Digital Sanskrit Buddhist Canon

Chandakanivartano nāma ṣaṣṭhaḥ sargaḥ

Technical Details
CANTO VI



tato muhūrtābhyudite

jagaccakṣuṣi bhāskare|

bhārgavasyāśramapadaṃ

sa dadarśa nṛṇāṃ varaḥ||1||



suptaviśvastahariṇaṃ

svasthasthitavihaṅgamam|

viśrānta iva yaddṛṣṭvā

kṛtārtha iva cābhavat||2||



sa vismayanivṛttyartha

tapaḥpūjārthameva ca|

svāṃ cānuvartitā rakṣa-

nnaśvapṛṣṭhādavatārat||3||



avatīrya ca pasparśa

nistīrṇamiti vājinam|

chandakaṃ cāvravītprītaḥ

snāpayanniva cakṣuṣā||4||



imaṃ tārkṣyopamajavaṃ

turaṅgamanugacchatā|

darśitā saumya madbhakti-

rvikramaścāyamātmanaḥ||5||



sarvathāsmyanyakāryo'pi

gṛhīto bhavatā hṛdi|

bhartusnehaśca yasyāya-

mīdṛśaḥ śaktireva ca||6||



asnigdho'pi samartho'sti

niḥsāmarthyo'pi bhaktimān|

bhaktimāṃścaiva śaktaśca

durlabhastvadvidho bhuvi||7||



tatprīto'smi tavānena

mahābhāgena karmaṇā|

yasya te mayi bhāvo'yaṃ

phalebhyo'pi parāṅmukhaḥ||8||



ko janasya phalasthasya

na syādabhimukho janaḥ|

janībhavati bhūyiṣṭhaṃ

svajano'pi viparyaye||9||



kulārtha dhāryate putraḥ

poṣārtha sevyate pitā|

āśayācchilaṣyati jaga-

nnāsti niṣkāraṇā svatā||10||



kimuktvā bahu saṃkṣepā-

tkṛtaṃ me sumahatpriyam|

nivartasvāśvamādāya

saṃprāpto'smīpsitaṃ padam||11||



ityuktvā sa mahābāhu-

ranuśaṃsacikīrṣayā|

bhūṣaṇānyavamucyāsmai

saṃtaptamanase dadau||12||



mukuṭāddīpakarmāṇaṃ

maṇīmādāya bhāsvaram|

bruvanvākyamidaṃ tasthau

sāṃditya iva mandaraḥ||13||



anena maṇinā chanda

praṇamya bahuśo nṛpaḥ|

vijñāpyo'muktaviśrambhaṃ

saṃtāpavinivṛttaye||14||



janmamaraṇanāśārtha

praviṣṭo'smi tapovanam|

na khalu svargatarṣeṇa

nāsnehena na manyunā||15||



tadevamabhiniṣkrāntaṃ

na māṃ śocitumarhasi|

bhūtvāpi hi ciraṃ śleṣaḥ

kālena na bhaviṣyati||16||



dhruvo yasmācca viśleṣa-

stasmānmokṣāya me matiḥ|

viprayogaḥ kathaṃ na syād

bhūyo'pi svajanāditi||17||



śokatyāgāya niṣkrāntaṃ

na māṃ śocitumarhasi|

śokahetuṣu kāmeṣu

saktāḥ śocyāstu rāgiṇaḥ||18||



ayaṃ ca kila pūrveṣā-

masmākaṃ niścayaḥ sthiraḥ|

iti dāyādyabhūtena

na śocyo'smi pathā vrajan||19||



bhavanti hyarthadāyādāḥ

puruṣasya viparyaye|

pṛthivyāṃ dharmadāyādāḥ

durlabhāstu na santi vā||20||



yadapi syādasamaye

yāto vanamasāviti|

akālo nāsti dharmasya

jīvite cañcale sati||21||



tasmādadyaiva me śreya-

ścetavyamiti niścayaḥ|

jīvite ko hi viśrambho

mṛtyau pratyarthini sthite||22||



evamādi tvayā saumya

vijñāpyo vasudhādhipaḥ|

prayatethāstathā caiva

yathā māṃ na smaredāpi||23||



api nairguṇyamasmākaṃ

vācyaṃ narapatau tvayā|

nairguṇyāttyajyate snehaḥ

snehatyāgānna śocyate||24||



iti vākyamidaṃ śrutvā

chandaḥ saṃtāpaviklavaḥ|

bāṣpagrathitayā vācā

pratyuvāca kṛtāñjaliḥ||25||



anena ta va bhāvena

bāndhavāyāsadāyinā|

bhartaḥ sīdati me ceto

nadīpaṅka iva dvipaḥ||26||



kasya notpādayedbāṣpaṃ

niścayaste'yamīdṛśaḥ|

ayomaye'pi hṛdaye

kiṃ punaḥ snehaviklave||27||



vimānaśayanārhaṃ hi

saukumāryamidaṃ kva ca|

kharadarbhāṅkuravatī

tapovanamahī kva ca||28||



śrutvā tu vyavasāyaṃ te

yadaśvo'yaṃ mayāhṛtaḥ|

balātkāreṇa tannātha

daivenaivāsmi kāritaḥ||29||



kathaṃ hyātmavaśo jānan

vyavasāyamimaṃ tava|

upānayeyaṃ turagaṃ

śokaṃ kapilavāstunaḥ||30||



tannārhasi mahābāho

vihātuṃ putralālasam|

snigdhaṃ vṛddhaṃ ca rājānaṃ

saddharmamiva nāstikaḥ||31||



saṃvardhanapariśrāntāṃ

dvitīyāṃ tāṃ ca mātaram|

devīṃ nārhasi vismartu

kṛtaghna iva satkriyām||32||



bālaputrāṃ guṇavartī

kulaślādhyāṃ pativratām|

devīmarhasi na tyaktuṃ

klībaḥ prāptāmiva śriyam||33||



putraṃ yāśodharaṃ ślādhyaṃ

yaśodharmabhṛtāṃ varam|

bālamarhasi na tyaktuṃ

vyasanīvottamaṃ yaśaḥ||34||



atha bandhuṃ ca rājyaṃ ca

tyaktumeva kṛtā matiḥ|

māṃ nārhasi vibho tyaktuṃ

tvatpādau hi gatirmama||35||



nāsmi yātuṃ puraṃ śakto

dahyamānena cetasā|

tvāmaraṇye parityajya

sumantra iva rāghavam||36||



kiṃ hi vakṣyati māṃ rājā

tvadṛte nagaraṃ gatam|

vakṣyāmyucitadarśitvā-

tkiṃ tavāntaḥpurāṇi vā||37||



yadapyātthāpi nairguṇyaṃ

vācyaṃ narapatāviti|

kiṃ tadvakṣyāmyabhūtaṃ te

nirdoṣasya muneriva||38||



hṛdayena salajjena

jivhayā sajjamānayā|

ahaṃ yadapi vā brūyāṃ

kastacchraddhātumarhati||39||



yo hi candramasastaikṣṇyaṃ

kathayecchraddadhīta vā|

sa doṣāṃstava doṣajña

kathayecchraddadhīta vā||40||



sānukrośasya satataṃ

nityaṃ karuṇavedinaḥ|

snigdhatyāgo na sadṛśo

nivartasva prasīda me||41||



iti śokābhibhūtasya

śrutvā chandasya bhāṣitam|

svasthaḥ paramayā dhṛtyā

jagāda vadatāṃ varaḥ||42||



madviyogaṃ prati cchanda

saṃtāpastyajyatāmayam|

nānābhāvo hi niyataṃ

pṛthagjātiṣu dehiṣu||43||



svajanaṃ yadyapi snehā-

nna tyajeyamahaṃ svayam|

mṛtyuranyonyamavaśā-

nasmān saṃtyājayiṣyati||44||



mahatyā tṛṣṇayā duḥkhai-

rgarbheṇāsmi yayā dhṛtaḥ|

tasyā niṣphalayatnāyāḥ

kvāhaṃ mātuḥ kva sā mama||45||



vāsavṛkṣe samāgamya

vigacchanti yathāṇḍajāḥ|

niyataṃ viprayogānta-

stathā bhūtasamāgamaḥ||46||



sametya ca yathā bhūyo

vyapayānti balāhakāḥ|

saṃyogo viprayogaśca

tathā me prāṇināṃ mataḥ||47||



yasmādyāti ca loko'yaṃ

vipralabhya paraṃparam|

mamattvaṃ na kṣamaṃ tasmā-

tsvapnabhūte samāgame||48||



sahajena viyujyante

parṇarāgeṇa pādapāḥ|

anyenānyasya viśleṣaḥ

kiṃ punarna bhaviṣyati||49||



tadevaṃ sati saṃtāpaṃ

mā kārṣī saumya gamyatām|

lambate yadi tu sneho

gatvāpi punarāvraja||50||



brūyāścāsmatkṛtāpekṣaṃ

janaṃ kapilavāstuni|

tyajyatāṃ tagdataḥ snehaḥ|

śrūyatāṃ cāsya niścayaḥ||51||



kṣiprameṣyati vā kṛtvā

janmamṛtyukṣayaṃ kila|

akṛtārtho nirārambho

nidhanaṃ yāsyatīti vā||52||



iti tasya vacaḥ śrutvā

kanthakasturagottamaḥ|

jivhayā lilihe pādau

bāṣpamuṣṇaṃ mumoca ca||53||



jālinā svastikāṅkena

cakramadhyena pāṇinā|

āmamarśa kumārastaṃ

babhāṣe ca vayasyavat||54||



muñca kanthaka mā bāṣpaṃ

darśiteyaṃ sadaśvatā|

mṛṣyatāṃ saphalaḥ śīghraṃ

śramaste'yaṃ bhaviṣyati||55||



maṇitsaruṃ chandakahastasaṃsthaṃ

tataḥ sa dhīro niśitaṃ gṛhītvā

kośādasiṃ kañcanabhakticitraṃ

bilādivaśīviṣamudbabarha||56||



niṣkāsya taṃ cotpalapattranīlaṃ

ciccheda citraṃ mukuṭaṃ sakeśam|

vikīryamāṇāṃśukamantarīkṣe

cikṣepa cainaṃ sarasīva haṃsam||57||



pūjābhilāṣeṇa ca bāhumānyā-

ddivaukasastaṃ jagṛhuḥ praviddham|

yathāvadenaṃ divi devasaṅghā

divyairviśeṣairmahayāṃ ca cakruḥ||58||



muktvā tvalaṃkārakalatravattāṃ

śrīvipravāsaṃ śirasaśca kṛtvā|

dṛṣṭvāṃśukaṃ kāñcanahaṃsacinhaṃ

vanyaṃ sa dhīro'bhicakāṅkṣa vāsaḥ||59||



tato mṛgavyādhanapurdivaukā

bhāvaṃ viditvāsya viśuddhabhāvaḥ|

kāṣāyavastro'bhiyayau samīpaṃ

taṃ śākyarājaprabhavo'bhyuvāca||60||



śivaṃ ca kāṣāyamṛṣidhvajaste

na yujyate hiṃsramidaṃ dhanuśca|

tatsaumya yadyasti na saktiratra

mahyaṃ prayacchedamidaṃ gṛhāṇa||61||



vyādho'bravītkāmada kāmamārā-

danena viśvāsya mṛgāgnihanmi|

arthastu śakropama yadyanena

hanta pratīcchānaya śuklametat||62||



pareṇa harṣeṇa tataḥ sa vanyaṃ

jagrāha vāso'śukamutsasarja|

vyādhastu divyaṃ vapureva bibhra-

ttacchuklamādāya divaṃ jagāma||63||



tataḥ kumāraśca sa cāśvagopa-

stasmiṃstathā yāti visismiyāte|

āraṇyake vāsasi caiva bhūya-

stasminnakārṣṭā bahumānamāśu||64||



chandaṃ tataḥ sāśrumukhaṃ visṛjya

kāṣāyasaṃbhṛddhṛtikīrtibhṛtsaḥ|

yenāśramastena yayau mahātmā

saṃdhyābhrasaṃvīta ivoḍurājaḥ||65||



tatastathā bhartari rājyaniḥspṛhe

tapovanaṃ yāti vivarṇavāsasi|

bhujau samutkṣipya tataḥ sa vājibhṛd

bhṛśaṃ vicukrośa papāta ca kṣitau||66||



vilokya bhūyaśca ruroda sasvaraṃ

hayaṃ bhujābhyāmupaguhya kanthakam|

tato nirāśo vilapananmuhurmuhu-

ryayau śarīreṇa puraṃ na cetasā||67||



kvacitpradadhyau vilalāpa ca kvacit

kvacitpracaskhāla papāta ca kvacit|

ato vrajan bhaktivaśena duḥkhita-

ścacāra bavhīravaśaḥ pathi kriyāḥ||68||



iti buddhacarite mahākāvye

chandakanivartano nāma ṣaṣṭhaḥ sargaḥ||6||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project