Digital Sanskrit Buddhist Canon

Lakṣaṇasamuccayo nāma prathamaḥ samuccayaḥ

Technical Details
abhidharmasamuccayabhāṣyam



[lakṣaṇasamuccayo nāma prathamaḥ samuccayaḥ ]



oṃ namo ratnatrayāya |



kimarthamidaṃ śāstramārabdham | skandhā donārabhya kati kasmādityevamādiṣu cintā sthāneṣu kauśalyakaraṇārtham | tathāhyanena kauśalyena dvividho'nuśaṃso labhyate -manaskārānuśaṃsaṃḥ sāṃkathyaviniścayānuśaṃsaśca | tatra manaskārānuśaṃsaḥ śamathānukūlyādvipaśyanāvṛddhayānukūlyācca veditavyaḥ | śamathānukūlyaṃ punareṣū sthāneṣu kṛtakauśalasya niḥsaṃdehatayā yatheṣṭamālaṃvane ai kāgrayayogena sukhaṃ cittasamā dhānataḥ | vipaśyanāvṛddhayānu kūlyaṃ bahubhiḥ prakāraiḥ jñeyaparīkṣayā prajñāprakarṣagamanataḥ | sāṃkathyaviniścayānuśaṃsa eṣu sthāneṣu kuśa lasya sarvapraśnavyākaraṇaśaktiyogādvaiśāradyapratilaṃbhato draṣṭavyaḥ ||



pañcākārātmavastūdbhāvanatāmupādāyetyatracaturākāramātmano vastvityātmavastu | pañcamaṃ tvātmalakṣaṇameva vastvityātmavastviti veditavyam | saparigrahadehagrahaṇena bāhyasyādhyātmikasya ca rūpaskandhasya grahaṇaṃ veditavyam | vedanādīnāmupabhogāditvaṃ tallakṣaṇanirdeśe jñāpayiṣyate | tadāśrayātmasvavastu vijñānam, teṣāṃ saparigrahadehādīnāmāśrayamātmalakṣaṇaṃ vastvityarthaḥ | tathāhi loke prāyeṇa vijñāne ātmagrāhaḥ, śeṣeṣvātmīyagrāha iti ||



dehaparigrahābhyāmiti cakṣu[rādī] ndriyaṣaṭkena rūpādiviṣayaṣaṭkena ca | ṣaḍākāro'tīto vartamānaścopabhogo vijñānaṣaṭkam, tasya dhāraṇamāśrayālaṃvana bhāvataḥ | ityevaṃ taddhā raṇatvena dvādaśānāmindriyaviṣayāṇāṃ dhātutvam |

vijñānānāṃ punarupabhogalakṣaṇa dhāraṇatvena dhātutvaṃ veditavyam | yathā'tītapratyutpannāḥ cakṣurādaya upabhogalakṣaṇadhārakā nai vamanāgatāḥ - 2 ||



āyadvāramātratvādindriyārthamātragrahaṇena dvādaśaivāyatanāni vyavasthā pitāni, na tūpabhogalakṣaṇaṃ vijñānaṣaṭkamiti ||



upādānaṃ chando rāgaśca | tatra chando'bhilāṣaḥ, rāgo'dhyavasānam | chandenānāgatamātmabhāvamabhilāṣamukhenopādatte, yenānāgatān skandhānabhinirvarttayati | rāgena vartamānamātmabhāvamadhyavasānamukhenopādatte, yena vartamānān skandhānna parityajati | tasmādetadeva dvayamupādānamityucyate | tatra skandhavannirdeśa iti | upādānena yuktāstasmātsopādānadharmā iti veditavyam ||



sparśena rūpāṇāmanyathībhāvo veditavyaḥ | yā deśe ityabhi mukhapradeśe | idaṃ cedaṃ cetyasthiśaṃkalā dikaṃ jñeyavastusabhāgaṃ pratibimbam | evaṃ caivaṃ ceti varṇasaṃsthānabhedaiḥ citrīkārateti tathāsaṃjñā | śubhānāṃ karmaṇāṃ sukho'nubhavaḥ phalavipākaḥ | aśubhānāṃ duḥkhaḥ | ubhayeṣāmaduḥkhāsukhaḥ | tathāhi śubhānāmaśubhānāṃ vā vipāka ālayavi jñānaṃ nityamupekṣayaiva saṃprayuktaṃ bhavati | saiva cātropekṣā vipākaḥ | sukhaduḥkhayostu vipākajatvādvipākopacāraḥ | dṛṣṭaśrutatamavijñātānarthāniti dṛṣṭaṃ yacca kṣuṣānubhūtam, śrutaṃ yacchrotreṇānubhūtam, mataṃ yatsvayamabhyūhitamevaṃ caivaṃ ca bhavitavyamiti, vijñātaṃ yatpratyātmamanubhūtamiti | vyavaharatītyabhilāpaiḥ prāpa[ya]tītyarthaḥ || nānāvasthāsu ceti sukhaduḥkhādyāsu ||



yena cakṣuṣā rūpāṇi dṛṣṭavānityatītavijñānopabhogadhārakatvena dhātutva darśayati | pa śyatīti vartamānavijñānopabhoga dhārakatvena | yacca tasya cakṣuṣo bījamupacitamālayavijñānaṃ yata āyatyāṃ cakṣunirvartiṣyate, vaipākyaṃ ca yato nirvṛttam, tadapi dvividhaṃ bījaṃ cakṣurdhāturityucyate, cakṣuṣo hetutvāt | yaccakṣurdhātoḥ rūpe ādhipatyamiti rūpī ndriyādhipatyena bāhyaviṣayanirvartanāt |



taddhātuvaddraṣṭavyaṃ tacca yathāyogamiti yena cakṣuṣā rūpāṇi drakṣyati yacca tadbījamityevamādi yojayitavyam ||



catvāri ca mahābhūtānyupādāyeti | kathamupādāyarūpam | catvāri mahābhūtānyupādāya jananasaṃniśrayapratiṣṭhopastaṃbhopabṛṃhaṇahetutvena | jananādi hetutvaṃ punarbhūtānāmupādāyarūpe pañcavidhaṃ hetutvamadhikṛtya | utpattihetutvaṃ tairvinā tadanutpatteḥ | vṛttihetutvaṃ bhūtāni pratyākhyāyopādāyarūpasya pṛthagdeśā vaṣṭambhasāma rthyābhāvāt | anuvṛttihetutvaṃ bhūtavikāreṇa tatpratiṣṭhitopādāyarūpavikriyāgamanāt | sthitihetutvaṃ sadṛśotpattikāle bhūtairupādāyarūpasaṃtānasyānupacchedayogena saṃdhāraṇāt | upacayahetutvaṃ vṛtti kāle bhūtairūpādāyarūpāpyāyanāditi |



nīlādīnāṃ pañcaviṃśatīnāṃ rūpāṇāṃ vyavasthānaṃ ṣaḍbhirākārairveditavyam | lakṣaṇataḥ saṃniveśato 'nugrahopaghātataḥ kriyāsaṃniśrayataḥ kriyālakṣaṇataḥ maṇḍanataśca caturṇā daśānāmaṣṭānāmekai kasya ca yathākramam | tatrābhyavakāśastadanyaprativārakaspraṣṭavyarahito yo deśaḥ | nabho yadupariṣṭānnīlaṃ dṛśyate ||



śabdavyavasthānaṃ lakṣaṇato'nugrahopaghātataḥ hetuprabhedato deśanāprabhedato vyavahāraprabhedataśca | lakṣaṇataḥ śrotrendriyagrāhyo yo'rtha iti | deśanāprabhedato lokaprasiddhādayastrayaḥ | śeṣaṃ yathāyogaṃ veditavyam | tatropāttamahābhūtahetukastadyathā vākchabdaḥ | anupāttamahābhūtahetukastadyathā vṛkṣa śabdaḥ | tadubhayastadyathā hastamṛdaṅga śabdaḥ | lokaprasiddho laukikabhāṣāsaṃgṛhītaḥ | siddhopanīta āryerdeśitaḥ | parikalpitastīrthyerdeśitaḥ | āryānāryavyāvahārikau tudṛṣṭādīnaṣṭau vyavahārānadhikṛtya veditavyau ||



gandhavyavasthānaṃ svalakṣaṇato'nugrahopaghātataḥ prabhedataśca || rasavyavasthānamapyevameva veditavyam || tatra sahajo gandhaścandanādonām, sāṃyogiko dhūpayuktyadīnām, pāriṇāmikaḥ pakvaphalādīnāmiti |



spraṣṭavyaikadeśavyavasthānamāmarśanata ātulanataḥ sparśanata āpīḍanataḥ saṃsargato dhātuvaiṣamya sāmyataśca | abvāyusaṃsa rgācchītam | appṛthavīsaṃsargātpicchalam | viśrāmo balamūrjā ca dhātusāmyāt | ūrjā punarvaiśāradyaṃ veditavyam | tṛptirubhayathā | śeṣā jighatsādayo dhātuvaiṣamyādveditavyāḥ ||



ābhisāṃkṣepikaṃ paramāṇurūpam | ābhyavakāśikaṃ tadeva yathoktaṃ tadanyaprativārakaspraṣṭavyarahitam | sāmādānikamavijñaptirūpam | parikalpitaṃ pratibimbarūpam | vaibhūtvikaṃ vimokṣadhyāyigocaraṃ yadrūpam |



vedanāskandhavyavasthānamāśrayataḥ svabhāvata āśrayasaṃkalanataḥ saṃkleśavyavadānataśca | tatra rūpāśrayasaṃkalanataḥ kāyikīvedanāvyavasthānam | arūpyāśraya saṃkalanataścaitasi kīvedanāvyavasthānam | saṃkleśataḥ sāmiṣādīnām, vyavadānato nirāmiṣādīnāṃ vyavasthānaṃ veditavyam | tattṛṣṇāviyukteti visaṃyuktā visaṃyogyānukūlā ca veditavyā ||



avyavahārakuśalasyāśikṣita bhāṣatayā rūpe saṃjñā bhavati na tu rūpamiti | tasmādanimittasaṃjñetyucyate | animittadhātusamāpannasya rūpādisarva nimittā pagate'nimitte nirvāṇe saṃjñā'nimittasaṃjñā | bhavāgrasamāpannasyā paṭutvenālaṃvanānimittīkaraṇādanimittasaṃjñā | parīttaḥ kāmadhātuḥ nikṛṣṭa tvāt | mahadgato rūpadhātustata utkṛṣṭatvāt | apramāṇe ākāśa vijñānānantyāyatane'paryantatvāt | tasmāttadālaṃvanāḥ saṃjñāḥ parīttādisaṃjñā veditavyāḥ |



vedanāsaṃjñāvarjyānāṃ sarveṣāṃ caitasikānāṃ cittaviprayuktānāṃ ca saṃskāraskandhalakṣaṇatve cetanāmātrasyaiva tannidaśe grahaṇaṃ tatpūrvakatvāditareṣāmiti kāraṇajñāpanārthamāha - yayā kuśalatvāya cetayata ityevamādi | tatra kuśalā vakṣyamāṇāḥ śraddhādayaḥ | saṃkleśā rāgādayaḥ kleśopa kleśāḥ | avasthābhedataḥ cetanāpreritasaṃskārāvasyāsu prajñaptāḥ cittaviprayuktāḥ saṃskārāḥ ||



cetanādīnāṃ caitasikānāṃ lakṣaṇataḥ karmataśca nirdeśo veditavyaḥ | tatra cetanāyāḥ cittābhisaṃskāro manaskarmeti lakṣaṇanirdeśaḥ | kuśalākuśalāvyākṛteṣu cittapreraṇakarmiketi karmanirdeśaḥ | tathāhi yathābhisaṃskāraṃ kuśalādiṣu dharmeṣu cittasya pravṛttirbhavatīti | ālaṃbane cittadhāraṇaṃ tatraiva punaḥ punarāvarjanaṃ veditavyam | ata eva samādhilābhī mana(ḥ) saṃskāralābhītyucyate | vijñānotpattāvindriyasya sukhādivedanotpattyanukūlo yo vikārastadākāraḥ sparśo veditavyaḥ | tatta dupasaṃhitā kartukāmateti darśanaśravaṇādisarvakriyecchāsaṃgrahārtham | yathāniścayaṃ dhāraṇā evametannānyathetyadhimuktiḥ | ata eva tatpradhāno'nyaiḥ saṃhartu na śakyate saṃstu taṃ vastu pūrvānubhūtaṃ veditavyam | avikṣepakarmikatvaṃ punaḥ smṛte rālaṃvanābhilapanesati cittāvikṣepatāmupādāya | cittasyaikāgratā'vikṣepaḥ | jñānasaṃniśrayadānaṃ samāhitacittasya yathābhūtajñānāt | saṃśayavyāvartanaṃ prajñayā dharmān pravicinvato niścayalābhāt | astitve'bhisaṃpratyayākārā śraddhā | guṇatve prasādākārā | śakyatve'bhilāṣākārā, śakyaṃ mayā prāptuṃ niṣpādayituṃ veti | hrayādayaḥ sugamatvānna vibhajyante | upapattiprātilambhikaṃ śrutacintāmayaṃ bhāvanāmayaṃ ca yathākramaṃ vipākāgamādhigamarūpaṃ veditavyam | pratisaṃkhyāprajñā dhairyasa hitā | sthāmavānvīryavānutsāhī dṛḍhaparākramo'nikṣiptadhuraḥ kuśaleṣu dharmeṣvityevamādisūtrapadāni yathākramaṃ saṃnāhādiṣvabhyutsāhavastuṣu yojayitavyāni | paripūraṇaṃya thā maulaṃ praveśaḥ | niṣpādanaṃ tasyaiva suparikarmakṛtatvam | sarvāvaraṇaniṣkarṣaṇaṃ tadvaśenāśrayaparivṛttito draṣṭavyam | sarvakuśalabhāvanāyā vīryādipūrvakatvātteṣvapramādaprajñapti | sāstravā dharmā āstravā āsravasthānīyāśca viṣayā iha veditavyāḥ | cittasamatādibhirupekṣāyā ādima dhyāvasānāvasthā vyākhyātāḥ | tathāhyupekṣayā yuktaṃ cittaṃ layādiveṣamyābhāvādāditaḥ samam | tato'nabhisaṃskāreṇa vahanātpraśaṭham | tataḥ saṃkleśāśaṅkābhāvādanābhogāvasthitamiti | a vihiṃsā pyadveṣāvyatirekāt prajñaptisatī veditavyā | duḥkhasaṃjananakarmaka iti tṛṣṇāvaśena pañcopādānaskandha nirvartanāt | asparśavihāra āghātacittasya duḥkha vihārāt | agauravaṃ guruṣu guṇavatsu ca stabdhatā | duḥkhotpattiḥ punarbhavotpattirvedi tavyā | mithyāniścayairviparītaṃ jñānam | vicikitsā saṃśayaḥ | saṃkleśotpattiḥ rāgādikleśasamudācāraḥ | tatsaṃniśrayadānaṃ mūḍhasya sarvakleśapravṛtteriti | ratneṣu vimatirmārgasatye nirodhasatye ca yathāyogam | tayā kuśalapakṣe'pravṛttiralabdhaniścayasyānārambhāt ||



madhyamā pratipacchāśvatocchedagrāhavarjitaṃ pratītyasamutpādajñānam | śīlavrataṃ kudṛṣṭipūrvakaṃ veditavyama | śramavaiphalyaṃ tenāniryāṇāt | nāsti dattaṃ nāstīṣṭaṃ nāsti kṛtaṃ nāsti sucaritaṃ nāsti duścaritamityayaṃ hetvapavādaḥ | nāsti duścaritasucaritānāṃ karmaṇāṃ phalavipāka iti phalāpavādaḥ | nāstyayaṃ loko nāsti paraloko nāsti mātā nāsti pitā nāsti sattva upapāduka iti kriyāpavādaḥ, lokāntaragamanāgamanakriyāyā bījādhānakriyāyāḥ pratisaṃdhibandhakriyāyāścā pavādāt | na santi loke'rhanta ityevamādi sadvastunāśanam | tadanyadyat kiṃcidviparītadarśanaṃ tanmithyā pari kalpanaṃ veditavyam | kuśalamūlasamucchedo viśiṣṭāyā eva mithyādṛṣṭerna sarvasyāḥ |



pañcaskandhātmake jñeye ātmātmīyasvabhāvasamāropikā satkāyadṛṣṭiḥ | ātmanityānityaviśeṣasamāropikā'ntagrāhadṛṣṭiḥ | kudṛṣṭāvagratā samāropako dṛṣṭiparāmarśaḥ | tatraiva śuddhi samāropakaḥ śīlavrataparāmarśaḥ | ekā yadbhūyaseti mithyāvikalpikā yā nāvaśyamapavādikatvāt | lakṣaṇato dvābhyāmantagrāhamithyādṛṣṭibhyām, saparivārataḥ sarvābhyaḥ |



rūpādayo nātmā, tadvilakṣaṇatvāt na hi te ātmalakṣaṇā iti | na teṣvātmā, anityatādoṣāt | na hyāśrayābhāve āśritaṃ bhavatīti | na rūpavānātmā, asvātantryadoṣaprasaṅgāt | na tebhyo'nyatrātmā, nirdehatādoṣāt | na hi vinā dehenā tmaparikalpa upalabhyata iti | asvātantryatādoṣaḥ teṣvavaśavartanāt | athaivaṃvidhamātmānaṃ kaścitparikalpayet tathāpi nopapadyate'rūpādika ātmā, ayatnato mokṣadoṣāt | dehādibandhanābhāve hi svarasenaiva mokṣaḥ syāditi ||



rūpāmātmeti samanupaśyati vedanāṃ saṃjñāṃ saṃskārān vijñānamātmeti samanupaśyatītyetāḥ pañcātmadṛṣṭayaḥ | śeṣāḥ pañcadaśātmīyadṛṣṭayaḥ ||



rūpavān yāvadvijñānavāniti saṃbandhenātmīyatā, sā hi tatsaṃvandhā ttadvān bhavatīti | ātmīyaṃ rūpaṃ yāvadvijñānamiti vaśavarttyātmīyatāmupādāya , yasya hi yadvaśena vartate dāne viniyoge vā tasya tadātmīyamityucyate | rūpe yāvadvijñāne ātmetyavinirbhāgavṛttyātmīyatā, ayamātmāeṣvanusṛto vistṛtaḥ prakṣipto'ṅgāṅgānusārigata iti parikalpanāt ||



anirūpitavastukatvaṃ punā rūpamityevamādilakṣaṇaṃ nirūpayata ātmadṛṣṭeranavakāśāt | tadyathā rajjuṃ sarpato gṛhṇāti kaścit sahasā, na punā rajjuriti nirūpayaṃstāṃ sarpato gṛhṇīyāditi ||



krodhādayaḥ prajñaptisanto veditavyāḥ, pratighātādi vyatirekeṇābhāvāt || tadūrdhvamiti krodhādūrdhvam | akṣāntirapakārāmarṣaṇam | dharmataiṣā yadavadyaṃ praticchādayataḥ kaukṛtyam, ataścāsparśavihāra iti | uccapragāḍhapāruṣyavacanaṃ paramarmaghaṭṭanayogena pratyakṣaravāditā | asaṃlekho mātsaryeṇānupayujyamānānāmapyupakaraṇānāṃ saṃnicayādveditavyaḥ | bhūtadoṣavimālanā anyenānyasya pratisaraṇaṃ veditavyam | samyagavavādalābhaparipanthakarmakatvaṃ yathābhūtamātmānamanāviṣkṛtyāvavā dāyogyatvāt | dīrghāyuṣkalakṣaṇagrahaṇaṃ tadvikalpanādamaravitarkapūrvakaṃ jīvitamadotpatteḥ | anyatamānyatamā sāstravā saṃpattiḥ kulavalarūpamedhābuddhibhogaiśvaryādikā veditavyā | rāgāṃśikaṃ nāndīsaumanasyaṃ saṃkliṣṭo harṣaviśeṣaḥ | śubhanimittamanusarato rāgānukūlaṃ pūrvahasitaramitakrīḍitānusmaraṇāt cittasyānupaśamo veditavyaḥ kausīdyasaṃniśrayadānakarmakatvamaśraddadhānasya prayogacchandābhāvāt | asaṃviditā kāyavākcittacaryā'bhi kramapratikramādiṣu samyagapratyavekṣitatayā veditavyā | evaṃ hyasya karaṇīyākaraṇīyājñānā dāpattayo bhavantīti ||



svabhāvavikṣepaḥ pañcavijñānakāyāḥ, prakṛtyaivādhyātmaṃ samādhātumaśakyatvāt | bahirdhāvikṣepaḥ śrutādikuśale prayuktasya tadālaṃbanādbahiḥ kāmaguṇeṣu cittagamanaṃ veditavyam | adhyātmavikṣepaḥ sa mādhiprayuktasyaiva taccyutikarau layauddhatyamāsvādanā ca | nimittavikṣepaḥ pare māṃ guṇavattayā saṃbhāvayiṣyantītyetannimittametadartha kuśalaprayuktasya śanaiḥ tatparihāṇito veditavyaḥ | dauṣṭhulya vikṣepo'haṃkārādidauṣṭhulyavaśādutpannotpanneṣu sukhādiṣu vediteṣvahaṃ mama asmīti vā karaṇāt kuśalapakṣāpariśuddhito veditavyaḥ | āditastathodgrahaṇamudgrahaḥ | vyavakira ṇā tadūrdhva tena cittasaṃtānasya miśrībhāvaḥ | nimittīkāraḥ tasyaiva veditasya punaḥ punaścitrīkāro veditavyaḥ | manaskāravikṣepaḥ samāpattyantaraṃ vā samāpadyamānasya dhyānāntaraṃ vā saṃśrayataḥ pūrvasmāddhyutthānato veditavyaḥ | vairāgyaparipanthakarmaka ityupakleśātmakaṃ vikṣepamadhikṛtya ||



middhanimittaṃ tadyathā daurbalyam, śramaḥ, kāyagauravaḥ, andhakāranimittasya manasikaraṇam, sarvārambhāṇāmadhyupekṣaṇam punaḥ punastatkālanidrābhyāsaḥ, mantrabalena parainidropasaṃhārastathā saṃvāhanā dibhirveti | mohāṃśika iti samādhito viśeṣaṇārtham | kuśalā(di) bhāvavacanaṃ na tvavaśyaṃ mohātmaka iti kṛtvā | kāla iti rātryā madhyame yāme | akālastato'nyaḥ | yuktaṃ kāle yathānujñam, akāle'pi glānasya karmaṇyatārtha vā | ayuktastato'nyaḥ | kṛtyātipattisaṃniśrayadānamupakleśātmakasya middhasya veditavyaḥ | anabhipretaṃ karaṇamabhipretapūrvikā sucaritaduścaritakriyā, anabhipretaṃ karaṇaṃ parairbalādavaṣṭabhya kāryamāṇasya kleśābhibhavādvā yathāyogaṃ veditavyam | mohāṃśika ityupakleśa saṃgṛhītaḥ | kāle yāvanna prativiramati, akāle tadūrdhvam | yuktaṃ sthāne, ayuktamasthāne | cetanāṃ vā niśritya prajñāṃ vetyanabhyūhābhyūhāvasthāyāṃ yathākramam | paryeṣaṇākārā manaso'bhijalpanā vitarkaḥ pratyavekṣaṇākārā manaso'bhijalpanā'nu vicāra iti || tāveva vitarkavicārau saṃvadhyete, audārikasūkṣmavyavasthānādanayoḥ ||



tadyathā'lobhasya lobhaprahāṇam, śraddhā yā āśraddhayaprahāṇam | rāgapratipakṣo vairāgyam, tasya paripanthakaraṇam , tasya tena tadutpattāvantarāyakaraṇāt | evaṃ krodhādīnāmapyupakleśānāṃ maitryādyātmīya pratipakṣāntarāyakaraṇaṃ veditavyam ||



cittaviprayuktānāṃ saṃskārāṇāmadhiṣṭhānataḥ svabhāvataḥ prajñaptitaśca nirdeśo veditavyaḥ | asaṃjñisamāpattinirodhasamāpattī bhūmito'pi niḥsaraṇavihārasaṃjñāpūrvakābhyāṃ manaskārābhyāmapi nirdiṣṭe | āsaṃjñikaṃ manaskāravarjyairebhireva | śeṣā adhiṣṭhānādibhistribhireva |



tatra kuśalākuśalā nāṃ dharmāṇāmityadhiṣṭhānanirdeśaḥ | ācayāpacaya iti svabhāvanirdeśaḥ | tathāhyācaye'dhimātraiḥ śraddhādibhiḥ samanvā gata ityucyate | apacaye sati mṛdubhiriti | prāptiḥ pratilambhaḥ samāgama iti prajñaptiriti prajñaptinirdeśaḥ | evamanyeṣvapi yathāyogaṃ yojayitavyam ||



śubhakṛtsnavītarāgasyeti tṛtīyadhyānavītarāgasya | uparyavītarāgasyeti caturthadhyānāvītarāgasya | niḥsaraṇasaṃjñāpūrvakeṇeti mokṣasaṃjñāpūrvakeṇa | asthāvarāṇāmiti pravṛttivijñānasaṅgṛhītānām | nirodha iti samāpatticittakṛtaḥ kālāntaramasthāvaracittacaittasamudācāranirodho āśrayasyāvasthāviśeṣo nirudhyate'neneti kṛtvā | nirodhasamāpattāvuparyavītarāgasyetyavacanai bhavāgravīta rāgasyārhato'pi tatsaṃbhavāt | tadekatyānāṃ ca sthāvarāṇāmiti kliṣṭamanaḥsaṃgṛhītānām | ete ca samāpattī bhūmitaḥ manaskārato'dhiṣṭhānataḥ svabhāvataḥ prajñaptitaśca nirdeṣṭe āsaṃjñikaṃ manaskāravarjairebhireva | śeṣā adhiṣṭhānādibhistribhireva ||



nikāyasabhāga ekajanmikaḥ skandhasaṃtānaḥ | sthitikālaniyama iyantaṃ kālamanenāsmin nikāyasabhāge'vasthātavyaṃ varṣaśataṃ varṣasahastraṃ veti karmakṛtaḥ sāmarthyaviśeṣaḥ |



tasmistasmin sattvanikāya iti devamanuṣyādiṣu sattvajātiṣu | ātmabhāvasadṛśatāyāmityekajātīyatāyām |



bāhyasyāpi rūpasya jātimattve nikāyasabhāgamātragrahaṇaṃ sattvasaṃtāne lakṣaṇaprajñaptijñāpanārtham | bāhyaṃ hi rūpaṃ saṃvarttavivarttaprabhāvitamā dhyātmikāstu jātijarādiprabhāvitā iti | prabandhavināśo maraṇaṃ veditavyam | ete ca jātyādayo na pratikṣaṇaṃ veditavyāḥ kiṃtarhi prabandhāvasthāsviti |



svabhāvādhivacanaṃ cakṣuḥ śrotraṃ devo manuṣya ityevamādi | viśeṣādhivacanaṃ sarvasaṃskārā anityāḥ sarvasattvā mariṣyantītyevamādi | tadubhayāśrayeṣvi ti svabhāvaviśeṣādhivacanāśrayeṣvakṣareṣu a i u ityevamā daṣu | etāvacca sarva yaduta svabhāvo vi śeṣastadubhayavyavahāraśca, tatsarvamebhiranuvyavahriyata iti | ata ete nāmapadavyañjanakāyā vyavasthāpitāḥ | paryāyākṣaraṇatāmupādāyeti yathā cakṣuścakṣurityetasmātparyāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati, tairapi tatsaṃjñānāt | naivaṃ a ityetadakṣaraṃ a ityetaṃ paryāyaṃ mukttvā paryāyāntareṇa śakyate jñāpayitum, ataḥ paryāyākṣaraṇādakṣarāaṇi | kṣaraṇaṃ punargamanaṃ veditavyam ||



prabandhānupacchede pravṛttivyavasthānamekasmin kṣaṇe vyavacchinne vā tadupacārābhāvāt hetuphalanānātvamiṣṭasya phalasya sucaritamaniṣṭasya duścaritamityevamādi | phalānāṃ pṛthak pṛthaganyonyahetukatvam | hetuphalasārūpyamanyatve'pi yadyasya phalaṃ yujyate | tadyathā dānasya bhogasaṃpadityevamādi | ekaikasyaiva pravṛttirayugapatpravṛttirveditavyā | hetuphalasya prabandhena pravṛttau satyāṃ yattatra hetuphalamutpannaniruddhaṃ so'tītaḥ kāla iti prajñapyate, yadanutpannaṃ so'nāgataḥ kālaḥ, yadutpannāniruddhaṃ sa pratyutpannaḥ kāla iti | hetuphalasya digvyāptau deśopacāraḥ | rūpasaṃgṛhītaṃ cātra hetuphalaṃ veditavyamarūpiṇāṃ digvyāpanasāmarthyābhāvāt | pratyekaśo bhede saṃkhyetyabhinnaikātmakatve dvitrisaṃkhyā dyanupapatteḥ | hetuphala pratyayānāṃ samavadhānaṃ tadyathā vijñānākhyasya hi hetuphalasye ndriyāparibhedo vipayābhāsagamanaṃ tajjñānaṃ manaskārapratyupasthānaṃ ceti | evamanyatrāpi yojitavyam ||



ityevamete cittaviprayuktāḥ saṃskārāṇāṃ dharmāṇāma vasthāsu prajñapanātsarve prajñaptisanto veditavyāḥ | tatra kuśalākuśalā dyācayā pacayāvasthāyāmekaḥ | cittacaitasikāpravṛttyavasthāyāṃ trayaḥ | sthityavasthāyāmekaḥ | sādṛśyāvasthāyāmekaḥ | lakṣaṇāvasthāyāṃ catvāraḥ | vyavahārāvasthāyāṃ trayaḥ | alābhāvasthāyāmekaḥ | hetuphalāvasthāyāṃ śeṣā iti | hetuphalaṃ punaratra sarva saṃskṛtaṃ veditavyam | tato'nyasyotpādāddhetuḥ | anyatastadutpādāt phalamiti ||



skandhādīnāṃ samudācāre tadbījaparipuṣṭirvāsane tyucyate | sarvabījakaṃ teṣāmeva skandhādīnāmutpattibījairyuktatvāt | ālīyante tasmin dharmā bījataḥ, sattvā vātmagrāheṇetyālayavi jñānam | pūrva karmani rmitatvāt vipākavijñānam | punaḥ punaḥ pratisaṃdhibandhe ātmabhāvopādānā dādānavijñā nam | tatpunaretacci ttamityucyate, sarvadharmavāsanācittatvāt ||



tadetadālayavijñānamastīti kathaṃ vijñāyate | yasmāttena vināupāttamādi spaṣṭatvaṃ bījaṃ karma na yujyate |

kāyiko'nubhavo'citte samāpattī cyutistathā ||



etasyāścoddānagāthāyā vibhāgastadyathā viniścayasaṃgrahaṇyāma ṣṭābhirākārai rālayavijñānasyāstitā pratyetavyā | tadyathā 'ntareṇālayavijñānaṃ āśrayo pādānāsaṃbhavataḥ ādipravṛtyasaṃbhavataḥ spaṣṭapravṛttyasaṃbhavato bījatvā saṃbhavataḥ karmāsaṃbhavataḥ kāyikānubhavāsaṃbhavatā 'cittakasamāpattyasaṃbhavato vijñānacyutyasaṃbhavataśca ||



kena kāraṇenāśrayopādānaṃ na yujyate | āha pañcabhiḥ kāraṇaiḥ | tathāhi ālayavijñānaṃ pūrvasaṃskārahetukam | cakṣurādipravṛttivijñānaṃ punarvartamānapratyayahetukam | yathoktam indriyaviṣayamanaskāravaśādvijñānānāṃ pravṛttirbhavatīti vistareṇa | idaṃ prathamaṃ kāraṇam | api ca kuśalākuśalāḥ ṣaḍvijñānakāyā upalabhyante | idaṃ dvitīyaṃ kāraṇam | api ca ṣaṇṇāṃ vijñānakāyānāṃ sā jātirnopalabhyate yā'vyākṛtavipākasaṃgṛhītā syāt | idaṃ tṛtīyaṃ kāraṇam | api ca pratiniyatāśrayāḥ ṣaḍvijñānakāyāḥ pravartante, tatra yena yenāśrayeṇa yadvijñānaṃ pravartate tadeva tenopāttaṃ syādavaśiṣṭasyānu pāttateti na yujyate, upāttatāpi na yujyate vijñānavirahitatayā | idaṃ caturtha kāraṇam | api ca punaḥ punarāśrayasyopādāna doṣaḥ prasajyate | tathāhi cakṣurvijñānamekadā pravartate ekadā na pravarttate evamavaśiṣṭāni | idaṃ pañcamaṃ kāraṇam | iti pūrvakarmapravarttamānapratyahetuto'pi kuśalākuśalato'pi tajjātyanupalaṃbhato'pi pratiniyatāśrayato'pi punaḥ punaru pādānadoṣato'pi na yujyate ||



kena kāraṇenā'dipravṛttisaṃbhavo na yujyate | sa cetkaścidvadedyadyālaya vijñānamasti tena dvayoḥ vijñānayoḥ yugapatpravṛttirbhaviṣyati | sa idaṃ syādvacanīyaḥ - adoṣa eva bhavāndoṣasaṃjñī | tathāhi bhavatyeva dvayorvijñānayoryugapatpravṛttiḥ | tatkasya hetoḥ | tathāhyekatyasya yugapadradṣṭukāmasya yāvadvijñātukāmasyādi ta itaretaravijñānapravṛttirna yujyate | tathāhi tatra manaskāro'pi nirviśiṣṭa indriyamapi viṣayo'pi ||



kena kāraṇenāsatyāṃ yugapadvijñānapravṛttau manovijñānasya cakṣurādivijñāna sahānucarasya spaṣṭatvaṃ na saṃbhavati | tathāhi yasmin samaye 'tītamanubhūtaṃ viṣayaṃ samanusmarati tasmin samaye'vispaṣṭo manovijñānapracāro bhavati na tu tathā vartamānaviṣayo manaḥpracāro'vispaṣṭo bhavati | ato'pi yugapatpravṛttirvā yujyate'vispaṣṭatvaṃ vā manovijñānasya ||



kena kāraṇena bījatvaṃ na saṃbhavati ṣaṇṇāṃ vijñānakāyānāmanyonyam | tathāhi kuśalānantaramakuśalamutpadyate, akuśalānantaraṃ kuśalam, tadubhayānantaramavyākṛtam, hīnadhātukānantaraṃ madhyadhātukam, madhyadhātukānantaraṃ praṇītadhātukam, evaṃ praṇītadhātukānantaraṃ yāvaddhīnadhātukam, sāstravānantaramanāsravam, anāstravānantaraṃ sāsravam, laukikānantaraṃ lokottaram, lokottarānantaraṃ laukikam | na ca teṣāṃ tathā bījatvaṃ yujyate | dīrghakālasamucchinnāpi ca saṃtatiścireṇa kālena pravartate, tasmādapi na yujyate ||



kena kāraṇenāsatyāṃ yu gapadvijñānapravṛttau karma na saṃbhavati | tathāhi samāsataścaturvidhaṃ karma - bhājanavijñaptirāśrayavijñaptirahamiti vijñaptirviṣayavijñaptiśceti | etā vijñaptayaḥ kṣaṇe kṣaṇe yugapatpravartamānā upalabhyante | na caikasya vijñānasyaikasmin kṣaṇe idamevaṃrūpaṃ vyatibhinnaṃ karma yujyate ||



kena kāraṇenāsatyālayavijñāne kāyiko'nubhavo na yujyate | tathāhyekatyasya yoniśo vā'yoniśo vā cintayato vā 'nuvitarkayato vā samāhitacetaso vā'samāhitacetaso vā ye kāye kāyānubhavā utpadyante'nekavidhā bahunānāprakārāste na bhaveyurupalabhyante ca | tasmādapyastyālayavijñānam ||



kena kāraṇe nāsatyālayavijñāne'cittā samāpattirna saṃbhavati | tathāhya saṃjñisamāpannasya vā nirodhasamāpannasya vā vijñānameva kāyādapakrāntaṃ syāt | nānapakrāntaṃ tataḥ kālakriyaiva bhavet | yathoktam bhagavatā - "vijñānaṃ cāsya kāyādanapakrāntaṃ bhavatī"ti ||



kena kāraṇenāsatyālayavijñāne cyutirapi na yujyate | tathāhi cyavamānasya vijñāna mūrdhvadehaṃ vā śotikurvan vijahāti, adhodehaṃ vā | na ca manovijñānaṃ kadācinna pravartate | ato'pyālayavijñānasyaiva dehopādāna kasya vigamāddehaśītatā upa[la]bhyate dehāpratisaṃvedanā ca | na tu manovijñānasya | ato'pi na yujyate ||



mano nirvacanata ālaṃvanataḥ saṃprayogataḥ pravṛttikālataśca nirdiṣṭaṃ veditavyam | mārgasaṃmukhībhāve tadabhāvaḥ, paramārthajñānasyātmadṛṣṭisamudācāreṇātyantavirodhāt | tadūrdhvamālayavijñānātpravṛttiḥ , śaikṣasyāprahīṇatvāt | asaṃjñisamāpattito nirodhasamāpatteḥ śāntataratvaṃ tadasamudācārādeva veditavyam | samanantaraniruddhaṃ mano'numatamiti kṛtvā'nantaraṃ matamityarthaḥ ||



vijñānasyāśrayata ālaṃvanataḥ svabhāvataśca vyavasthānaṃ veditavyam ||



dhātvāyatanānāṃ nāsti pṛthaglakṣaṇavyavasthānam, skandhanirdeśa eva cakṣurādīnāmukta lakṣaṇatvāt | tasmātskandhebhya eva niṣkṛṣya dhātavo vyavasthāpyante, dhātubhya āyatanāni ||



yattu skandhairasaṃgṛhītamasaṃskṛtaṃ tadaṣṭadhāvyavasthāpya iti | tathatāyāstraividhyamāśrayaprakārabhedānna svabhāvabhedāditi veditavyam | ananyathīma vatā sadaiva bhāva nāṃ nirātmatayā draṣṭavyā | saṃkleśā pracāratāmupādāyeti tenā labanena saṃkleśa vastunaḥ saṃkleśa śūnyīkaraṇāt | yadāpi saṃkliṣṭetyucyate tadāpyāgantukastatropakleśo veditavyaḥ | katamaḥ punarāgantukastatropakleśaḥ | anapoddhṛtagrāhyagrāhakabījasya paratantracittasya dvayākārā pravṛttiḥ | na dharmatā cittasya | prakṛtiprabhāsvarā hi sarvadharmāṇāṃ dharmateti | nimittāni rūpaṃ vedanā yāvadbodhiriti prapañcitāni, teṣāṃ tatropaśamādanimittam | bhūtaṃ yadaviparītam, tasya koṭiḥ paryantaḥ, nairātmyātpareṇa tattvāparyepaṇāt | ākāśaṃ rūpābhāva iti rūpasyava viparya ye ṇābhāvalakṣaṇo yo dharmo manovijñānaviṣayastadākāśam | manovijñānaviṣayatva punaḥ dharmadhātvadhikāratvena veditavyam | rūpasyaivetyavadhāraṇādvedanādisādhāraṇāstathatā'pratisaṃkhyāpratisaṃkhyāni[ro]dhānityatāḥ paryudāsyante | śaśavipāṇādīnāmatyantamabhāvo na teṣāṃ viparyayeṇa vijñāyate | yasmātta evātyantaṃ na saṃbhavantī ti | te'pi śaśaviṣāṇādayo nāsyaiva vidyamānasya rūpasya viparyayeṇa, vedanādisādhāraṇatvāt | tasmādrūpasyaiva viparyaye ṇetyucyate | abhāvalakṣaṇavacanena vedanādonāmarūpiṇāṃ paryudāsaḥ | na hi te'bhāvalakṣaṇā iti | yo nirodho na ca visaṃyoga ityanuśayāsamuddhātāt | viparyayādvisaṃyogaḥ ||



dvayamidaṃ prahātavyam - kleśāśca tadāśrayabhūtaṃ ca vastu veditam | tatpunarveditaṃ dvividham - vaikārikamavaikārikaṃ ca, sukhaduḥkhamaduḥkhāsukhaṃ ca yathākramam | tatra kleśaprahāṇāt pratisaṃkhyānirodhavyavasthānam | dvividhaveditaprahāṇādyathākrama māniñjyasya saṃjñāvedayitanirodhasya ca vyavasthānam | tatra kleśaprahāṇaṃ tatpakṣadauṣṭhulyāpagamādāśrayaparivṛttiḥ, veditaprahāṇaṃ tatpratipakṣabhūtāyāḥ samāpatterāvaraṇāpagamādāśrayaparivṛttiḥ | ata eva dvitīye dhyāne duḥkhanirodhasyāsaṃskṛtā[vya]vasthānam, vaikārikasya veditasyāśeṣamaprahāṇāt ||



rūpaskandhena daśarūpiṇo dhātavaḥ saṃgṛhītāḥ, dharmadhātunā sa eva, mana āyatanena sapta vijñānadhātava ityevaṃ sarvadharmāstrayo bhavanti ||



evaṃ vyavasthāpiteṣu skandhadhātvāyataneṣvānuṣaṃgikametadvayutpādyate ||



cakṣuḥśrotraghrāṇānāṃ pratyekaṃ dvitve sati kathaṃ dhā tūnāṃ naikaviṃśatitvam | yadyapi caiṣāṃ dvitvaṃ na tu dhātvantaratvam, lakṣaṇasādharmyeṇobhayoścakṣurlakṣaṇatvāt, kṛtyasādharmyeṇobhayoścakṣurvijñānakṛtyatvāt | evaṃ śrotraghrāṇayoryojyam | dvayordvayostu nirvṛtti rāśrayaśobhārtham | evaṃ suvibhaktasamobhayapārśva āśrayaḥ śobhano nānyathā ||



kimekaikameva cakṣurniśritya cakṣurvijñānamutpadyate nityamāhosviddva api | dve apītyucyate, spaṣṭagrahaṇāt | yathā dvayoścakṣuporunmiṣitayoḥ rūpagrahaṇaṃ spaṣṭaṃ bhavati na tathaikasminneveti | tadyathā ekasminnapavarake dvayoḥ pradīpayorekaṃ prabhāpratānaṃ spaṣṭataraṃ dvau pradīpau niśritya varttate | tadvadatrāpi nayo draṣṭavyaḥ ||



ekaikenendriyadvāreṇa vicitra viṣayapratyupasthāne tatprakāreṣu kiṃ krameṇa vijñānānyutpadyante āhosyidyugapadekam | yugapadekameva vicitrākāraṃ vijñānaṃ veditavyam | jihvāsaṃprāpte kavaḍe jihvākāyavijñānayornityaṃ yugapadutpattirveditavyā ||



śabdasyoccheditvānna deśāntareṣvaparāparotpattisaṃtānena deśāntaragamanamasti kitarhi sakṛt | yathā svaprade śamavaṣṭabhya pradīpapratānavat śabdapratānasyotpādo draṣṭavyaḥ | yattvāsannatiraskṛtasya śabdasyāspaṣṭaṃ śravaṇaṃ bhavati tacchabdasya pratighātitvādāvaraṇasauṣirya svalpokti to veditavyam ||



ṣaṇṇāṃ vijñānānāṃ kati vijñānāni savikalpakāni katyavikalpakāni | tribhistāvadvikalpaiḥ manovijñānamekaṃ savikalpakam | trayo vikalpāḥsvabhāvavikalpo'nusmaraṇavikalpo'bhinirūpaṇāvikalpaśca | tatra svabhāvavikalpaḥ pratyutpanneṣu saṃskāreṣvanubhūyamāneṣu yaḥ svalakṣaṇākāro vikalpaḥ | anusmaraṇavikalpo yo'nubhūtapūrvasaṃskārākāraḥ | abhinirūpaṇāvikalpo yo'tītānāga tapratyutpanneṣu viparokṣeṣvabhyūhanākāro vikalpaḥ || api khalu sapta vikalpāḥ ālaṃvane svarasavāho vikalpaḥ sanimitto 'nimittaḥ paryeṣakaḥ pratyavekṣakaḥ kliṣṭo 'kliṣṭaśca vikalpaḥ | tatra ādyo vikalpaḥ pañca vijñānakāyāḥ, acitrayitvālaṃvanaṃ yathāsvaṃ viṣayeṣu svarase naiva vahanāt | sanimitta svabhāvānusmaraṇavikalpo vartamānātītaviṣaya citrīkaraṇāt | ani mitto'nāgataviṣayo manorathākāro vikalpaḥ śeṣā abhinirūpaṇāvikalpasvabhāvā veditavyāḥ | tathāhyekadā'bhyūhamānaḥ paryeṣate, ekadā pratyavekṣate, ekadā kliṣṭo bhavati, ekadā'kliṣṭa iti ||



yadā rūpādiprativijñaptikaṃ vijñānaṃ tatkena kāraṇena cakṣurādi vijñānamityucyate na rūpādibhijñānamiti | pañcavidhavigrahopapatteḥ rūpādivacanānu papattiḥ | katha miti | cakṣuṣi vijñānaṃ cakṣurvijñānam, āśrayadeśe vijñānotpattitaḥ , sati ca tasmistadbhāvāt | tathāhi sati cakṣuṣi cakṣurvijñānamavaśyamutpadyate anandhānāmanandhato 'ndhakārasyāpi darśanāt | na rūpe satyavaśyam, andhānāmadarśanāditi | cakṣuṣā vijñānaṃ cakṣu vijñānam , tadvaśenāvikṛte'pi rūpe vijñānasya vikriyāgamanatvāt | tadyathā kāmala vyādhyupahatena cakṣuṣā nīlādirūpeṣvapi pītadarśanameva bhavatīti | cakṣuṣo vijñānaṃ cakṣurvijñānam, vijñānabījānubandhāccakṣuṣastannirvṛtteḥ | cakṣuṣe vijñānam, tasmai hitāhi[ta]tvāt | tathāhi vijñānasaṃprayukte nānubhavenendriya syānugraha upaghāto vā bhavati, na viṣayasyeti | cakṣurvijñānaṃ cakṣurvijñānam, ubhayoḥ sattvasaṃkhyātatvāt na tvavaśyaṃ rūpasyeti ||



kiṃ tāvaccakṣū rūpāṇi paśyatīti veditavyamatha vijñānam | naikaṃ nāparaṃ paśyatīti veditavyam, nirvyāpāratvāt dharmāṇām | sāmagrayāṃ tu satyāṃ darśanaprajñaptiḥ | api khalu ṣaḍbhirākāraiḥ cakṣuṣo rūpadarśane prādhānyaṃ veditavyaṃ na vijñānasya | katamaiḥ ṣaḍbhiḥ | utpattikāraṇa (ta)ḥ , cakṣuṣastadutpatteḥ | tatpadasthānataḥ, darśanasya cakṣurāśrayaṇāt | acala vṛttitaḥ, cakṣuṣo nityamekajātīyatvāt | svatantravṛttitaḥ, pratikṣaṇamutpattipratyayasāmagrayanapekṣatvāt | śobhāvṛttitaḥ, tenāśrayaśobhanāt | āgamataḥ, "cakṣuṣā rūpāṇi dṛṣṭve" ti vacanāt | etacca yathoktaṃ sarva vijñānasya na saṃbhavatīti | calavṛttitvaṃ tvasya bahuprakārotpattito veditavyam ||



yathā dhātuṣvāyataneṣu cāsaṃskṛtaṃ vyavasthāpitamevaṃ kasmānna skandheṣvapi vyavasthāpitam | skandhārthāsaṃbhavāt | rūpādīnā matītādi prakārābhisaṃkṣepeṇa rāśyarthaḥ skandhārtho nirdiṣṭaḥ | sa ca nityasya na saṃbhavatīti na skandheṣvasaṃskṛtavyavasthānam ||



kena kāraṇena ta eva dharmā skandhadhātvāyatanamukhaiḥ pṛthagdeśitāḥ | vineyānāṃ samāsavyāsanirdeśakauśalyotpādanārtham | tathāhi skandhanirdeśe ye rūpavijñānesamāsena nirdiṣṭe te dhātvāyataneṣvekādaśadhā | saptadhā ca bhittvā vyāsena nirdiṣṭe yathāyogam | ye tu tatra vedanādayo vyastāḥ te dhātvāyataneṣu dharmadhātvāyatanatvena samastā iti | api khalu lakṣaṇamātravyavasthānataḥ skandhanirdeśaḥ, grāhyagrāhakagrahaṇavyavasthānato dhātunirdeśaḥ , grahaṇāya dvārabhūtasya grāhyagrāhakamātrasya vyavasthānata āyatananirdeśo veditavyaḥ | samāptamānuṣaṃgikam ||



ataḥ paraṃ mūlagranthasyaivārthanirdeśo draṣṭavyaḥ | arhataścaramaṃ cakṣuḥ parinirvāṇakāle paścimam | tatra dhātuḥ, cakṣura ntarasyāhetutvāt | ārūpyopapannasya pṛthagjanasya cakṣurheturiti tataḥ pracyutya rūpiṇi dhātāvupapadyamānasya yasmādālaya vijñānasaṃniviṣṭāccakṣurbījācca kṣurnirvartiṣyate, na tvāryasya puna ranāgamanāditi || kāyadhāturna kāya ārūpyopapannasya pṛthagjanasya yaḥ kāyadhāturityetadatra vaktavyam, aṇḍagatādīnāṃ kāyasaṃbhavāt pranaṣṭakāyasya cājīvi[ta]svāditi || syānmanodhāturna mana ityatrāsaṃjñisamāpanna syāgrahaṇam, kliṣṭamanaḥsadbhāvāt ||



jāto bhūtaḥ nirvṛtti vṛddhi cādhikṛtya yathākramam || ārūpyāvacareṇa manasā''rūpyāvacarān svabhūmikānanāstravāṃśca dharmān vijānātītyāryaśrāvakamadhikṛtya | bāhyakaḥ pṛthagjanaḥ svabhūmikāneva vijānātīti | iha dhārmikastu kaścitpūrvaśrutaparibhāvanāvaśādurdhvabhūmikānapyālaṃvate tadutpādanārtham ||



yathā rūpaṃ tathānubhava iti sukhādivedanīyādindriyārthadvayātsukhādivedanotpatteḥ | yathā vedayate tathā saṃjānīta iti yathānubhavaṃ nimittodgrahaṇāt | yathā saṃjānīte tathā cetayati yathāsaṃjñaṃ karmā bhisaṃskaraṇāt | yathā cetayate tathā vijñānaṃ tatra tatropagaṃ bhavatīti yathābhisaṃskāraṃ viṣayeṣu gatyantareṣu ca vijñānapariṇāmāt ||



yatra saṃkliśyate vyavadāyate ceti sendriye kāye | yenānubhaveneti sāmiṣanirāmiṣādyena yathākramam | yena nimittagrahaṇābhisaṃskāreṇetyayoniśo yoniśaśca pravṛttena | yatsaṃ kliśyate vyavadāyate ceti citta dauṣṭhulyādauṣṭhulyopapattitaḥ ||



ekādaśavidhāttṛṣṇā prakārādrūpādīnāmatītādiprakāravyavasthāna veditavyam | sā punaḥ apekṣātṛṣṇā abhinandanātṛṣṇā adhyavasānatṛṣṇā āmatṛṣṇā viṣayatṛṣṇā kāmatṛṣṇā samāpattitṛṣṇā duścaritaduḥkhatṛṣṇā sucaritasukhatṛṣṇā viprakṛṣṭatṛṣṇā sanikṛṣṭatṛṣṇā ca | asyāḥ tṛṣṇāyā ālaṃvanatvena yathākramamatītādayaḥ prakārā yojitavyāḥ | aparaḥ paryāyaḥ | utpannānutpannabhedato grāhakagrāhyabhedato bahirmukhāntarmukhabhedataḥ kliṣṭākliṣṭabhedato viprakṛṣṭasaṃnikṛṣṭabhedataśvātītādīni yathāyogaṃ veditavyāni | tatrotpannamatītaṃ pratyutpannaṃ ca | anutpannamanāgatam | vahirmukhamasamāhitabhūmikam | antarmukhaṃ samāhitabhūmikam | śiṣṭaḥ sugamatvānna vibhaktaḥ | duḥkhavaipulyalakṣa ṇatāmupādāyeti rūpādisaṃniśrayeṇa jātthādiduḥkhapratānāt | saṃkleśabhārodvahanaṃ rūpādyāśritatvāt kleśādisaṃkleśasya | tadyathā loke yena śarīrapradeśena bhāra uhyate tatra skandhopacāro dṛṣṭaḥ, skandhena bhāramuddhahatīti ||



sarvadharmabījārtha iti hetvarthamadhikṛtyālayavijñāne | kāryakāraṇa bhāvadhāraṇamaṣṭādaśasu dhātuṣu ṣaṇṇāṃ vijñānadhātūnāmindriyārthadhātūnāṃ, ca yathākramam | sarvaprakāradharmasaṃgrahaṇena sūtrāntaranirdiṣṭānāṃ pṛthivīdhātvādīnāmanyeṣāmapi dhātūnāmeṣvevāṣṭādaśasu yathāyogaṃ saṃgrahaṇādveditavyam ||



bījārthaḥ sarvaprakāradharmasaṃgrahārthaścāyatanārtho'pi veditavyaḥ ||



rūpādānāṃ phenapiṇḍo pamatvamasato riktataḥ tucchato'sārataśca khyānādveditavyam | eteṣāṃ punaḥ sūtrapadānāmartha ātmaśucisukhanityaviparyāsapratipakṣeṇa yathākramamanātmatā mupādāyetyevamādibhiḥ padarveditavyaḥ ||



kathaṃ kati kimarthibhiriti praśnatrayavyavasthāpanaṃ lakṣaṇavastusaṃmohayoḥ samāropasya ca prahāṇārtham |



tatra kathaṃ dravyasaditi dravyasato lakṣaṇanirdeśena tatsaṃmohaḥ prahīyate | sarvāṇi dravyasantītyanena vastusaṃmohaḥ prahī yate ātmadravyābhiniveśatyājanārthamityanena samāropaḥ prahīyate | evamanyatrāpi yojyam | abhilāpanirapekṣa indriyagocarastadyathā rūpaṃ vedanetyevamādikaṃ nāmnā'citrayitvā yasyārthasya grahaṇaṃ bhavati | tadanyanirapekṣastadyathārthāntaramanapekṣya yatra tadbuddhirbhavati | na yathā ghaṭādiṣu rūpādīnapekṣya ghaṭādibuddhiri ti ||



saṃkleśālaṃbanaṃ saṃvṛtisat saṃkleśavṛttyarthena | ātmā saṃkleśasya nimittamityabhiniveśatyājanārtham | |



viśuddhaye ālaṃbanaṃ paramārthasat paramajñānagocarārthena | sarvāṇi ṣaramārthasantītiti tathatā'vyatirekātsarvadharmāṇām ||



yena saṃkliśyate vyavadāyate ceti rāgādibhiścetasikaiḥ śraddhādibhiśceti veditavyam | yā ca tatrāvastheti rūpacittacetasikāva sthāsu prajñaptāścittaviprayuktāḥ saṃskārāḥ | yacca vyavadānamityasaṃskṛtaṃ vyavadānaṃ veditavyam | tacca yathāyogam | punastrayodaśavidhasya vijñānasya yo viṣayaḥ tajjñeyamanena pradarśitam | tatpunaḥ śrutamayaṃ jñānaṃ cintāmayaṃ jñānaṃ lau kikabhāvanāmayaṃ jñānaṃ paramārthajñānaṃ paracittajñānaṃ dharmajñānam anvayajñānaṃ duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānaṃ kṣayānutpādajñānaṃ mahāyānajñānaṃ ca | ete'nye ca yathākramamadhimukti jñānādīni veditavyāni | tatra paracittajñānaṃ parātma jñānam , parātma cittaviṣayāt | dharmajñānamadharajñānam, satyeṣvādita utpādāt | anvayajñānamūrdhvajñānam, dharmajñānādūrdhvamutpādāt | vidūṣaṇāyāsamutthāpanāyānutpāde jñāne niṣṭhāyāṃ mahārtheṣu jñānaṃ tadvidūṣaṇaṃ jñānaṃ yāvanmahārthajñānamiti yojayitavyam | mahārthatvaṃ punaḥ svaparārthatvāt ||



tatra avikalpanataḥ pañcabhirvijñānakāyaiḥ | vikalpanataḥ manovijñānena | hetuta ālayavijñānam | pravṛttitastadanyadvijñānam nimitta ta indriyārthāḥ | naimittikato vijñānāni | vipakṣapratipakṣataḥ sarāgaṃ vigatarāgaṃ sadveṣaṃ vigatadveṣamityevamādi | sūkṣmaprabhedataḥ saptavidhadurvijñānavijñaptibhedāt | saptavidhādurvijñānā vijñāptistadyathā asaṃviditavijñaptiḥ bhājanavijñaptiḥ, sarvakālamaparicchinnākāratvāt citrākāra vijñaptirekasyāneka ākāro vicitraśceti durvyavasthāpanādasyāḥ sūkṣmatvam | sahabhāvavijñaptirekakālotpannāti vijñānāni kathaṃ pṛthagyathāsvaṃ viṣayaṃ paricchindantī ti durvyavasthāpanātsūkṣmatvam | sūkṣmatvamiti sarvatrādhikṛtaṃ veditavyam | vipakṣapratipakṣalaghuparivṛttivijñaptiḥ kathaṃ rāgādisamastabandhanaṃ cittaṃ tanmuhureva sakṛdvītarāgādikaṃ bhavatīti | vāsanāvijñaptiḥ kathaṃ karmabhiḥ samudācaradbhiḥ cittaṃ vāsyate, na ca tasmādanyā sā vāsanā, nāpi tanmātrameva, phaladānaṃ ca prati krameṇa vṛttilābha iti | pratisaṃdhivijñaptiḥ kathamanekaprakārātmabhāvanirvartakakarmaparibhāvitaṃ sadvijñānaṃ tathāpyapari sphuṭāyāṃ maraṇāvasthāyāṃ sahasā prabuddhayānyatarakarmavāsanāmanyatarasyāṃ gatau pratisaṃdhi vadhnānīti | muktavijñaptiḥ kathamarhataścittaṃ paramaṃ niṣprapañcaṃ dharmatāprāptaṃ saṃsārocitasarvaprakārasāśravacaryā samatikrāntamanenākāreṇa vartata iti durvyavasthāpanādasyāḥ sūkṣmatvaṃ veditavyam | draṣṭādigrahaṇena draṣṭā śrotā ghrātā svā dayitā spraṣṭā vijñātā cetyeṣāṃ grahaṇaṃ veditavyam ||



abhijñeyaṃ ṣaṇṇāmabhijñānāṃ viṣaya | gamanaviśeṣa prabhāvitatvā dṛddhayabhijñāyāstadviṣayasya saṃkrāntito'bhijñeyatvam | sarāgādinimittajñānāccaritapraveśāt | atītajanmaparaṃparāgamanajñānādāgatitaḥ | anāgatotpa ttigamanajñānāt gatitaḥ | traidhātukanirmokṣopāyajñānānnisaraṇataḥ | sarvāṇyabhijñeyānyantyānāṃ tisṛṇāṃ savaṃviṣayatvāt |



tatra rūpīti rūpaṃ tasya dharmasyātmasva bhāvastasmādasau rūpī, na tu rūpāntareṇa yuktatvāt | yāvaduktaṃ syādrūpasvabhāva iti | bhūtāśrayato'pīti rūpāntara yogā dapi rūpitvamiti darśayati, upādāya rūpasya bhūtarūpeṇa yogādbhatarūpāṇāṃ ca parasparami ti | nāndīsamudaya iti nāndyeva yasya samudayastadrūpi, na tu yathā vedanādīnāṃ pūrvikā ca nāndo samudayaḥ, pratyutpannaśca sparśādiriti | sapradeśataḥ sāvayavatvāt | deśavyāptito dikṣu pratyāsparaṇāt | deśopadeśato'muṣyāṃ diśīti vyavadeṣṭuṃ śakyatvāt deśagocarataḥ kasmiścitpradeśe sthitasyālaṃvanībhāvāt | dvayasamagocarataḥ sattvadvayasya kasmiścitpradeśe sthitasyālaṃ vanobhāvāt | dvayasamagocarataḥ sattvadvayasya samamālaṃ vanībhāvānna tvevamarūpiṇo yathātmānubhavaṃ paraiḥ parigrahītumaśakyatvāditi | saṃbandhataścakṣurvijñānā dīnāmapi paryāyeṇa rūpitvam, rūpīndriyasaṃbandhāt | anubandhata ārūpyāṇāṃ pṛthagjanānāṃ rūpabījānubandhāt | prarūpaṇato vitarkavicārā ṇāmālaṃvanaprarūpaṇāt | vyābādhanataḥ pañcānāṃ skandhānāṃ pāṇyādisaṃsparśaiḥ śokādibhiśca yathāyogaṃ rūpaṇāt bādhanādityarthaḥ | saṃprāpaṇato deśanāyā arthanirūpaṇāt | saṃcayavyavasthānataḥ paramāṇorūrdhva rūpasya sāvayavavyavasthānāt | bahirmukhataḥ kāmāvacarasya rūpasya kāmaguṇatṛṣṇāsaṃbhūtatvāt | antarmukhato rūpāvacarasya rūpasya samāpatticittatṛṣṇāsaṃbhūtatvādata evāsya manomayatvaṃ veditavyam | āyatataḥ pṛthagjanasya pūrvāntāparāntayoḥ paryantavyavasthānābhāvāt | paricchinnataḥ śaikṣasya rūpasya paryantīkṛtasaṃsāratvāt | tatkālato'śaikṣarūpasya pratyutatpannabhavamātrāvaśeṣāt | nidarśanato buddhādirūpasya saṃdarśanamātratvādaniṣpannatāmupādāya || tatra sarvāṇi rūpīṇi vyāvādhanarūpitvena | yathāyogaṃ śeṣairveditavyam | bahirmukhatādayastu ṣaḍ rūpibhedā vedanādisādhāraṇā veditavyāḥ |



śiṣṭasya rūpivat prabheda iti | iti katham | yathā rūvitadātmato'pīti vistareṇa rūpī tyuktaṃ tathā sanidarśanatadātmato'pi sanidarśanaṃ vistareṇa yojayitavyam | tatra sarvāṇi sanidarśanāni sarva nidarśanasaṃbandhādinā'rūpiṇāmapi sanidarśanatvāt ||



āvṛṇotyāvri yata iti gamanapratibandhārthena | āvṛṇotītyetāvati vaktavye āvri yate ceti vacanaṃ prabhādirūpasya sapratighatvavyavasthāpanārtham | taddhayāvri yata eva nāvṛṇotītyeṣā tasya jātireṣa svabhāva ityarthaḥ | paramāṇorūrdhvamityekasya paramāṇo rapratighatvāt | yanna samādhivaśavarti rūpamiti samādhivaśena vartamānasyāpratighatvāt samacittaka devatāvata | prakopapadasthānaṃ yatrāśraya ālaṃvane vā dveṣa utpadyate | anena ca sapratighārthena sa rvāṇisapratighāni | yathāyogaṃ veti śeṣaiḥ ||



āsravatadātmata āstravāṇāṃ sāsravatvamāsravasvabhāvena yuktatvāt | āsravasaṃbandhatastatsahabhuvāṃ citacaittānāṃ cakṣurādīnāṃ cāsravasaṃprayuktatvādāsrava [śraya]tvācca yathākramam | āsrava bandhataḥ kuśalasāstravāṇāṃ tadvaśena punarbhavanirvartanāt | āstravānubandhato'nyabhūmikānāmapyanyabhūmikāsravadauṣṭhulyāśrayatvāt | āstravānukūlyata iti kleśadauṣṭhulyānugatatve'pi nirvedyabhāgīyānāmanāsravatvavyavasthāpanārtham, sarvabhavavaimukhyena tatpratipakṣatvāt | āstravānvayato'rhatāṃ skandhānāṃ paurvajānmikakleśasaṃbhūtatvāt || pañcaskandhāḥ sāstravāḥ | pañcadaśa ghātavo'ntyāṃstrīn hitvā | daśāyatanānyantye dve hitvāḥ | trayāṇāṃ dhātūnāṃ dvayoścāyatana yoḥ pradeśaḥ saparivāramā ryamārga ma saṃskṛtaṃ ca hitvā ||



śastrādānādiraṇahetavo rāgādayo raṇāḥ | yāvanti sāstravāṇi tāvanti saraṇāṇītyevamādi tadānubaṃdhyārthena veditavyam ||



punarbhavādhyavasānahetavo rāgādaya āmiṣam | kathaṃ dveṣasyaṃ - punarbhavādhyavasānahetutvam | vyāvadāni kadharmadveṣeṇa punarbhavādhyavasānāt ||



kāmaguṇādhyavasānahetavo rāgādayo gredhaḥ | kīdṛśena dveṣeṇa tadadhyavasānam | naiṣkramyadveṣeṇa ||



kāmakāreṇa saṃmukhībhāvo vimukhībhāvaśca nāsaṃskṛtasya saṃbhavati nityatvāt | naivasaṃ skṛta nāsaṃskṛtasya dvayā vyatirekādyaduktam - dvayamidaṃ saṃskṛtaṃ cāsaṃskṛtaṃ ceti | tatkathaṃ dvayamevameva bhavatīti | kāmakārasaṃmukhī bhāvārthena saṃskṛtameveti vaktavyam | karmakleśānabhi saṃskṛtatārthenāsaṃskṛtameveti | na dvayādvayatiricyate ||



tatpratibhāsamiti traidhātukaparyāpannākāram, tathatādipratibhāsasyaikāntenānucitatvena lokottaratvāt | skandhānāmekadeśaṃ samyagjñānasaṃgṛhītaṃ lokottarapratibhāsāṃśca pṛṣṭhalabdhān sthāpayitvā | taccāsaṃskṛtaṃ ca sthāpayitvā trayāṇāṃ dhātūnāṃ dvayoścāyatanayoḥ pradeśo draṣṭavyaḥ ||



traidhātukapratipakṣa āryamārgaḥ | sa punaḥ śrāvakapratyekabuddhānāṃ nityādicaturvidhaviparyāsaprati pakṣatvādaviparyāsa nirvikalpatayā nirvikalpaḥ | bodhisattvānāṃ rūpādisarvadharmaprapañcaprati pakṣatvānniṣprapañca nirvikalpatayā nirvikalpaḥ | asaṃskṛtaṃ tu sarvavikalpāpasthānānnirvikalpaḥ |



ādyutpannaṃ pratisaṃdhikāle | prabandhotpannaṃ tata ūrdhvam | upacayotpannaṃ caturvidhe nopacayena svapnāhārabrahmacaryasamāpattihetukena | āśrayatvotpannamadhyātmakamindriyam | vikārotpannaṃ sukhā divedanotpattau tadanukūla indriyapariṇāmaḥ | paripākotpannaṃ jīrṇāvastham | hānyutpannaṃ sugateścyutvādurgatāvutpadyamānasya | viśeṣotpannaṃ viparyayāt | prabhāsvarotpannaṃ krīḍāpramoṣakāṇāṃ manaḥpradūṣakāṇāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ rūpārūpyāvacarāṇāṃ ca devānāṃ pramodabāhulyādbhogeṣu vihāre ca svavaśavarttanādyathāyogam | aprabhāsvarotpannaṃ tadanyat | saṃkrāntyutpannaṃ gamanāvasthāyām | sabījo tpannamarhataścaramān skandhān varjayitvā | abījotpannaṃ caramāḥ skandhāḥ | pratibimbavibhutvanidarśanotpannaṃ jñeyaṃ vastu sabhāgaṃ vaimo kṣikaṃ tāthāgataṃ ca rūpaṃ yathākramam | paraṃparotpannaṃ janmaprabandhe | kṣaṇabhaṅgotpannaṃ pratikṣaṇaṃ saṃskārāṇāṃ lakṣaṇam | saṃyogaviyogotpannaṃ priyāpriyasaṃyogaviyogāvasthāyāṃ cittasya ca sarāgavigatarāgādyavasthāyām | avasthāntarotpannaṃ kalalādyavasthāsu vyādhyādyavasthāsu ca | cyutopapādotpannaṃ sattvalokaḥ | saṃvartavivartotpannaṃ bhājanalokaḥ | pūrvakālotpannaṃ pūrvakālabhavaḥ | maraṇakālotpannaṃ maraṇakālabhavaḥ | antarotpanamantarābhavaḥ | pratisaṃdhikālotpannamupapattibhavaḥ ||



rūpasaṃskāraskandhaikadeśa itīndriyalakṣaṇaḥ saṃprayuktalakṣaṇaśca yathākramam | dharmadhātvāyatanaikadeśaḥ saṃprayuktasvabhāvaḥ | bhoktātmā iṣṭāniṣṭānāṃ viṣayāṇāmupalaṃbhārthena veditavyaḥ | aprāptagrāhakaṃ cakṣuḥ śrotraṃ manaśca | prāptagrāhakaṃ tadanyadindriyam | svalakṣaṇasya vartamānasya pratyekaṃ pratiniyatasya viṣayasya grāhakaṃ pañcendriyajam | svasāmānyalakṣaṇasya sarvakālasya sarvasya viṣayasya grāhakaṃ ṣaṣṭhendriyajam || pratyayasāmagrayā vijñānasyotpattimadhikṛtya prajñaptyāṃ grāhakopacāro veditavyaḥ, na tu bhūtārthena vyāpāratvād dharmāṇāmiti |



yattāvadgrāhakaṃ grāhyamapi tat cakṣurādīnāmapi manovijñānena grāhyatvāt | grāhakagocara evetyavadhāraṇaṃ caitasikavyudāsā rtham ||



śrutacintāmaya tadanudharmapratipattisaṃgṛhītasyā bahirmukhatvam, niṣyandadharmahetukatvāt, tadvaśena nirvāṇādyālaṃvanato draṣṭavyam | niṣyandadharmaḥ punarbuddhādīnāmadhigamānvayā deśanā veditavyā | catvāro dhātavo ghrāṇavijñānadhāturgandhadhāturjihvāvijñānadhātuḥ rasadhātuśca | dve āyatane gandharasāyatane tadanyeṣāmekadeśaḥ kāmadhātusaṃgṛhītaḥ ||



daśānāṃ dhātūnāmiti saptānāṃ vijñānadhātūnāṃ rūpaśabdadharmadhātūnāṃ ca | caturṇāmāyatanānāmiti rūpaśabdamanodharmāyatanānām ||



hetuphalopayo gata ityutpannatvānniruddhatvācca yathākramam | saṃkleśavyavadānakāritrasamatikrāntata iti pratyutpannarāgādiśraddhādivaccittasaṃkleśavyavadānasāmarthyābhāvāt | hetuparigrahavināśato vāsanāṃ sthāpayitvā vinaṣṭatvāt | phalasvalakṣaṇabhāvābhāvato vartamāne kāle tadāhitavāsanāsadbhāvāttadādhāyakadravyābhāvācca | smarasaṃkalpādīnāṃ nimittatvamālaṃvanamātra bhāvādaveditavyam | sarveṣāmekadeśo 'nāgatapratyutpannāsaṃskṛtavarjaḥ ||



hetau satyanutpannata ityasaṃskṛtādviśeṣaṇārtham, taddhayanutpannamapi sanna hetumaditi | labdhasvalakṣaṇato'nirvṛttasvabhāvatvāt | hetuphalānupayogatastadbījasyākṛtakṛtyatvāt tasya cānutpannatvāt |||



hetuphalopayogānupayogataḥ punaranivartyatvādasthitatvācca | atītānāgataprabhāvananimittataḥ pratyutpannamadhiṣṭhāyātītānāgataprajñapteḥ | yattāmavasthāṃ prāpsyati tadanāgatam | yatprāptaṃ tadatītamiti | kāritrapratyupasthānataścakṣurādīnāṃ vijñānāśrayādibhāvāt ||



atītanirdeśādhikāreṇedamapi jñāpyate - kimartha bhagavatātītādīnyeva trīṇi kathāvastūni vyavasthāpitāni na nirvāṇamiti | nirvāṇasya pratyātmavedanīyatayā nirabhilāpyatāmupādāya kathayitumaśakyatvādityarthaḥ, dṛṣṭaśrutamatavijñātavyavahārāṇāṃ bhūtabhavyavartamānādhiṣṭhānatvāt |



daśānāṃ dhātūnāṃ vijñānadhātūnāṃ rūpaśabdadharmadhātūnāṃ ca | caturṇāmāyatanānāṃ rūpaśabdamanodharmāyatanānām | teṣveveti śraddhādiṣu | prakṛtyā'pratisaṃkhyāyeti svarasena, vinā kalyāṇamitrādibalenetyarthaḥ | ruciḥ saṃtiṣṭhata iti na kevalaṃ rucirevopapattiprātilambhikā kiṃ tarhi saha taiḥ śraddhādibhiriti | kuśalasya bhāvanā sarve śrutamayādayaḥ kuśalā dharmāveditavyāḥ | svargāḍhyakulopapattiparigrahābhyāmabhyudayahetuṃ darśyati | vyavadānānukalyaparigraheṇa prāptihetumiti | vidūṣaṇāpratipakṣādayaḥ parastānnirdekṣyante |



tadanyaḥ kleśopakleśo duścaritasamutthāpaka iti sa punaryaḥ kāmā[va] caro'naiḥsargikaḥ, naiḥ sargikastu yo duścaritasamutthāpakaḥ so'ku[śa]laḥ | tadanyo nivṛtāvyākṛto veditavyaḥ | hiṃsāpūrvakaṃ caityaṃ pratiṣṭhāpayati yatrorabhramahiṣādayo hanyante | kudṛṣṭipūrvakaṃ yatrānaśanādibhiḥ pu ṇyārthino varārthinaśca kliśyanta iti | ākṣepakaṃ vā paripūrakaṃ veti durgatimadhikṛtya | sugatau tu paripūrakameva, yenātropapanno dāridrayādikaṃ vyasanaṃ pratyanubhavati | kuśalāntarāyikā dharmā abhīkṣṇaṃ gaṇasaṃnipātādayaḥ | |



aṣṭau dhātavaścakṣuḥ śrotraghrāṇājihvākāyagandharasaspraṣṭavyadhātavaḥ | aṣṭāvāyatanāni tānyeva | aduṣṭāprasannacitasyeti kuśalākuśalaviparyayaṃ darśa[ya]ti | taireva parigṛhītā iti tadākāratvena manojalpasukhavṛttatvāt | teṣāmevābhilāpavāsaneti nāma kāyādibhiścitavāsanā''yatyāmabhilāpapravṛttaye | tatparigṛhīteścittacaitasikairdharmairyatsamutthāpitamityapraduṣṭāprasannacittasya nāmādyabhilāpākārai[ḥ] | akliṣṭākuśalacetaso yadyasya na kliṣṭaṃ nāpi kuśalaṃ ceto bhavati, tata airyāpathikādyavyākṛtaṃ bhavatyanyathā kuśalākuśalaṃ yathāyogamiti | yathāpi tadapratisaṃkhyāyeti kuśalatvādviśepayati, akliṣṭacitta ityakuśalatvāt | pratisaṃkhyāya bhaiṣajyaṃ niṣevate sa rvavyādhipratipakṣeṇārogyārtham | adhigama niṣyandato'vyākṛtaṃ nirmāṇacittaṃ sahajāmiti yaiścittacaitasikaiḥ vikrīḍanārtha nirmāṇaṃ nirme mīyate | sattvahitārtha tu kuśalaṃ veditavyamiti || nidarśanataḥ kuśalādikaṃ yadbuddhādayo vineyārthavaśātsaṃdarśayanti | aku[śa]lasya kathaṃ saṃdarśanam | corādi nirmāya tadanyasattvabhīṣaṇārtha kara caraṇaśiraśchedādisaṃdarśanāt ||



avītarāgasyeti pradeśavairāgyeṇāpyayuktasyā'samādhilābhina ityarthaḥ | itarathā hyanāgamyaṃ kāma pratisaṃyuktaṃ prāpnuyāt | saha samādhilābhāt prahāṇābhirativipakṣabhūtasya dauṣṭhu[lya]sya prahāṇāt pradeśavairāgyamastīti veditavyam | bāhyaṃ tviha rūpādikamavītarāga karmādhipatyanirvṛttatvāt kāmapratisaṃyuktam | sarvasattvasādhā raṇakarmādhipatyasaṃbhūta vacanamavītarāgakarmaṇā rūpārūpyāvacareṣvapi vījino'stitvāt | catvāro dhātavo gandharasaghrāṇajihvāvijñānadhātavaḥ | dve āyatane gandharasāyatane | tadanyeṣāme kadeśaḥ rūpārūpyāvacarānāsravavarjaḥ |



caturo dhātūn dve cāyatane sthāpayitvā nantaroktāni | tadanyeṣāṃ skandhadhātvāyatanānāmeka deśaḥ kāmarūpyā vacarānāsravavarjyaḥ |



caturṇā skandhānāṃ vedanādīnām | trayāṇāṃ dhātūnāṃ manodharmamanovijñānadhātūnām | dvayorāyatanayormanodharmāyatanayoḥ | pradeśaḥ kāmarūpā vacarānāsravavarjyaḥ |



ekadeśavairāgyaṃ bhūmimadhikṛtya yāvadaṣṭamasya kleśaprakārasya prahāṇāt | sakalavairāgyaṃ nava [ma]sya prahāṇāt | satkāyavairāgyaṃ vā punaradhikṛtya śaikṣasyaikadeśavairāgyamaśaikṣasya sakalavairāgyaṃ veditavyam | prativedhavairāgyaṃ darśanamārgeṇa | upaghātavairāgyaṃ laukikena mārgeṇa | samuddhātavairāgyaṃ lokottareṇeti veditavyam | daśavairāgyāṇītyatra prātikūlyārtho vairāgyārtho veditavyonā vaśyaṃ prahāṇārthaḥ | uccataraṃ sthānaṃ prāptavato nihīnesthāne ityuccataraṃ nagaraśraiṣṭhayādisthānaṃ prāptavato grāmamahattarādisthāne nihīne | bālānāṃ nirvāṇa iti tasya śāntatvājñānāt satkāyābhiṣvaṅgācca | pratilabdhadarśanamārgasya traidhātuka iti saṃskāraduḥkhatāṃ parijñātavataḥ sarvasāsrava[va]stunirvedāt | prakṛtyā vairāgyaṃ prakṛtivairāgyaṃ yāvatprahāṇena vairāgyaṃ prahāṇa vairāgyamiti padavigrahajātirveditavyā ||



mokṣaprayuktasya kuśalaṃ śaikṣamiti saṃbhṛtasaṃbhārāvasthāyāḥ prabhṛtimokṣārtha prayuktasya veditavyam | saṃbhṛtasaṃbhā rāvasthā punarādhigāmikamokṣabhāgīyāvasthā veditavyā | daśānāṃ dhātūnāṃ vijñānarūpaśabdadharmadhātūnām | caturṇāmāyatanānāṃ rūpaśabdamanodharmāyatanānām |



śikṣāyāṃ niṣṭhāgatasyetyadhiśīlamadhicittamadhiprajñaṃ ca śikṣāyāṃ niṣṭhāgatasyārhata ityarthaḥ ||



pṛthagjanasya kuśalādikamiti mokṣaprayuktavarjasya | sa hi śikṣāyā[ma]bhiśikṣaṇācchaikṣa ucyata iti | śaikṣasya kliṣṭāvyākṛtamityatra kliṣṭamakuśalaṃ nivṛtāvyākṛtaṃ ca yathāsaṃbhavam | avyākṛtaṃ punaranivṛtāvyākṛtaṃ veditavyam ||



parikalpitā kliṣṭā dṛṣṭirasaddharmaśravaṇapūrvikā pañca daṣṭayaḥ | parikalpitagrahaṇaṃ sahajasatkāyāntagrāhadṛṣṭivyudāsārtham | antagrāhadṛṣṭiḥ kīdṛśī sahajā | ucchedadṛṣṭiryato 'bhisamayaprayuktasyottrāso bhavatyatha kastarhi me ātmeti | dṛṣṭisthānaṃ dṛṣṭisahabhuvo dharmāstadvījaṃ ca tathaiva vicikitsāsthānamapi veditavyam | ye ca dṛṣṭau vipratipannāḥ kleśopakleśā iti ye dṛṣṭimukhena pravṛttā tadālaṃvanāśca rāgādayaḥ | sarveṣāmekadeśo bhāvanāprahātavyānāsravavarjaḥ ||



darśanaprahātavyāviparyayeṇa sāstravā iti parikalpitakliṣṭadṛṣṭayādikādanye sāstravā ityarthaḥ | atra punaḥ sāsravagrahaṇena nirvedhabhāgīyānāmapi grahaṇaṃ veditavyaṃ dauṣṭhulyānubandhārthena | sarveṣāmekadeśaḥ darśanaprahātavyānāsravavarjaḥ ||



skandhānāmekadeśo'prahātavyaḥ , lokottaro mārgastatpṛṣṭalabdhaśca | daśānāṃ [dhātūnāṃ caturṇā cāyatanānām (ekadeśa) iti ] sa cā saṃskṛtaṃ ca | kīdṛśo rūpaśabdadhātū na prahātavyau | aśaikṣasya kuśala kāyavākkarmasvabhāvau |



avidyāpratyayāḥ saṃskārā ityevamādi | tatra asmin satīdaṃ bhavati nirīhapratyayotpattitāmupādāya | sati kevalaṃ pratyaye phalaṃ bhavati, na tu phalotpādanaṃ prati pratyayasya kācidīhetyarthaḥ | asyotpādādidamutpadyate anitya pratyayotpattitāmupādāya, na hyanutpādi kāraṇāt kiṃcidutpadyamānaṃ kārya siddhamiti kṛtvā | avidyāpratyayāḥ saṃskārā ityevamādi samarthapratyayotpattitāmupādāya nirīhakatvānityatve'pi sati na yataḥ kutaścit pratyayāt sarvameva phalamutpadyate, kitarhi samarthāt | tadyathā'vidyātaḥ saṃskārā yāvajjātito jarāmaraṇamiti ||



yānyavidyādīni dvādaśāṅgāni vibhaktāni tānyeva punaḥ samasya catvāryaṅgāni bhavantyākṣepā ṅgādīni | etāvacca pravṛttinirdeśe nirdeṣṭavyam yaduta hetukāle yenākṣipyate yaccākṣipyate phalakāle yenābhinirvartyate yaccābhinirvatyate tadetatsarvamebhiraṅgainirdiṣṭaṃ veditavyam | tatra ākṣepakāṅgamavidyāsaṃskārā vijñānaṃ ca, anāgatajanmābhinirvṛttaye satyeṣvajñānapūrvakeṇa karmaṇā cittavāsanārthena | ākṣiptāṅgaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā ca, tayā cittavāsanayā nāmarūpādīnā māyatyāṃ pūrvotarasaṃniśrayakrameṇābhinirvṛtaye bījapuṣṭitaḥ | abhinirvartakāṅgaṃ tṛṣṇā upādānaṃ bhavaśca, aprahīṇakāmādi tṛṣṇādi vasena kāmādiṣu sucarita duścaritaprakāra ratipūrvakeṇa chandarāgeṇa sopādāne vijñāne sati maraṇāvasthāyāṃ phaladānaṃ prati chanda rāgānurūpyāntarakarmavāsanābhimukhībhāvāt | abhinirvṛttyaṅgaṃ jātirjarāmaṇaṃ ca, tena prakāreṇa karmāntaravāsanābhimukhye satyanyatarasmin gatiyonyādibhedabhinne nikāyasabhāge yathākṣipte nāmarūpādinirvṛtteḥ | jātijarāmaraṇavacanaṃ saṃskṛtalakṣaṇatrayādhikāreṇodvejanārtham | jarāmaraṇasyaikāṅgakaraṇaṃ vināpi jarāṃ maraṇa saṃbhavā t | na tvevaṃ jarāyujāyāṃ yonau vinā nāmarūpādibhiḥ ṣaḍāyatanādīnāṃ saṃbhava ityeṣāṃ pṛthagaṅgīkaraṇaṃ veditavyam ||



aṅgapratya[yatvavya] vasthānaṃ caturaḥ pratyayānadhikṛtya | tatra tāvadavidyā saṃskārāṇāṃ pūrvotpannāvāsanato hetupratyayaḥ, tatparibhāvitasaṃtānotpannānāṃ karmaṇāṃ punarbhavābhisaṃskaraṇasāmarthyāt tatkālasamudācāriṇī | āvedhataḥ samanantarapratyayaḥ, tadākṣepakaviśeṣeṇa saṃskārastrotānupravṛtteḥ | manaskārata ālaṃbanapratyayaḥ, mūḍhāvasthāyā agratā dibhirayoniśomanaskārālaṃvanībhāvāt | sahabhāvato'dhipatipratyayaḥ, tadādhipatyena tatsaṃprayuktāyāścetanāyā viparītālaṃvanābhisaṃskaraṇāt |



avidyā bhave sattvān saṃmohayati, tadāvṛtteḥ pūrvāntāparāntamadhyāntānāṃ yathābhūtāparijñānāt | yata evaṃ vicikitsati - kiṃ nvahama bhūvamati[te] 'dhvanyāhosvinnābhūvamityevamādi | pratyayaśca bhavati saṃskārāṇām tadvaśena punarbhavikakarmopacayāt | saṃskārā gatiṣu sattvāna vibhajanti, karmavaśena sattvānāṃ gatyantaragamanavaicitryāt | pratyayāśca bhavanti vijñānasya vāsanāyāḥ, āyatyā nāmarūpā bhinirvṛttaye vījapoṣaṇāt | vijñānaṃ karmabandhaṃ dhārayati, saskārā hitavāsanāsahotpatteḥ | pratyayaśca bhavati nāmarūpasya, mātuḥ kukṣau vijñānāvakrāntyā nāmarūpavivṛddhigamanāt | nāmarūpamātmabhāvaṃ sattvān grāhayati tannivṛttyā sattvānāṃ nikāyasabhāgāntarabha janāt | nāmarūpā donāṃ ṣaḍāyatanādipratyayabhāvaḥ pūrvāṅgasaṃniśrayeṇottarāṅganirvṛtti to draṣṭavyaḥ | ṣaḍāyatana mātmabhāvaparipūri ca sattvān grāhayati, tannivṛttāvindriyāntarāvaikalyāt | pratyayaśca bhavati sparśasya | sparśo viṣayopabhoge sattvān pravartayati, tanmukhena sukhavedanīyāditrividhaviṣayopabhogāt | pratyayaśca bhavati vedanāyāḥ | vedanā janmopabhoge ca sattvān pravartayati, tadadhiṣṭhāneneṣṭādikarmavipākopabhogāt | pratyayaśca bhavati tṛṣṇāyāḥ, tatsaṃprayogādyabhilāṣamukhena tṛṣṇotpatteḥ | tṛṣṇā janmani sattvānākarṣati, tadvaśena janmāntarastroto'nupacchedāt | pratyayaśca bhavatyupādānasya, āsvādaprārthanāmukhena kāmādiṣu chandarāgapravṛtteḥ | upādānaṃ puna rbhavādānāya sopādānaṃ ca sattvānāṃ vijñānaṃ karoti, narakādigativiśiṣṭapunarbhavapratisaṃdhaye karmavāsanāniyamāt | pratyayaśca bhavati bhavasya, tadvaśena saṃskāravāsanayovṛ ttilābhāt | bhavaḥ punarbhave sattvānabhimukhokaroti, anantaragatyantarāvāhanāt pratyayaśca bhavati jāteḥ, tato nikāyasabhāgāntaranirvṛtteḥ | jātirnāma rūpādyānupūrvyā sattvānabhinirvartayati, uttarottarāvasthāntarāvāhanāt | pratyayaśca bhavati jarāmaraṇasya, jātau satyāṃ tatprabandha syānyathātvavināśasaṃbhavāt | jarāmaraṇaṃ punaḥpunarvayaḥ pariṇāmena jīvitapariṇāmena ca sattvān yojayati, yauvanāyuṣovināśena yojanāt ||



vijñānasya karma[saṃ]kleśasaṃgrahaṇaṃ saṃskāravāsanāprabhāvitatvādvijñānāṅgasyaḥ



niṣkartṛkārtha īśvarādikartṛrahitatvāt | sahetukārtho'vidyādihetukatvāt | niḥsatvārthaḥ svayamanātmatvāt | paratantrārthaḥ pratyayādhīnatvāt | nirīhakārthaḥ pratyayānāṃ nirvyāpāratvāt | anityārtho'śāśvatatvāt | kṣaṇikārtha utpattikālāt pareṇānavasthānāt | hetuphalaprabandhānupacchedārthaḥ kāraṇakṣaṇa nirodhasamakālaṃ kāryakṣaṇotpādāt | anurūpahetuphalaparigrahā rthaḥ sarvataḥ sarvasyāsaṃbhavāt | vicitra hetuphalārtho'nekai kajātīyātkāraṇādekā nekajātīyakāryotpatteḥ | pratiniyatahetuphalārthaḥ saṃtānāntarāphalanāt ||



punarebhirevārthaḥ pratītyasamutpādasya pañcavidhaṃ gāmbhīrya veditavyam | hetugāmbhīrya viṣamahetvahetuvādapratipakṣena dvābhyāmarthābhyām | lakṣaṇagāmbhīrya nirātmakatayaikārthena | utpattigāmbhīrya pratyayebhyaḥ phalotpattāvapyatatkṛtatayā dvābhyāma rthābhyām | sthiti gāmbhīryamavyavasthitānāṃ sthityābhāsanāddvābhyāmarthābhyām | pravṛttigāmbhīrya hetuphalapravṛttidurvijñānatvāccaturbhirarthairiti ||



antareṇa eva kartāraṃ karma kriyā cāsti tatphalopabhogaścetyayamatra karmaphalāvipraṇāśo veditavyaḥ ||



na svayaṃkṛto dharmo'nutpannasyābhāvādyenāsau kriyeta | na parakṛtaḥ pratyayānāmakartṛkatvāt | nobhayakṛta etenaiva kāraṇadvayena | nāsvayaṃkārāpa[ra]kārahetusamutpannaḥ hetupratyayānāṃ phalotpattau sāmarthyāt || aparaḥ paryāyaḥ | na svayaṃkṛtaḥ pratyayāpekṣaṇāt | na parakṛtaḥ satsvapi pratyayeṣu nirvījasyānutpādāt | nobhaya kṛta stadubhayonirīhakatvāt | nāhetusamutpanno bījapratyayānāṃ śaktisadbhā[vā]diti | bhavati hyapi-



svabījatvānna parataḥ na svayaṃ tadapekṣaṇāt |

niśceṣṭatvānna ca dvābhyāṃ tacchakternāpyahetutaḥ || iti |



na svayaṃ na parato dvividhakoṭipratikṣepe 'pi gambhīraḥ pratītyasamutpādaḥ syāt prāgeva yatra catastro'pi koṭayaḥ pratikṣipyante, tasmādetasya paramagāmbhīrya veditavyam ||



vijñānotpattiprabhedataścakṣuḥpratītyarūpāṇi cotpadyate cakṣurvijñānamityevamādi | vyutpattiprabhedataḥ satvalokamadhikṛtya, avidyāpratyayāḥ saṃskārā ityevamādi | bāhya vasyotpattiprabhedato bījaṃ pratītyāṅkuraḥ , aṅkuraṃ pratītya kāṇḍaḥ | tathā nā'patrapuṣpaphalāni yojyāni | saṃvartavivartaprabhedataḥ sarvasattvasādhāraṇakarmādhipatyaṃ pratītya mahāpṛthivyādīnāmutpādāt | āhāropastambhaprabhedataścatura āhārān pratītya traidhātuke satvānā mavasthānāt | iṣṭāniṣṭagati vibhāgaprabhedataḥ sucarita duścarite pratītya sugatidurgatigamanāt | viśuddhiprabhedato mokṣa bhāgīyāni pratītya nirvedhabhāgīyotpattito yāvaddarśanabhāvanāmārgānupūrvyārhattvaprāptitaḥ, parato vā ghoṣaṃ pratītyādhyātmaṃ ca yoniśo manaskāraṃ samyagdṛṣṭistato yāvatsarvāsravakṣaya iti | prabhāvaprabhedato'dhigamaṃ pratītyābhijñādayo vaiśeṣikā guṇā iti | ebhiḥ prabhedaivistareṇa saṃskārāṇāṃ pratītyasamutpādo'nusartavyaḥ ||



[saṃ]kleśānulomapratiloma iti pravṛtyānupūrvīmadhikṛtya, avidyāpratyayāḥ saṃskārā ityevamādyanulomanirdeśaḥ | jarāmaraṇaṃjarāmara[ṇa]samudayo [jarāmaraṇanirodho] jarāmaraṇanirodhagāminī pratipaditi satyavyavasthānamadhikṛtya pratilomanirdeśo veditavyaḥ |



[vyavadānānulomapratilomata iti ] tadyathā'vidyānirodhāt saṃskāranirodha ityevamādi vyavadānānulomanirdeśaḥ | kasminnasati na jarāmaraṇaṃ bhavati kasya nirodhājjarāmaraṇanirodha iti pratilomanirdeśataḥ ||



hetupratyaya ālayavijñānaṃ kuśalavāsanā ca sāstravānāstravāṇāṃ ca saṃskārāṇāṃ yathākramam | ālayavijñānaṃ punardvividham - vaipā kikamābhisaṃskārikaṃ ca | tatra vaipākika mupapattiprātilambhikānāṃ hetupratyayaḥ | ābhisaṃskārikaṃ prāyogikānāmāyatyāṃ cālaya vijñānāntarasya hetupratyayo draṣṭavyaḥ | ābhisaṃskārikaṃ punarālayavijñānaṃ tajjānmikapravṛttivijñānasamudācāravāsitaṃ veditavyam | kuśalavāsanā mokṣabhāgī yānāṃ vāsanā draṣṭavyā | teṣāṃ lokottarābhyupaga maniṣyandadharmanaimittikatastadvā sanāyā lokottaradharmahetutvaṃ veditavyam ||



api khalu svabhāvato'pītyevamādinā ṣaḍḍhetavo hetupratyaya iti darśayati | tatra svabhāvataḥ prabhedataśca kāraṇahetorvyavasthānam | śeṣaiḥ padaiḥ yathākramaṃ sahabhūsaṃprayuktasabhāgasarvatragavipākahetūnāṃ vyavasthānaṃ veditavyam |



hetusvabhāvamadhikṛtya kāraṇahetuvyavasthānātsarvahetavaḥ kāraṇahetāvantarbhūtā veditavyāḥ | sahāyādiviśeṣaprabhāvanārtha tu pṛthagvyavasthānam |



kāraṇahetuprabhede vijñānasāmagrayādikaṃ yannirdiṣṭamudāharaṇamātraṃ taddraṣṭavyam , tayā diśā'nyasyāpi tajjātīyasyābhyūhanārtham | tatra utpattikāraṇaṃ tataḥ kāryasyābhūtvā prādurbhāvāt | sthitikāraṇamutpannasya prabandhānupacchedāt | dhṛtikā raṇaṃ pātapratibandhāt | prakāśanakāraṇamāvṛtasyābhivyañjanāt | vikārakāraṇaṃ tatsaṃtānasyānyathātvāpādanāt | viyogakāraṇaṃ saṃbandhasya dvaidhīkaraṇāt | pariṇatikāraṇaṃ tadavayavānāṃ deśāntarasaṃcaraṇāt | saṃpratyayakāraṇaṃ tena viparokṣānumānāt | saṃpratyāyanakāraṇaṃ tena samyaṅniścayāt | prāpaṇakāraṇaṃ tenādhigamāt | vyavahārakāraṇaṃ yathānāmadheyaṃ nimittodgrahaṇenābhiniviśyānuvyavaharaṇāt | apekṣākāraṇamanyatreccho tpattinimittatvāt | ākṣepakāraṇaṃ tadanvayāvasthāntaraparāparabhāvina āvedhakatvāt | ābhinirvṛtti kāraṇamanantarabhāvino ja nakatvāt | parigrahakāraṇaṃ svabījotpādina upodvalatvāt | āvāhanakāraṇaṃ tadānukūlyenākarṣaṇāt | pratiniyamakāraṇaṃ bhinnasvabhāvatayānyonyaphalatvāt | sahakārikāraṇaṃ svakārya nirvartane kāraṇāntarāpekṣaṇāt | virodhi kāraṇaṃ vidhnakaraṇāt | avirodhikāraṇaṃ tadviparyayeṇa veditavyam ||



tadyathā bhūtāni bhautikaṃ ceti yathāsaṃbhavaṃ na tvavaśyaṃ sarvatra saṃghāte catvāri mahābhūtāni bhavanti rūpādikaṃ vā bhautikam | ityato yadyatrāsti tattena sahotpadyate nānyonyaṃ vineti ||



sahāyanaiyamyena sahabhūheturvyavasthāpitaḥ | bhūtāni bhautikaṃ cetyudāharaṇamātrametadveditavyam, cittacaitasikānāmanyonyamavinābhāvaniyamāt | yadyevaṃ saṃprayuktahetoḥ pṛthagvyavasthānaṃ na prāpnoti, cittacaitasikānāṃ sahabhūhetāvantarbhāvāt | yadyapyetadevaṃ tathāpyanyenārthena | ye dharmāḥ sahabhāvenālaṃbanaṃ pratipadyante nānyatama vaikalyena te saṃpratipattitaḥ saṃprayuktakaheturvyavasthāpyate, na sahabhāvamātreṇa, tadyathā cittai caitasikāśca ||



pūrvabhāvitānāmi ti pūrvābhyastānāṃ pūrvaṃ samudācaritānāmityarthaḥ | yā aparānte uttarottarā puṣṭataratamā pravṛttiriti taiḥ paripoṣitabījānāṃ tadanvayānāmanāgate kāle viśiṣṭotpattito draṣṭavyā | evamayaṃ sabhāgahetuḥ sadṛśānāṃ puṣṭinimittatvena vyavasthāpitaḥ ||



sarvatragaheturna kevalaṃ sadṛśasyaiva puṣṭaye kiṃ tarhi yasya kasyacidrāgādeḥ kleśasyābhyāsena sarveṣāṃ dveṣādīnāṃ prabandhapuṣṭayā dṛḍhīkāro bhavatyato vandhanagāḍho karaṇānmokṣaprāptiparipanthārthenāsya vyavasthānaṃ veditavyam ||



vipākahetuḥ punarāyatyāmekāntavisadṛśasyaivānivṛttāvyākṛtasyātmabhāvasaṃgra hītavyavipākasyākṣepakatvāt parigrahārthena vyavasthāpitaḥ | kuśalasāsravagrahaṇamanāstravāṇāṃ janmavirodhitvenānākṣepakatvāt ||



nairantaryasamanantarato'pīti nāvaśyaṃ kṣaṇanairantarya kitarhi cittāntaranairantaryamapyatra nairantarya draṣṭavyam | itarathā hyacittikasamāpattau vyutthānacittasya samāpatticittaṃ na samanantarapratyayaḥ syāt | bhavati ca | tasmādekasmin saṃtāne paścimasya cittasya pūrvakaṃ cittaṃ cittāntareṇānantaritaṃ samanantarapratyayaḥ | yathā cittamevaṃ caitasikā api veditavyāḥ | sabhāgavisabhāgacittacaittotpattisama[na]ntarato'pīti kuśalāḥ cittacettāḥ kuśalānāṃ sabhāgānāmakuśalāvyākṛtānāṃ ca visabhāgānāmanantarotpannānāṃ samanantarapratyayaḥ | evaṃ kuśalāvyākṛtāḥ svānyaprakārāṇāṃ yojayitavyāḥ | tadyathā kāmāvacarā kāmāvacarāṇāṃ rūpārūpyāvacarānāstravāṇāṃ cānantarotpannānāṃ samanantarapratyayaḥ | evaṃ rūpāvacarādayo'pi pṛthagpṛthagrūpāvacarādonāṃ kāmāvacarādīnāṃ cā[na]ntarotpannānāmiti yojayitavyam ||



kiṃ khalu sarvasya cintasyānantaraṃ sarva cittamutpadyate, ahosvidasti pratiniyamaḥ | astītyucyate | avaitasya cittasyānantaramidaṃ cedaṃ ca cittamutpadyata ityucyamāne bahuvaktavyaṃ jāyate | tasmātsāmānyena cittotpattau lakṣaṇamātraṃ vyavasthāpyate | tadyathā daśabhirbalaiścittasyotpādo veditavyaḥ - paricayabalena chandabalena prayogabalena samāpatti balena''bedhabalena hetubalena viṣayabalena smṛtibalena manaskārabalena pratisaṃdhibalena ca | paricayabalaṃ punastrividham -mṛdu madhyamadhimātraṃ ca | samāpattisthitivyutthānanimittānāmanupalakṣitatvānmṛdu | upalakṣitānāṃ svaparicitta tvānmadhyam | suparicitatopalakṣi tatvā dadhimātram | tatra mṛdunā paricayabalena dhyānārūpyāṇāma[nu] pūrvyasamāpattirveditavyā | madhyena vyutkrāntakasamāpattirekāntarikayogena | adhimātreṇa yatheṣṭaṃ sarvāṇi vā vyutkrāmyānulomaṃ pratilomaṃ ca samāpattirveditavyā | chandabalena dvitīyadhyāna lābhī prathamaṃ dhyānaṃ samāpanno yadyākāṃkṣati dvitīyadhyānabhūmikaṃ vyutthānacittamāmukhīkarotyatha nā kāṃkṣati kāmāvacaraṃ kuśalamanivṛtāvyākṛtaṃ vā | evamanyatrāpi vistareṇa yojyam | prayogabalena kāmāvacarasya kuśalasyavānantaraṃ tatprathamato rūpāvacaraṃ cittamutpadyate | anāgamyasya kuśalasyānantaraṃ maulam | maulasya kuśalasyānantaraṃ dvitīyadhyānasamāpannakamityevamādi vistareṇa yāvadbhavāgrāt veditavyam | samāpattibalena śuddhakaṃ samāpannasya kadācicchuddhaka mevotpadyate kadācitkliṣṭam | āvedhavalena samādhervyutthāya caratastāvatsamāhitabhūmikaṃ cittam[a]samāhitakṣaṇānantaravyatibhinnamanuvartate yāvattadvirodhikleśasamudācārātparihīṇa iti | tadvirodhi kleśasaṃprayuktasya punaścittasya hetvādibhiśca turbhirbalaiḥ samudācāro veditavyaḥ - tatra tāvaddhetubalena yadyavaśyaṃ bhūmiparihāṇisaṃvartanīyamāvaraṇaṃ pūrvamupacitaṃ bhavati, viṣayabalena yadi rāgādyutpatyanukūlaḥ śubhādinimittaḥ prabhāvotkaṭaviṣaya ābhāsasamāgato bhavati, smṛtivalena yadi smaraṇasaṃkalpai ratītānviṣayān prapañcayati, manaskārabalena yadi mīmāṃsāmanaskāreṇānyatarānyataracchubhanimittaṃ manasikarotīti | pratisaṃdhibalena nava maraṇacittānyātmabhāvatṛṣṇāsaṃprayuktāni triṣu dhātuṣupratyekaṃ kāmarūpārūpyāvacarāṇi | tatra kāmadhātoścyutvā kāmadhātāveva pratisaṃdhi vadhnataḥ kāmāvacaramātmabhāvatṛṣṇāsaṃprayuktaṃ maraṇacittaṃ veditavyam | rūpārūpyadhātvoḥ pratisaṃdhi badhnato rūpārūpyāvacaram | tathā rūpārūpyadhātubhyāṃ cyutvā tatra vānyatra votpadyamānasya ṣaṭcittāni yojayitavyāni | sā punarātmabhāvatṛṣṇā sahajā'ni rūpitālaṃvanānivṛtāvyākṛtā ca | ātmabhāvajātiścāsyāḥ prakārāparicchedenālaṃvanaṃ veditavyam | tadvaśenā[na]ntaraṃ pṛthagjanānāma ntarābhavapratisaṃdhiḥ | āryāṇāmapyavītarāgāṇāṃ maraṇakāle yāvadaspaṣṭasaṃjñāvasthāṃ na gacchati tāvadasau tṛṣṇā samudācarati | te tvenāṃ paricchidya pratipakṣeṇābhinigṛhṇanti | vītarāgāṇāṃ tvāryāṇāṃ pratipakṣasya valīyastvānnaivāsau samudācaratyaprahīṇāpi satī | tada nuśayavaśena tu teṣāṃ pratisaṃdhiḥ | antarā bhavapratisaṃdhikṣaṇaḥ punarnityamanivṛtāvyākṛta eva vipākatvāt | tata ūrdhva kuśalo'pya kuśalo'pyavyākṛto'pi yathāsaṃbhavam, cyuticittaṃ sthāpayitvā | antarābhavacyuticittaṃ tu nityaṃ kliṣṭaṃ maraṇabhavavat | upapattipratisaṃdhiḥ punarnityamanivṛtāvyākṛta eveti veditavyam | bodhisattvānāṃ tu praṇidhānabalenopapadyamānānāṃ maraṇacittā dikamekāntena sarva kuśalaṃ veditavyam | samāptaḥ samanantara pratyayaprasaṅgaḥ ||



paricchinnaviṣayālaṃbanataḥ pañcānāṃ vijñānakāyānāmālaṃvanam, pratiniyataviṣayatvāt pañcānāṃ vijñānakāyānām | aparicchinnaviṣayālaṃbanataḥ manovijñānasyālaṃbanam, sarvadharmaviṣayatvānmanovijñānasya | acitrīkāraviṣayālaṃbanato'vyutpannasaṃjñānāṃ manovijñānasyālaṃbanam, nāmato'kṣarokartumaśakyatvāt | citrīkāraviṣayālaṃbanatastadviparya[yā]dveditavyam | savastukaviṣayālaṃbanato dṛṣṭimasmimānaṃ tatsaṃprayuktāṃśca dharmān sthāpayitvā tadanyeṣāmālaṃbanam | avastukaviṣayālaṃvanataḥ sthāpitānāmālaṃvanam, ātmādhiṣṭhānatvāt | vastvā laṃbanato'nāstravālaṃvanān visabhāgadhātubhūmisarvatragānanivāritavastukāṃścātītā nāgatālaṃvanān sthāpayitvā tadanyeṣāmālaṃvanam | parikalpālaṃvanataḥ sthāpitānāmālaṃbanam, svaparikalpamātrālaṃbanāt | viparyastālaṃbanaṃ nityādyākārāṇām | aviparyastālaṃbanamanityādyākārāṇām | savyāghātālaṃbanamaprahīṇajñeyāvaraṇānām | avyāghātālaṃbanaṃ prahīṇajñeyāvaraṇānāmiti ||



ālaṃbanapratyaye viniścayaḥ - lakṣaṇato'pi prabhedato'pi sthiti to'pi parijñānato'pi prahāṇato'pyālavanavyavasthānaṃ veditavyam ||



kathaṃ lakṣaṇataḥ | yo'rthastatpratibhāsānāṃ cittacaitasikānāṃ dharmāṇāmutpattinimittama, te cotpannāstadarthābhiniveśavyavahārapratyātmāvagamāya bhavanti tadālaṃvanalakṣaṇam ||



kathaṃ prabhedataḥ | asadālaṃbanaṃ tadyathā viparyastānāṃ cittacaitasikānāmatītānāgatasvapnapratirbibamāyādyālaṃbanaṃ ca | sadālaṃbanaṃ tadanyeṣām | anālaṃbanamālaṃbanaṃ rūpaṃ cittaviprayuktā asaṃskṛtaṃ ca | sālaṃ banamālaṃbanaṃ cittacaitasikā dharmāḥ | samyaktvālaṃbanaṃ tadyathā kuśalam |

mithyātvā laṃbanaṃ tadyathā kliṣṭam | naivasamyakratvanamithyātvālaṃbanaṃ tadyathā'nivṛtāvyākṛtam | yoniśa ālaṃbanaṃ tadyathā kuśalā nāṃ cittacaitasikānām | ayāniśa ālaṃbanaṃ tadyathā kliṣṭānām | naivayoniśonāyoniśastadvinirmuktānām | sabhāgamālaṃbanaṃ tadyathā kuśalādīnāṃ kuśalādīni svabhūmikānāṃ ca svabhūmikaṃ sāstravāṇāṃ ca sāsravamanāstravāṇāṃ cānāsravam | visa bhāgamālaṃbanaṃ tadyathā kuśalādīnāmakuśalādī nyanyabhūmikānāṃ cānyabhūmikaṃ sāstravānāsravayoścānāsravasāsravam | nānātvamālaṃbanaṃ tadyathā savitarkavicārāṇāṃ cittacaitasikānām | ekatvamālaṃvanaṃ tadyathā'vitarkāvicārāṇām | vibhūtyālaṃvanaṃ tadyathā''saṃjñikaprāyogikānāṃ cittacaitasikānāmākāśavijñānānantyāyatanikānāṃ ca | abhisaṃkṣiptaṃ sūkṣmamālaṃbanaṃ tadyathā''kiṃcanyāyatanikānām | paryantikaṃ sūkṣmamālaṃ banaṃ tadyathā naivasaṃjñānāsaṃjñāyatanikānām | kleśa ālaṃbanaṃ tenālaṃbyata iti kṛtvā | dharma ālaṃbanaṃ tadyathā''ryāṇāṃ nāmakāyapadakāyavyañjanakāyāḥ | artha ā laṃbanaṃ tadāśrito'rthaḥ | parottamālaṃbanaṃ tadyathā śrāvakayānam | vipulamālaṃbanaṃ tadyathā mahāyānam | nimittamālavanaṃ tadyathā śamathapragrahopekṣānimittāni | animittamālaṃbanaṃ tadyathā nirvāṇaṃ bhavāgrayaṃ ca | tattvamālaṃvanaṃ tadyathā tathatā ṣoḍaśānāṃ cākārā ṇāṃ satyāni | vaihārikamālaṃvanaṃ tadyathā nirodhasamāpattiḥ | vaśa vartyālaṃbanaṃ tadyathā vimokṣādīnāṃ sarvākārajña tāvasānānāṃ guṇānām | kṣaṇikamālaṃbanaṃ tadyathā'śaikṣāṇāṃ tajjanmikameva | anuvartyālaṃvanaṃ tadyathā buddhabodhisattvānām ||



kathaṃ sthititaḥ | ālaṃbanasyāpariniṣpattitastathā vyavasthāpanāt | caturbhiśca kāraṇairapariniṣpanna mālaṃbanaṃ veditavyam - viruddhavijñāna nimittatayā, a[na] laṃvanavijñānopalabdhyā, yatnamantareṇāviparyāsaprasaṅgatayā, trividhajñānānuvartanatayā ca | tataśca grāhakasyāpyapariniṣpattiḥ | trividhaṃ jñānaṃ vaśitā jñānaṃ vipaśyanājñāna nirvikalpajñānaṃ ca | tatra caturṇā kāraṇānāmudāharaṇāni |



pretatiryagmanuṣyāṇāṃ devānāṃ ca yathārha taḥ |

tulyavastumanobhedādarthāniṣpattiriṣyate ||1||



atītā dau tathā svapne pratibiṃbadvaye'pi ca |

asannālaṃvanatvācca tadālaṃbanayogataḥ || 2||



arthasyārthatvaniṣpattau jñānaṃ na syādakalpakam |

tadabhāvācca buddhatvaprāptirnaivopapadyate ||3||



bodhisattve vaśiprāpte'dhimuktivaśādyataḥ |

tathābhāvaḥ pṛthivyādau dhyāyināṃ copalabhyate ||4||



niṣpannavicayasyeha dhīmataḥ samādhi lābhinaḥ |

sarvadharmamanaskāre tathārthakhyānato'pi ca ||5||



jñānacāre'vikalpe hi sarvārthā'khyānato'pi ca |

arthābhāvopagantavyo vijñaptestadabhāvataḥ ||6||



kathaṃ parijñānataḥ | lakṣaṇaprabhedasthitīnāṃ yathābhūtajñānataḥ ||



kathaṃ prahāṇataḥ | śrāvakayānamahāyānābhyāmāśrayaparivṛttitaḥ | śrāvakayānāśrayaparivṛttyā skandhadhātvāyatanālaṃbanebhyo vimokṣo na tu teṣu vibhutvalābhaḥ | mahāyānāśrayaparivṛttyā tūbhayamiti | samāpta ālaṃbanapratyaye yathāgranthaṃ viniścayaḥ |



pratiṣṭhādhipatitaḥ vāyumaṇḍalādīnyammaṇḍalādīnām, bhājanalokaḥ sattvalokasya, bhūtāni bhautikānām, indriyāṇi vijñānānā mityevamādi | āvedhādhipatitaḥ sarvasattvasādhāraṇaṃ karma bhājanalokasya, paurāṇaṃ sāsravakarma vipākasyetyevamādi sahabhāvādhipatitaḥ cittaṃ caitasānām, manaskāraḥ cittasya, sparśī vedanāyā ityevamādi | ataḥ paraṃ dvāviśati mindriyāṇyadhikṛtyādhipativyavasthānaṃ veditavyam | tatra viṣayādhipatitaḥ cakṣuḥśrotraghrāṇajihvākāyamanaindriyānām, tadādhipatyena rūpādyabhi nirvṛtteḥ | prasavādhipatitaḥ strīpuruṣendriyayoḥ, tadādhipatyena garbhāvakramaṇāt | sthānādhipatito jīvitendriyasya, tadvaśena nikāyasabhāgasthānāt | phalopabhogādhipatitaḥ sukhaduḥkhasaumanasyo pekṣendriyāṇām, tadadhiṣṭhāneneṣṭāniṣṭavipākapratisaṃvedanāt | laukikaviśudhya dhipatitaḥ śraddhāvīryasmṛtisamādhiprajñendriyāṇām, taiḥ kleśaviṣkambhaṇāt | lokottaraviśudhyadhipatito'nājñāta mājñāsyā mīndriyasyājñendriyasyājñātāvīndriyasya ca vyavasthānaṃ veditavyam, tairanuśayasamudghātāditi ||



vijñānāvirahitatatsādṛśyendriyaviṣayaprabandhotpattitaḥ sabhāgaṃ veditavyam, vijñānasahitasya vijñānasādṛśyenendriyasya viṣayeṣu prabandhenotpatteḥ vijñānavṛttisādṛśyārthena tadindriyaṃ sabhāgamityucyate | vijñāna virahitasvasādṛśyaprabandhotpattitastatsabhāgam, vijñānena viprayuktasye ndriyasya svātmasādṛśyena prabandhotpattirindriyalakṣaṇasādṛśyārthena tatsabhāgaṃ veditavyam | rūpaskandhaikadeśaścakṣurādipañcendriyalakṣaṇaḥ | pañca rūpīṇi dhātvāyatanāni cakṣurādīnītyeva |



vedanotpattyāśrayarūpata iti yadrūpamāśritya vedanotpadyate tadupāttamityucyate | rūpaskandhaikadeśaḥ sādhiṣṭhānendriyasaṃgahītaḥ | pañca rūpīṇi dhātvāyatanāni cakṣurādīni | caturṇācaṃkadeśaḥ rūpagandharasaspraṣṭavyānāmindriyāvinirbhāgī ||



viṣayagrahaṇādhipatitaścakṣurādīnāṃ ṣaṇṇām, tadādhipatyena rūpādyālaṃbane cittacaitapravṛteḥ | kulaprabandhādhipatitaḥ strīpuruṣendriyayoḥ, tataḥ putrapautrādyanvayapravṛtteḥ | śeṣaṃ yathādhipatipratyaye nirdiṣṭaṃ tathānugantavyam | rūpaskandhaikadeśaścakṣuḥ śrotraghrāṇajihvākāyastropuru ṣendriyalakṣaṇaḥ | saṃskāraskandhaikadeśo jīvitaśraddhāvīryasmṛtisamādhiprajñendriyalakṣaṇaḥ | dvādaśa dhātava indriyavijñānadhātavaḥ | ṣaḍāyatanānyādhyātmikāni | dharmadhātvāya tanaikadeśaśca jīvitendriyaṃ sukhādīni śraddhādāni pañca ||



duḥkhā vedanā duḥkhātmikā satī svenaiva lakṣaṇena duḥkhaduḥkhatāḥ | tadutpattinimittabhūtāstvindriyārthāstatsaṃprayuktāśca duḥkhavedanīyatvādduḥkhaduḥkhatā draṣṭavyā ||



sukhāyā vedanāyāstadvedanīyānāṃ ca dharmāṇāṃ vipariṇāmena daurmanasyotpādāt tadvipariṇatirvipariṇāmaduḥkhatā | tatra cānunayena cittasya vipariṇamanaṃ vipariṇāmaduḥkhatā veditavyā | yathoktamavadīrṇo vipariṇatena citteneti ||



aduḥkhāsukhā vedanā''layavijñānasaṃprayuktā tadvedanīyāśca saṃskārā duḥkhavipariṇāmaduḥkhatayodauṣṭhulyenānugatatvāttena duḥkhatādvayenāvinirmuktatvādekadā duḥkhā vasthāṃ bhajante ekadā sukhāvasthāṃ, na nityakālamaduḥkhāsukhāvasthā eva bhavanti | tasmādanityatānubandhārthenāyogakṣematvātsaṃskāraduḥkhatā veditavyā | skandhānām | trayāṇāṃ dhātūnāṃ manodharmamanovijñānadhātūnām | dvayoścāyatanayormanodharmāyatanayoḥ | ekadeśaṃ sthāpayitvā 'nāsravalakṣaṇam, tadanyāni sarvāṇī ta ||



akuśalasya kuśalasāsravasya cāyatyā sasaṃprayogamālayavijñānaṃ vipākaḥ | atastena vipākena tadubhayaṃ savipākamityucyate | skandhānām | daśānāṃ dhātūnāṃ vijñānarūpaśabdadharma dhātūnām | caturṇā cāyatanānāṃ rūpaśabdamanodharmāyatanānām | ekadeśo'vyākṛtānāsravavarjaḥ | ālayavijñānāttadanyattu cakṣurādikaṃ ca sukhaduḥkhādikaṃ ca tadvipākrajamityākhyāṃ labhate tato jātamiti kṛtvā |



pariṇatitaḥ pāriṇāmikaḥ kavaḍīkāra āhāraḥ, pariṇāmakāle indriyamahābhūtapoṣaṇāt | viṣayato vaiṣayikaḥ sparśāhāraḥ, iṣṭaviṣayā dhiṣṭhānena sparśenāśrayānugrahaṇāt | āśāta āśikaḥ manaḥ saṃcetanāhāraḥ, abhipretavastuprativaddhāśāvaśenāśrayānugrahaṇāt | upādānata aupādānikaḥ vijñānamāhāraḥ, ālayavijñānopā dānavaśenātmabhā vopasthānāt | tathāhi tadviyukta āśrayaḥ pūtībhavatīti |



punaścatvāro'pyāhārāḥ samasya caturbhiḥ prabhedairvyavasthāpyante | tadyathā aśuddhāśraya sthitikaḥ kāmāvacarāṇāṃ pṛthagjanānām, sakalabandhanatvāt | śuddhāśuddhāśrayasthitikaḥ śaikṣāṇāṃ rūpārūpyāvacarāṇāṃ ca pṛthagjanānām, sāvaśeṣavandhanatvāt | śuddhāśrayasthitiko'rhatām, sarvabandhanavinirmuktatvāt | sthitisāṃdarśiko buddhānāṃ bodhisattvānāṃ ca mahāprabhāvaprāptānām, āhāravaśena sthitiriti saṃdarśanamātratvāt ||



a saṃskṛtaikadeśaḥ niṣpannasvabhāvaḥ sottaramiti nirvāṇaṃ muktvā, tasya sarvadharmāgratvādiśuddhāyāśca tathatāyāstallakṣaṇatvāt ||



samāsataḥ prabhedastrividhaḥ, trividhaṃ svabhāvamadhikṛtya pudgalanairātmyanayena veditavyaḥ | tatra parikalpitaḥ svabhāvaḥ skandhādīnyadhiṣṭhāyāvidyamāna ātmādisvabhāvo yaḥ parikalpitaḥ | paratantraḥ svabhāvastānyeva skandhādīni yatrāsāvātma dyabhūtavikalpaḥ pravṛttaḥ | pariniṣpannaḥ svabhāvo bhāvābhāvaviyuktalakṣaṇā hi tathatā, skandhādiṣvātmādyabhāvanairātmyā stitā lakṣaṇatvāt ||



lakṣaṇaprabhedo dharmāṇāṃ svabhāvamadhikṛtya, rūpaṃ vedanetyevamādi | prakāra[pra] bhedo viśeṣamadhikṛtya, dravyasantaḥ prajñaptisanta inyevamādi | āśrayaprabhedaḥ pratyātmabhāvaṃ skandhādīnāṃ nānātvamadhikṛtya |



saṃtatiprabheda ekasminapyātmabhāve skandhādīnāṃ pratilakṣaṇamanyathātvamadhikṛtya ||



bahirmukhaprabhedo yadbhūyasā kāmāvacara iti bhūyograhaṇaṃ niṣpandadharmahetukaśrutacintāmayavyudāsārtham || samāptaḥ prabhedaḥ ||



lakṣaṇasaṃgraheṇa rūpaskandho rūpaskandhenaiva saṃgṛhīto vistareṇa yāvaddharmāyatanaṃ dharmāyata[ne]naiva | dhātusaṃgraheṇa sarvāṇi skandhadhātvāyatanānyālayavijñānena saṃgṛhītāni, sarveṣāṃ tatra bījato'stitvāt | jātisaṃgraheṇa skandhaiḥ rāśyādyarthayuktā rūpādayaḥ sarve saṃgṛhītā vilakṣaṇā apyanyonyaṃ svalakṣaṇenaikajātīyatvāt | evaṃ dhātubhiścāyatanaiścopabhogadhāraṇārthayuktā āyadvārārthayuktāścakṣurādayaḥ saṃgṛhītā veditavyāḥ | avasthāsaṃgraheṇa skandhā ekajātīyā api sukhādyavasthāṃ niyamayya sukhāvasthāḥ sukhāvasthaireva saṃgṛhītā na duḥkhādyavasthaiḥ | evaṃ duḥkhāvasthā'duḥkhāsukhā vasthāśca tadavasthai [re]va saṃgṛhītāḥ | yathā skandhā evaṃ dhātava āyatanāni ca | sahāyasaṃgraheṇa rūpaskandhaḥ saha tadāśritairvedanādibhiḥ sahāyairgṛhyamāṇaḥ pañcabhiḥ skandhaiḥ saṃgṛhītaḥ | evaṃ vedanādayā'pi pratyekaṃ saparivārā gṛhyamāṇāḥ pañcabhiḥ skandhaiḥ saṃgṛhītā bhavanti | tathā dhātava āyatanāni ca saparivārāṇi pratyekaṃ sarvardhātubhirāyataneśca saṃgṛhītāni veditavyāni | ekadeśasaṃgraheṇa śīlaskandho rūpaskandhaikadeśena saṃgṛhītaḥ | samādhiprajñāskandhau saṃskāraskandhaikadeśena | kāmavyāpādahiṃsādhātavo dharmadhātvekadeśena saṃgṛhītāḥ | ākāśānantyāyatanādīni manodharmāyatanaikadeśena saṃgṛhītāni | evaṃ kṛtvā yāvanto dharmāḥ skandhadhātvāyatanaiḥ saṃgṛhītāḥ sūtrāntareṣu teṣāmanyatamasaṃgraha ekadeśasaṃgraho veditavyaḥ | sakalasaṃgraheṇa duḥkhaskandhaḥ pañcabhirupādānaskandhaiḥ saṃgṛhītaḥ, kāmadhāturaṣṭādaśabhirdhātubhiḥ, asaṃjñi sattvāyatanaṃ daśabhirāyatanaṃgandharasāyatanavarjaiḥ saṃgṛhītam | evaṃ kṛtvā yāvanto dharmāḥ skandha dhātvāyatanaṃḥ saṃgṛhītāḥ sūtrāntareṣu teṣāmaśeṣataḥ saṃgrahaḥ sakalasaṃgraho veditavyaḥ | itaretarasaṃgraheṇa skandhāḥ pratyekaṃ dhātubhirāyatanaiśca saṃgṛhītāḥ, yathāyogamevaṃ dhātavaḥ skandhāyatanarāyatanāni skandhadhātubhiḥ saṃgṛhītāni [iti] vistareṇāvagantavyam ||



saṃgrahalakṣaṇaṃ punarlokaprasiddhasaṃgrahānusāreṇa ṣaḍidvadhaṃ draṣṭavyam | tatpunaḥ katamat | padasthānasaṃgraho yathā jambūdvīpasaṃgṛhītā manuṣyāḥ, araṇyasaṃgṛhītā mṛgā iti loke ucyate tathehāpi cakṣurādibhiḥ cakṣurvijñānādīnāṃ saṃgraho veditavyaḥ | nibandhasaṃgraho yathā rajjvādinā kāṣṭhabhārādikasya tathā kāyena cakṣurādonāmindriyāṇām | tulyārthasaṃgraho yathā samānasarvaprayojanānāṃ vistrambhiṇāṃ manuṣyāṇāṃ parasparaṃ tarthakālaṃvanapravṛttānāṃ saṃprayuktānāmānyonyam | upādānasaṃgraho yathā svāminā ātmīyataḥ parigrahītādīnā dāsādīnāṃ tathālayavijñānenātmabhāvasya | avisārasaṃgraho yathā ghaṭenodakasya tathā samādhinā tadanyeṣāṃ cittacaitasikānām | abhisaṃkṣepa[saṃ]graho yathā samudreṇa nadīnāṃ tathā rūpaskandhena cakṣurādonāmiti | tadatrābhisakṣapasaṃgrahamadhikṛtyakādaśavidhaḥ saṃgraho veditavyaḥ ||



paramāṇudeśe sarveṣāṃ deśināmityekaparamāṇuparyāpannānāṃ rūpādīnāmavinirbhāgaḥ samānadeśatvena veditavyaḥ | paramāṇorūrdhva sarveṣāṃ deśināṃ miśrībhāvaḥ tadyathā kaluṣe pānīye appṛthivīparamāṇūnāṃ paramparam | deśināmeva samudāyināmanyonyaṃ samavadhānaṃ tadyathā bhittau mṛtpiṇḍena mṛtpiṇḍāntarasya | sahabhāva saṃ [pra]yoga ekātmabhāve kṣaṇikānāṃ skandhādīnām | kṛtyānuṣṭhānasaṃprayoga ekasmin prayojane prayuktānāmanyonyam | saṃpratipattisaṃprayogaḥ parabhāvena na svabhāvena tadyathā cittaṃ cittāntareṇa na saṃprayujyate, vedanā vedanāntareṇetyavamādi | na viruddhayostadyathā rāgadveṣayoḥ kuśalākuśalayorvetyevamādi | na visadṛśakālayostadyathā vartamānānāgatayoratītavartamānayorvā | na visabhāgadhātubhūmikayostadyathā kāmāvacararūpāvacarayoḥ prathamadvitīyadhyānabhūmika yorvetyevamādi | sarvatragaḥ saṃpratipattisaṃprayoga vedanādīnāṃ ṣaṇṇāṃ sarvāsvavasthāsveṣāṃ vinānyonya mabhāvāt | ucitastadekatyānāṃ ca śaikṣāśaikṣāṇāmityekāntalaukikānāṃ kuśalānāmakuśalāvyākṛtānāṃ ca yathāsaṃbhavam | ādyataduttarāṇāmityapūrvajātīyatvena prathamakṣaṇotpannānāṃ dvitīyādikṣaṇotpannānāṃ ca lokottarāṇāmanucitatvajñāpanārtham ||



samanvāgamo lakṣaṇataḥ pūrvavattadyathā kuśalādīnāṃ dharmāṇāmācayāpacaye prāptiḥ pratilambhaḥ samanvāgama iti prajñaptiḥ | bījasamanvāgama iti kāmadhātau jātau bhūtastraidhātukaiḥ kleśopakleśaiḥ samanvāgata ityavītarāgaṃ pṛthagjanamadhikṛtyaitadvaiditavyam | vītarāgastu tatrordhva vā jāto yato bhūmervītarāgastadbhūmikairasamanvāgataḥ samanvāgataśca, pratipakṣeṇopahatatvādasamuddhātitatvāccānuśayato yathākramam | upapattiprā tilambhikaṃśca kuśalariti yatra jātastadbhūmikaireva | traidhātukapratipakṣalābhīti lokottaramārgalābhī | yasya yasya prakārasya pratipakṣa utpanna iti bhāva nāprahātavyasyādhimātrādeḥ kleśasya | tasya tasya bījasamanvāgamenāsamanvāgato'nuśayataḥ samuddhātitatvāt | vaśitāsamanvāgamaḥ prāyogikānāṃ kuśalānāmiti śrutamayādīnāṃ satyapi bīje tadabhyāsakṛtāṃ tajjanmikīṃ bījapuṣṭimantareṇa saṃmukhīkartumaśakyatvāt | tadekatyānāṃ cāvyākṛtānāṃ śaṃlpasthānikanairmāṇikacittaprabhṛtīnām ||



mokṣahetuvaikalyādātyantika eṣāṃ hetvasamanvāgama iti | mokṣaprāptihetvasamanvāgama ityarthaḥ | kaḥ punarmokṣaprāptihetuḥ | yasyaivaṃ tathatāyāṃ kleśadauṣṭhulyaṃ saṃniviṣṭaṃ bhavati tatsati pratipakṣānukūlapratyayalābhe śakyate samuddhātayitum, sa bhavyatā rthena heturityucyate | viparyayāddhetuvaikalyaṃ veditavyam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project