Digital Sanskrit Buddhist Canon

Śikṣāsamuccaya kārikā

Technical Details
śikṣāsamuccaya kārikā


yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam|

tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram||1||


duḥkhāntaṃ kartukāmena sukhāntaṃ gantumicchatā|

śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matirdṛḍhā||2||


(śikṣādaro) mahāyānādbodhisattvasya saṃbaraḥ|

marmasthānānyato vidyādyenānāpattiko bhavet||3||


ātmabhāvasya bhogānāṃ tryadhvavṛtteḥ śubhasya ca|

utsargaḥ sarvasattvebhyastadrakṣā śuddhivardhanam||4||


paribhogāya sattvānāmātmabhāvādi dīyate|

arakṣite kuto bhogaḥ ki dattaṃ yanna bhujyate||5||


tasmātsatvopabhogārthamātmabhāvādi pālayet|

kalyāṇamitrānutsargāt sūtrāṇāṃ ca sadekṣaṇāt||6||


tatrātmabhāve kā rakṣā yadanarthavivarjanam|

kenaitallabhyate sarvaṃ niṣphalaspandavarjanāt||7||


etatsidhyetsadā smṛtyā smṛtistīvrādarādbhavet|

ādaraḥ śamamāhātmyaṃ jñātvātāpena jāyate||8||


samāhito yathābhūtaṃ prajānātītyavadanmuniḥ|

śamācca na caleccittaṃ bāhyaceṣṭā nivartanāt||9||


sarvatrāpacalo mandamatisnigdhābhibhāṣaṇāt|

āvarjayejjanaṃ bhavyamādeyaścāpi jāyate||10||


anādeyaṃ tu taṃ lokaḥ paribhūya jināṃkuram|

bhasmacchanno yathā vanhiḥ pacyeta narakādiṣu||11||


ratnameghe jinenoktastena saṃkṣepasaṃvaraḥ|

yenāprasādaḥ satvānāṃ tadyatnena vivarjayet||12||


eṣā rakṣātmabhāvasya bhaiṣajyavasanādibhiḥ|

ātmatṛṣṇopabhogāttu kliṣṭāpattiḥ prajāyate||13||


sukṛtārambhiṇā bhāvyaṃ mātrajñena ca sarvataḥ|

iti śikṣāpadādasya bhogarakṣā na duṣkarā||14||


svārthavipāka vaitṛṣṇyācchubhaṃ saṃrakṣitaṃ bhavet|

paścātāpaṃ na kurvīta na ca kṛtvā prakāśayet||15||


lābhasatkārabhītaḥ syādunnatiṃ varjayetsadā|

bodhisattvaḥ prasannaḥ syāddharme vimatimutsṛjet||16||


śodhitasyātmabhāvasyabhogaḥ pathyo bhaviṣyati|

samyaksiddhasya bhaktasya niṣkaṇasyeva dehinām||17||


tṛṇacchanna yathā śasyaṃ rogaiḥ sīdati naidhate|

buddhāṃkurastathā vṛddhiṃ kleśacchanno na gacchati||18||


ātmabhāvasya kā śuddhiḥ pāpakleśaviśodhanam|

saṃbuddhottayarthasāreṇa yatnabhāve tvapāyagaḥ||19||


kṣameta śrutameṣeta saṃśrayeta vanaṃ tataḥ|

sāmādhānāya yujyeta bhāvayedaśubhādikam||20||


bhogaśuddhiṃ ca jānīyātsamyagājīvaśodhanāt|

śūnyatākaruṇāgarbheceṣṭitātpuṇyaśodhanam||21||


grahītāraḥ subahavaḥ svalpaṃ ceda manena kim|

na cātitṛptijanakaṃ vardhanīyamidaṃ tataḥ||22||


ātmabhāvasya kā vṛddhirbalānālasyavardhanam|

śūnyatākaruṇāgarbhāddānādbhogasya vardhanam||23||


kṛtvādāveva yatnena vyavasāyāśayau dṛḍhau|

karuṇāṃ ca puraskṛtya yateta śubhavṛddhaye||24||


bhadracaryāvidhiḥ kāryo vandanādiḥ sahādarāt|

śraddhādīnāṃ sadābhyāso maitrī buddhādyanusmṛtiḥ||25||


sarvāvasthāsu satvārtho dharmadānaṃ nirāmiṣam|

bodhicittaṃ ca puṇyasya vṛddhihetuḥ samāsataḥ||26||


siddhiḥ samyakprahāṇānāmapramādāviyojanāt|

samṛtyātha saṃprajanyena yoniśaścintanena ca||27||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project