Digital Sanskrit Buddhist Canon

Avadhānastotram (vandanāstavaṃ vā)

Technical Details
avadhānastotram (vandanāstavaṃ vā)

om namo lokanāthāya

ārādhito'si bhujagāsuralokasaṃghairgandharvayakṣamunibhiḥ parivanditāya |

dvātriṃśadādivaralakṣaṇabhūṣitāya nityaṃ namāmi śirasā karuṇāmayāya || 1||

bālārkakoṭisamatejakalevarāya ālokite sugataśekharadhāritāya |

śubhrāṃśumaulitilakāya jaṭadharāya nityaṃ namāmi śirasā karuṇāmayāya || 2||

ambhojapāṇikamalāsanasaṃsthitāya yajñopavītaphaṇirājasumaṇḍitāya |

ratnādihārakanakojjvalabhūṣitāya nityaṃ namāmi śirasā karuṇāmayāya || 3||

utpādabhaṅgabhavasāgaratārakāya durgrāhadurgatibhuvāṃ parimocakāya|

rāgādidoṣaparimukta sunirmalāya nityaṃ namāmi śirasā karuṇāmayāya || 4||

maitryādibhiścaturabrahmavihāraṇāya dhārāmṛtaiḥ sakalasattvasupoṣaṇāya|

mohāndhakārakṛtadoṣavidāraṇāya nityaṃ namāmi śirasā karuṇāmayāya || 5||

daityendravaṃśavalitāraṇamokṣadāya sattvopakāratvaritakṛtaniścayāya |

sarvajñajñānaparipūritadeśanāya nityaṃ namāmi śirasā karuṇāmayāya || 6||

aṣṭādaśanarakamārgaviśodhanāya ajñānagāḍhatimiraparidhvaṃsanāya|

jñānaikadṛṣṭivyavalokitamokṣadāya nityaṃ namāmi śirasā karuṇāmayāya || 7||

tvaṃ lokanātha bhuvaneśvara supradāya dāridrayaduḥkhamayapañjaradāraṇāya|

tvatpādapaṅkajayugaprativanditāya nityaṃ namāmi śirasā karuṇāmayāya || 8||

mārtaṇḍamaṇḍalarucistathatāsvabhāvaṃ tvāṃ naumyahaṃ suphaladaṃ vimalaprabhāvam |

cintāmaṇiṃ susadṛśaṃ tvatidurbhago'haṃ nityaṃ namāmi śirasā karuṇāmayāya || 9||

yadbhaktito daśanakhāñjalisottamāṅgamaṣṭāṅgakaiḥ praṇamitaṃ tava pādapadma|

duḥkhārṇave patitamuddhara māṃ kṛpālo nityaṃ namāmi śirasā karuṇāmayāya || 10||

saptāṣṭabhūtagatamādhavaśuklapakṣe tārāpunarvasu sahe bhṛgusūnuvāre |

śrīkrauṃcadāraṇatithau ca stutiṃ karomi me dehi vāñchitaphalaṃ bhuvanaikanātha|| 11||

ye paṭhanti mahāpuṇyaṃ pavitraṃ pāpanāśanam |

sarvakāmārthasiddhiṃ ca gamiṣyanti sukhāvatīm || 12||

śrīmadāryāvalokiteśvarabhaṭṭārakasyāvadhānastotraṃ samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project