Digital Sanskrit Buddhist Canon

Ṣaṇmukhī dhāraṇī

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षण्मुखी धारणी
ṣaṇmukhī-dhāraṇī

oṃ namo buddhāya|| evaṃ mayā śrutam ekasmin samaye bhagavān śuddhāvāsopari-gaganatala-pratiṣṭhite sapta-ratna pravibha kta-vicitra-ratna-vyūhe mahā-maṇḍalamāḍe viharati sma|| asaṃ-khyeyena bodhi sa[t]tva-gaṇena sār(d)dhaṃ|| tatra khalu bhagavān bodhisa[t]tvān āmantrayate sma|| udgṛhṇīdhavaṃ yūyaṃ kulaputrā imāṃ ṣaṇmukhī-nāma-dhāraṇīṃ sarva-jagad-dhitārthaṃ|| tad-yatheyaṃ|| [1]

saṃsāre saṃsarato yo me kaścid duḥkhā nubhavaḥ sa mā bhūt sa rva samatā'pratisaṃvidita- lakṣa ṇaḥ| [2]

yaś ca me kaścil laukika-sampatti-sukhānubhavaḥ sa bhavatu sarva-sa[t]tva-sādhāraṇa-pa ribhogaḥ| [3]

yac ca me kiñcit pāpa-karm[ā]kuśala-mūlaṃ karmāvaraṇaṃ tan mā bhūd
apratideśanā nutta rayā pratideśanayā| [4]

yāni ca me māra-karmāṇi tāni mā bhūvann aparijñātāny anuttarayā parijñayā|[5]

yac ca me kiñcit pāramitopasaṃhi taṃ kuśala-mūlaṃ laukika-lokottaraṃ vā tad bhavatu sarva-sa[t]tvānām anuttara-jñānaṃ| [6]

yā ca me vimuktiḥ sā bhavatu sarva-sa[t]tva-vimokṣāya| mā ca me bhūt saṃsāre nirvāṇe prati-ṣṭhitatā|| tad-yathā|| oṃ kṣame kṣame| kṣānte kṣānte| dame dame| dānte dānte| bhadre bhadre|subhadre subhadre| candre candre| sucandre sucandre|
candra-kiraṇe| candra-va ti| tejo-vati| dhana-vati|dharma-vati|| brahma-vati| sarva-kleśa-viśodhani| sarvā-rtha-sādhani| sarvānartha-praśamani| paramārtha-sādhani|kāya-viśodhani| vā g-viśodhani| manaḥ-saṃśodhani svāhā|| yaḥ kaścit kulapu tro vā kuladuhitā vā imāṃ ṣaṇmukhī-nāma-dhāraṇīṃ triṣ-kṛtvā rātres triṣ-kṛtvā divasya cānuvar (t) tayiṣyati sa sarva-karmāṇi kṣepayitvā kṣīpram
anu ttarāṃ samyak-sambodhim abhisambhotsyate||

||idam avoc d bha gavān ātta-manās te ca bodhisa[t]tvā mahāsa[t]tvā bhagavato bhāṣitam abhyanandann iti||

|| ārya-ṣaṇmukhī-nāma-dhāraṇi samāptā||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project