asthānamānanda anavakāśo yatsa bodhisattvo mahāsattvo vivarteta anuttarāyāḥ samyaksaṃbodheḥ | naitatsthānaṃ vidyata iti ||



kathaṃ dharmadānaṃ dātavyam? yathā āryasaddharmapuṇḍarīke'bhihitam-

kālena co(vā)cintayamānu paṇḍitaḥ

praviśya layanaṃ tatha ghaṭṭayitvā |

vipaśya dharmaṃ imi sarvayoniśo

utthāya deśeta alīnacitaḥ ||

sukhasthito bhoti sadā vicakṣaṇo

sukhaniṣaṇṇastatha dharma bhāṣate |

udāraprajñapta karitva āsanaṃ

caukṣe manojñe pṛthivīpradeśe ||

caukṣaṃ ca so cīvara prāvaritvā

suraktaraṅgaṃ ca prasannaraṅgaiḥ |

āsevakaṃ(kān) kṛṣṇa tathā daditvā

mahāpramāṇaṃ ca nivāsayitvā ||

sa pādapīṭhasmi niṣadya āsane

vicitradūṣyehi susaṃstṛtasmin |

sudhautapādaśca upāruhitvā

snigdhena śīrṣeṇa mukhena cāpi ||

dharmāsane tatra( cātra) niṣīdiyānaḥ

ekāgra sattveṣu samaṃ vipaśyan(samāgateṣu) |

upasaṃhareccitrakathā bahūśca

bhikṣūnatho(co) bhikṣuṇikāstathaiva ||

kilāsitāṃścāpi vivarjayīta

na cāpi utpādayi khedasaṃjñām |

aratiṃ ca sarvāṃ vijahīta paṇḍito

maitrībalaṃ parṣadi bhāvayecca ||

bhāṣecca rātriṃdivamagradharmān

dṛṣṭāntakoṭīniyutaiḥ sa paṇḍitaḥ |

saṃharṣayettāṃ (tparṣa) ca tathaiva toṣayet

na cāpi kiṃcitatra jātu prārthayet ||

khādyaṃ ca bhojyaṃ ca tathānnapānaṃ

vastrāṇi śayyāsanacīvarāṇi |

gilānabhaiṣajya na cintayetsaḥ |

na vijñapetparṣadi kiṃcidanyat ||

anyatra cinteya sadā vicakṣaṇaḥ

bhaveya buddho'hamime ca sattvāḥ |

etacca me sarvasukhopadhānaṃ

yaṃ dharma śrāvemi hitāya loke ||

atraivāha- na ca kasyacidantaśo dharmapremṇā'pyadhikataramanugrahaṃ karoti ||

āryacandrapradīpasūtre'pyāha-



adhyeṣayeyuryudi tvāṃ te dharmadānasya kāraṇāt |

prathamaṃ vāca bhāṣeyā nāhaṃ vaipulyaśikṣitaḥ ||

evaṃ tvaṃ vāca bhāṣeyā yuṣme( āyuṣmān) vā vijñapaṇḍitāḥ |

kathaṃ mahātmanāṃ śakyaṃ purato bhāṣituṃ mayā |

sahasaiṣāṃ na jalpeta tulayitvā tu bhājanam |

yadi bhājanaṃ vijānīyā anadhīṣṭo'pi deśayeḥ ||

yadi duḥśīlān paśyesi pariṣāyāṃ bahūn sthitān |

saṃlekhaṃ mā prabhāṣestvaṃ varṇaṃ dānasya kīrtayeḥ ||

bhaveyuryadi cālpecchāḥ śuddhāḥ śīle pratiṣṭhitāḥ |

maitraṃ cittaṃ janitvā tvaṃ kuryāḥ sāṃlekhikīṃ kathām ||

parīttā yadi pāpecchāḥ śīlavanto'tra vistarāḥ |

labdhapakṣastadā bhūtvā varṇa śīlasya kīrtayeḥ || iti ||



uktaṃ ca āryasāgaramatisūtre- tadyathā same | samavati | śamitaśatru | aṅkure | maṅkure | mārajite | karāḍe | keyūre | oghavati | ohokayati | viśaṭhanirmale | malāpanaye | okhare | kharograse | grasane | hemukhī | parāṅyukhī | āmukhī | śamitāni sarvagrahabandhanāni | nigṛhītāḥ sarvaparapravādinaḥ | vimuktā mārapāśāḥ | sthāpitā buddhamudrāḥ | samuddhātitāḥ sarvamārāḥ | acalitapadapariśuddhayā vigacchanti sarvamārakarmāṇi | imāni sāgaramate mantrapadāni dharmabhāṇakena supravṛttāni kṛtvā, dharmāsanakena supravṛttāni katvā, dharmāsananiṣaṇṇena sarvāṃ parṣadaṃ bodhyākārābhinirhṛtayā maitryā spharitvā ātmani vaidyasaṃjñāmutpādya dharme bhaiṣajyasaṃjñāṃ dharmaśravaṇikeṣvāturasaṃjñāṃ tathāgate satpuruṣasaṃjñāṃ dharmanetryāṃ cirasthitikasaṃjñāmutpādya imāni mantrapadānyāmukhīkṛtya dharmasaṃkathā karaṇīyā | tasya samantādyojanaśate na māro na mārakāyikā vā devatā upasaṃkramayiṣyanti vicakṣuḥkaraṇe | ye'pyenamupasaṃkramiṣyanti, te'pyasya na śakṣyantyantarāyaṃ kartumiti ||



atraivāha- dharmabhāṇakena caukṣeṇa śucisamudācāreṇa susnātena śucinivāsitena bhavitavyamiti || evaṃ dharmadānam ||

bodhacittaṃ ca puṇyasya vṛddhihetuḥ samāsataḥ || 26||

yathoktamāryaratnakaraṇḍakasūtre-

tadyathāpi nāma mañjuśrīrnānāgandhavṛkṣāśca caturdhātusaṃgṛhītā vivardhante, evameva mañjuśrīrnānāsaṃbhāropacitaṃ bodhisattvasya kuśalamūlaṃ bodhicittasaṃgṛhītaṃ sarvajñatāpariṇāmitaṃ vivardhate | iti ||

eṣādikā adikarmikāṇāṃ sahasā bodhisattvaśikṣā smaraṇārthamupadarśitā | vistaratastu buddhaviṣaya eva | atra cāsyā yathoktāyāḥ śikṣāyāḥ-



siddhiḥ samyakprahāṇānāmapramādāviyojanāt |

smṛtyātha saṃprajanyena yoniśaścintanena ca || 27||



tatra anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāyaiva chandaṃ janayati, vyāyacchati, vīryamārabhate, cittaṃ pragṛhṇāti, samyakpraṇidadhātītyanena rakṣā | utpannānāṃ ca prahāṇāya chandaṃ janayatītyanena śuddhiḥ | anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya chandaṃ janayati | yāvadutpannānāṃ ca sthitaye bhūyobhāvāya chandaṃ janayatītyādi anena vṛddhiḥ | etāni ca nityamapramādādhiṣṭhitāni kāryāṇi ,sarvakuśalamūlānāṃ tanmūlatvāt ||

yathoktamāryacandrapradīpasūtre-

yāvanti dharmāḥ kuśalāḥ prakīrtitāḥ

śīla śrutaṃ tyāgu tathaiva kṣāntiḥ |

sarveṣa mūlaṃ hyayamapramādo

nidhānalambhaḥ sugatena deśitaḥ ||iti||



ko'yapramādo nāma? iṣṭavighātāniṣṭāgamaśaṅkāpūrvakaṃ pratikāratātparyam | tadyathā tīvrakopaprasādasya rājño bhaiṣajyatailaparipūrṇabhājanaṃ gṛhītvā picchilasaṃkrameṇa bhṛtyasya gacchataḥ ||



uktaṃ hi āryatathāgataguhyasūtre- tatra katamo'pramādaḥ? yadindriyasaṃvaraḥ | sa cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati, nānuvyañjanagrāhī | evaṃ yāvanmanasā dharmān vijñāya na nimittagrāhī bhavati, nānuvyañjanagrāhī | sarvadharmeṣvāsvādaṃ cādīnavaṃ ca niḥśaraṇaṃ ca yathābhūtaṃ prajānāti | ayamucyate apramādaḥ || punaraparam- apramādo yatsvacittasya damanam, paracittasyārakṣā, kleśarateraparikarmaṇā, dharmarateranuvartanam, yāvadayamucyate'pramādaḥ | yasya guhyakādhipate śraddhā cāpramādaśca, tasyānulomikena vīryeṇa kāryam, yena tānapramādakāraṇān śraddhākāraṇāṃśca dharmān samudānayati | yasya guhyakādhipate śraddhā cāpramādaśca vīryaṃ ca , tena smṛtisaṃprajanye yogaḥ karaṇīyaḥ, yena smṛtisaṃprajanyena sarvān bodhipakṣān dharmānna vipraṇāśayati | yasya guhyakādhipate śraddhā cāpramādaśca vīryaṃ ca smṛtisaṃprajanyaṃ ca, tena yoniśaḥprayoge yogaḥ karaṇīyaḥ | yoniśaḥprayukto hi guhyakādhipate bodhisattvo yadasti tadastīti prajānāti, yannāsti tannāstīti prajānāti | yāvadasti saṃvṛtyā cakṣurityādi ||



tathā atraivāha-



sadā'pramādo hyamṛtasya mūlaṃ

sattvārthayuktasya ca bodhicittam |

yadyoniśaścaiva vivekacitta-

maparigrahaḥ sarvasukhasya mūlam || iti ||

āha ca-

parātmasamatābhyāsādbodhicittaṃ dṛḍhībhavet |

āpekṣikaṃ parātmatvaṃ pārāvāraṃ yathāmṛṣā ||

tatkūlaṃ na svataḥ pāraṃ kimapekṣyāstvapāratā |

ātmatvaṃ na svataḥ siddhaṃ kimapekṣya paro bhavet ||

tadduḥkhena na me bādhetyato yadi na rakṣasi |

nāgāmikāyaduḥkhātte bādhā tatkena rakṣasi ||

ahameva tadāpīti mithyeyaṃ parikalpanā |

anya eva mṛto yasmādanyastatra prajāyate ||

anyaścejjāyate tatra kiṃ puṇyena prayojanam |

yūnaḥ kiṃ vṛddhakāyasya sukhāya dhanasaṃcayaiḥ ||

mṛte garbhagate tāvadanyo bālaḥ prajāyate |

mṛte bālye kumāratvaṃ tannāśāyāgato yuvā ||

tannāśāccāgato vṛddhaḥ ekaḥ kāyaḥ kathaṃ mataḥ |

evaṃ pratikṣaṇaṃ cānyaḥ kāyaḥ keśanakhādivat ||

atha bālyaparityāgādbālo yāti kumāratām |

kāyasvabhāvo vaktavyo yo'vasthārahitaḥ sthitaḥ |

kāyaścetpratimākāraḥ peśībhasmasu nāsti saḥ |

sūkṣmabhāvena cettatra sthaulyaṃ tyattvā vyavasthitaḥ |

anirdeśyaḥ svataḥ prāptaḥ kāya ityucyate na saḥ ||

tatra cintaiva me nāsti dṛśyakāyastu nāśavān |

avasthāmiśca saṃbandhaḥ saṃvṛtyā caiva dṛśyate |

āgamācca tadastitvaṃ yuktayāgamanivāritam |

na guṇavyatirekeṇa pradhānaṃ vidyate yataḥ ||

na ca trīṇi pradhānāni tathā sattā guṇā api |

pratyekaṃ tryātmakāste'pi śeṣaṃ naikavidhaṃ jagat ||

acetanaṃ ca vastrādi tatsukhādyātmakaṃ katham |

sukhāderna paṭotpattiṃḥ paṭādestu sukhādayaḥ |

paṭādīnāmahetutvādabhāvastatsukhaṃ kutaḥ ||

tasmādāgamayuktibhyāmanityaṃ sarvasaṃskṛtam |

taddhetuphalasaṃbandhaḥ pratyakṣatvānna sādhyate ||

svasaṃtāne ca dṛṣṭo'sau nityeṣu ca kathaṃ yathā |

paramāṇustu naiko'sti digbhedānupapattitaḥ |

dīpatailaṃ kṣayaṃ yāti kṣīyamāṇaṃ na lakṣyate |

evaṃ bhāvā na lakṣyante kṣīyamāṇāḥ pratikṣaṇam ||

saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā |

tatrābhyāsādahaṃkāraḥ parasmin kiṃ na jāyate ||

tasmādevaṃ jagat jñeyaṃ yathāyatanasaṃcayaḥ |

aprāptameva tadduḥkhaṃ pratikārya parātmanoḥ ||

ayuktamapi cedetatsvātmanyastītaratra na |

yadayuktaṃ nivartyaṃ tat svamanyadvā yathābalam ||

kṛpayā bahu duḥkhaṃ cetkasmādutpādyate balāt |

jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu ||

evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ |

avīcīmavagāhante haṃsāḥ padmavanaṃ yathā ||

sattveṣu mucyamāneṣu ye te prāmodyasāgarāḥ |

taireva nanu paryāptaṃ mokṣeṇāpyarasena kim ||

evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ |

na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā ||

daśadiksattvasaṃpattirātmīyāsya na saṃśayaḥ |

nāstīrṣyāvakāśo'pi parasaukhye svasaṃjñayā ||

pareṣāmātmano vāpi sāmānyā pāpadeśanā |

puṇyānumodanā caivaṃ buddhādhyeṣaṇayācanam ||

pariṇāmanamapyevaṃ nirviśeṣaṃ pravartate |

puṇyaṃ pravartate tasmādanantaṃ sattvadhātuvat ||

ayaṃ sa mārgaḥ pravaraḥ kṣemānantasukhotsavaḥ |

bodhisattvamahāsārthaḥ kalilaprītivardhanaḥ ||

pālyamānaśca satataṃ vajrapāṇyādiyāntrikaiḥ |

māragulmikasaṃtrāsajananairbuddhakiṃkaraiḥ ||

saṃbuddharājatanayā bodhicittarathasthitāḥ |

vahante tena mārgeṇa stūyamānāḥ surādibhiḥ ||

tasmādātmatvamāropya sattveṣvabhyāsayogataḥ |

parātmaduḥkhaśāntyarthamātmādīn sarvathotsṛjet ||

tṛṣṇā parigraho yasya tasya duḥkhaṃ na śāmyati |

pariṇāmavināśitvātsa duḥkhajanako yataḥ ||

loke duḥkhāgnitapte ca kā ratiḥ svasukhe bhavet |

samantāddahyamānasya nakhādāhe'pi kiṃ sukham ||

ātmatṛṣṇā ca sarveṣāṃ duḥkhānāṃ mūlamuttamam |

tasmānnihanmi tāmeva sattvebhyaḥ svārthamutsṛjan ||

tadagradūtī jñātecchā jetavyā sarvayatnataḥ |

ātmatattvasmṛtiṃ kṛtvā pratītyotpādacintayā ||

yadbhayānnotsṛjāmyetattadevādadato bhayam |

pratikṣaṇaṃ hi yātyeva kāyaścittaṃ ca me yataḥ ||

yadi nityāpyanityena nirmalā malavāhinā |

bodhiḥ kāyena labhyeta nanu labdhā mayaiva sā ||

evamātmānamṛtsṛjya sarvasattvārthamācaret |

bhaiṣajyapratimākalpo lokadharmeṣvacintakaḥ ||

sarvasattvārthamantritve svaprajñāṃ viniyojayet |

yuktayā saṃrakṣya tu dravyaṃ sattveṣu vopayojayet ||

svakāye parakāye vā yadduḥkhaṃ neha duḥkhakṛt |

sattvānāṃ bhogavinnatvāt kleśāḥ śodhyāḥ prayatnataḥ |

lokopajīvyātsattīrthādbhujaṃgakuṇapā iva ||

puṇyakṣetramidaṃ śuddhaṃ saṃpatsasyamahāphalam |

sukhadurbhikṣasaṃtaptaṃ jagatsaṃtarpayiṣyati ||

lābhasatkārakāyādi tyaktaṃ nanu jane mayā |

kopaḥ kasyārthamadyāpi mṛṣā vā tanmayoditam ||

svārthaghneṣu yadi dveṣaḥ kṛpā kutra bhaviṣyati |

nirdayasyāpi kaḥ koṣaḥ parārtho yadi naśyati ||

ākrośādikṣamāḥ satyabhikṣukasturikādayaḥ |

svāmyaśanena durnyastā nopabhogyā bhavanti te ||

cintayati pratīkāraṃ na ca svāmihitecchayā |

nāpi saṃcodayatyenaṃ bhogārthaṃ nopayāti ca ||

anusmṛtyopasmṛtyaitānakṛṣṭoptā jinātmajāḥ |

nānāviṣayadhātunāṃ sarvendriyamahāgadān ||

vijñapya smārayitvaitān kruddhānapyupakāriṇaḥ |

svabhāvātyaktamādhuryāḥ sukhayantyeva duḥkhitān ||

dhātavaḥ pañca bhūvāritejonilakhasaṃjñitāḥ |

yāvatsatvāḥ sthitāstāvatsarveṣāmarthakāriṇaḥ ||

sarvaduścaritenaiṣāṃ sattvārthādvinivartanam |

evametān karomyeṣa dhātūn ṣaḍapi nirvyathān ||

yāvadākāśaniṣṭhasya niṣṭhā lokasya saṃbhavet |

tāvatsthāsyāmi lokārthaṃ kurvan jñānapuraḥsaraḥ ||

ātmācāryo'nuśiṣyāddhi sadātmānaṃ suśiṣyavat |

apṛṣṭvā cātmanātmānaṃ balenārakṣitakriyaḥ ||

ka eva mama duḥkhena duḥkhī syānme bhayādbhayī |

taddoṣānuśayajño vā yathātmagururātmanaḥ ||

avirāgyapalāyī ca karuṇāviṣayo'pi vā |

nityasaṃnihitaścāpi śiṣya ātmasamaḥ kutaḥ ||

kleśonmatto'tha mohāndhaḥ prapātabahule pathi |

skhalan pade pade śocyaḥ para ātmā ca sarvadā ||

skhalitānveṣaṇaṃ tasmātsamānavyasanājjanāt |

na yuktaṃ yujyate tvatra guṇān dṛṣṭvādbhutaṃ mahat ||

naikena śakyamādātuṃ mayā doṣamahodadhiḥ |

kṛtyamanyairmamaivātra ko'nyadoṣeṣu me kṣaṇaḥ ||

paracodanadakṣāṇāmanadhīṣṭopakāriṇām |

vākyaṃ mūrdhnā pratīcchāmi sarvaśiṣyo bhavāmyaham ||

saṃgrāmo hi mamaikasya bahubhiḥ kleśaśatrabhiḥ |

tatraikena raṇāsaktamanye nighnanti māṃ sukham |

tatra yaḥ pṛṣṭhato bhītiṃ śrāvayedanyato'pi vā |

pradviṣṭo vā prasanno vā same prāṇapradaḥ suhṛt ||

alisaṃghātanīlena cīrabhāraṇabhāriṇā |

vicitrasurabhisphītapuṣpa[śe]kharahā [cā]riṇā ||

yugapatsarvadigbuddhakṣetrasāgaracāriṇā |

balinā pratikāryeṇa sarvamārāpahāriṇā ||

narakapretasaṃtāpapraśamonmuktavāriṇā |

saṃsāragahanāntasthabhavyasattvārthasāriṇā ||

jagannetrotsavotpādibalālaṃkāradhāriṇā |

viduṣā bālavapuṣā lokavismayakāriṇā ||

majuśrīsaṃjñakaṃ yattatpiṇḍībhūtaṃ jagaddhitam |

sarveṇaivātmabhāvena namastasmai punaḥ punaḥ ||

anekaduḥkhasaṃtaptaprahlādanamahāhradam |

trailokyatṛṣṇāpātālaprapūraṇamahāmbudam ||

jagadiṣṭaphalasphītadaśadikkalpapādapam |

prārthitaprāptisaṃhṛṣṭajagannetrotpalārcitam ||

vismayodgataromāñcairbodhisattvaśataiḥ stutam |

mañjuśriyaṃ namasyāmi praṇāmairutarottaraiḥ ||

niḥśeṣaduḥkhavaidyāya sukhasattrapradāyine |

sarvākāropajīvyāya mañjughoṣāya te namaḥ ||

iti jinatanayānāṃ sarvathātyadbhutānāṃ

caritamupanibadhyopārjitaṃ yacchubhaṃ me |

bhavatu sukhamanantaṃ dehināṃ tena yāvat

sugatapadamanantavyomasīmādhipatyam ||

puṇyavṛddhirnāma ekonaviṃśaḥ paricchedaḥ ||



||samāptaścāyaṃ bodhisattvavinayo'nekasūtrāntodbhṛtaḥ śikṣāsamuccayaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project