Digital Sanskrit Buddhist Canon

Bhadracarīpraṇidhānastotram

Technical Details
bhadracarīpraṇidhānastotram



atha khalu samantabhadro bodhisattvo mahāsattvaḥ evameva lokadhātuparamparānabhilāpyānabhilāpya buddhakṣetraparamāṇurajaḥsamān kalpān kalpaprasarānabhidyotyamāno bhūyasyā mātrayā gāthābhigītena praṇidhānamakārṣīt -



yāvata keci daśaddiśi loke sarvatriyadhvagatā narasiṃhāḥ |

tānahu vandami sarvi aśeṣān kāyatu vāca manena prasannaḥ || 1 ||



kṣetrarajopamakāyapramāṇaiḥ sarvajināna karomi praṇāmam |

sarvajinābhimukhena manena bhadracarīpraṇidhānabalena || 2 ||



ekarajāgri rajopamabuddhā buddhasutāna niṣaṇṇaku madhye |

evamaśeṣata dharmatadhātuṃ sarvadhimucyami pūrṇajinebhi || 3 ||



teṣu ca akṣayavarṇasamudrān sarvasvarāṅgasamudrarutebhiḥ |

sarvajināna guṇān bhaṇamānastān sugatān stavamī ahu sarvān || 4 ||



puṣpavarebhi ca mālyavarebhirvādyavilepanachatravarebhiḥ |

dīpavarebhi ca dhūpavarebhiḥ pūjana teṣa jināna karomi || 5 ||



vastravarebhi ca gandhavarebhiścūrṇapuṭebhi ca merusamebhiḥ |

sarvaviśiṣṭaviyūhavarebhiḥ pūjana teṣa jināna karomi || 6 ||



yā ca anuttarapūja udārā tānadhimucyami sarvajinānām |

bhadracarī adhimuktibalena vandami pūjayamī jinasarvān || 7 ||



yacca kṛtaṃ mayi pāpu bhaveyyā rāgatu dveṣatu mohavaśena |

kāyatu vāca manena tathaiva taṃ pratideśayamī ahu sarvam || 8 ||



yacca daśaddiśi puṇya jagasya śaikṣa aśaikṣapratyekajinānām |

buddhasutānatha sarvajinānāṃ taṃ anumodayamī ahu sarvam || 9 ||



ye ca daśaddiśi lokapradīpā bodhivibuddha asaṃgataprāptāḥ |

tānahu sarvi adhyeṣami nāthān cakru anuttaru vartanatāyai || 10 ||



ye'pi ca nirvṛti darśitukāmāstānabhiyācami prāñjalibhūtaḥ |

kṣetrarajopamakalpa nihantu sarvajagasya hitāya sukhāya || 11 ||



vandanapūjanadeśanatāya modanadhyeṣaṇayācanatāya |

yacca śubhaṃ mayi saṃcitu kiṃcidbodhayi nāmayamī ahu sarvam || 12 ||



pūjita bhontu atītaka buddhā ye ca dhriyanti daśaddiśi loke |

ye ca anāgata te laghu bhontu pūrṇamanoratha bodhivibuddhāḥ || 13 ||



yāvata keci daśaddiśi kṣetrāste pariśuddha bhavantu udārāḥ |

bodhidrumendragatebhi jinebhirbuddhasutebhi ca bhontu prapūrṇāḥ || 14 ||



yāvata keci daśaddiśi sattvāste sukhitā sada bhontu arogāḥ |

sarvajagasya ca dharmiku artho bhontu pradakṣiṇu ṛdhyatu āśāḥ || 15 ||



bodhicariṃ ca ahaṃ caramāṇo bhavi jātismaru sarvagatīṣu |

sarvasu janmasu cyutyupapattī pravrajito ahu nityu bhaveyyā || 16 ||



sarvajinānuśikṣayamāṇo bhadracariṃ paripūrayamāṇaḥ |

śīlacariṃ vimalāṃ pariśuddhāṃ nityamakhaṇḍamachidra careyam || 17 ||



devarutebhi ca nāgarutebhiryakṣakumbhāṇḍamanuṣyarutebhiḥ |

yāni ca sarvarutāni jagasya sarvaruteṣvahu deśayi dharmam || 18 ||



ye khalu pāramitāsvabhiyukto bodhiyi cittu na jātu vimuhyet |

ye'pi ca pāpaka āvaraṇāyāsteṣu parikṣayu bhotu aśeṣam || 19 ||



karmatu kleśatu mārapathāto lokagatīṣu vimuktu careyam |

padma yathā salilena aliptaḥ sūryaśaśī gaganeva asaktaḥ || 20 ||



sarvi apāyadukhāṃ praśamanto sarvajagat sukhi sthāpayamānaḥ |

sarvajagasya hitāya careyaṃ yāvata kṣetrapathā diśatāsu || 21 ||



sattvacariṃ anuvartayamānoi bodhicariṃ paripūrayamāṇaḥ |

bhadracariṃ ca prabhāvayamānaḥ sarvi anāgatakalpa careyam || 22 ||



ye ca sabhāgata mama caryāye tebhi samāgamu nityu bhaveyyā |

kāyatu vācatu cetanato cā ekacari praṇidhāna careyam || 23 ||



ye'pi ca mitrā mama hitakāmā bhadracarīya nidarśayitāraḥ |

tebhi samāgamu nityu bhaveyyā tāṃśca ahaṃ na virāgayi jātu || 24 ||



saṃmukha nityamahaṃ jina paśye buddhasutebhi parīvṛtu nāthān |

teṣu ca pūja kareyu udārāṃ sarvi anāgatakalpamakhinnaḥ || 25 ||



dhārayamāṇu jināna saddharmaṃ bodhicariṃ paridīpayamānaḥ |

bhadracariṃ ca viśodhayamānaḥ sarvi anāgatakalpa careyam || 26 ||



sarvabhaveṣu ca saṃcaramāṇaḥ puṇyatu jñānatu akṣayaprāptaḥ |

prajñaupāyasamādhivimokṣaiḥ sarvaguṇairbhavi akṣayakośaḥ || 27 ||



ekarajāgri rajopamakṣetrā tatra ca kṣetri acintiyabuddhān |

buddhasutāna niṣaṇṇaku madhye paśyiya bodhicariṃ caramāṇaḥ || 28 ||



evamaśeṣata sarvadiśāsu bālapatheṣu triyadhvapramāṇān |

buddhasamudra tha kṣetrasamudrānotari cārikakalpasamudrān || 29 ||



ekasvarāṅgasamudrarutebhiḥ sarvajināna svarāṅgaviśuddhim |

sarvajināna yathāśayaghoṣān buddhasarasvatimotari nityam || 30 ||



teṣu ca akṣayaghoṣaruteṣu sarvatriyadhvagatāna jinānām |

cakranayaṃ parivartayamāno buddhibalena ahaṃ praviśeyam || 31 ||



ekakṣaṇena anāgatasarvān kalpapraveśa ahaṃ praviśeyam |

ye'pi ca kalpa triyadhvapramāṇāstān kṣaṇakoṭipraviṣṭa careyam || 32 ||



ye ca triyadhvagatā narasiṃhāstānahu paśyiya ekakṣaṇena |

teṣu ca gocarimotari nityaṃ māyagatena vimokṣabalena || 33 ||



ye ca triyadhvasukṣetraviyūhāstānabhinirhari ekarajāgre |

evamaśeṣata sarvadiśāsu otari kṣetraviyūha jinānām || 34 ||



ye ca anāgata lokapradīpāsteṣu vibudhyana cakrapravṛttim |

nirvṛtidarśananiṣṭha praśāntiṃ sarvi ahaṃ upasaṃkrami nāthān || 35 ||



ṛddhibalena samantajavena jñānabalena samantamukhena |

caryabalena samantaguṇena maitrabalena samantagatena || 36 ||



puṇyabalena samantaśubhena jñānabalena asaṅgagatena |

prajñaupāyasamādhibalena bodhibalaṃ samudānayamānaḥ || 37 ||



karmabalaṃ pariśodhayamānaḥ kleśabalaṃ parimardayamānaḥ |

mārabalaṃ abalaṃ karamāṇaḥ pūrayi bhadracarībala sarvān || 38 ||



kṣetrasamudra viśodhayamānaḥ sattvasamudra vimocayamānaḥ |

dharmasamudra vipaśyayamāno jñānasamudra vigāhayamānaḥ || 39 ||



caryasamudra viśodhayamānaḥ praṇidhisamudra prapūrayamāṇaḥ |

buddhasamudra prapūjayamānaḥ kalpasamudra careyamakhinnaḥ || 40 ||



ye ca triyadhvagatāna jinānāṃ bodhicaripraṇidhānaviśeṣāḥ |

tānahu pūrayi sarvi aśeṣāt bhadracarīya bibudhyiya bodhim || 41 ||



jyeṣṭhaku yaḥ sutu sarvajinānāṃ yasya ca nāma samantatabhadraḥ |

tasya vidusya sabhāgacarīye nāmayamī kuśalaṃ imu sarvam || 42 ||



kāyatu vāca manasya viśuddhiścaryaviśuddhyatha kṣetraviśuddhiḥ |

yādṛśanāmana bhadravidusya tādṛśa bhotu samaṃ mama tena || 43 ||



bhadracarīya samantaśubhāye mañjuśiripraṇidhāna careyam |

sarvi anāgata kalpamakhinnaḥ pūrayi tāṃ kriya sarvi aśeṣām || 44 ||



no ca pramāṇu bhaveyya carīye no ca pramāṇu bhaveyya guṇānām |

apramāṇu cariyāya sthihitvā jānami sarvi vikurvitu teṣām || 45 ||



yāvata niṣṭha nabhasya bhaveyyā sattva aśeṣata niṣṭha tathaiva |

karmatu kleśatu yāvata niṣṭhā tāvata niṣṭha mama praṇidhānam || 46 ||



ye ca daśaddiśi kṣetra anantā ratnaalaṃkṛtu dadyu jinānām |

divya ca mānuṣa saukhyaviśiṣṭāṃ kṣetrarajopama kalpa dadeyam || 47 ||



yaśca imaṃ pariṇāmanarājaṃ śrutva sakṛjjanayedadhimuktim |

bodhivarāmanuprārthayamāno agru viśiṣṭa bhavedimu puṇyam || 48 ||



varjita tena bhavanti apāyā varjita tena bhavanti kumitrāḥ |

kṣipru sa paśyati taṃ amitābhaṃ yasyimu bhadracari praṇidhānam || 49 ||



lābha sulabdha sajīvitu teṣāṃ svāgata te imu mānuṣajanma |

yādṛśu so hi samantatabhadraste'pi tathā nacireṇa bhavanti || 50 ||



pāpaka pañca anantariyāṇi yena ajñānavaśena kṛtāni |

so imu bhadracariṃ bhaṇamānaḥ kṣipru parikṣayu neti aśeṣam || 51 ||



jñānatu rūpatu lakṣaṇataśca varṇatu gotratu bhotirūpetaḥ |

tīrthikamāragaṇebhiradhṛṣyaḥ pūjitu bhoti sa sarvatriloke || 52 ||



kṣipru sa gacchati bodhidrumendraṃ gatva niṣīdati sattvahitāya |

buddhyati bodhi pravartayi cakraṃ dharṣati māru sasainyaku sarvam || 53 ||



yo imu bhadracaripraṇidhānaṃ dhārayi vācayi deśayito vā |

buddhavijānati yo'tra vipāko bodhi viśiṣṭa ma kāṅkṣa janetha || 54 ||



mañjuśirī yatha jānati śūraḥ so ca samantatabhadra tathaiva |

teṣu ahaṃ anuśikṣayamāṇo nāmayamī kuśalaṃ imu sarvam || 55 ||



sarvatriyadhvagatebhi jinebhiryā pariṇāmana varṇita agrā |

tāya ahaṃ kuśalaṃ imu sarvaṃ nāmayamī vara bhadracarīye || 56 ||



kālakriyāṃ ca ahaṃ karamāṇo āvaraṇān vinivartiya sarvān |

saṃmukha paśyiya taṃ amitābhaṃ taṃ ca sukhāvatikṣetra vrajeyam || 57 ||



tatra gatasya imi praṇidhānā āmukhi sarvi bhaveyyu samagrā |

tāṃśca ahaṃ paripūrya aśeṣān sattvahitaṃ kariyāvata loke || 58 ||



tahi jinamaṃḍali śobhaniramye padmavare rūcire upapannaḥ |

vyākaraṇaṃ ahu tatra labheyyā saṃmukhato amitābhajinasya || 59 ||



vyākaraṇaṃ pratilabhya ca tasmin nirmita koṭiśatebhiranekaiḥ |

sattvahitāni bahūnyahu kuryāṃ dikṣu daśasvapi buddhibalena || 60 ||



bhadracaripraṇidhāna paṭhitvā yatkuśalaṃ mayi saṃcitu kiṃcit |

ekakṣaṇena samṛdhyatu sarvaṃ tena jagasya śubhaṃ praṇidhānam || 61 ||



bhadracariṃ pariṇāmya yadāptaṃ puṇyamanantamatīva viśiṣṭam |

tena jagadvayasanaughanimagnaṃ yātvamitābhapuriṃ varameva || 62 ||



śrī bhadracarīprāṇidhānastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project