Digital Sanskrit Buddhist Canon

Bodhipathapradīpaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version बोधिपथप्रदीपः
bodhipathapradīpaḥ



namo bodhisattvāya mañjuśriye kumārabhūtāya|



kālatrayākhilajināṃśca tadīya-dharmān

saṃghān mahādaratayā praṇipatya cāpi|

bodhiprabheṇa kathito viśadīkaromi

śiṣyottamena khalu bodhipathapradīpam||1||



puruṣāstrividhā jñeyā uttamādhamamadhyamāḥ |

likhyate lakṣaṇaṃ teṣāṃ sphuṭaṃ pratyekabhedataḥ ||2||



upāyena tu kenāpi kevalaṃ saṃsṛteḥ sukham |

svasyaivārthe yaiheta jñeyaḥ so puruṣo'dhamaḥ ||3||



pāpakarmanivṛttātmā bhavasukhāt parāṅmukhaḥ |

ātmanirvāṇamātrārthī yo naro madhyamastu saḥ ||4||



svasantānagatairduḥkhairduḥkhasyānyasya sarvathā |

sarvasya yaḥ kṣayaṃ kāṅkṣeduttamaḥ puruṣastu saḥ|5|



kāṃkṣanto hi varāṃ bodhiṃ sattvānāmuttamāstathā|

darśitān gurubhistebhyaḥ sadupāyāṃ pracakṣmahe|6|



saṃbuddhacitramūrtyādistūpasaddharmasaṃmukhaḥ|

puṣpaidhūpaiḥ padārthaiśca yathāprāptaiḥ supūjayet|7|



samantabhadracaryoktā pūjā saptavidhā'pi ca|

bodhisārasya paryantaṃ avaivartikacittataḥ|8|



suśraddhayā triratnebhyaḥ bhūmau saṃsthāpya jānunī|

bhūtvā kṛtāñjaliścāpi triścādau śaraṇaṃ vrajet|9|



tataḥ samastasattveṣu maitrīcitta puraskṛtaḥ|

durgatitrayājanmādisaṃkrāntimaraṇādibhiḥ|10|



dṛṣṭvā'śeṣaṃ jagaddukhaṃ duḥkhena dukhitāyāśca|

duḥkhahetostathā duḥkhāt jagatāṃ muktikāṃkṣayā|11|



bodhicittaṃ samutpādyamanāpāyipratijñayā|

evaṃ praṇidhicittānāṃ utpādetu guṇāśca ye|12|



te gaṇḍavyūhasūtreṣu maitreyeṇa prabhāṣitāḥ|

sūtrasya tasya paṭhanācchravaṇād gurorvā

saṃbodhicittaguṇakāni nirantakāni|13|



vijñāya tasya khalu saṃsthitirarṇāna|

cittaṃ tathā samudayeta muhurmuhaśca|

vīradattaparīpṛcchāsūtre puṇyaṃ pradarśitam|14|



yattacślokatrayeṇaiva samāsenātralikhyate|

bodhicittāddhi yatpuṇyaṃ tacca rupi bhavedyadi|15|



ākāśadhātuṃ saṃpūrya bhūyaścottari tadbhavet|

gaṅgāvālikasaṃkhyāni buddhakṣetrāṇi yo naraḥ|16|



dadyātsadratna pūrṇāni lokanāthebhya eva hi|

yaścaikaḥ prāñjalirbhūtvā cittaṃ bodhāya nāmayet|17|



iyaṃ viśeṣyate pūjā yasyānto'pi na vidyate|

utpādyabodhipraṇidhānacittaṃ

naikaprayatnaiḥ parivardhitavyam|18|



janmāntare'pi smaraṇārthamasya

śikṣā yathoktā paripālanīyā|

prasthānacitte svayamātiriktaṃ

samyagbhavenna praṇidhānavṛddhiḥ|19|



saṃbodhisaṃvara vivṛddhikāmaḥ

tasmād dhruvaṃ cainamavāpnuyāta|

saptadhāprātimokṣaiśca sadā'nyasaṃvarānvitaḥ|20|



bhāgyaṃ bodhisattvānāṃ saṃvarasya na cānyathā |

saptadhā prātimokṣeṣu bhāṣiteṣu tathāgataiḥ|21|



brahmacaryaḥ śreṣṭhāḥ bhikṣusaṃvara iṣyate|

śīlādhyāyoktavidhinā bodhisattvasya bhūmiṣu|22|



saṃvaraḥ sadgurorgrāhyaḥ samyaglakṣaṇayuktataḥ|

yaḥ saṃvaravidhau dakṣaḥ svayaṃ ca saṃvare sthitaḥ|23|



kṛpāluḥ saṃvare śaktaḥ jñātavyaḥ sadgurustu saḥ|

tatra yatnena na prāpto guruścaitādṛśo yadi|24|



saṃvaragrahaṇasyānyo vidhiḥ tasmāt samucyate|

ambararājabhūtena pūrvaṃ manjuśriyā yathā||25||



bodhicittaṃ samutpādi suspaṣṭaṃ cātra likhyate|

mañjuśribuddhakṣetrālaṅkārasūtroktivat tathā||26||



utpādayāmi saṃbodhau cittaṃ nāthasya saṃmukham|

nimantraye jagatsarvaṃ dāridyānmocitāsmi tat||27||



vyāpādakhilacittaṃ vā īrṣyāmātsaryameva va|

adyāgre na kariṣyāmi bodhiṃ prāpsyāmi yāvatā||28||



brahmacarya cariṣyāmi kāmāṃstyakṣyāmi pāpakān|

buddhānāmānuśikṣiṣye śīlasaṃvara saṃyame||29||



nāhaṃ tvaritarupeṇa bodhiṃ prāptumihotsahe|

parāntakoṭiṃ sthāsyāmi sattvasyaikasya kāraṇāt||30||



kṣetraṃ viśodhiṣyāmi aprameyamacintim|

nāmadheyaṃ kariṣyāmi daśadikṣu ca viśrutam||31||



kāyavāk karmaṇī cāhaṃ śodhayiṣyāmi sarvaśaḥ|

śodhayiṣye manaskarma kartāsmi nāśabham||32||



svakāya cittaviśuddhihetu,

prasthānacittātmayamasthitena|

triśīlaśikṣāpariśiyeta cet,

triśīlaśikṣāsu mahādarasyāt||33||



śuddhasaṃbodhisattvānāṃ tasmāt saṃvarasaṃvṛtau|

yatnāt saṃbodhisaṃbhāraḥ paripūrṇo bhaviṣyati||34||



puṇyajñānasvabhāvasya saṃbhārasya tu pūrtaye|

sarvabuddhamatoheturabhijñotpāda eva hi||35||



pakṣavṛddhiṃ vinā pakṣī khe noḍaḍetuṃ yathā kṣamaḥ|

tathā'bhijñābalairhīnaḥ sattvārthakaraṇe'kṣamaḥ||36||



abhijñasya divārātrau yāni puṇyāni santi vai|

abhijñāyāśca rāhitye naiva janmaśateṣu ca||37||



śighraṃ saṃbodhi-saṃbhāraṃ saṃpūrayitumicchati|

nirālasyena yatnenābhijñāṃ saṃsādhayettu saḥ||38||



śamathasiddhyabhāve'bhijñānaṃ na jāyate|

ataḥ śamathasiddhayarthaṃ yatitavyaṃ punaḥ punaḥ||39||



śamathaṅgaprahīṇatve tadyatnairbhāvite'pi ca|

saṃvatsarasahasraiśca samādhirnaiva setsyati||40||



ataḥ samādhisaṃbhārādhyāyoktāṅgasamāśritaḥ|

kasmiṃścit alambane'pi puṇye saṃsthāpayenmanaḥ||41||



yoginaḥśamathe siddhe'bhijñānaṃ cāpi setsyati|

prajñāpāramitāyogaṃ vinā nā''varaṇakṣayaḥ||42||



kleśajñeyāvṛtestasmāt prahāṇārthamaśeṣataḥ|

prajñāpāramitāṃ yogī sopāyaṃ bhāvayet sadā||43||



upāyarahitā prajñā'pyupāyaḥ prajñayā vinā|

yato bandha iti proktau praheyaṃ nobhayaṃ tataḥ||44||



kā prajñā ka upāyaśca śaṅkāmiti nirāsitum|

upāyasya ca prajñāyāḥ bhedaḥ samyak prakāśyate||45||



prajñāpāramitāṃ tyaktvā dānapāramitādayaḥ|

sarve hi kuśalāḥ dharmāḥ upāyāḥ jinabhāṣitāḥ||46||



upāyābhyāsavaśyātmā yo hi prajñāṃ vibhāvayet|

śīghraṃ sa labhate bodhiṃ na nairātmyaikabhāvanāt||47||



skandhāyatanadhātūnāmanutpādāvabodhinām|

svabhāvaśūnyatājñānaṃ prajñeti parikīrtitā||48||



sadutpattirayuktāsti asaccāpi khapuṣpavat|

dvayordoṣaprasaṅgatvāt udbhāvo na dvayorapi||49||



anutpannaḥ svato bhāvo parato nobhayorapi|

ahetuteśca no tasmāt niḥsvabhāvaḥ svarupataḥ||50||



athavā sarvadharmāṇāṃ caikānekavicāraṇe|

svarupā'prāpyamāṇatvāt niḥsvabhāvatvaniścayaḥ||51||



śūnyatāsaptau yuktau mūlamadhyamakādiṣu|

siddho bhāvasvabhāvastu śūnyatāyāṃ bhāṣitaḥ||52||



granthasya gauravo yasmāt atra tasmānna vistaraḥ|

siddhasiddhāntamātraikaṃ bhāvanārthaṃ prabhāṣitam||53||



tasmādaśeṣadharmāṇāṃ svabhāvanāmalābhataḥ|

nairātmyabhāvanā yā hi sā prajñāyāstu bhāvanā||54||



prajñayā sarvadharmaṇāṃ yatsvabhāvo na dṛṣṭavat|

yuktayā parikṣya tāṃ prajñāṃ so'vikalpena bhāvayet||55||



bhavo vikalpobhūto'yaṃ tadvikalpātmakastataḥ|

sarvakalpaparityāgaḥ nivārṇaḥ paramo'sti hi||56||



evamapyuktaṃ bhagavatā--

mahā'vidyā vikalpo hi saṃsārārṇavapātakaḥ|

nirvikalpasamādhisthe'vikalpo bhāsate khavat||57||



avikalpapraveśadhāraṇyāmapi uttam--

cintitenirvikalpe'smin saddharme jinaputrakaiḥ|

vikalpaṃ durgamaṃ tīrtvā'vikalpo prāpsyate kramāt||58||



niścayīyāgamayuktibhyāṃ svabhāva rahitān tathā|

sarvān dharmānutpannānavikalpaṃ bhāvayet||59||



bhāvayannidamevetthaṃ prāpyoṣṇatvādikaṃ kramāt|

labhate pramuditvādiṃ buddhabodhirna lambitā||60||



sādhitairmantraśaktayā hi śāntivistarakarmabhiḥ|

bhadrakumbhādisiddhāṣṭamahāsiddhibalena ca||61||



abhīṣṭā bodhisaṃbhāraparipūrtiḥ sukhena cet|

kriyācaryādi tantrokam guhyācaraṇabhiṣyate||62||



tadā''cāryabhiṣekārtha mahāratnādidānataḥ|

sadguruṃ prīṇayed bhaktayā sarvājñādipālanaiḥ||63||



prasanne ca gurau bhūte pūrṇācāryābhiṣekataḥ|

sarvapāpaviśuddhātmā siddhibhāgī bhaviṣyati||64||



ādibuddhamahātantre prayatnena niṣedhataḥ|

guhyaprajñābhiṣekastu na grahyā brahmacāriṇā||65||



so'bhiṣeko gṛhītaścet brahyacaryatapaḥ sthitaiḥ|

niṣiddhācaraṇatvāt tattapaḥ samvarakṣayaḥ||66||



jāyante vratinastasya pārājikavipattayaḥ|

saḥ pateddurgatau nūnaṃ siddhirnaiva kadācana||67||



sarvatantraśrutau bhāṣye homayajñādikarmāsu |

labdhācāryābhiṣekaśca tattvavida naiva duṣyati ||68||



dīpaṅkaraśriyā bodhipathaḥ proktaḥ samāsataḥ |

dṛaṣṭvā sūtrādidharmoktiṃ bodhiprabhanivedanāt ||69||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project