Digital Sanskrit Buddhist Canon

Lokeśvaraśatakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version लोकेश्वरशतकम्
lokeśvaraśatakam

vajradattācāryaviracitam


om namo lokanāthāya |


bhāsvanmāṇikyabhāso mukuṭabhṛti namannākanāthottamāṅge

bhaktiprahve sarojāsanaśirasi hasanmālatīmālikābhaḥ |

maulau mīlanmṛgāṅgāmakṛśakapiśatāṃ śāmbhave śātayantyo

loke lokeśapādāmalanakhaśaśabhṛtkāntayaḥ santu śāntyai || 1 ||



nirdhūtā dhūrjaṭīndorna khalu paṭu jaṭāpiṅgamāsaṅgaśāraiḥ

sārairārānmayūkhairna ca harimukuṭāmandamāṇikyabhābhiḥ |

kālimno nāpi līnā vibudhagaṇalalatkuntalālīnalīnā-

llokeśvaryo'nivāryāścaraṇanakharucaḥ santu vo dhvāntaśāntyai || 2 ||



paryāptodārakoṣasphuṭatarakamalābhogasaṃpattihetu -

rdūrībhūtapriyāṇāmapahṛtaviṣamātaṅkaśaṅkā janānām |

na kṣiptālaṅghanairapyupaśamitatamodurgrahodbhūtabhīti-

rlokeśāṅghryorapūrvā nakhaśiśirarūcāṃ candrikā vaḥ punātu || 3 ||



niḥśeṣaṃ kleśarāśīndhanadahanamahāpāvakoccaiḥ śikhā vo

līlālokāstrilokyāmapahṛtagahanābaddhamohāndhakārāḥ |

vahniskandheṣvabandhyā narakabhuvi sudhāvārivistāradhārāḥ

saṃsārīṃ saṃharantāṃ nakhanivaharucaḥ padmabhṛtpādajātāḥ || 4 ||



svacchandacchedivāñcchāvitaraṇacaturācintyacintāmaṇīnām

udgāḍhātaṅkaśaṅkodgamaśamanamanohāriṇī hārabhāsām |

spaṣṭāvirbhūtanānāguṇanivahadhṛtādarśabimbacchavīnāṃ

chāyā vaḥ pātu lokeśvaracaraṇabhuvāmunmayūukhā nakhānām || 5 ||



nāthasyodañcaduccāmitarucirucibhī rocamānorucūḍā-

rociṣṇoruccakāsaccaraṇanakharucāṃ saṃcayo'sau ciraṃ vaḥ |

atyuccīyāt tadarcācaturasuraśiraścāruratnoccayoccai -

rnānāniścārirociścayaracitaśacīrucyacāpopacāraḥ || 6 ||



śrīmadbhogonnatīnāmabhimataviṣayaprāptidānādahīnāṃ

sevābhājāṃ samantādavicalitarucaḥ prītimutpādayantaḥ |

vaimalyātulyabimbopahasitaśaśinaḥ śātitadhvāntadoṣā -

stoṣaṃ māṇikyadīpā iva dadatu nakhāḥ padmapāṇeḥ padorvaḥ || 7 ||



rājadrājīvapāṇernakhanivaharucāṃ pādapadmodbhavānām

udbhedo bhedako'sau bhavatu bhavabhiyāṃ nirbharāṇāṃ bharaṃ vaḥ |

jātastaddehabhūmecaviratakaruṇāvāridattopakāro

yo'nalpaḥ kalpavṛkṣāṅkuranikara ivopāttavijñānabījaḥ || 8 ||



lokeśasyāṅghripadmaprabhavanakharuco dattamārārisenā-

saṃtrāsāḥ śoṇatūṇonmukhanihitaphalāmoghabāṇāṃśuśobhāḥ |

śaśvatsaṃsāraghorāvaṭapatitajanottāraṇāsajjarajju-

prārohā rohayantāṃ duradhigamamahāsaṃpaduccaiḥ padaṃ vaḥ || 9 ||



bhāsvantaḥ kleśakarmaśramavivaśajagattāpavicchedaśūrāṃ

dūrāddoṣopalabdheḥ paṭubudhaguravastārakā ye janasya |

sāndrānandaṃ dadānāḥ sakalaśaśadharaśrībhṛto niṣkalaṅkā-

ste vaścintāmacintyāḥ kamalakaranakhāḥ pādajātā jayantu || 10 ||



bhāsvatkhaṇḍendukhaṇḍairapacitiracanā kiṃ kṛtā śambhuneyaṃ

nyastā ratnāvalī vā kimu niratiśayotkaṇṭhayā bodhilakṣmyā |

devairdivyādbhutānāmasamasumanasāṃ lambitā mālikā nu

prīyātpaṅktirnakhānāmiti janitamatirlokanāthāṅghrijā vaḥ || 11 ||



kvāyaṃ rājīvajanmā namadamaraśirastuṅgamāṇikyaśayyā -

śaśvatsuptāṅghrireṇuḥ kva ca dharaṇitalālambamaulipraṇāmaḥ |

itthaṃ saṃjātahāsā iva rucinicayairdanturā ye durantā

dhvāntacchedāya lokeśvaracaraṇabhavāste nakhā vo bhavantu || 12 ||



śūrāstāpāpahāre śiśiratarasudhāśīkarāsārakārāḥ

prākārāḥ krūradūraprasaraduruśarāsāramārāpakāre |

saṃsārākārakārāgṛhabṛhadudarodāraduḥkhaprakāraṃ

ghoraṃ vaḥ saṃharantāṃ caraṇanakharucaḥ śrīkarāḥ padmapāṇeḥ || 13 ||



bhāso lokeśapādaprabhavanakhabhuvāṃ dūradurvāramāra-

vyāmuktavyāpibāṇāvaraṇajavanikābhrāntimutpādayantyaḥ |

saṃkleśānīkanāśasphuṭapiśunamahāketusaṃghātakalpā -

strailokyāśakyaśaktitribhavajayabṛhadvaijayantyo jayanti || 14 ||



samyaksaṃbodhicetaḥ śaśina iva samudbhāsibhāsāṃ samūho

nirdagdhakleśabhūtipracaya iva bṛhanmuktimārgānilāstaḥ |

vinyastādabhraśubhropalaphalaka iva krūramārairabhedyaḥ

pāyādutprekṣito vo nakharucinikaraḥ pādajaḥ padmapāṇeḥ || 15 ||



vailakṣyeṇekṣaṇīyāḥ kṣaṇamasamatamaḥkṣepadakṣāḥ kṣapāṇāṃ

nāthenākṣuṇṇapakṣakṣatinijavipadā niṣkalaṅkākṣayā ye |

akṣīṇārātipakṣakṣapaṇapaṭujagadrakṣaṇākṣuṇṇadīkṣā-

rakṣā rakṣantu lokeśvaracaraṇanakhāste'kṣaṇakṣepato vaḥ || 16 ||



satsaṃpatsādhanasya pravarakamalabhṛtpādadurgāśrayasya

trailokyaśrījigīṣornakharucinivahasyātulo'bhyuccayo vaḥ |

mitreṇāptodayena sphuṭamanuvalatālambhitātyantavṛddheḥ

pāyāt sāpāyasarvavyasanaripumahāyānasaṃsiddhihetuḥ || 17 ||



avrīḍaścūḍayā'sau vahati paśupatiḥ kāmamardhendubhūṣāṃ

śaureḥ śobhābhilāṣaḥ kathamapi kṛtinaḥ kaustubhenāstameti |

dṛṣṭe'smin so'pi mogho maghavamaṇimahāmaulirityāptacittai-

ryatkāntyācinti lokaiścaraṇanakhagaṇaḥ padmapāṇeḥ sa jīyāt || 18 ||



ārāduccairudañcatkṛtavitatiradhastārako nārakāṇām |

udyannīhārarociḥ śucirarivadanaśyāmatāpātahetuḥ |

durvijñeyānubhāvo nikhilajagadatispaṣṭadṛṣṭiprakāśaḥ

pādāmbhojāvalambī nakhakiraṇacayaḥ pātu vo buddhamauleḥ || 19 ||



dṛṣṭo hṛṣṭāmareśārcanacaturavadhūmuktakarpūrapāṃśu-

prodbhāso bhaktibhārapravaṇaharajaṭābhūtivibhrāntabhūmiḥ |

pūjāvikṣiptalakṣmīkarakamalagalatkeśarāgrāṇureṇu-

cchāyaḥ pāyādapāyānnakhakaravisaraḥ padmahastāṅghrijo vaḥ || 20 ||



merau niṣpītapītadyutiramarakarisphārasindūradhūlī-

śoṇaśrīśāntaśūro haritaharihayāhīnahārityahārī |

mīlannīlāvabhāso nakharucivisaraḥ padmabhṛtpādapadmād

udyaddugdhābdhivṛddhitrasadamaravadhūvīkṣito rakṣatād vaḥ || 21 ||



śobhā saṃbhāvyate'smin himakaradhavalairnāmaraiścāmarairvā

bhaktyārambheṇa rambhe parikirasi mudhā kiṃ nu karpūradhūlīḥ |

kiṃ te puṣpaiḥ prakīrṇaiḥ śaciśucibhiriti svāminā svarbhuvāṃ vaḥ

pūjāyāmabjapāṇernakharucinivahaḥ pādajo varṇito'vyāt || 22 ||



kailāsodbhāsivindhye kavalitabalijitkāyakālimni kālī-

līlālāvaṇyalepe vihataharitimaśvetapūṣāśvaraśmau |

lokeśāṅghrernakhānāmurukaranikare kiṃ mayetīva śīrṇaṃ

śītāṃśoḥ pātu pūjācaturasurajanākīrṇakuṇḍacchalād vaḥ || 23 ||



pādāḥ pādodbhavānāmativitatibhṛtāṃ buddhamaulernakhānāṃ

pāre saṃsārayādaḥpatigamanamahāsetubandhāyamānāḥ |

udyaddurvāraduḥkhānalaśamanamahāpuṇyasaṃbhāravāri-

svacchandācchacchaṭābhā jhaṭiti vighaṭanaṃ kurvatāṃ vo bhavasya || 24 ||



kālīkāntendukānteḥ paribhavavidhṛtirbhūrikailāsabhūbhṛd-

bhāsāṃ hāsāvagītirhatirapi himavadgauratāgauravasya |

kṣīrākūpārapūraplutirapi kakubhāṃ nākanāgīyadanta-

cchedacchāyākṣatirvo nakharucivitatiḥ pātu lokeśvarāṅghryoḥ || 25 ||



yatpūjāpārijāte valitamalikulaṃ mīlati śrīsaroje

sevāsaktaḥ svayaṃbhūrmukulitanalinād duḥsthito yatra tasthau |

yenāśyāmā dinaśrīḥ śamitasuravadhūklāntidoṣā niśā'bhūt

pādo'sau padmapāṇernakhavidhuvilasaccandrikaḥ pātu yuṣmān || 26 ||



kānto vibhrāntakāntāmarayuvatijanairarcito dṛṣṭipātaiḥ

śubhraṃ vibhrāṇmṛṇālīnikaramiva nakhodyotanodbhūtaśobhaḥ |

kāmīvānalpakāmaprasaraparavaśānekacaryāpravṛttaḥ

pādo vaḥ padmapāṇeravatu surapurīcandanāmandacarcaḥ || 27 ||



ānandāmandabhārollasadamarakaraiḥ pārijāte vikīrṇe

kālīyaḥ kālakūṭotkaṭapaṭala iva prollasadbhṛṅgasārthe |

śreyo vaḥ śrīrvidhattāmalamamalanakhadyotadugdhābdhimadhyād

udyantī padmapāṇeścaraṇasarasijasyācyutaprītihetoḥ || 28 ||



vāñchāvicchittikhedocchaladanalaśikhāchedakacchocchryo vaḥ

padmacchāyānukāracchalitamadhukarācchādanācchāditaśrīḥ |

svacchandānacchamūrchacchucinakhakiraṇocchūnagucchairatuccho

deyāt pādo'bjakānticchuritakararūco'cchinnamicchāmakṛcchrāt || 29 ||



udbhūtodbhāsicakradyutiramalanakhairadvitīyoditaśrī-

rbibhrāṇo lakṣaṇānāṃ gaṇamatulaguṇāgaṇyapuṇyopanītam |

niḥśeṣadvīpadīpaprabhavadatimahadvaibhavo buddhamauleḥ

pāyāt pādo namasyadbhuvanapatiśiraścakravartī ciraṃ vaḥ || 30 ||



kīrṇairākāśagaṅgākanakakamalinīkuḍmalaiḥ ko guṇo'smin

kiṃ gītairgītameva sphuṭasarasirūhabhrāntibhṛṅgāvalībhiḥ |

śakyaṃ māṇikyadāmnāmiha rūciranakhe śobhituṃ netyavādīd

yatpūjāyāṃ sureśaḥ sa jayati caraṇo vārijavyagrapāṇeḥ || 31 ||



yo nāthasyaiva nāsīdapi khalu sugateḥ kāraṇaṃ janmabhājāṃ

yasmin padmābhilāṣī na madhupanivahaḥ pakṣapātī jano'pi |

yenorvī nātigurvī natimatiguruṇā lambhitāpi trilokī

lokaṃ pādaḥ sa pāyāt sugataśaśadharadyotavidyotamauleḥ || 32 ||



yo'līnāṃ pānadānādakṛta dhṛtamudaṃ saṃhatiṃ sevakānāṃ

yasminnālaṃ vihīnaṃ na khalu haritatātyantaśobhopadhānam |

deyādvo laukanāthiściramamaraśiraḥśāyireṇūtkaro'sau

śreyaḥ śrīvāsabhūmirnakhakiraṇahasatkeśaraḥ pādapadmaḥ || 33 ||



dehadrohāvahogrāhitahativihito dehināṃ hetirīhā-

siddherāhūtirāho hṛtiratimahato bṛṃhatāṃhomahimnaḥ |

kleśavyūhāhitehāhutivihitabṛhaddrohiduḥkhāgnidāha-

vyāpohā vāhinī stādvahuvihitahitā padmahastāṅaghribhāvaḥ || 34 ||



buddhālaṃkāramauleravikalakamalabhrāntibhṛdbhṛṅgamālā

vācālā nirvicārā racayatu caraṇotsarpiṇī saṃpadaṃ vaḥ |

sattvatrāṇaikakāryā sthiratarasucirāvasthitisthāpanārthaṃ

vinyastā śṛṅkhaleva pracurakaruṇayā sthūlakālāyasasya || 35 ||



rājīvāntaḥpalāśāvaliruciramṛdurvajrasāro visāro

krudhyadvairipramuktapraharaṇanivahasyodbhavadbhaṅgabhūmiḥ |

rakto rāgopaśānteratiśayabalavatkāraṇaṃ tāraṇāyāṃ

saṃsārāmbhonidhervaḥ sugataśaśibhṛto'pāstakhedo'stu pādaḥ || 36 ||



jambhārerjṛmbhitāmbhoruharuciracaye cāpalenāpyalīnā

nālaṃ lolāpi lolā harakaravihitānandakundotkare'pi |

bhrājiṣṇau viṣṇukīrṇe parimalini puraḥ pārijāte'pyajāta-

prītiryatrālimālā ramati jinabhṛtaḥ so'ṅaghripadmo'vatād vaḥ || 37 ||



bhūyādudbhūtabhūridyutinivahalasatkeśarodbhāsuro vo

raktacchāyānuviddhonmukhanakhadaśanodbhāsikāntyā karālaḥ |

trasyaddurvṛttavairidvipataralacalallocanālokanīyo

lokeśasyāṅaghrisiṃhaḥ kamalabhavajaṭāraṇyaśāyī śivāya || 38 ||



acchīyānapyanaccho laghurapi na laghurlaṅghane diṅmukhānāṃ

trailokyānandano'pi prabalaparapuravyāpisantāpahetuḥ |

lāvaṇyālepalipto'pyatiśayamadhuro vaidhurādherniroddhā

pādoddyotaḥ kriyād vo jinarūcivikasanmālikāśekharasya || 39 ||



rājīvai rājarājo harirapi haritairhāribhiḥ pārijātaiḥ

kundaiḥ sānandamindurbahuvasuvisarairvāsavo bhāsamānaiḥ |

prītaḥ pāśī palāśairiti vibudhajanaḥ prājyapūjāviśeṣaṃ

yatrānuprāsakāvyāyitamatata sa vaḥ pātu pādo'bjapāṇeḥ || 40 ||



bhānurbhāsāṃ vikāśe nutimakṛta nakheṣūnmukho nākanāthaḥ

śarvaḥ śākhāgraparvaṇyavicalanayano'pyantakaḥ prāntakāntau |

yasyāsāmānyaśobhāviṣayamatiśayaṃ draṣṭumāsīdanīśo

niḥśeṣaṃ divyalokaḥ sa jayati caraṇo buddhabimbāṅkamauleḥ || 41 ||



samyaksaṃbuddhabhānusphuṭavikaṭajaṭāpuñjakuñjorumūrteḥ

saṃsārāmbhodhimajjadgurutarajanatāmedinīstambhanasya |

bhūyād bhadrāya pādaḥ kamaladharagireḥ sevitaḥ siddhasārthaiḥ

paryantodvāntakāntisravadaruṇamahādhātumannirjharo vaḥ || 42 ||



saṃsārādhvaprabandhaśramasakalajagatklāntisaṃśāntihetu-

cchāyasyecchāphalasya sphuṭanakhakusumodbhāsiśākhābhṛto vaḥ |

lokeśāṅaghridrumasya praṇatasurajanairmaulimālālavāle

mūle saṃpādito'vyānmaṇikalaśabhṛtaḥ svacchadhāmāmbusekaḥ || 43 ||



saṃmūlakleśajālaprabalaripubalonmūlanasthūlalābhā-

llabdhollāso vilāsī balavijayilasanmaulilīlālayo vaḥ |

pāda pāyādatulyāmalakamalabhṛto'līkaphullābjalobha-

vyālolānalpalāpollasadalipaṭalālluptasaṃgītilolaḥ || 44 ||



trailokyaiśvaryalakṣmīcapalakarivadhūsaṃyamālānadaṇḍaḥ

kaṣṭakleśāhidaṣṭaskhaladakhilajagatpālane dakṣatarkṣaḥ |

durvārāntaḥpraveśākṛśanarakapure dvāragāḍhārgalo vo

bhūtyai lokeśapādo bhavajaladhisamullaṅghanaikaplavo'stu || 45 ||



iti pādukādeśanā



vṛtto nṛttaprakāraḥ sapadi vighaṭitā vādyavidyānavadyā

no gītaṃ nāvagītaṃ kṛtarasaracanairnaiva bhāvairabhāvi |

ityantaḥ smeraśākre sadasi na śakitā yatra pūjāpsarobhiḥ

kartuṃ bhāvāturābhiḥ sa jayati janitātṛptirūpaḥ sarojī || 46 ||



uddāmasthāmavāmakramaviṣamamilanmāramānapramāthī

madhyādunmāthimohodgamamamitamahomaulirāyāmabhīmam |

śrīmanniḥsīmabhūmāsamamahimamahākāmadhāmātibhūmau

sattvapremaprakāmaprathitamṛdumanā nirvirāmāśrayo vaḥ || 47 ||



sāraprākāraghorāvaraṇanivaraṇo bandhanakrūradūra-

sphārāvārātiraudre narakanagarikākāradhāriṇyarīṇām |

kārāgārodare yaḥ smaraṇaśaraṇatāṃ kāraṇākātarāṇāṃ

yātaḥ satkārakārī gurutarakaruṇaḥ pātu lokeśvaro vaḥ || 48 ||



kalpāntollāsihelācaladanilacalollolakallolamālā-

vācāle nakrajālākulakalilajale vāridhāvullalantaḥ |

ālambe yasya nīlotpalavimalamahākuṭṭimālīnalīlām

ālīyante ladhīyaḥ sa jagati kamalī pālanāyāla mastu || 49 ||



dhūmaughobandhabandhīkṛtavidhuravidhubradhnanirbandhadhāmā

nīrodhodbhedabādhābudhavibudhavadhūdhīratoddhāradhuryaḥ |

yannāmādhītidhārādharavidhṛtikṛtāmeti dhūmadhvajo'pi

pradhvaṃsaṃ sādhu dheyānniravadhi sa vidhiṃ buddhadhāro dhṛtervaḥ || 50 ||



krodhādutkṣiptakālāyudhakaranikaraḥ krūrasūtkārakārī

dānaklidyatkapolākulamadhupakulākāṇḍakālorukāyaḥ |

krānto yannāmakaṣṭāṅkuśahatikṛpaṇaḥ kātareṇa karīndro

lokeśaḥ sa prakāmopakaraṇakaruṇaḥ kāmakṛtyaṃ kriyād vaḥ || 51 ||



sūtkāriśvāsapoṣākṛśaviṣavamathuploṣiroṣāśrayāśā

daṃśāśādarśitāsyā bhṛśatataśiraso nāśane dandaśūkāḥ |

yannāmāśīviṣeśadviṣi viśati viṣāṃ dhīṣu naśyantyanīśā

lokeśaḥ so'stu viśvaśrayadativiṣamakleśarāśeḥ śamāya || 52 ||



gandhodgārorugarvagrahaṇagajagaṇagrāsagītogravegaḥ

sāvegodagragāmī galagahanaguhāgāḍhagambhīragarjaḥ |

yogairyugyopayogānagami mṛgapatiryadgaṇodgītiyogād

duryogaṃ vaḥ sa yogī sthagayatu sugatāsaṅgituṅgottamāṅgaḥ || 53 ||



bhūyo'pāyānumeyaḥ kṣatadayahṛdayo bhīvidhāyī vihāya

stheyān śailopameyaḥ śrayadaligavayacchāyakāyo nikāyaḥ |

sadyogopāyamāyāmaya iva vilayaṃ yātavān yātavīryo

yatpādadhyāyineyaḥ sa sugatanilayo jāyatāṃ vo jayāya || 54 ||



saṃtrāsāvāsabhūmiṃ kalivisarasaradyādasaṃ bhāsvarāsi-

prāsaprollāsibhaṅgaṃ prasṛtasitalasatketusatphenahāsyām |

yatsevāsādhunāvā dviṣadasamasamitsārasenāsravantīṃ

sotsāhāḥ saṃcarante sukhamasukhamasau saṃhriyād vaḥ sarojī || 55 ||



bhūbhṛtsaṃbhārabhedaprabhukaravibhavo bhūribhūbhogabhīmaṃ

bibhrāṇaścitrabhānuṃ bhavadatibharabhīsaṃbhramodbhrāntibhūtaḥ |

dambholirbhītibhājāmabhavadabhipatannāśunābhāvabhūmi-

rbhakteryasya prabhāvāt sa bhavatu bhavabhidvo bhṛtāmbhojaśobhī || 56 ||



ābādhādhūtadhairyaścyutividhisavidho durvidhakrodhavedho

bādhāduḥsādharodhoddhurabahuvividhavyādhisaṃbādhadehaḥ |

yasya dhyānāvadhānādadhikadhṛtisudhādhānasaṃdhāritāsu-

rdhīmānnādhervidheyo dhiyamavatu sa vo bodhaye buddhamūrdhā || 57 ||



ārādāhūtiyātṛkṣitipatiratulārātiśātipratāpa-

prodgītirdaṇḍanītiprathitapitṛpatikhyātijiddaṇḍanītiḥ |

yatpādādhītiśakteḥ kupitamatiratiprītimāyāti bhūte-

rvyāghātodbhūtiheturjinavṛṣavasatiḥ saṃhriyād vaḥ sa bhītim || 58 ||



brahmā jihmāyito'bhūdagururapi guruḥ khaṇḍitākhaṇḍalokti-

rviṣṇustūṣṇīmadhṛṣṭo vacanaviracane vītagarvo'pi śarvaḥ |

tuṣṭāstuṣṭūṣavo'pi sphuṭamiti vibudhā no budhā yadguṇoktau

sa śrīmānabjapāṇirjayati jinamanogocarāntarguṇaughaḥ || 59 ||



dhātrā citraṃ caritraṃ suraripuripuṇā satrinetreṇa netre

gotrāmitreṇa gotraṃ gatirapi guruṇā rātripeṇāpi gātram |

maitraṃ mitreṇa putrīyitasakalajagatprema putreṇa cātre-

ryatredaṃ stotrapātraṃ stutamavatu sa vo'mātrasatto'bjapāṇiḥ || 60 ||



yasmin brahmā bahutvaṃ bahubahumatavānānanānāṃ nijānāṃ

skando'pyānandagarbhaṃ nutiṣu natikṛtau nāganātho'pi mūrdhnaḥ |

śakraḥ ślāghyāmanaiṣīnnayanadaśaśatāṃ yaṃ vilokya trilokī-

lokeśo nirvirāmānatinayanaratistotrapātraṃ sa pāyāt || 61 ||



khedī khe dīptaraśmiḥ kila viphalamasāvadhvanīnodhvanīno

lokālokārthamāste nanu kamalabhṛto dīptatāpaḥ pratāpaḥ |

dhīrairdhīrairakāri stutiriti vihitollāsabhāsāṃ sabhāsāṃ

yasyāryasyāstu tasmājjagati kṛtaripukṣiprasādaḥ prasādaḥ || 62 ||



nyastā yasminnamasye natirapi nitarāmunnatiḥ puṇyadhāmnāṃ

niḥsāmānyaikamānye'pacitirupacitirbhūyasī bhaktibhājām |

dhyānasthānasya yasya smṛtirapi sahasā vismṛtirbhūtabhīteḥ

so'nantācintyaloke vihitahitapatho lokanātho'vatādvaḥ || 63 ||



dambho dambholiraindraḥ kvacidakṛta surārātiśāto'tiśāto

hārī hārīraṇāsau balavati viphalābhīṣu rājīṣu rājī |

cakre cakreṇa nārthaṃ haririti janatā nūnamāheti heti-

vyāsavyāsaktimuktān jayati ripujanollāsarojī sarojī || 64 ||



lokātotaṃ dadhānaḥ sukhamapi jagatāṃ tīvraduḥkhena duḥkhī

nityaṃ nityānurakto'pyaśaraṇakṛpaṇaprāṇabhṛdyogayuktaḥ |

trailokyasyaikanātho'pyasamarucijanārādhanābandhuro yaḥ

so'vyāt saṃbuddhamaulirvihitavisadṛśācintyacaryaściraṃ vaḥ || 65 ||



nirvicchedatrilokīnihitanirupamasnehayogānuyogā-

nnirvāṇo na prakampyo balavadalaghubhistīrthikonmattavātaiḥ |

jīyāllokeśadīpaḥ sa bhuvanabhavanodbhūtamohāndhakāra-

dhvaṃso'vidhvaṃsadhāmā parahitakaraṇodyogasaṃvṛttavarttiḥ || 66 ||



kvāsau sarvatra maitrī kva viṣamabahalakleśavidveṣidāhaḥ

kva prauḍhā muktiśaktiḥ kva ca dṛḍhakaruṇāpāśaniṣpandabandhaḥ |

kvopekṣāpakṣapātaḥ kvaparahitakṛtivyagratā tadvicitraṃ

citraṃ rājīvapāṇeścaritamatijagajjāyatāṃ jyotijidvaḥ || 67 ||



sarvāgraḥ sarvarūpaprathanapṛthunayaḥ sarvadā sarvanāthaḥ

sarveṣāṃ sarvathā yo vinayavidhimahāsarvagurvarthasiddhyai |

sarvaiḥ sātotagarvairgurumahimaguṇaiḥ kharvayan sarvagarvān

sarvaḥ sarvaprado vaḥ saphalayatu rūcīḥ sarvavinmaulirurvīḥ || 68 ||



īśaḥ svāmī prajānāṃ patiramaragururlokapālo mahendro

bhāsvān dattāridaṇḍaḥ parajayabalijid vittado jaitrapāśaḥ |

ityantarhāsagarbhaṃ bhaṇati parijane'nvarthanāmnāṃ nijānāṃ

pātre yatrānulajjairnatamamaragaṇairabjapāṇiḥ sa jīyāt || 69 ||



varyāryāṇāṃ vareṇyo varaparavidhurotsāraṇā saṃvaro vo

durvāraiḥ sāramārairamitakaradharo durdharo vairivīraiḥ |

vīro vīrārivārī pracurataravarodārasaṃbhāravāri-

sphārāsārorudhārāvisaravitaraṇādhīradhārādharaḥ syāt || 70 ||



nityodyukte'tiśakte prabhavati nalinodbhāsi haste samasto

nāthī saṃsārayādaḥpatipathapathako loka ityākalayya |

yasmin vinyasya bhāraṃ laghuralaghukṛpo viśvadīpaṃ prapede

buddho'vandhyapratijñākṛtadhṛtividhṛtirnirvṛtiṃ so'vatādvaḥ || 71 ||



uccairūḍho garīyān sugata iva jagatkāryasaṃbhārabhāro

nyastā haste praśastā nija iva kamalālaṃkṛtirbhaktibhājām |

nirvāṇaṃ nārakāgnernicaya iva ciraṃ prāpitaḥ sattvasārthaḥ

tīvrakleśaprabandho jana iva śamito yena pāyāt sa yuṣmān || 72 ||



yo nānānantarūpaprakaṭanapaṭimakhyātamāyo'pyamāyaḥ

saṃśāntāśeṣabhīrapyatikaruṇatayā kātarācārakārī |

vītakrodho'pi duṣṭāśayadamanabudhakrodhanityānubandhaḥ

saṃbuddhodbhāsimauliḥ sa jayati mahatāṃ cintanīyo'pyacintyaḥ || 73 ||



dhatte naivottamāṅgaṃ paramapitu vapuryo'mitābhābhirāmaṃ

sannālaṃ nāravindaṃ gurubhayavidhurā vairisenāpi yasya |

yenābaddhā jaṭā no jagadahitahativyāpṛtenāpi kakṣā

dakṣo'sau rakṣatādvaḥ kupitayamamukhālokanāllokanāthaḥ || 74 ||



śeṣāśaṅkī cakampe bhavasalilanidhiḥ kleśasārthaiḥ pralīnaṃ

viśrāntaṃ bodhisattvairmunirapi śuśubhe ślāghyanirvāṇalīlaḥ |

yasminnābaddhakakṣe prasarati parito'śeṣasattvārthakārya-

vyāyāme sa prakāmaṃ śamayatu sugatāvāsamaulirmalaṃ vaḥ || 75 ||



iti bhagavadvarṇanā |



pratyūhavyūhabādhāvighaṭanaviṣame mānasasyāpyabhūmau

karmaṇyekāntaśarmacchidi jagadahitocchittaye padmapāṇiḥ |

nighnaḥ krīto'tha bhīto balavadiva yayā nirvikāro niyuktaḥ

sā nāthasyātigurvī prabhuravatu kṛpā niṣkṛpādantakādvaḥ || 76 ||



bhūmirnaivābhibhūtermṛdutaramapi yallokadhātūnanantān

atyantāvīryavīryaṃ yugapadapi bhṛśaṃ bhāsayaṃstrāsaśāntyai |

khadyotodyotaleśānukṛtivilisitāśeṣatejasviteja-

stejo lokeśvaraṃ vo haratu hṛdi bhavadbhūrimohāndhakāram || 77 ||



niḥśeṣākāśadhāturjana iva janitāpūritāśaḥ samantāt

prārabdhaḥ sarvabhāsāmiva niratiśayāpāyarāśervilopaḥ |

sārdhaṃ sāndrāndhakāraiḥ śamamagami mahānṛddhimānmānimāro

yenodbhāsaḥ sa bhūyāt sarasirūhabhṛto bhūtaye jāyatāṃ vaḥ || 78 ||



īśo'nyadyotanāśo balabhiditarabhāduḥśamadhvāntarāśeḥ

sattvadrohāśayānāmanupamatapano yo'cyutaścitrabhānuḥ |

nānānantācalādivyavahitaviṣayodbhāsane śaktidhārī

lokeśodbhāsa ekopyamaragaṇanibho bhībhide vaḥ sa bhūyāt || 79 ||



saṃpannāśeṣasattvapracurajalacarecchāsukhaṃ yatra dūraṃ

durlaṅghaye yāntyadhastād giraya iva janānarthadustīrthyasārthāḥ |

durvāro'sau samantāt pṛthubhavabhuvanābhāvasaṃrambhajṛmbhī

bhīdāvāgnipraśāntyai karakamalavibhāmbhonidhirjṛmbhatādvaḥ || 80 ||



nirvāṇo nārakāgniḥ kimiti yadi vineyeṣu dharmāmṛtaugho-

rāśirbaddho jaṭānāṃ yadi gatirahitaḥ kiṃ samaho ripūṇām |

mardhāgāre garīyān yadi vasati jino bandhurā kiṃ trilokī

nāthasyetthaṃ vicitrā vyavahṛtirahitaṃ hantu vo lokabandhoḥ || 81 ||



mūrcchatyekāpi sattvāśayavaśavihitākārabhedābhirāmā

durbhedābhūtakalpā caladacalamahārambhadambholikoṭiḥ |

laukeśī sanmanīṣākumudaśaśirucistīrthikānarthakoṭi-

dhvāntāntardhānabhānurbhavatu bhavabhide deśanā śāsanī vaḥ || 82 ||



durvādonmādanādipracuramadakaṇādākṣapādādivādi-

prodyannānāvivādāspadamadasadasāṃ sāpavādo vivādaḥ |

utsādaḥ sapramādonmadajanavipadāṃ kovidānāṃ prasādo

bhāvānutpādavādo jayati jinavapuḥ pādasaṃpādamauleḥ || 83 ||



trastavyastāriśastraṃ trayi jagati cakāsti stuto yadgabhasti-

stomo vistīrṇatoyaṃ marunilayasadāṃ vistaradhvastatāpaḥ

sa stādastāhitāstro balivalikuliśaḥ padmahastasya hasto -

'nāpāstyaiḥ vaṃ samastatribhuvanavikasatsādhvasāpāstiśastaḥ || 84 ||



saṃvartodvṛttavātavyatikaraviṣayottuṅgaśailadrumālī-

nirmūlonmūlanāya prabhurarikariṇāṃ śātitānalpadarpaḥ |

bhadro lokeśvarasya praṇayimadhukarākarṣadānaughavarṣī

hastastamberamo vo bhavaripunagarībhañjanāyālamastu || 85 ||



satkoṣaṃ sannidhānaṃ ghanarucijinatāvāñchitācchedasiddhau

yadyātaṃ śātakoṭimanukṛtimahitatrāsisatpatrakoṭi |

samyaksaṃbodhilakṣmīkṛtavasatiguṇaślāghayaivāvimuktaṃ

muktestatkāraṇaṃ vaḥ karakamalamalaṃ lokanāthasya bhūyāt || 86 ||



śaśvadvardhiṣṇutṛṣṇāvikalagaladarīvihvalapretarāśe-

rāhlādotpādi satyaṃ kamalamadhivasadbodhilakṣmīkamabjam |

satpadmaṃ bhūtivāñcchāvinihitamanasāṃ sādhusevāpadaṃ yat

tallokeśasya yuṣmān paṭurucipaṭalīrājirājīvamavyāt || 87 ||



nānāduḥkhapratānāṃ tanukiraṇaghanottāpanakleśabhānu-

mlānaṃ dīnānanaṃ yajjanamanujanayatyātapatropamānam |

glāniṃ mā gādahīnaṃ tadakhilabhuvanānyūnabhānūdvitānaṃ

līnaṃ lokeśapāṇau nalinamamalinaṃ mlānimeno nayedvaḥ || 88 ||



sthāmnaḥ sthānaṃ mahimno mahadudayapadaṃ dhāmadhāmnāṃ prathimna-

strāsāvāso ripūṇāṃ durabhibhavabhavādbhībhidodbhūtibhūmiḥ |

kāntaṃ śobhāniśāntaṃ vasatiratijagadvīryavistārirāśe-

rlokeśasyāstu bāhurbahujagadahitocchedanācaṇḍadaṇḍaḥ || 89 ||



yallāvaṇyāmṛtaughaṃ kṣaradapi janitātaṅkamevāhitānāṃ

tṛptiṃ naiva prayacchatyatha punaratanuprīṇanaṃ locanānām |

śobhāgāraṃ viśobhīkṛtasakalajagadbhūṣaṇaṃ bhūṣaṇānāṃ

tadbhuyādekacīraṃ sukhamasukhanude bhāsvadambhojino vaḥ || 90 ||



mlānaṃ rūpābhimānairjagati saphalatāṃ locanaiḥ puṇyabhājāṃ

yātaṃ ghātaṃ tu tṛṣṇātatitaralatarairyatra lāvaṇyasindhau |

manye'saṃkhyaiḥ śaśāṅkaprabhṛtibhiratulaṃ kāntimadbhiḥ kṛtaṃ syād

ekaṃ yadyāsyamasyāpyatijayi jayatāṃ tanmukhaṃ padmapāṇeḥ || 91 ||



yasmin vidveṣabhājāmaviratavilasatkāntitoyaughameghaiḥ

saṃvṛttaṃ dāhadāyi sphuṭataramasakṛddurdinaṃ dehināṃ tu |

dhautā dhvastānubandhā bahulamalamaṣīpaṅkalepaprabandhāḥ

tadbuddhāgāramūrddhāmukhamatisukhadaṃ stādvicitrakriyaṃ vaṃ || 92 ||



iṣṭābjākliṣṭapāṇeḥ sphuṭavikaṭakuṭīkuṭṭimāntopaviṣṭa-

spaṣṭaśliṣṭāmitābhadyutipaṭupaṭalāpāṭalābhāpaṭimnaḥ |

śobhāviṣṭairadṛṣṭoparighanaghaṭanasyotkaṭāṭopabandhaḥ

kūṭasyāvyājjaṭānāṃ kaṭurakaṭasuhṛtsaṃkaṭātkaṅkaṭo vaḥ || 93 ||



atyantāhlādahetoraviratavistṛtasyāmitābhaprabhāmbhaḥ

saṃbhārasyaiva sekān niratiśayamṛjāsundaro labdhavṛddhiḥ |

uddāmāmodidivyādbhutakusumacayairarcitaścintitārtha-

prāpteḥ saṃpattaye stānnalinadharajaṭākalpavallīcayo vaḥ || 94 ||



yāsāṃ baddho vimuktiṃ gamayati niyatāmujjhitānyādhivāso

niḥsāmānyāṃ vibhūṣāṃ janayati vapuṣā yāsu nātho'mitābhaḥ |

sarvāmodacchido yā nirupamavahalāmodaliptākhilāśā

laukeśyo'vaśyalabhyāṃ mṛtimativikaṭāstā jaṭā vo harantu || 95 ||



saṃghāto no jaṭānāmakhilajanamanobandhane pāśarāśi-

rlāvaṇyaṃ nāpi duḥkhānalavikalajagajjīvanīyo'mṛtaughaḥ |

nāmbhojaṃ duṣṭadamyāntakaturagakaśākleśadoṣātimoṣaḥ

pratyāśā poṣasiddhiṃ diśatu jinaśaśiśleṣikeśaḥ śriyo vaḥ || 96 ||



uddāmāpiṅgatejaḥprasaraviracitāśeṣadigdāhamoha-

trastātrāṇātrilokīkavalanarabhasollāsikālāgnikalpam |

daṣṭauṣṭhaṃ duṣṭadṛṣṭijvalitamanuhayagrīvamābaddhalakṣmyā

jātā lokeśvarī vaḥ kṣaṇamatulakṛpākātarā dṛṣṭiravyāt || 97 ||



lopaṃ lokaḥ prayāti sphuṭamakhilamahābhūbhṛtāmadya tūrṇaṃ

cūrṇībhāvo dharāṇāmapi jalanidhayaḥ śoṣamāyāntyanantāḥ |

itthaṃ yasyāntakopabhrukuṭibharabhavadbhaṅgabhīmāllalāṭā-

nniryāntīṃ vīkṣya devīmatulabhujabalaistrastamabjī sa jīyāt || 98 ||



stutyaiḥ stutyā gurūṇāmapi jagati gururvanditā vandanīyai-

rmūrtevānalpakalpārjitasakalajagattrāṇanirvyājaśaktiḥ |

lokasyārticchidā yaiḥ svayamatulakṛpaivābjino nirgatā stāt

tārā saṃsārakārodaraguruvilasatkāraṇāhāriṇī vaḥ || 99 ||



gīrvāṇagrāmagīto gurugaṇanaguṇo gīṣpateragragābhi-

rgrāhyonudgāḍhavargasphuṭagatigahano haṃsagāmyugragābhiḥ |

gambhīrodgāriṇībhirnigaditagarimāgeyapūgālpabhāgaḥ

samyaggamyaḥ samagro'vatu sugatagirāmabjino vo guṇaughaḥ || 100 ||



kavirapi janmani janmani bhaktaścaraṇe'valokiteśvarasya |

prakṛtiśaraṇagottaradhīḥ parahitagurukāryakāryaḥ syām || 101 ||



mahākṣapaṭalikaśrīvajradattakaviviracitaṃ

śrīlokeśvaraśatakaṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project