Digital Sanskrit Buddhist Canon

Buddhagaṇḍīstavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version बुद्धगण्डीस्तवः
buddhagaṇḍīstavaḥ

ācārya-aśvaghoṣakṛtaḥ


yaḥ pūrvaṃ bodhimūle ravigamanapathe māragānnṛtyagītān

gaṃgau gaṃgau gagaṃgau ghaghanaghanamṛdudvandvamantrairajasraiḥ |

yaḥ strībhirdivyarūpairuparatarabhituṃ dūdubhirdurbhidūrbhiḥ

kṣobhaṃ naivābhiyātaḥ suranaranamitaḥ pātu vaḥ śākyasiṃhaḥ || 1 ||



yaḥ kandarpāṅganānāṃ kakahakahakahā hāhaheti prahāsai-

ryaḥ sphītāḍambarāṇāṃ taṭiti taṭataṭā tātaṭīti pralāpaiḥ |

kutkud budbud kukūcit kukuhakuhakuhaiḥ kiṅkarāṇāṃ ca vāgbhi-

rno trasyaḥ so'stu saumyaḥ śrutasakalamalaḥ śāntaye vo munīndraḥ || 2 ||



bhrūkṣepāpāṅgabhaṅgaiḥ smaraśaravilasatpakṣmatārākṣipātaiḥ

prauḍhānaṅgāṅganānāṃ lalitabhujalatālāsyalīlāyitāṅgaiḥ |

savrīḍaiḥ sasmitoktaiḥ kalamṛdumadhurāmodaramyairvacobhi-

rbhrāntiṃ ceto na citraṃ smarabalajayino yasya tasmai namo'stu || 3 ||



urvīṃ sañcālayantaḥ kharaśaranikaraiśchādayantoḥntarīkṣaṃ

jvālābhiḥ krodhaṃvahnerjvalitadaśadiśaḥ kṣobhayanto'mburāśim |

helotkhātāsicakrakrakacapaṭuravārāviṇo māravīrāḥ

maitrīśastreṇa yena prasabhamabhijitāḥ pātu vaḥ so munīndraḥ || 4 ||



visphūrjajjātakopaprakaṭitavikaṭāṭopanirghoṣaghoraṃ

garjajjīmūtajālaprakaṭagajaghaṭāṭopabaddhāndhakāram |

kandarpoddāmavahnisphuradasikiraṇodbhāsitāśeṣaviśvaṃ

puṣpeṣoḥ sainyamuccairjhaṭiti vighaṭitaṃ yena buddhaḥ sa vo'vyāt || 5 ||



divyairākaṇaṃpūraiḥ kamaladalanibhaiḥ pakṣmalairlolatārai-

rbhāvasnigdhairvidagdhaiḥ pracalitalalitaiḥ sasmitairbhrūvilāsaiḥ |

netrairmārāṅganānāṃ parigatavalayairlohitāntairaśāntai-

rnākṛṣṭaḥ sarvathā yastamahamṛṣivaraṃ vāntadoṣaṃ namāmi || 6 ||



nodbhrāntaṃ yasya cittaṃ sphuṭavikaṭasaṭāntotkaṭairlolajihvai-

rmāraiḥ śūlāgrahastairgajaturagamukhaiḥ siṃhaśārdūlavaktraiḥ |

pradyumnaḥ kāmadevastṛṇavadagaṇito yena saṃrambhabhīruḥ

saṃbuddhaḥ pātu yuṣmān vyapagatakaluṣo lokanātho munīndraḥ || 7 ||



akṣobhyā yasya buddhirdharaṇinaganadīsāgarāmbhodharadbhi-

rgarjadbhirmāravīrairvividhamukhaśatairghorarūpairanantaiḥ |

yenāsau puṣpaketustṛṇavadagaṇitaḥ sarvavid vītarāgaḥ

sa śrīmān buddhavīraḥ kaluṣabhayaharaḥ pātu vo vītarāgaḥ || 8 ||



mārānīkairmahograirasiparaśudhanuḥśaktiśūlāgrahastai-

rulkāpātairanekairgahanapaṭuravairbhīṣaṇairbhīmanādaiḥ |

na kṣubdhaṃ yasya cittaṃ girisamamacalaṃ gāḍhaparyaṅkabandhaṃ

taṃ vande vandanīyaṃ tribhavabhayaharaṃ buddhavīraṃ pravīram || 9 ||



uccairaṭṭāṭṭahāsaiḥ prakaṭapaṭubhaṭābaddhaghaṇṭai raṇadbhiḥ

sāṭopāsphoṭaṭaṅkasphuṭajaṭilajaṭaiḥ kiṅkaraiḥ koṭarākṣaiḥ |

bhagnaṃ kartu na śaktāḥ paṭupaṭahapaṭasphālanairyasya bodhau

dṛptānāṃ gṛdhrakūṭe paṭupaṭahapaṭuḥ so'stu vo buddhavīraḥ || 10 ||



kokaṇḍaṃ rāmakaṇḍaṃ pratibhayakuharaṃ darpadarpaṃ raṇāṇḍaṃ

ḍimbaṃ ḍimbaṃ ḍaḍimbaṃ ḍuha ḍuhaka ḍuhaṃ tṛṃkhalastṛṃkhalastṛm |

jhimbaṃ jhimbaṃ jhajhimbaṃ khamu khamu khamukhaṃ maṃkhu maṃkhuḥ khumaṃkhu-

rebhirdhvānairna bhītaḥ suravaranamitaḥ pātu vaḥ śākyasiṃhaḥ || 11 ||



yaṃ mārāṅgāradhārādharasamayasamārambhasaṃrambhayuktaṃ

naktaṃ mārāṅganānāṃ mukhakamalavanaśrīvipakṣaikapakṣā |

samyaksaṃbodhilakṣmīḥ śaśinamiva śaratkaumudī saṃprapede

tasyeyaṃ dharmadūtī dhvanati bhagavato dharmarājasya gaṇḍī || 12 ||



nighnannaprāptadṛṣṭiḥ kṣaṇamapi ca cirādantako yad durantaṃ

tasminnikṣiptacittāḥ kuruta sucariteṣvādaraṃ sarvakāle |

itthaṃ ratnatrayājñāmiva vadati muhuḥ prāṇināṃ yasya saiṣā-

meṣā śabdāyamānā prathitamukharadiṅmaṇḍalā dharmagaṇḍī || 13 ||



mārtaṇḍamaṇḍalamivoḍugaṇaṃ vijitya

bhātīha tīrthikajanaṃ jinaśāsanaṃ ca |

raṃramyate dharaṇimaṇḍalamaṇḍanasya

gaṇḍī yamasya jayaḍiṇḍimavatpracaṇḍā || 14 ||



yasyātyantaṃ dṛḍhatvaṃ jami jami ḍuḍubhaṃ rañjitenālināliṃ

ḍimbaṃ ḍimbaṃ ḍiḍimbaṃ ḍubhaḍubhaḍuḍubhaṃ nāḍivannāḍibhaṇḍam |

ruṇḍaṃ ruṇḍaṃ ruruṇḍaṃ yaralava khakhumaṃ maṃkhumaṃkhuḥ khumaṃkhuḥ

paśya tvaṃ jīvaloke daśabalabalinaḥ pīḍyate mārasainyam || 15 ||



bhūkampotkampajātā pracalitavasudhā kampate merurāja

uttrastā devasaṃghā grahagaṇasahitā nāgarājāḥ samastāḥ |

śrutvā gaṇḍīṃ pracaṇḍāṃ vividhabhayakarīṃ trāsanīṃ tairthikānāṃ

bauddhānāṃ śāntihetoḥ pratiraṇati mahīṃ rāvayantīva sadyaḥ || 16 ||



eṣā vihāraśikhare pravirauti gaṇḍī

meghasvanena kurute ca manojñaghoṣān |

māteva vatsalatayā subahirgatāṃśca

putrān samāhvayati bhojanakālagaṇḍī || 17 ||



saṃsāracakraparivartanatatparasya

buddhasya sarvaguṇaratnavibhūṣitasya |

nādaṃ karoti suradundubhitulyaghoṣā

gaṇḍī samastaduritāni nivārayantī || 18 ||



eṣā hi gaṇḍī raṇate narāṇāṃ

saṃbodhinī devanarāsurāṇām |

bhadrāḥ śṛṇudhvaṃ sugatasya gaṇḍī-

māpūritāṃ bhikṣugaṇaiḥ samagraiḥ || 19 ||



nāgaiḥ saṃvartakālakṣubhitajaladharākāravad vyomni kīrṇaiḥ

kvāsmin vighvaṃsaśaṅkā bhayacakitajanaistatpratīkārahetoḥ |

kurvantyadyāpi yasyā dhvanimupaśamitāśeṣatīrthyāvalepaṃ

sā gaṇḍī pātu yuṣmān sakalamunivaraiḥ sthāpitā dharmavṛddhyai || 20 ||



eṣā surāsuramahoragasatkṛtasya

śāntiṃ parāmupagatasya tathāgatasya |

gaṇḍī raṇatyamaradundubhitulyaghoṣān

kṛtvānyatīrthyahṛdayāni vidārayantī || 21 ||



puṇye tatparamānasā bhavata bhoḥ svargāpavargaprade

pāpaṃ durgatidāyakaṃ kuruta mā lokāścalaṃ jīvitam |

itthaṃ madhyavilīnabhṛṅgavirutaṃ yatnānnivāryaṃ mayā

mārāreścaraṇābjayorvinihitaḥ puṣpāñjaliḥ pātu vaḥ || 22 ||



muñjadbhiḥ kusumāni tūryaraṇitairāpūrayadbhirdiśo

jojokārapuraḥsaraiḥ suragaṇaiḥ śakrādibhiḥ sādaraiḥ |

svargād yasya bhuvaṃ kilāvatarato dattānuyātrā ciraṃ

tasyāvyāt karuṇānidherbhagavato gaṇḍī pracaṇḍā jagat || 23 ||



gatvā sapta padāni māturudarānniṣkrāntamātraḥ svayaṃ

saṃsāraśravasaṃ mameti vacanaṃ provāca yo'nanyadhīḥ |

yasminnātmabhuve punastribhuvanaṃ bhrājiṣṇvabhivyāhṛtaṃ

kuryādvaḥ sugatasya tasya jayino gaṇḍī tamaḥkhaṇḍinī || 24 ||



jitvā mārabalaṃ mahābhayakaraṃ kṛtvā ca doṣakṣayaṃ

sarvajñaṃ padamāpa yat suruciraṃ tatraiva rātrau bahiḥ |

tasyāśeṣaguṇākarasya sudhiyo buddhasya śuddhātmano

gaṇḍī khaṇḍitacaṇḍakilviṣaharā bhūyād vibhūtyai nṛṇām || 25 ||



brahmā jihma ivābhavat suragururgarvaṃ jahau sarvathā

śarvaḥ kharvamatirbabhūva bhagavān viṣṇuśca tūṣṇīṃ sthitaḥ |

itthaṃ yadguṇakīrtaneṣu vibudhā yātā hriyā mūkatāṃ

gaṇḍī tasya muneriyaṃ jayati vaḥ pāyādapāyājjagat || 26 ||



brahmādityaśaśāṅkaśaṅkaraśatākṣopendrayakṣādayo

gandharvoragakinnarāsurasamīrapretapīḍāmbarāḥ |

ye tiṣṭhantyamarā narā kṣititale pātālalokeṣu ca

śrotuṃ dharmamimaṃ tathāgataguroḥ sarve samāyāntu te || 27 ||



yasyā janmani dīnahīnamatayaḥ prāpuḥ śucaṃ tīrthikāḥ

harṣotkarṣaviśeṣavardhitadhiyo bauddhā dhṛtiṃ lebhire |

yāmāsādya guṇāḥ prayānti vitatiṃ doṣā vrajanti kṣayaṃ

sā gaṇḍī kalikālakalmaṣaharā bhūyād bhavadbhūtaye || 28 ||



yāṃ natvā vidhivad viśuddhamatayo gacchanti tuṅgāṃ gatiṃ

yasyāḥ kṣiprataraṃ prayānti vivaśāḥ sarve vipakṣāḥ kṣayam |

dhvastavyastasamastamohapaṭalā sā dharmagaṇḍī muneḥ

saṃbhūyād bhavabhāvisādhvasabhide yuṣmākamāyuṣmatām || 29 ||



śrutvā yāṃ patitā mahītalamalaṃ brahmādayaḥ svarbhuvaḥ

kampante dharaṇīdharāḥ kṣitirapi kṣipraṃ gatā kṣmātalam |

tīrthyānāṃ bhayakāriṇī parahitāyārambhaśuddhātmanāṃ

bauddhānāmupaśāntaye sapadi sā saṃtāḍyatāṃ gaṇḍikā || 30 ||



prauḍhālīḍhābhiruḍho gurutaracaraṇakrāntagaurīstanāgraṃ

sarvajñasyottarāṅgaṃ sphuṭavikaṭaśatā garjayan vajramukhyā |

jvālāmālojjvalāṅgaṃ tribhuvanavivaravyāptahuṃkārabhīmo

baddhavyābaddhamaulirjayati suranarādityacandrāsurendraḥ || 31 ||



pīnottuṅgastanīnāṃ hariṇadṛśadṛśāṃ haṃsalīlāgatīnāṃ

daṃ daṃ daṃ daṃ da daṃ daṃ tani tani tanitastālikā kāminīnām |

tuṃ tuṃ tuṃ tuṃ tatuṃ tuṃ nakaṭinamabhito gītito gītavādyaiḥ

ṭuṃ ṭuṃ ṭuṃ ṭuṃ ṭuṭuṃ ṭuṃ ṭumiti mitanatā hanyate gaṇḍikeyam || 32 ||



buddhagaṇḍī samāptā |

kṛtiriyamācāryaśrī-aśvaghoṣapādānām |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project