Digital Sanskrit Buddhist Canon

Abhidharmasamuccaya

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अभिधर्मसमुच्चय
abhidharmasamuccaya



namo buddhāya



[atha mūlavastuni tridharmaparicchedaḥ prathamaḥ|]



tridharmaḥ saṃgrahaḥ saṃprayogo'nvayaśca lakṣaṇe|

viniścaye satyadharmau prāptiḥ sāṃkathyameva ca||



kati kasmādupādānaṃ vyavasthānaṃ ca lakṣaṇam|

anukamārthadṛṣṭāntabhedā jñeyāḥ samuccaye||



skandhā dhātava āyatanāni ca kati| skandhāḥ pañca| rūpaskandho vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandho vijñānaskandhaśca|| dhātavo'ṣṭādaśa| cakṣurdhātū rūpadhātuścakṣurvijñānadhātuḥ śrotradhātuḥ śabdadhātuḥ śrotravijñānadhāturghrāṇadhāturgandhadhāturghrāṇavijñānadhāturjivhādhātū rasadhāturjivhāvijñānadhātuḥ kāyadhātuḥ spraṣṭavyadhātuḥ kāyavijñānadhāturmanodhāturdharmadhāturmanovijñānadhātuśca|| āyatanāni dvadaśa| cakṣurāyatanaṃ rūpāyatanaṃ śrotrāyatanaṃ śabdāyatanaṃ ghrāṇāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ spraṣṭavyāyatanaṃ manaāyatanaṃ dharmāyatanaṃ ca||



kimupādāya skandhāḥ pañcaiva| paṃcākārātmavastūbhdāvanatāmupādāya| saparigrahadehātmavastu upabhogātmavastu abhilāpātmavastu sarvadharmādharmābhisaṃskārātmavastu tadāśrayātmasvastu copādāya|| kimupādāya dhātovo'ṣṭādaśaiva| dvābhyāṃ dehaparigrahābhyāmatītavarttamānaṣaḍākāropabhogadhāraṇatāmupādāya|| kimupādāyāyatanāni dvādaśaiva| dvābhyāṃ dehaparigrahābhyāmanāgataṣaḍākāropabhogāyadvāratāmupādāya||



kasmāt skandhā upādānamityucyante| upādānena sahitatvāt skandhā upādānami tyucyante| upādānaṃ katamat| skandheṣu cchando rāgaśca| kasmāt|ḥcchando rāgaścopādānamityucyate| anāgatavarttamānaskandhānāmabhinirvarttanato'parihārataśca| anāgate'bhilāṣād varttamāne'dhāvasānācca cchando rāgaścopādānamityucyate| kasmād dhātava āyatanāni ca sopādānadharmā ityucyante| tatra skandhavannirddeśaḥ||



kiṃlakṣaṇaṃ rūpam| rūpaṇa lakṣaṇaṃ rūpam| tad dvividham| sparśena rūpaṇaṃ pradeśena rūpaṇaṃ ca| sparśena rūpaṇaṃ katamat| karacaraṇapāṣāṇaśasradaṇḍaśītoṣṇakṣutpipāsāmaśakadaṃśasarpavṛścikādīnāṃ sparśena vyābādhanam| pradeśena rūpaṇaṃ katamat| deśena rūpaṇa midaṃ cedaṃ ca rūpamevaṃ caivaṃ ca rūpamiti praṇihitāpraṇihitacetovitarkeṇa pratibimbacitrīkāratā|| kiṃlakṣaṇā vedanā| anubhavalakṣaṇā vedanā| nānāvidhānāṃ śubhaśubhānāṃ karmaṇāṃ phalavipākaṃ pratyanubhavantyanenetyanubhavaḥ|| kiṃlakṣaṇā saṃjñā| saṃjānanālakṣaṇā saṃjñā| saṃjñā nānādharmapratibimbodgrahaṇa (svabhāvā) yayā draṣṭaśrutamatavijñātānarthān vyavaharati|| kiṃlakṣaṇaḥ saṃskāraḥ| abhisaṃskāralakṣaṇaḥ saṃskāraḥ| saṃskārabhisaṃskāra (svabhāvo) yena kuśalākuśalāvyakṛteṣu pakṣeṣu cittaṃ prerayati| kiṃlakṣaṇaṃ vijñānam| vijānanālakṣaṇaṃ vijñānam| vijñānaṃ yena rūpaśabdagandharasasparśadharmān nānā viṣayān vijānāti||



cakṣurdhātuḥ kiṃlakṣaṇaḥ| yena cakṣuṣā rūpāṇi dṛṣṭavān paśyati yacca tasya bījamupacitamālayavijñānaṃ taccakṣuḥ|| yathā cakṣurdhātulakṣaṇaṃ tathā śrotraghrāṇajihyakāyamanodhātūnāmapi lakṣaṇāni| rūpadhātuḥ kiṃlakṣaṇaḥ| rūpaṃ yaccakṣuṣā dṛṣṭaṃ dṛśyate ca yacca tatra cakṣurdhātorādhipatyaṃ tadrūpadhātu lakṣaṇam| yathā rūpadhātu lakṣaṇaṃ tathā śabdagandharasasparśadharmadhātūnāmapi lakṣaṇāni| cakṣūrvijñānadhātuḥ kiṃlakṣaṇaḥ| cakṣurāśrayā rūpālambanā rūpaprativijñaptiḥ yacca tasya bījamupacitaṃ| vipākālayavijñānaṃ taccakṣurvijñānadhātulakṣaṇam|| yathā cakṣurvijñānadhātulakṣaṇaṃ tathā śrotraghrāṇajivhākāyamanovijñānadhātūnāmapi lakṣaṇāni||



āyatanaṃ kiṃlakṣaṇam| dhātuvad yathāyogaṃ veditavyam||



rūpaskandhavyavasthānaṃ katamat| yatkiṃcidrūpaṃ sarvaṃ taccatvāri mahābhūtāni catvāri ca mahābhūtānyupādāya|| katamāni catvāri mahābhūtāni| pṛthivīdhātuḥ abdhātuḥ tejodhātuḥ vāyudhātuśca|| pṛthivīdhātuḥ katamaḥ| kaṭhinatā|| abdhātuḥ katamaḥ niṣyandatā|| tejodhātuḥ katamaḥ| uṣṇatā|| vāyudhātuḥ katamaḥ| kampanatā|| upādāya rūpaṃ katamat| cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jivhendriyaṃ kāyendriyaṃ rūpaśabdagandharasaspraṣṭavyānāmekadeśo dharmāyatanasaṃgṛhītaṃ ca rūpam|| cakṣurindriyaṃ katamat| catvāri mahābhūtānyupādāya cakṣuvijñānā śrayo rūpaprasādaḥ|| śrotrendriyaṃ katamat| catvāri mahābhūtānyupādāya śrotravijñānāśrayo rūpaprasādaḥ| ghrāṇendriyaṃ katamat| catvāri mahābhūtānyupādāya ghrāṇavijñānāśrayo rūpaprasādaḥ|| jivhendriyaṃ katamat| catvāri mahabhūtānyupādāya jivhāvijñānaśrayo rūpaprasādaḥ|| kāyendriyaṃ katamat| catvāri mahābhūtānyupādāya kāyavijñānāśrayo rūpaprasādaḥ|| rūpaṃ katamat| catvāri mahābhūtānyupādāya cakṣurindriyagocaro'rthaḥ| yathā nīlaṃ pītaṃ lohitamavadātaṃ dīrghaṃ hrasvaṃ vṛttaṃ parimaṇḍalaṃ sthūlaṃ sūkṣmamunnatamavanataṃ sātaṃ visātamātapaḥ chāyā āloko'dhakāramabhraṃ dhūmo rajo mahikā ca| abhyavakāśarūpaṃ vijñaptirūpaṃ nabha ekavarṇaṃ rūpam|| tat punastridhā| śobhanamaśobhanamubhayaviparītaṃ ca|| śabdaḥ katamaḥ| catvāri mahābhūtānyupādāya śrotrendriyabrāhyo'rthaḥ| manojño vā amanojño vā ubhayaviparīto vā| upāttamahābhūtahetuko vā anupāttamahābhūtahetuko vā tadubhayo bālokaprasiddho vā siddhopanīto vā parikalpito vā āryairdeśito vā tīrthaidaśito vā| gandhaḥ katamaḥ| catvāri mahābhūtānyupādāya ghrāṇendriyagrāhyo'rthaḥ| yathā surabhirasurabhiḥ samagandhaḥ sahajagandhaḥ sāṃyogikagandhaḥ pāriṇāmikagandhaśca|| rasaḥ katama| catvāri mahābhūtāmyupādāya jivhendriyabrāhyo'rthaḥ| tikto'mlo madhuraḥ kaṭuko lavaṇaḥ kaṣāyaśca| manojño vā amanojño vā ubhayaviparīto vā sahajo vā sāṃyogiko vā pāriṇāmiko vā|| spraṣṭavyaikadeśaḥ katamaḥ| catvāri mahābhūtānyupādāya kāyendriya grāhyo'rthaḥ| ślakṣṇatvaṃ karkaśatvaṃ laghutvaṃ gurūtvaṃ picchilatvaṃ mandatvamamandatvaṃ śītatvamuṣṇatvaṃ jighatsā pipāsā tṛptirbalaṃ daurbalayaṃ mūrcchā kaṇḍūtiḥ pūtirvyādhirjarāmaraṇaṃ klāntirviśrāma ūrjā ca|| dharmāyatanasaṃgṛhītaṃ rūpaṃ katamat| pañcavidham| ābhisaṃkṣepikamābhyavakāśiṃkaṃ sāmādānikaṃ parikalpitaṃ vaibhutvikaṃ ca|



vedanāskandhavyavasthānaṃ katamat| ṣaḍvedanākāyāḥ| cakṣuḥsaṃsparśajā vedanā śrotraghrāṇajivhākāyamanaḥ saṃsparśajā vedanā|| evaṃ ṣaḍvedanā kāyāḥ sukhā vā duḥkhā aduḥkhāsukhā vā|| punaḥ sukhā kāyikī vedanā duḥkhā kāyikī vedanā aduḥkhāsukhā kāyikīvedanā sukhā caitasikī vedanā duḥkhā caitasikī vedanā aduḥkhāsukhā caitasikī vedanā sukhā sāmiṣavedanā duḥkhā sāmiṣavedanā aduḥkhāsukhā sāmiṣavedanā sukhā nirāmiṣavedanā duḥkhā nirāmiṣavedanā aduḥkhāsukhā nirāmiṣavedanā punaḥ sukhā gredhāśritavedanā duḥkhā gredhāśritavedanā aduḥkhāsukhā gredhāśritavedanā sukhā naiṣkramyāśritavedanā duḥkhā naiṣkramyāśritavedanā aduḥkhāsukhā naiṣkramyānnitavedanā ca|| kāyikī vedanā katamā| paṃcavijñānasaṃprayuktā vedanā|| caitasikī vedanā katamā| manovijñānasaṃprayuktā vedanā| sāmiṣavedanā katamā| ātmabhāvatṛṣṇāsaṃprayuktā vedanā| nirāmiṣavedanā katamā| tattṛṣṇāviprayuktā vedanā|| gredhāśritavedanā katamā| paṃcakāmaguṇatṛṣṇāsaṃprayuktā vedanā|| naiṣkramyāśritavedanā katamā| tattṛṣṇāviprayuktā vedanā|



saṃjñāskandhavyavasthānaṃ katamat| ṣaṭ saṃjñākāyāḥ| cakṣuḥsaṃsparśajā saṃjñā| śrotraghrāṇa| jivhākāyamanaḥsaṃsparśajā saṃjñā yathā sanimittama pi saṃjānāti animittamapi parīttamapi mahadgata mapyapramāṇamapi nāsti kiṃcidityākiṃcanyāyatanamapi saṃjānāti|| sanimittasaṃjñā katamā| avyavahārakuśalasyānimittadhātusamā pannasya bhavāgrasamāpannasya ca saṃjñāṃ sthāpayitvā yāvadanyā saṃjñā|| animittasaṃjñā katamā| yā sthāpitā saṃjñā|| parīttā saṃjñā katamā| yayā kāmadhātuṃ saṃjānāti|| mahagdatā saṃjñā katamā| yayā rūpadhātuṃ saṃjānāti|| apramāṇasaṃjñā katamā| yayā ākāśāna ntyāyatanaṃ vijñānānantyāyatanaṃ saṃjānāti|| akiñcana saṃjñā katamā| yayā ākiñcanyāyatanaṃ saṃjānāti||



saṃskāraskandhavyavasthānaṃ katamat| ṣaṭ cetanākāyāḥ| cakṣuḥsaṃsparśajā cetanā śrotraghrāṇajvihākāyamanaḥsaṃsparśajā cetanā yayā kuśalatvāya cetayate saṃkleśāya cetayate avasthābhedāya cetayate itīyaṃ cetanā vedanāṃ saṃjñācca sthāpayitvā tadanye caitasikā dharmāścittaviprayuktāśca saṃskārāḥ saṃskāraskandha ityucyate|| te punaḥ katame| manaskāraḥ sparśaḥ cchando'dhimokṣaḥ smṛtiḥ samādhiḥ prajñāśraddhā hīrapatrāpyamālobho'dveṣo'mohoḥ vīryaṃ praśrabdhirapramāda upekṣā apristhitā rāgaḥ pratigho māno'vidyā vicikitsā satkāyadṛṣṭirantaragrāhadṛṣṭirdṛṣṭiparāmarśaḥ śīlavṛtaparāmarśaḥ mithyādṛṣṭi krodha upanāhaḥ mrakṣaḥ pradāśaḥ īrṣyāḥ mātsaryaṃ śāṭhyaṃ mado vihinsā āhrikyamanapatrāpyaṃ styānamauddhatyaṃ āśraddhyaṃ kausīdyaṃ pramādo muṣitasmṛtitā'saṃprajanyaṃ vikṣepo middhaṃ kaukṛtyaṃ vitarko vicāraśca|| cetanā katamā| cittābhisaṃskāro manaskarma| kuśalākuśalāvyākṛteṣu cittapreraṇakarmikā|| manaskāraḥ katamaḥ| cetasa ābhogaḥ| ālambanacitta dhāraṇakarmakaḥ|| sparśaḥ katamaḥ| trikasakṣipāte indriyavipāraparicchedaḥ| vedanāsanniśrayadāna karmakaḥ|| cchandaḥ katamaḥ| īpsite vastuni tattadupasaṃhatā karttṛkāmatā| vīryādāna sanniśrayadānakarmakaḥ|| adhimokṣaḥ katamaḥ| niścite vastuni yathāniścayaṃ dhāraṇā| asaṃhāryatākarmakaḥ|| smṛti katamā| saṃsṛte vastuni cetasaḥ asaṃpramoṣo'vikṣepakarmikā|| samādhiḥ katamaḥ| upaparīkṣye vastuni vittasyaikāgratā| jñānasanniśrayadānakarmakaḥ|| prajñā katamā| upaparīkṣya eva vastuni dharmāṇāṃ pravicayaḥ| saṃśayavyāvarttanakarmikā|| śraddhā katamā| astitvaguṇavattvaśaktatveṣvabhisaṃpratyayaḥ prasādo'bhilāpaḥ| cchandasakṣiśrayadānakarmikā| hrīḥ katamā| svayamavadyena lajjanā| duścaritasaṃyamasanniśrayadānakarmikā|| apatrāpyaṃ katamat| parato'vadyena lajjanā| tatkarmakameva|| alobhaḥ katamaḥ| bhave bhavopakaraṇeṣu vā anāsaktiḥ duścaritāpravṛttisanniśrayadānakarmakaḥ| adveṣaḥ katamaḥ| sattveṣu duḥkhe duḥkha sthānīyeṣu ca dharme ṣvanāghātaḥ| duścaritāpravṛttisanniśrayadānakarmakaḥ| amohaḥ katamaḥ| vipākato vā āgamato vā'dhigamato vā jñānaṃ pratisaṃkhyā| duścaritāpravṛttisanniśrayadānakarmakaḥ| vīryaṃ katamat| kuśale cetaso'bhyutsāhaḥ sannāhe vā prayoge vā alīnatve vā avyāvṛttau vā asantuṣṭau vā| kuśalapakṣaparipūraṇapariniṣpādanakarmakam|| aśrabdhiḥ katamā| kāyacittadauṣṭhulyānāṃ pratipraśrabdheḥ kāya cittakarmaṇyatā| sarvāvaraṇaniṣkarṣaṇakarmikā|| amramādaḥ katamaḥ| savīryakānalobhādveṣāmohanniśritya yā kuśalānāṃ dharmāṇāmbhāvanā sāsravebhyaśca dharmebhyaścittārakṣā| sa ca laukikalokottarasampatti paripūraṇapariniṣpādanakarmakaḥ|| upekṣā katamā| savīryakānalobhādveṣāmohānniśritya yā saṃkliṣṭavihāravairodhikī cittasamatā cittapraśaṭhatā cittasyānābhogāvasthitatā| saṃkleśānavakāśasanniśrayadānakarmikā|| avihinsā katamā adveṣāṃ śikā karūṇatā| aviheṭhanakarmikā|| rāyaḥ katamaḥ traidhātuko'nunayaḥ| duḥkhasaṃjananakarmakaḥ|| pratighaḥ katamaḥ| sattveṣu duḥkhe duḥkhasthānīyeṣu ca dharmeṣvāghātaḥ| asparśavihāraduścaritasanniśrayadānakarmakaḥ|| mānaḥ katamaḥ| satkāyadṛṣṭisanniśrayeṇa cittasyonnatiḥ| agauravaduḥkhotpatti sanniśrayadānakarmakaḥ|| avidyā katamā| traidhātukamajñānam| dharmeṣu mithyāniścayavicikitsātsaṃkleśotpattisanniśrayadānakarmikā|| bicikitsā katamā| satyeṣu vimatiḥ| kuśalapakṣāpravṛtti sanniśrayadānakarmikā|| satkāyadṛṣṭiḥ katamā| pañcopādānaskandhānātmataḥ ātmīyato vā samanupaśyato yā kṣāntī rūcirmatiḥ prekṣā dṛṣṭiḥ| sarvadṛṣṭigatasanniśrayadānakarmikā|| antagrāhadṛṣṭiḥ katamā| pañcopādānaskandhān śāśva(ta)to vā ucchedato vā samanupaśyataḥ yā kṣāntī rucirmatiḥ prekṣā dṛṣṭiḥ| madhyamā pratipanniryāṇaparipanthakarmikā|| dṛṣṭiparāmarśaḥ katamaḥ| dṛṣṭiṃ dṛṣṭayāśrayāṃśca pañcopādānaskandhānagrataḥ śreṣṭhato viśiṣṭataḥ paramataśca samanupaśyato yā kṣānti rucirmatiḥ prekṣā dṛṣṭi| asadṛṣṭyaminiveśasanniśrayadānakarmakaḥ|| śīlavataparāmarthaḥ katamaḥ| śīlaṃ vrataṃ śīlavratā (śrayāṃ)śca pañcopādānaskandhān śuddhito muktito nairyāṇikataśca samanupaśyato yā kṣāntī rūcirmatiḥ prekṣā dṛṣṭiḥ| śramavaiphalyasanniśrayadānakarmakaḥ|| mithyādṛṣṭiḥ katamā| hetuṃ vā'pavadataḥ phalaṃ vā kriyāṃ vā sadvā vastu nāśayataḥ mithyā ca vikalpayato yā kṣānti rucirmatiḥ prekṣā dṛṣṭiḥ| kuśalamūlasamucchedakarmikā| akuśalamūladṛḍhatāsanniśrayadānakarmikā| akuśale pravṛttikarmikā kuśalecāpravṛttikarmikā vā||



yā etāḥ pañca dṛṣṭayaḥ āsāṃ kati samāropadṛṣṭayaḥ katyapavāddṛṣṭayaḥ| catasraḥ samāropadṛṣṭayaḥ jñeye svabhāvaviśeṣasamāropatāmupādāya dṛṣṭau cāgraśuddhisamāropatāmupādāya| ekā yadbhūyasā apavādadṛṣṭiḥ| yāśca purvāntakalpikā dṛṣṭayaḥ yāścaparāntakalpikā dṛṣṭayaḥ tāḥ katibhyo dṛṣṭibhyo veditavyāḥ| dvābhyāṃ sarvābhyo vā| yā avyākṛtacastuṣu dṛṣṭayastāḥ katibhyo dṛṣṭibhyo veditavyāḥ| dvābhyāṃ sarvābhyo vā| kaṃ doṣaṃ paśyatā bhagavatā skandhadhātvāyatanegu pañcamiḥ kāraṇairātmā pratikṣiptaḥ satkāyadṛṣṭiparigṛhītān pañca doṣān paśyatā vilakṣaṇatādoṣaṃ anityatādoṣaṃ asvāsthya doṣaṃ nirdehatādoṣaṃ ayatnato mokṣadoṣaṃ ca|| yā pañcasūpādānaskadheṣu viṃśatikoṭikā satkāyadṛṣṭiḥ rūpa [mā] tmeti samanupaśyati rūpavantamātmānamātmīyaṃ (rūpaṃ) rūpe ātmānaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānamātmeti samanupaśyati vijñānavantamātmānamātmīyaṃ vijñānaṃ vijñāne ātmānaṃ tatra katyātmadṛṣṭayaḥ katyātmīyadṛṣṭayaḥ pañcātmadṛṣṭayaḥ pañcadaśātmīyadṛṣṭayaḥ|| kena kāraṇena pañca [daśā]tmī yadṛṣṭayaḥ| sambandhātmīyatāmupādāya vaśavarttanātmīyatāmupādāya avinirbhogavṛttyātmīyatāṃ copādāya| satkāyadṛṣṭirnirūpitavastukā vaktavyā anirupitavastukā vaktavyā| anirūpitavastu(kā) vaktavyā rajjvāṃ sarpabuddhivat|



krodhaḥ katamaḥ| pratyupasthite apakāranimitte prati[ghāṃ] śikaścetasa āghātaḥ| śastrādānaṃ daṇḍādānādisaṃrambhasanniśrayadānakarmakaḥ| upanohaḥ katamaḥ tata ūrdhvaṃ pratighāṃśika eva vairāśayasyānutsargaḥ| akṣāntisanniśrayadānakarmakaḥ| makṣaḥ katamaḥ| samyak coditasya mohāṃśikā avadyapracchādanā| kaukṛtyāsparśa vihārasanniśrayadānakarmakaḥ| madāśaḥ katamaḥ| pratighāṃśikaḥ krodhopanāhapūrvaṅgamaścetasa āghātaḥ| uccapragāḍhapāruṣyavacanasanniśrayadāna karmakaḥ apuṇyaprasavakarmakaḥ asparśavihārakarmakaśca|| īrṣyā katamā| lābhasatkārā dhyavasitasya parasaṃpattiviśeṣe dveṣāṃśikaḥ a[marṣa] kṛtaścetaso vyāropaḥ| daurmanasyāsparśavihārakarmakaḥ| mātsaryaṃ katamat| lābhasatkārādhyavasitasya pariṣkāreṣu rāgāṃśiścetasa āgrahaḥ| asaṃlekhasanniśrayadānakarmakam|| māyā katamā| lābhasatkārādhyavasitasya rāgamohāṃśikā abhūtaguṇasaṃdarśanā| mithyājīvasanniśrayadānakarmikā|| śāṭhyaṃ ka[tamat]| lābhasatkārādhyavasitasya rāgamohāṃśikā bhūtadoṣavimālanā| samyagavavādalābhaparipanthakaram|| madaḥ katamaḥ| ārogyaṃ vā āgamya yauvanaṃ vā dīrghāyuṣkalakṣaṇaṃ vopalabhyanyatamānyatamāṃ vā sāsravāṃ saṃpattiṃ rāgāṃśikannandīsaumanasyam| sarvvakleśopakleśasanniśrayadānakarmakaḥ|| vihinsā katamā| prati[ghāṃśi]kā nirvṛṇatā niṣkaraṇatā nirdayatā| viheṭhanakarmikā|| āhrīkyaṃ katamat| rāgadveṣamohāṃśikā svayamavadyenālajjanā| sarvvakleśopakleśasāhāyyakarmakam|| anapatrāpyaṃ katamat| rāgadveṣamohāṃśikā parato'vadyenalajjanā| sarvvakleśopakleśasāhāyyakarmakam||



styānaṃ katamat| mohāṃśikā cittākarmaṇyatā| sarvakleśopakleśasāhāyyakarmakam|| auddhatya katamat| śubhanimittamanusarato rāgāṃśikaścetaso'vyupaśamaḥ| śamathaparipanthakarmakam|| āśradudhvaṃ katamat| mohāṃśikaḥ kuśaleṣu dharmeṣu cetaso'nabhisaṃpratyayo'prasādo'nabhilāṣaḥ| kausīdyasanniśrayadānakarmakam|| kausīdyaṃ katamat| nidrāpārśvaśayana sukhallikāmāgamya mohāṃśikaścetaso'nabhyutsāhaḥ| kuśalapakṣaprayogaparipanthakarmakam|| pramodaḥ katamaḥ| sakausīdyān rāgadveṣamohānniśritya kuśalānāṃ dharmāṇāmabhāvanā sāsravebhyaśca dharmebhyaścetaso'nārakṣā| akuśalavṛddhikuśalaparihāṇisanniśrayadānakarmakaḥ|| muṣitasmṛtitā katamā| kleśa saṃprayuktā smṛtiḥ| vikṣepasanniśrayadānakarmikā|| asaṃprajanyaṃ katamat| kleśasaṃprayuktā prajñā yayā asaṃviditā kāyavākcittacaryā pravartate| āpattisanniśrayadānakarmakam|| vikṣepaḥ katamaḥ| rāgadveṣamohāṃśikaścetaso visāraḥ| sa punaḥ svabhāvavikṣepaḥ bahirdhāvikṣepaḥ adhyātmavikṣepaḥ nimi(tta) vikṣepaḥ dauṣṭhulyavikṣepaḥ manasikāravikṣepaśca| svabhāvavikṣipaḥ katamaḥ| pañca vijñāna kāyāḥ|| bahirdhā vikṣepa katamaḥ| kuśalaprayuktasya paṃcasu kāmaguṇeṣu cetaso visāraḥ|| adhyātmavikṣepaḥ katamaḥ| kuśalaprayuktasya layauddhatyāsvādanā| nimittavikṣepa katamaḥ| parasaṃbhāvanāṃ puraskṛtya kuśalaprayogaḥ|| hauṣṭhulyavikṣepaḥ katamaḥ| ahaṃkāramamakārāsmimānapakṣyaṃ dauṣṭhulyamāganya kuśalaprayuktasyotpannotpanneṣu vediteṣvahamiti vā mameti vā asmīti vā udgraho vyavakiraṇā nimittīkāraḥ|| manasikāravikṣepaḥ katamaḥ| samapattyantaraṃ vā yānāntaraṃ vā samāpadyamānasya saṃśrayato vā yo visāraḥ| vairāgyapari panthakarmakaḥ middhaṃ katamat| middhanimittamāgamya mohāṃśikaścetaso'bhisaṃkṣepaḥ kuśalaḥ akuśalaḥ avyākṛtaḥ kāle vā akāle vā yukto vā ayukto vā| kṛtyāvipattisanniśrayadānakarmakam|| kaukṛtyaṃ katamat| yadabhipretānabhipretaṃ kāraṇākāraṇāmāgamya mohāṃśikaścetaso vipratisāraḥ| kuśalamakuśalamavyākṛtaṃ kāle akāle yuktamayuktañca|| cittasthitiparipanthakarmakaḥ|| vitarkaḥ katamaḥ| cetanāṃ vā niśritya prajñāṃ vā paryeṣako manojalpaḥ| sā ca cittasyaudārikatā|| vicāraḥ katamaḥ| cetanāṃ vā niśritya prajñāṃ vā pratyavekṣako manojalpaḥ| sa ca cittasya sūkṣmatā| sparśāsparśavihārasaṃniśrayadānakarmakau| api khalu kuśalānāṃ dharmāṇāṃ svavipakṣaprahāṇaṃ karma| kleśopakleśānāṃ svapratipakṣaparipanthanaṃ karma||0||



citta viprayuktāḥ saṃskārāḥ katame| prāptirasaṃjñisamāpattinirodhasamāpattirāsaṃjñikaṃ jīvitendriyaṃ nikāyasabhāgatā jātirjarā sthitiranityatā nāmakāyāḥ padakāyāḥ vyañjanakāyāḥ pṛthagjanatvaṃ pravṛttiḥ pratiniyamo yogaḥ javo'nukramaḥ kālo deśaḥ saṃkhyā sāmagrī ca|| prāptiḥ katamā| kuśalakuśalāṃnāṃ dharmāṇāmācayāpacaye prāptiḥ pratilagbhaḥ samanvāgama iti prajñaptiḥ|| asaṃjñisamāpattiḥ katamā| śubhakṛtsnavītarāgasyoparyavītarāgasya niḥsaraṇasaṃjñāpūrvakeṇa manasikāreṇāsthāvarāṇāṃ cittacaitasikānāṃ dharmāṇāṃ nirodhe asaṃjñisamāpattiriti prajñaptiḥ|| nirodhasamāpattiḥ katamā| ākiṃcanyāyatanavītarāgasya bhavāgrāduccalitasya śāntavihārasaṃjñāpūrvakeṇa manasikāreṇāsthāvarāṇāṃ cittacaitasikānāṃ dharmāṇāṃ nirodhe nirodhasamāpattiriti prajñaptiḥ|| āsaṃjñikaṃ katamat| asaṃjñisattveṣudeveṣūpapannasyāsthāvarāṇāṃ cittacaitasikānāṃ dharmāṇāṃ nirodhe āsaṃjñikapriti prajñaptiḥ|| jīvitendriyaṃ katamat| nikāyasabhāge pūrvakarmāviddhe sthitikālaniyame āyuriti prajñaptiḥ|| nikāyasabhāgaḥ katamaḥ| teṣāṃ teṣāṃ sattvānāṃ tasmiṃ stasmin sattvanikāye ātmabhāvasadṛśatāyāṃ nikāyasabhāga iti prajñaptiḥ|| jātiḥ katamā| nikāyasabhāge saṃskārāṇāmabhūtvābhāve jātiriti prajñaptiḥ|| jarā katamā| nikāyasabhāme saṃskārāṇāṃ prabandhānyathātve jareti prajñaptiḥ|| sthitiḥ katamā| nikāyasabhāge prabandhāvipraṇāśe sthitiriti prajñaptiḥ|| anityatā katamā| nikāyasabhāge saṃskārāṇāṃ prabandhavināśe anityateti prajñaptiḥ|| nāmakāyāḥ katame| dharmāṇāṃ svabhāvādhivacane nāmakāyā iti prajñaptiḥ|| padakāyāḥ katame| dharmāṇāṃ viśeṣādhivacane padakāyā iti prajñaptiḥ|| vyañjanakāyāḥ katameḥ tadubhayāśrayeṣvakṣareṣu vyañjanakāyā iti prajñaptiḥ| tadubhayābhivyañjanatāmupādāya| varṇo'pi saḥ| arthasaṃvarṇanatāmupādāya| akṣare punaḥ paryāyākṣaraṇatāmupādāya|| pṛthagjanatvaṃ katamat| āryadharmāṇāmapratilābhe pṛthagjanatvamiti prajñaptiḥ|| pravṛttiḥ katamā| hetuphala prabandhānupacchede pravṛttiriti prajñaptiḥ| pratiniyamaḥ katamaḥ| hetuphalanānātve pratiniyama iti prajñaptiḥ|| yogaḥ katamaḥ| hetuphalānurūpye yoga iti prajñaptiḥ|| javaḥ katamaḥ| hetuphalāśupravṛttau java iti prajñaptiḥ|| anukramaḥ katamaḥ| hetuphalaikatye pravṛttau anukrama iti prajñaptiḥ|| kālaḥ katamaḥ| hetuphalaprabandhapravṛttau kāla iti prajñaptiḥ|| deśaḥ katamaḥ| pūrvadakṣiṇapaścimottarā dharordhvāsu sarvato daśasu dikṣu hetuphala eva deśa iti prajñaptiḥ|| saṃkhyā katamā| saṃskārāṇāṃ pratyekaśo bhede saṃkhyeti prajñaptiḥ|| sāmagrī katamā| hetuphalapratyayasamavadhāne sāmagrīti prajñaptiḥ||0||



vijñānaskandhavyavasthānaṃ katamat| yaccittaṃ manovijñānamapi| tatra cittaṃ katamat| skandhadhātvāyatanavāsanāparibhāvitaṃ sarvavījakamālayavijñānaṃ vipākavijñānamādānavijñānamapi tat| tadvāsanācitatāmupādāya|| manaḥ katamat| yannityakālammanyanātmākamālayavijñānaṃ caturbhiḥ kleśaiḥ saṃprayuktamātmadṛṣṭyātmasnehenāsmimānenāvidyayā ca| tacca sarvatragaṃ kuśale'pyakuśale'pyavyākṛte'pi sthāpayitvā mārgasabhmukhībhāvaṃ nirodhasamāpattimaśaikṣa bhūmiṃ ca yacca ṣaṇṇāṃ vijñānānāṃ samanantaraniruddhaṃ vijñānam|| vijñānaṃ katamat| ṣaḍ vijñānakāyāḥ| cakṣurvijñānaṃ śrotraghrāṇajivhākāyamanovijñānam| cakṣurvijñānaṃ katamat| cakṣurāśrayā rūpālambanā prati vijñaptiḥ|| śrotravijñānaṃ katamat| śrotrāśrayā śabdālambanā prativijñaptiḥ|| ghrāṇavijñānaṃ katamat| ghrāṇāśrayā gandhālambanā pratibijñaptiḥ| jilhāvijñānaṃ katamat| jivhāśrayā rasālambanā prativijñaptiḥ|| kāyavijñānaṃ katamat| kāyāśrayā spraṣṭavyālambanā prativijñaptiḥ|| manovijñānaṃ katamat| manaāśrayā dharmālambanā prativijñaptiḥ||



dhātuvyavasthānaṃ katamat| rūpaskandhā eva daśa dhātavaḥ| cakṣurdhātuḥ rūpadhātuḥ śrotradhātuḥ śabdadhātuḥ ghrāṇadhātuḥ gandhadhātuḥ jivhādhātuḥ rasadhātuḥ kāyadhātuḥ spraṣṭavyadhātuḥ mano dhātvekadeśaśca|| vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandhaśca dharmadhātvekadeśaḥ| vijñānaskandha eca sapta vijñānaghātavaḥ| cakṣurādayaḥ ṣaḍ vijñānadhātavo manodhātuśca|| dharmadhātau skandhairasaṃgṛhītaṃ katamat| dharmadhātāvasaṃskṛtā dharmāḥ| te'saṃskṛtādharmāḥ punaraṣṭadhā| kuśaladharmatathatā akuśaladharmatathatā avyākṛtadharmatathatā ākāśam apratisaṃkhyā nirodhaḥ pratisaṃkhyānirodhaḥ āniṃjyaṃ saṃjñāvedayitanirodhaśca|| kuśaladharmatathatā katamā| nairātmyam| sā punarucyate śūnyatā animittaṃ bhūtakoṭiḥ paramārtho dharmādhātuśca|| kimupādāya tathatā tathatocyate| ananyayābhāvatāmupādāya| kimupādāya tathatā nairātmyamucyate| dvividhātmaviprayuktatāmupādāya| kimupādāya tathatā śūnyatocyate| sarvasaṃkleśāpracāratāmupādāya| kimupādāya tathatā animittamucyate| sarvanimittopaśamatāmupādāya| kimupādāya tathatā bhūtakāṭirucyate| aviparyāsālambanatāmupādāya| kimupādāya tathatā paramārtha ucyate| paramārthajñānagocarasthānatāmupādāya| kimupādāya tathatā dharmadhāturucyate| sarveṣāṃ śrāvakāṇāṃ pratyekabuddhānāṃ ca buddha dharmanimittāśrayatāmupādāya|| yathā kuśalaladharmatathatā tathā akuśaladharmatathatā avyākṛta dharmatathatā ca jñeyā|| ākāśaṃ katamat| rūpābhāvaḥ sarvakṛtyāvakāśatāmupādāya|| apratisaṃkhyānirodhaḥ katamaḥ| yo nirodho na visaṃyogaḥ|| pratisaṃkhyānirodhaḥ katamaḥ| yo nirodho visaṃyogaḥ|| ānijyaṃ katamat| śubhakṛtsnavītarāgasyoparyavītarāgasya sukhanirodhaḥ|| saṃjñāvedayitanirodhaḥ katamaḥ| ākiṃcanyāyatanavītarāgasya bhāvāgrāduccalitasya śāntavihārasaṃjñāmanasikārapūrvakeṇa asthāvarāṇāṃ cittacaitasikānāṃ dharmāṇāṃ tadekatyānāṃ ca sthāvarāṇāṃ nirodhaḥ|| paṃcarūpāṇi vedanāsaṃjñāsaṃskāraskandhāḥ te'ṣṭau asaṃskṛtā dharmāścaivaṃ te ṣoḍaśa dharmadhātava ucyante|



āyatanavyavasthānaṃ katamat| daśa rūpadhātava eva daśa rūpāyatanāni| sapta vijñānadhātava eva manaāyatunam| dharmadhāturdharmāyatanam|| anene nayena skandhadhātvāyatanāni triṣu dharmeṣu saṃgṛhītāni bhavanti| rūpaskandho dharmadhāturmanaāyatanaṃ ca||



yaduktaṃ cakṣuśca cakṣurdhātuśceti| kiṃ syāccakṣuśca cakṣurdhātuśca| āhosvit syāccakṣurdhātuśca cakṣuśca| syāccakṣurna cakṣurdhātuḥ| yathā arhataścaramaṃ cakṣuḥ| syāccakṣardhātu rna cakṣuḥ| yathā aṇḍe vā kalale vā arvude vā peśyāṃ vā mātuḥkukṣau vā'labdhaṃ cakṣurlabdhaṃ vā naṣṭam| ārūpyeṣūpapannasya pṛthagjanasya vā yaścakṣurhetuḥ| syāccakṣuścakṣurdhātuśca| śiṣṭāsvavasthāṣu| na syāccakṣurna cakṣurdhātuśca| nirupādhiśeṣanirvāṇadhātusamāpannasya ārūpyeṣūpapannasyāryasya vā|| yathā cakṣuśya cakṣurdhātuśca tathā śrotraghrāṇajivhākāya dhātavo yathāyogyaṃ veditavyāḥ|| kiṃ syānmano'pi manodhāturapi ahosvit syānmanodhāturapi mano'pi| syānmano na manodhātuḥ| yathā arhataścaramaṃ manaḥ| syānmanodhāturna manaḥ| yathā nirodhasamāpannasya yo manohetuḥ| syānmano'pi manodhāturapi| śiṣṭāsvavasthāsu| na syānmano'pi manodhāturapi| yathā nirūpādhiśeṣanirvāṇadhātusamāpannasya|



tadbhūmāvutpannaḥ kiṃ tadbhūmikena cakṣuṣā tadbhūmikāni rūpāṇi paśyati| tadbhūmikena cakṣuṣā tadbhūmikāni rūpāṇi paśyati, anyabhūmikenāpi| kāmadhātāvapapannaḥ māvacareṇa cakṣuṣā kāmāvacarāṇi rūpāṇi paśyati| rūpāvacareṇordhvabhūmikeana cakṣuṣā adharabhūmikānyapi rūpāṇi paśyati| yathā cakṣuṣā rūpāṇi pratigṛṇhāti tatha śrotreṇa śabdaṃ pratigṛṇhāti| yathā kāmadhātāvutpannastathā rūpadhātāvutpannaḥ kāmāvacareṇa ghrāṇena jivhayā kāyena cā kāmāvacarān gandhān jighrati rasānāsvādane sparśān budhyati ca|| rūpadhātāvutpanno rūpāvacareṇa kāyena svabhūmikān sparśān budhyati| tasmin dhātau svabhāvato na gandharasau| vijñaptyāhārarāgavirahāt| anena nayena na ghrāṇajivhayo rvijñānam| kāmadhātāvutpannaḥ kāmāvacareṇa manasā traidhātukānanāsravāṃśca dharmāna vijānāti|| yadhā kāmadhātāvutpannastathā rūpadhātāvutpannaḥ|| ārūpyadhātāvutpanna ārūpyāvacareṇa manasā ārūpyāvacarān svabhūmikānanāsravāṃśca dharmān vijānāti| anāsraveṇa manasā traidhātukānanāsravāṃśca dharmān vijānāti||



kimupādāya skandhānāṃ tathā'nukramaḥ| vijñānādhiṣṭhānatāmupādāya|| catvāri vijñānādhiṣṭhānāni vijñānāni ca pūrvāparāśritāni| yathā rūpaṃ tathā bhavaḥ| yathā vedayate tathā saṃjānīte| yathā saṃjānīte tathā cetayate| yathā cetayate tathā vijñānaṃ tatra tatropagaṃ bhavati| saṃkleśavyavadānataḥ| yatra saṃkliśyate vyavadāyate ca| vedanānimittagrahaṇābhisaṃskāreṇa saṃkleśavyavadānābhyāṃ ca saṃkliśyate vyavadāyate ca| anena nayena skandhānāmukramo nirdiśyate|



kathaṃ dhātūnāṃ tathā'nukramaḥ| laukika vastu vikalpapravṛttitā mupādāya|| katamā laukikī vastuvikalpapravṛttiḥ| loke prathamaṃ paśyati| dṛṣṭvā vyatisārayati| vyatisārya snāpitaṃ gandhaṃ mālyaṃ ca paricarati| tato nānāvidhaṃ praṇītaṃ bhojanaṃ paricarati| tato'nekaśayyāsanadāsīparikān paricarati| aparato manodhātorapi teṣu teṣu vikalpaḥ|| evaṃ ca adhyātmadhātoranukrameṇa bahirdhādhātorvyavasthānam| tadanukrameṇa vijñānadhātorvyavasthānam|| yathā dhātūnāmanukrama āyatanānāmapi tadvat||



skandhārthaḥ katamaḥ| yat kiṃcidrūpam| atītamanāgataṃ pratyutpannamadhyātmaṃ vā bahirdhā vā audārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yadvā dūre yadvāntike tatsarvamabhisaṃkṣipyocyate rūpaskandhaḥ rāśyarthamupādaya| yathā vittarāśiḥ| evaṃ yāvat vijñānaskandham|| āpica duḥkhavaipulya lakṣaṇatāmupādāya skandha ucyate| yathāmahāvṛkṣaskandhaḥ| yaduktaṃ sūtre| yathā aikāntikamahāduḥkhasamudayataḥ|| api ca saṃkleśato bhāravahanatāmupādāya skandha ucyate| yathā skandhena bhāramudvahati|



dhātvarthaḥ katamaḥ| sarvadharmavījārthaḥ| svalakṣaṇadhāraṇārthaḥ| kāryakāraṇa bhāvadhāraṇārthaḥ| sarvaprakāradharmasaṃgra hadhāraṇārthañca|



āyatanārthaḥ katamaḥ| vijñānāyadvārārtha āyatanārthaḥ| yathā buddhena bhāṣitam rūpaṃ budbudopamaṃ vedanā phenopamā saṃjñā marīcikopamā saṃskārāḥ parṇo pamā vijñānaṃ māyopamamiti| kimarthaṃ rūpaṃ budbudopamaṃ yāvad vijñānaṃ māyopamamiti| anātmato'śucito hīnarasato'dṛḍhato'sārataśca| (athamūlavastuni tridharmaparicchede prathame dvitīyo bhāgaḥ|)



punaḥ skandhadhātvāyatanānāṃ vikalpāḥ katame| tathācodānam|

dravyamanto jñeyarūpāṇyāsravotpannakādi ca

atītāḥ pratyayāścaiva kathaṃ kati kimarthibhiḥ||



skandhadhātvāyataneṣu kathaṃ dravyamat kati dvayamanti kimarthaṃ dravyamatparīkṣā| abhilāpanirapekṣastadanyanirapekṣaścendriyagocaro dravyamat| sarvaṃ dravyamat| ātmadravyā bhiniveśatyājanārtham|| kathaṃ prajñaptimat| kati prajñaptimanti kimarthaṃ prajñaptimatparīkṣā| abhilāpasāpekṣastadunyasāpekṣaścendriyagocaraḥ prajñaptimat| sarvaṃ prajñaptimat| prajñaptimadātmā bhiniveśatyājanārtham| kathaṃ saṃvṛtimat| kati saṃvṛtimanti| kimarthaṃ saṃvṛtimatparīkṣā| saṃkleśālambanaṃ saṃvṛtimat| sarvaṃ saṃvṛtimat| saṃkleśanimittātmābhiniveśatyajanārtham|| kathaṃ paramārthasat| kati paramārthasanti| kimarthaṃ paramārthasatparīkṣā| vyavadānālambanaṃ paramārthasat| sarvaṃ paramārthasat| vyavadānanimittātmābhiniveśatyājanārtham||



kathaṃ jñeyaṃ kati jñeyāni kimarthaṃ jñeyaparīkṣā| jñeyāni paṃca| rūpaṃ cittaṃ caitasikā dharmāścittaviprayuktāḥ saṃskārā asaṃskṛtaṃ ca| yatra saṃkleśo vyavadānaṃ vayat saṃkliśyate vyavadāyate vā yaśca saṃkleśayati vyavadāyayati vā yā ca tatrāvasthā yā ca vyavadānatā tadāśrayeṇa sarvaṃ jñeyam|| tatra rūpaṃ rūpaskandho daśarūpadhātavo daśa rūpāyatanāni dharmadhātvāyatanasaṃgṛhītāni ca rūpāṇi|| cittaṃ vijñānaskandhaḥ saptavijñānadhātavo manaāyatanaṃ ca|| caitasikā dharmā vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandho dharmadhātvāyatanaikadeśaśca| cittaviprayuktāḥ saṃskārāḥ citta viprayuktaḥ saṃskāraskandho dharmadhātvāyatanaikadeśaśca|| asaṃskṛtaṃ dharmadhātvāyatanaikadeśaḥ|| api khalu jñeyā dharmāḥ adhimuktijñānagocarato'pi yuktijñānagocarato'pi avisārajñānagocarato'pi pratyātmajñānagocarato'pi parātmajñānagocarato'pi adharajñānagocarato'pi ūrdhvajñānagocarato'pi vidūṣaṇajñānagocarato'pi (a)samutthānajñānagocarato'pi anutpādajñānagocarato'pi jñānajñānagocarato'pi niṣṭhājñānagocarato'pi mahārthajñānagocarato'pi| jānakapaśyakātmābhiniveśatmājanārtham|| kathaṃ vijñeyaṃ kati vijñeyāni kimarthaṃ vijñeyaparīkṣā| avikalpanato'pi vikalpanato'pi hetuto'pi pravṛttito'pi nimittato'pi naimittakato'pi vipakṣapratipakṣato'pi sūkṣmaprabhedato'pi vijñeyaṃ draṣṭavyam| sarvāṇi vijñeyāni| draṣṭā dyātmābhiniveśatyājanārtham|| kathamabhijñeyaṃ katyabhijñeyāni kimarthamabhijñeyaparīkṣā| saṃkrāntito'pi anuśravato'pi caritapraveśato'pi āgatito'pi gatito'pi niḥsaraṇato'pi| sarvāṇyabhijñeyāni| sānubhāvātmābhiniveśatyājanartham||



kathaṃ rūpi kati rūpīṇi kimarthaṃ rūpiparīkṣā| rūpi tadātmato'pi bhūtāśrayato'pi nandīsamudayato'pi pradeśato'pi deśavyāptito'pi deśopade(śa)to'pi deśagocarato'pi dvayasamaya gocarato'pi sambandhato'pya nuvandhato'pi prarūpaṇato'pi vyābādhanato'pi saṃprāpaṇato'pi saṃcayavyavasthānato'pi vahirmukhato'pi antarmukhato'pi āyatato'pi parichinnato'pi tatkālato'pi nidarśanato'pi rūpi draṣṭavyam| sarvāṇi rūpīṇi yathāyogaṃ vā| rūpyā(tmā)bhiniveśatyājanārtham|| kathamarūpi katyarūpīṇi kimarthamarūpiparīkṣā| rūpiviparyayeṇāpyaṃ rūpi| sarvāṇyarūpīṇi yathāyogaṃ vā| arūpyātmābhiniveśatyājanārtham|| kathaṃ sanidarśanaṃ kati sanidarśanāni kimarthaṃ sanidarśanaparīkṣā| cakṣurgocaraḥ sanidarśanam| śiṣṭasya rūpivat prabhedaḥ| sarvāṇi sanidarśanāni yathāyogaṃ vā| cākṣuṣātmābhiniveśatyājanā rtham|| kathamanirdarśanaṃ katyanidarśanāni kimarthamanidarśanaparīkṣā| sanidarśanaviparyayeṇānidarśanaṃ draṣṭavyam| sarvāṇyanidarśanāni yathāyogaṃ vā| (a)cākṣuṣā tmābhiniveśatyājanārtham| kathaṃ sapratighaṃ kati sapratighāni kimarthaṃ sapratigha parīkṣā| yat sanidarśanaṃ saprati ghamapi tat| api khalu tribhiḥ kāraṇaiḥ sapratighaṃ draṣṭavyam| jātito'pi upacayato'pi aparikarmakṛtato'pi tatra jātitaḥ yadya (da)nyo'nyamāvṛṇotyavriyate ca| tatropacaya(ta)ḥ paramaṇorūrddham| tatrāparikarmakṛtataḥ yanna samādhivaśavarttirūpam| api khalu prakopapadasthānataḥ-sapratigham| sarvāṇi sapratighāni yathāyogaṃ vā| asarvagatātmābhiniveśatyājanārtham|| kathamapratighaṃ katyapratighāni kimarthamapratighaparīkṣā| sapratighaviparyeṇāpratigham| sarvāṇyapratighāni yathāyogaṃ vā| sarvagatātmābhiniveśatyājanārtham||



kathaṃ sāsravaṃ kati sāsravāṇi kimarthaṃ sāsravaparīkṣā| āsravatadātmato'pi āsravasaṃbandhato'pi āsravānuvandhato'pi āsravānukūlyato'pi āsravānvayato'pi sāsravaṃ draṣṭavyam| pañcopādānaskandhāḥ sāsravāḥ pañcadaśa dhātavo daśāyatanāni trayāṇāṃ dhātūnāṃ dvayoścāyatanayoḥ pradeśaḥ| āsravayuktātmābhiniveśatyājanārtham|| kathamanāsravaṃ katyanāsravāṇi kimarthamanāsravaparīkṣā| sāsravaviparyayeṇānāsravam| pañcānupādanaskandhāḥ trayāṇāṃ dhātūnāṃ dvayoścāyatatanayoḥ pradeśaḥ| āsravaviyuktātmātmābhiniveśatyājanārtham| kathaṃ saraṇaṃ kati saraṇāni kimarthaṃ saraṇaparīkṣā| yadrūpān rāgadveṣamohānāgamya śastrādānadaṇḍādānakalahabhaṇḍanavigrahavivādāḥ saṃbhavanti tadātmato'pi tatsambandhato'pi tadbandhato'pi tadanubandhato'pi tadānukūlyato'pi tadanvayato'pi saraṇaṃ draṣṭavyam| yāvanti sāsravāṇi tāvanti saraṇāni| raṇayuktātmābhiniveśatyājanārtham|| kathamaraṇaṃ katyaraṇāni kimarthamaraṇaparīkṣā| saraṇaviparyayeṇāraṇam| yāvantyanāsravāṇi tāvantyaraṇāni| raṇaviprayuktātmābhiniveśatyājanārtham|| kathaṃ sāmiṣaṃ kati sāmiṣāṇi kimarthaṃ sāmiṣaparīkṣā| yadrūpān rāgadveṣamohānāgamya paunarbhavikamātmabhāvamadhyavasyati tadātmato'pi tatsambandhato'pi tadbandhato'pi tadanubandhato'pi tadānukūlyato'pi tadanvayato'pi sāmiṣaṃ draṣṭavyam| yāvanti saraṇāni tāvanti sāmiṣāṇi| āmiṣayuktātmābhiniveśatyājanārtham|| kathaṃ nirāmiṣaṃ kati nirāmiṣāṇi kimarthaṃ nirāmiṣaparīkṣā| sāmiṣaviparyayeṇa nirāmiṣam| yāvantyaraṇāni tāvanti nirāmiṣāṇi| āmiṣaviyuktātmābhiniveśatyājanārtham|| kathaṃ gredhāśritaṃ kati gredhā śritāni kimarthaṃ gredhāśritaparīkṣā| yadrūpān rāgadveṣamohānāgamya pañcakāmaguṇānadhyavasyati tadātmato'pi tatsambandhato'pi tabdandhato'pi tadanubandhato'pi tadānukulyato'pi tadanvayato'pi gredhāśritaṃ draṣṭavyam| yāvanti sāmiṣāṇi tāvantigredhāśritāni| gredhayuktātmābhiniveśatyājanārtham| kathaṃ naiṣkramyāśritaṃ kati naiṣkramyāśritāni kimarthaṃ naiṣkramyāśritaparīkṣā| gredhāśritaviparyayeṇa naiṣkramyāśritam| yāvantinirāmiṣāṇi tāvantinaiṣkramyāśritāni| gredhaviyuktātmābhiniveśatyājanārtham|| kathaṃ saṃskṛtaṃ kati saṃskṛtāni kimarthaṃ saṃskṛtaparīkṣā yasyotpā do'pi prajñāyate vyayo'pi sthityanyathātvamapi tatsarvaṃ saṃskṛtaṃ draṣṭavyam| sarvāṇi saṃskṛtāni sthāpayitvā dharmadhātvāyatanaikadeśam| anityātmābhiniveśatyājanārtham|| kathamasaṃskṛtaṃ katyasaṃskṛtāni kimarthamasaṃskṛtaparīkṣā| saṃskṛtaviparyayeṇāsaṃskṛtam| dharmadhātvāyatanaikadeśaḥ| nityātmābhiniveśatyājanārtham| anupādāna skandhāḥ saṃskṛtaṃ vaktavyamasaṃskṛtaṃ vaktavyam (?)| na saṃskṛtaṃ nāsaṃskṛtaṃ vaktavyam| tatkasya hetoḥ| karmakleśānabhisaṃskṛtatāmupādāya na saṃskṛtam| kāmakārasaṃmukhī vimukhībhāvatāmupādāya nāsaṃskṛtam|| yaduktaṃ bhagavatā dvayamidaṃ saṃskṛtaṃ cāsaṃskṛtaṃ ceti [?]|| tatkathaṃ yenārthena saṃskṛtaṃ na tenārthenāsaṃskṛtam| yenāsaṃskṛtaṃ na tenārthena saṃskṛtamityatra nayo draṣṭavyaḥ|| kathaṃ laukikaṃ kati laukikāni kimarthaṃ laukikaparīkṣā| traidhātukaparyāpannaṃ laukikaṃ lokottara pṛṣṭhalabdhaṃ ca tatpratibhāsam| skandhānāmekadeśaḥ pañcadaśa dhātavaḥ daśāyatanāni trayāṇāṃ dhātūnāṃ dvayoścāyatanayoḥ pradeśaḥ| ātmani lokābhiniveśatyājanārtham|| kathaṃ lokottaraṃ kati lokottarāṇi kimarthaṃ lokottaraparīkṣā| traidhātukapratipakṣo(') viparyāsaniṣprapañcanirvikalpatayā ca nirvikalpaṃ lokottaram| api khalu paryāyeṇa loko ttarapṛṣṭalabdhaṃ lokottaram| (a)laukikā śritatāmupādāya| skandhānāmekadeśaḥtrayāṇāṃ dhātūnāṃ dvayoścāyatanayoḥ| kevalātmābhiniveśatyājanārtham||



kathamutpannaṃ katyutpannāni kimarthamutpannaparīkṣā| atīta pratyutpannamutpakṣam| sarvepāmekadeśaḥ aśāśvatātmābhiniveśatyājanārtham|| api khalu caturviśatividhamutpannam| ādyutpannaṃ prabandhotpannam upacayotpannam āśrayotpannaṃ vikārotpannaṃ paripākotpannaṃ hānyutpannaṃ viśeṣotpannaṃ prabhāsvarotpannam aprabhāsvarotpannaṃ saṃkrāntyutpannaṃ savījotpannam avījotpannaṃ pratibimbavibhutvanidarśanotpannaṃ paraṃparotpannaṃ kṣaṇabhaṅgotpannaṃ saṃyogaviyogotpannam avasthāntarotpannaṃ cyutopapādotpannaṃ saṃvarttavivarttotpannaṃ pūrvakālotpannaṃ maraṇakālo tpannam antarotpannaṃ pratisandhikālotpannaṃ ca|| kathamanutpannaṃ katyanutpannāni kimarthamanutpannaparīkṣā| anāgatamasaṃskṛtaṃ cānutpannam| sarvepāmekadeśaḥ| śāśvatātmābhiniveśatyājanārtham|| api khalūtpannaviparyayeṇānutpannam|| kathaṃ grāhakaṃ kati grāhakāṇi kimarthaṃ grāhakaparīkṣā| rūpīndriyaṃ cittacaitasikāśca dharmā grāhakaṃ draṣṭavyam| trayaḥ skandhā rūpasaṃskāraskandhaikadeśaḥ dvādaśa dhātavaḥ ṣaḍāyatanāni dharmadhātvāyatanaikadeśaśca| bhoktātmā bhiniveśalājanārtham|| api khalu aprāptagrāhakaṃ prāptagrāhakaṃ svalakṣaṇavarttamānapratyeka grāhakaṃ svasāmānyalakṣaṇasarvakālaṃ sarvaviṣayagrāhakaṃ ca grāhakaṃ draṣṭavyam| sāmagrīvijñāna samutpattitāmupādāya| prajñaptikaśca grāhakavādo draṣṭavyaḥ|| kathaṃ grāhyaṃ kati grāhyāni kimarthaṃ grāhyaparīkṣā| yattāvad grāhakaṃ grāhyamapi tat| syādgrāhyaṃ na (grāhakaṃ) grāhakagocara evārthaḥ| sarvāṇi (grāhyāṇi) viṣayātmābhiniveśatyājanārtham|| kathaṃ vahirmukhaṃ kati bahirmukhāni kimarthaṃ bahirmukha parīkṣā| kāmapratisaṃyuktaṃ bahirmukhaṃ sthāpayitvā buddhaśāsane śrutamayacintāmayatadanudharmaparigṛhītāṃ ścittacaitasikān dharmān| ca tvāro dhātavaḥ dve cāyatane tadanyeṣāṃ caikadeśaḥ| avītarāgātmābhiniveśatyājanartham| kathamantarmukhaṃ katyantarmukhāni kimarthamantamukhaparīkṣā| bahirmukhaviparyayeṇāntarmukham| catuto dhātūn sthāpayitvā dve cāyatane tadanyeṣāmekadeśaḥ| vītarāgātmābhiniveśatyājanārtham|| kathaṃ kliṣṭaṃ kati kliṣṭāni kimarthaṃ kliṣṭaparīkṣā| akuśalaṃ nivṛtāvyākṛtaṃ ca kliṣṭam| nivṛtāvyākṛtaṃ punaḥ sarvatragamanaḥ saṃprayuktaḥ kleśo rūpārūpya pratisaṃyu(kta) śca| skandhānāṃ daśānāṃ dhātunāṃ caturṇṇāmāyatanānāmekadeśaḥ| kleśayuktātmābhiniveśatyājanārtham|| kathamakliṣṭaṃ katyakliṣṭāni kimarthamakliṣṭa(pa)rīkṣā| kuśalamanivṛtāvyākṛtaṃ vā'kliṣṭam| aṣṭau dhātavaḥ aṣṭāyatanāni skandhānāṃ śeṣāṇāṃ ca dhātvāyatanānāmekadeśaḥ| kleśaviyuktātmābhiniveśatyājanārtham||



kathamatītaṃ katyatītāni kimarthamatītaparikṣā| utpannaniruddha lakṣaṇato'pi hetuphalopayo gato'pi saṃkleśavyavadānakāritra samatikrāntito'pi hetuparigrahavināśato'pi phalasvalakṣaṇabhāvābhāvatā'pi smarasaṃkalpanimittatohapi apekṣāsaṃkleśanimittato'pi upekṣāvyavadānanimittato'pi atitaṃ draṣṭavyam sarveṣāmekedaśaḥ| pravarttakātmābhiniveśatyājanārtham|| kathamanāgataṃ katyanāgatāni kimarthamanāgataparīkṣā| hetau satya nutpannato'pi alabdhasva lakṣaṇato'pi hetuphalānupayogato'pi saṃkleśavyavadānabhāvā pratyupasthānato'pi hetusvabhā vābhāvato'pi abhinandanāsaṃkleśa nimittato'pi abhinandanāvyavadānanimittato'pyanāgataṃ draṣṭavyam| sarveṣāmekadeśaḥ| pravarttakātmābhiniveśatyājanārtham||



kathaṃ pratyutpannaṃ kati pratyutpannāni kimarthaṃ pratyutpannaparīkṣā| utpannāniruddha lakṣaṇato'pi hetuphalopayogānupayogato'pi saṃkleśa vyavadānapratyupasthānato'pi atītānāgata bhāva nimittato'pi kāritrapratyupasthānato'pi pratyutpannaṃ draṣṭavyam| sarveṣāmekadeśaḥ| pravarttakātmābhiniveśatyājanārthameva|| atītānāgatapratyutpannaṃ punaḥ kathāvastu na nirvāṇam| pratyātmavedanīyatayā nirabhilapyatāmupādāya bhutabhavyavarttamānaparihā rādhiṣṭhānatāṃ copādaya|| kathaṃ kuśalaṃ kati kuśalāni kimarthaṃ kuśalaparīkṣā| svabhāvato'pi sambandhato'pi anubandhato'pi utthānato'pi paramārthato'pi upapattilābhato'pi prayogato'pi puraskārato'pi anugrahato'pi parigrahato'pi pratipakṣato'pyupaśamato'pi niṣyandato'pi kuśalaṃ draṣṭavyam| skandhānāṃ daśānāṃ dhātunāṃ caturṇāṃ cāyatānānāṃ pradeśaḥ| dharmayuktātmābhiniveśatyājanārtham|| svabhāvataḥ kuśalaṃ katamat śraddhādaya ekādaśa caitasikā dharmāḥ|| sambandhataḥ kuśalaṃ katamat| tatsaṃprayuktā dharmāḥ|| anubandhataḥ kuśalaṃ katamat| teṣāmeva yā vāsanā|| utthanataḥ kuśalaṃ katamat| tatsamutthāpitaṃ kāyakarmma vākkarmma|| paramārthataḥ kuśalaṃ katamat| tathatā|| upapattilābhataḥ kuśalaṃ katamat| eṣāmeva kuśalānāṃ dharmāṇāṃ pūrvābhyāsamāgamyaṃ tadrūpā vipākābhinirvṛtiḥ| yathā teṣveva prakṛtyā apratisaṃkhyāya rūciḥ saṃtiṣṭhate|| prayogataḥ kuśalaṃ katamat| satpuruṣasaṃsevāmāgamya saddharmaśravaṇaṃ yoniśo manaskāraṃ dharmānudharmapratipattiṃ kuśalasya bhāvanā|| puskārataḥ kuśalaṃ katamat| yattathāgataṃ vā puraskṛtya caitye vā pustagate vā citragate dharmaṃ vā puraskṛtya dharmādhiṣṭhāni pustake pūjākarma|| anugrahataḥ kuśalaṃ katamat| yaccaturbhi saṃgrahavastubhiḥ sattvānanugṛṇhataḥ|| parigrahataḥ kuśalaṃ katamat| yaddānamayena puṇyakriyāvastunā vā śīlamayena vā svargopapattiparigraho vā āḍhyo kulopapattiparigraho vā vyavadānānukūlyaparigraho vā pratipakṣataḥ kuśalaṃ katamat| yo vidūṣaṇāpratipakṣaḥ ādhārapratipakṣa dūrobhāva pratipakṣaḥ viṣkambhaṇāpratipakṣaḥ visaṃyogapratipakṣaḥ kleśāvaraṇapratipakṣaḥ jñeyāvaraṇapratipakṣaḥ|| upaśamataḥ kuśalaṃ katamat| yattatparyādāya rāgaprahāṇaṃ paryādāya dveṣaprahāṇaṃ paryādāya mohaprahāṇaṃ paryādāya sarvakleśaprahāṇaṃ saṃjñāvedayitanirodhaḥ sopadhiśeṣo nirupadhiśeṣo nirvāṇadhāturapratiṣṭhitanirvāṇaṃ ca|| niṣyandataḥ kuśalaṃ katamat| upaśamaprāptasya tadādhipatyena vaiśeṣikā guṇā abhijñādayo laukikalokottarāḥ sādhāraṇāsādhāraṇāḥ|| kathamakuśalaṃ katyakuśalāni kimarthamakuśalaparīkṣā| svabhāvato'pi saṃbandhato'pi anubandhato'pi utthānato'pi paramārthato'pi upapattilābhato'pi prayogato'pi puraskārato'pi upaghātato'pi parigrahato'pi vipakṣato'pi paripanthato'pyakuśalaṃ draṣṭavyam| skandhānāṃ daśānāṃ dhātunāṃ caturṇṇāmāyatanānāṃ pradeśaḥ|| adharmayuktātmābhini veśatyājanārtham|| svabhāvato'kuśalaṃ katamat| manaḥsaṃprayuktaṃ rūpārūpyāvacaraṃ ca kleśaṃ sthāpayitvā tadanyaḥ klaśopakleśo duścaritasamutthāpakaḥ|| sambandhato'kuśalaṃ katamat| taireva kleśopakleśaiḥ saṃprayuktā dharmāḥ|| anubandhato'kuśalaṃ katamat| teṣāmeva vāsanā|| utthānato'kuśalaṃ katamat samutthāpitaṃ kāyavākkarma|| paramārthato'kuśalaṃ katamat| sarvasaṃsāraḥ| upapattilābhato'kuśalaṃ katamat| yathāpi tadakuśalā bhyāsa stūdapo vipāko'bhinivarttate yenākuśala eva rūciḥ santiṣṭhate|| prayogato'kuśalaṃ katamat| yathāpi tadasatpuruṣasaṃsevāmāgamyasaddharmaśravaṇamayoni śomanaskāraṃ kāyena duścaritaṃ carati vācā manasā duścarītaṃ carati|| puraskārato'kuśalaṃ katamat| yathāpi tadanyatamānyatamaṃ devanikāyasanniśrayaṃ puraskṛtya hiṃsāpūrvakaṃ vā kudṛṣṭipūrvakaṃ vā caityaṃ pratiṣṭhāpayati tatra vā pūjākarma prayojayati yatra mahān janakāyo'puṇyena yujyate| upaghātato'kuśalaṃ katamat| yathāpi tatsattveṣu kāyena vācā manasā mithyā pratipadyate|| parigrahato'kuśalaṃ katamat| yathā tatkāyena duścaritaṃ caritvā vācā manasā duścaritaṃ caritvā durgatau vā sugatau vā aniṣṭaṃ phalaṃ gṛṇhātyakṣepakaṃ vā paripūrakaṃ vā|| vipakṣato'kuśalaṃ katamat| ye pratipakṣavipakṣā dharmāḥ|| pari panthato'kuśalaṃ katamat ye kuśalāntarāyikā dharmāḥ|| kathamavyākṛtaṃ katyavyākṛtāni kimarthamavyākṛtaparīkṣā| svābhāvato'pi sambandhato'pi anubandhato'pi utthānato'pi paramārthato'pi upapattilābhato'pi prayogato'pi puraskārato'pi anugrahato'pi upabhogato'pi parigrahato'pi pratipakṣato'pi upaśamato'pi niṣyandato'pi avyākṛtaṃ praṣṭhavyam| aṣṭau dhātavaḥ aṣṭāvāyatanāni śeṣāṇāṃ skandhadhātvāyatanā(nā)mekadeśaḥ| dharmādharmaviyuktātmābhiniveśatyājanārtham|| svabhāvato'vyākṛtaṃ katamat| aṣṭau rūpīṇi dhātvāyatanāni sasaṃprayogaṃ manojīvitendriyaṃ nikāyasabhāgo nāma kāyapadakāyavyañjanakāyāśca|| sambandhato'vyākṛtaṃ katamat| aduṣṭāprasannacittasya taireva nāmapadavyañjanakāyaiḥ parigṛhītāḥ cittacaitasikā dharmāḥ|| anubandhato'vyākṛtaṃ katamat| teṣāmevābhilāpavāsanā| utthānato'vyākṛtaṃ katamat| tatparigṛhītaiścittacaitasikairdharmairya tsamutthāpitaṃ kāyavākkarma|| paramārthato'vyākṛtaṃ katamat| ākāśamapratisaṃkhyānirodhaśca|| upapattilābhato'vyākṛtaṃ katamat| akuśalānāṃ kuśalasāsravāṇāṃ ca dharmāṇāṃ vipākaḥ| prayogato'vyākṛtaṃ katamat akliṣṭākuśalacetasa airyāpathikaṃ śailpasthānikaṃ ca|| puraskārato'vyākṛtaṃ katamat| yathāpi tadanyatamānyatamaṃ devanikāyasanniśrayaṃ puraskṛtya hiṃsākudṛṣṭi vivarjitaṃ caityaṃ vā pratiṣṭhāpayati pūjākarma vā prayojayati yatra mahājanakāyo na puṇyaṃ prasavati nāpuṇyam|| anugrahato'vyākṛtaṃ katamat| yathāpi taddāsabhṛtakakarmakareṣu putradāreṣu vā aduṣṭāprasannacitto dānaṃ dadāti|| upabhogato'vyākṛtaṃ katamat| yathāpi tadapratisaṃkhyākliṣṭacitto bhogānbhuṃkte|| parigrahato'vyākṛtaṃ katamat| yathāpi tacchilpasthānasyābhyastatvādāyatyāṃ tadrūpaṃ mātmabhāvaparigrahaṃ karoti yena laghu ladhveva teṣu śilpasthāneṣu śikṣāniṣṭhāṃ gacchati|| pratipakṣato'vyākṛtaṃ katamat| yathāpi tat pratisaṃkhyāya bhaiṣajyaṃ niṣevate|| upaśamato'vyākṛtaṃ katamat| rūpārūpyavacaraḥ kleśaḥ śamathopagūḍhatāmupādāya|| niṣyandato'vyākṛmataṃ katamat nirvāṇacittasahajam|| api khalu nidarśanataḥ kuśalamapyakuśalamapyavyākṛtamapi draṣṭavyam|| tatpunaḥ katamat|| yadbuddhāḥ paramapāramiprāptāśca bodhisattvā nidarśayanti sattvānāmanugrahārthaṃ na tu teṣāṃ tatra tathā kācit pariniṣpattiḥ| kathaṃ kāmapratisaṃyuktaṃ kati kā(ma) pratisaṃyuktāni kimarthaṃ kāmapratisaṃyuktaparīkṣā| avītarāgasya sāsravakuśalākuśalāvyākṛtaṃ kāmaprati saṃyuktaṃ draṣṭavyam| catvāro dhātavo dvecāyatane tadanyeṣāṃ ca skandhadhātvāyatanānāmekadeśaḥ| kāmāvītarāgātmābhiniveśatyājanārtham|| kathaṃ rūpapratisaṃyuktāni kimarthaṃ rūpapratisaṃyuktaparīkṣā| kāmavītarāgasya rūpāvītarāgasya kuśalāvyakṛtaṃ rūpapratisaṃyuktaṃ draṣṭavyam|| caturo dhātūna dve cāyatane sthāpayitā tadanyeṣāṃ skandhadhātvāyatanānāmekadeśaḥ| kāmavītarāgātmabhiniveśatyājanārtham|| kathamārūpapyapratisaṃyuktaṃ katyārūpyapratisaṃyuktāni kimarthamārūpyapratisaṃyuktāparīkṣā| rūpavītarāgasyārūpyāvītarāgasya kuśalāvyākṛtaṃ vā ''rūpyapratisaṃyuktaṃ draṣṭavyam| caturṇāṃskandhānāṃ dvayo ścāyatanayoḥ pradeśaḥ| rūpavītarāgātmābhiniveśatyājanārtham|| vairāgyaṃ punarekadeśavairāgyaṃ skalavairāgyaṃ prativedhavairāgyamupaghātavairāgyaṃ samudghātavairāgyaṃ ca draṣṭavyam| api khalu daśa vairāgyāṇi| prakṛtivairāgyamupaghātavairāgyamupastambhavairāgyaṃ samutkarṣavairāgyaṃ sammohavairāgyaṃ pratipakṣavairāgyaṃ parijñāvairāgyaṃ prahāṇi vairāgyaṃ sottaravairāgyaṃ niruttaravairāgyam|| prakṛtivairāgyaṃ katamat| duḥkhāyāṃ vedanāyāṃ duḥkhasthānīyeṣu ca dhamaṣu yā pratikulatā|| upaghātavairāgyaṃ katamat| maithunaprayuktasya dāhavigame yā pratikūlatā|| upastambhavairāgyaṃ katamat| subhuktavato mṛṣṭe'pi bhojane yā pratikūlatā|| samutkarṣavairāgyaṃ katamat| uccataraṃ sthānaṃ prāptava to nirhīne sthāne yā pratikūlatā|| sammohavairāgyaṃ katamat| bālānāṃ nirvāṇe yā pratikūlatā|| pratipakṣa vairāgyaṃ katamat| laukikena vā lokottareṇa vā mārgeṇa yatkleśaprahāṇam|| parijñāvairāgyaṃ katamat| pratilabdhadarśanamārgasya traidhātuke yā pratikūlatā|| prahāṇivairāgyaṃ katamat| bhūmau bhūmau kleśān prajahato yā pratikūlatā|| sottaravairāgyaṃ katamat| laukikānāṃ śrāvakapratyekabuddhānāṃ ca yadvairāgyam|| niruttaraṃ vairāgyaṃ katamat| yad buddhabodhisattvānāṃ vairāgyaṃ sarvasattvahitasukhādhiṣṭhānatā mupādāya|| kathaṃ śaikṣaṃ kati śaikṣāṇi kimarthaṃ śaikṣaparīkṣā| mokṣaprayuktasya kuśalaṃ śaikṣaṃ draṣṭavyam| skandhānā daśānāṃ dhātūnāṃ caturṇāṃ cāyatanāmekadeśaḥ| mokṣaprayuktātmābhiniveśatyājanārtham|| kathamaśaikṣaṃ katyaśaikṣāṇi kimarthamaśaikṣaparīkṣā| śikṣāyāṃ niṣṭhāgatasya kuśalamaśaikṣaṃ draṣṭavyam| skandhānāṃ daśānāṃ dhātūnāṃ caturṇāṃ cāyatanānāṃ pradeśaḥ| bhuktātmābhiniveśatyājanārtham|| kathaṃ naivaśaikṣānāśaikṣaṃ kati naivaśaikṣānāśaikṣāni kimarthaṃ naivaśaikṣānāśaikṣa parīkṣā| pṛthagjanasya kuśalākuśalāvyakṛtaṃ śaikṣasya kliṣṭāvyākṛtamaśaikṣasya cāvyākṛtamasaṃskṛtaṃ ca naivaśaikṣānāśaikṣaṃ draṣṭavyam| aṣṭau dhātavo'ṣṭā vāyatanāni tadanyeṣāṃ skandhadhātvāyatanānāṃ pradeśaḥ| amuktātmābhiniveśatyājanārtham|| kathaṃ darśanaprahātavyaṃ kati darśanaprahātavyāni kimarthaṃ darśanaprahātavyaparīkṣā| parikalpitā kliṣṭā dṛṣṭiḥ vicikitsādṛṣṭisthānaṃ ye ca dṛṣṭau vipratipannāḥ kleśopakleśāḥ yacca dṛṣṭyā samutthāpitaṃ kāyavā kkarma sarvaṃ cāpāyikaṃ skandhadhātvāyatanaṃ darśanaprahātavyaṃ draṣṭavyam| sarveṣāmekadeśaḥ| darśanasaṃpannātmābhiniveśatyājanārtham|| kathaṃ bhāvanāprahātavyaṃ kati bhāvanāprahātavyāni kimarthaṃ bhāvanāprahātavyaparīkṣā| labdhadarśanamārgasya tadūrdhvaṃ darśanaprahātavyaviparyayeṇa sāsravā dharmāḥ| sarveṣāmekadeśaḥ| bhāvanāsaṃpannātmābhiniveśatyajanārtham|| kathamaprahātavyaṃ katyaprahātavyāni kimamarthamaprahātavyaparīkṣā| anāsravamaprahātavyaṃ draṣṭavyaṃ sthāpayitvā nirvedhabhāgīyam| skaṃdhānāṃ daśānāṃ dhātūnāṃ caturṇāṃ cāyatanānāṃ pradeśaḥ| siddhātmābhiniveśatyājanārtham|| kathaṃ pratītyasamutpannaṃ kati pratītyasamutpannāni kimarthaṃ pratītyasamutpannaparīkṣā| lakṣaṇato'pyaṅgavibhāgato'pi aṅgasamāsato'pyaṅgapratyayatvavyavasthānato'pi aṅgakarmavyavasthānato'pi aṅgasaṃkleśasaṃgrahato'pi arthato'pi gāmbhīryato'pi prabhedato'pyanuloma (pratiloma) to'pi pratītyasamutpannaṃ draṣṭavyam| sarvāṇi dharmadhātvāyatanaikadeśaṃ sthāpayitvā| ahetuviṣamahetukātmābhiniveśatyājanārtham|| kathaṃ lakṣaṇataḥ| nirī(ha)pratyayotpattitāmupādāya anityapratyayotpattitāmupādāya samarthapratyayotpattitāmupādāya|| kathamaṅgavibhāgataḥ| dvādaśāṅgāni| dvādaśāṅgaḥ pratītyasamutpādaḥ avidyā saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇopadānaṃ bhavo jāti rjarāmaraṇaṃ ca|| kathamaṅgasamāsato'pi| ākṣepakāṅgamākṣiptāṅgamabhinirvarttakāṅgamabhinirvṛttyaṅgaṃ ca|| ākṣepakāṅgaṃ katamat| avidyā saṃskārā vijñānaṃ ca|| ākṣiptakāṅgaṃ katamat| nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā ca|| abhinrivarttakāṅgaṃ katamat| tṛṣṇā upādānaṃ bhavaśca| abhinirvṛttyaṅgaṃ katamat| jāti rjarāmaraṇaṃ ca|| kathamaṅgapratyayatvavyavasthānataḥ| vāsanāto'pyāvedhato'pi manasikārato'pi sahabhāvato'pyāṅgānāṃ pratyayatvavyavasthānaṃ veditavyaṃ tacca yathāyogam|| kathamaṅgakarmavyavasthānataḥ| avidyā kiṃkarmikā| bhave ca sattvān saṃmohayati pratyayaśca bhavati saṃskārāṇām|| saṃskārāḥ kiṃkarmakāḥ| gatiṣu ca sattvān vibhajanti pratyayāśca bhavanti vijñānavāsanāyāḥ|| vijñānaṃ kiṃ karmakam| sattvānāṃ karmabandhaṃ ca dhārayati pratyayaśca bhavati nāmarūpasya|| nāmarūpaṃ ca kiṃkarmakam| ātmabhāvaṃ ca sattvān grāhayati pratyayaśca bhavati ṣaḍāyatanasya|| ṣaḍāyatanaṃ kiṃkarmakam|| ātmabhāvaparipūriṃ ca sattvān grāhayati pratya yaśca bhavati sparśasya|| sparśaḥ kiṃkarmakaḥ| viṣayopabhoge ca sattvān pravarttayati pratyayaśca bhavati vedanāyāḥ| vedanā kiṃkarmikā| janmopabhoge ca sattvān pravarttayati pratyayaśca bhavati tṛṣṇāyāḥ|| tṛṣṇā kiṃkarmikā| janmani ca sattvānākarṣayati pratyayaśca bhavati upādānasya|| upādānaṃ kiṃkarmakam| punarbhavādānārthaṃ sopādānaṃ ca sattvānāṃ vijñānaṃ karoti pratyayaśca bhavati bhavasya|| bhavaḥ kiṃkarmakaḥ| punarbhave ca sattvānabhimukhīkaroti pratyayaśca bhavati jāteḥ|| jātiḥ kiṃkarmikā| nāmarūpaṣaḍāyatanasparśavedanānupūrvyā ca sattvānabhinirvarttayati pratyayaśca bhavati jarāmaraṇasya|| jarāmaraṇaṃ kiṃkarmakam| punaḥ punarvayaḥpariṇāmena jīvitapariṇāmena ca sattvānyojayati|| kathamaṅgasaṃkle śasaṃgrahataḥ| yā cāvidyā yā ca tṛṣṇā yaccopādānamityayaṃ saṃkleśasaṃgrahaḥ| ye ca saṃskārā yacca vijñānaṃ yaśca bhava ityayaṃ karmasaṃkleśasaṃgrahaḥ| śeṣāṇi janmasaṃkleśasaṃgrahaḥ|| kathamarthataḥ| niḥkartṛkārthaḥ pratītyasamutpādārthaḥ| sahetukārthaḥ niḥsattvārthaḥ parataṃtrārthaḥ nirohakārthaḥ anityārthaḥ kṣaṇikārthaḥ hetuphalaprabandhānupacchedārthaḥ anurūpahetuphalārthaḥ vicitrahetuphalārthaḥ pratiniyatahetuphalārthaśca pratītyasamutpādārthaḥ|| kathaṃ gāmbhīryataḥ| hetu gāmbhīryato'pi lakṣaṇagāmbhīryato'pi utpattibhāgāmbhīryato'pi sthitigāmbhīryato'pi vṛttigāmbhīryato'pi gāmbhīryaṃ draṣṭavyam|| api khalu kṣaṇikaḥ pratītyasamutpādaḥ sthititaścopalabhyate| nirīhakapratyayaḥ pratītyasamutpādaḥ samarthapratyayaścopalabhyate| niḥsattvaḥ pratītyasamutpādaḥ attvataścopalabhyate| na svato na parato na dvābhyāṃ na svayaṃkārāpa(ra)kārāhetusamutpannaḥ| ato'pi gambhīraḥ|| kathaṃ prabhedataḥ| vijñānotpattiprabhedataḥ cyutyupapattiprabhedataḥ vāhyaśasyotpattiprabhedataḥ saṃvarttavivarttaprabhe dattaḥ āhāropastambhaprabhedataḥ iṣṭāniṣṭagativibhāgaprabhedataḥ viśuddhiprabhedataḥ prabhāvaprabhedataśca prabhedo draṣṭavyaḥ|| kathamanulomapratilomataḥ| saṃkleśā nulomapratilomato'pi vyavadānānulomapratilomato'pi pratītyasamutpādasyānulomapratilomanirddeśo draṣṭavyaḥ||



(atha mūlavastuni tridhamaparicchede prathame tṛtīyo bhāgaḥ)

kathaṃ pratyayaḥ kati pratyayāḥ kimarthaṃ pratyayaparīkṣā| hetuto'pi samanantarato'pi ālambanato'pyadhipatito'pi pratyayo draṣṭavyaḥ| sarvāṇi pratyayaḥ| ātmahetukadharmābhiniveśatyājanārtham|| hetupratyayaḥ katamaḥ| ālayavijñānaṃ kuśalavāsanā ca|| api khalu svabhāvato'pi prabhedato'pi sahāyato'pi saṃpratipattito'pi paripanthato'pi parigrahato'pi hetupratyayo draṣṭavyaḥ|| kathaṃ svabhāvataḥ| kāraṇaṃ hetusvabhāvataḥ|| kathaṃ prabhedataḥ| utpattikāraṇaṃ tadyathā cakṣuḥ sāmagrī vijñānasya|| sthitikāraṇaṃ tadyathā āhāro bhūtānāṃ sattvānāṃ saṃbhavaiṣiṇāṃ ca|| dhṛtikāraṇaṃ tadyathā pṛthivī sattvānām|| prakāśakāraṇaṃ tadyathā pradīpo rūpāṇām|| vikārakāraṇaṃ tadyathā agnirindhanasya|| viyogakāraṇaṃ tadyathā dātraṃ chedyasya|| pariṇatikāraṇaṃ tadyathā śilpasthānā dikaṃ hiraṇyādīnām|| saṃpratyayakāraṇaṃ tadyathā dhūmo'gneḥ| saṃpratyāyanakāraṇaṃ tadyathā pratijñāhetudṛṣṭāntāḥ sādhyasya|| prāpaṇakāraṇaṃ tadyathā mārgo nirvāṇasya|| vyavahārakāraṇaṃ tadyathā nāma saṃjñā dṛṣṭiśca|| apekṣākāraṇaṃ yadapekṣya yatrārthitvamutpadyate| tadyathā jighatsāmapekṣya bhojane|| ākṣepakāraṇaṃ vidūraḥ pratyayaḥ| tadyathā avidyā jarāmaraṇasya|| abhinirvṛttikāraṇamāsannaḥ pratyayaḥ| tadyathā avidyā saṃskārāṇām|| parigrahakāraṇaṃ tadanyaḥ pratyayaḥ| tadyathā kṣetrodakapāsyā (? vāpyā) dikaṃ sasyodayasya|| āvāhakakāraṇamanukūlataḥ pratyayaḥ| tadyathā samyagrājāsevā rājārādhanāyāḥ|| prati niyamakāraṇaṃ pratyayavaicitryam| tadyathā pañcagatipratyayāḥ pañcānāṃ gatīnām|| sahakārikāraṇaṃ pratyayasāmagrī| tadyathā vijñānasya indriyamaparibhinnaṃ viṣaya ābhāsagataḥ tajjaśca manaskāraḥ pratyupasthitaḥ|| virodhi kāraṇamantarāyaḥ| tadyathā sasyasyāśaniḥ|| avirodhakāraṇama(na)ntarāyaḥ| tadyathā tasyaivāntarāyasyābhāvaḥ|| kathaṃ sahāyataḥ| ye dharmāḥ sahabhāvenotpadyante nānyatamavaikalyena| tadyathā bhūtāni bhautikañca|| kathaṃ saṃpratipattitaḥ| ye dharmāḥ sa(ha)bhāvenālambanaṃ saṃpratipadyante nānyatamavaikalyena| tadyathā cittaṃ caitasikāśca|| kathaṃ puṣṭitaḥ| pūrvabhāvitānāṃ kuśalākuśalāvyākṛtānāṃ dharmāṇāṃ yā aparānte uttarottarā puṣṭatarā puṣṭatamā pravṛttiḥ|| kathaṃ paripanthataḥ| yā kleśānāmanyatamabhāvanayā'nyatamaprabandhapuṣṭidṛḍhīkāraḥ| nirvāṇasantānadūrīkaraṇāya|| kathaṃ parigrahataḥ| akuśalāḥ kuśalasāsravāśca dharmāḥ| ātmabhāvaparigrahāya|| kathaṃ samanantarataḥ nairantaryasamanantarato'pi sabhāgavisabhāgacittacaittotpattisamanantarato'pi samanantarapratyayo draṣṭavyaḥ|| kathamālambanataḥ| paricchinnaviṣayālambanato'pi aparicchinnaviṣayālambanato'pi acitrīkāraviṣayālambano'pi (sacitrīkāraviṣayālambanato'pi) savastu śikṣālambanato'pi avastukaviṣayālambanato'pi vastvālambanato'pi parikalpālambanatāpi viparyastālambanato'pi aviparyastālambatopi savyāghātālambanato'pi avyāghātālambanato'pi ālambanapratyayo draṣṭavyaḥ|| kathamadhipatitaḥ| pratiṣṭhādhipatīto'pyāvedhādhipatito'pi sahabhāvādhipa tito'pi viṣayādhipatito'pi prasavādhipatito'pi sthānādhipatito'pi phalopabhogādhipatito'pi laukikaviśuddhya dhipatito'pi lokottaraviśuddhya dhipatito'pi adhipati pratyayo draṣṭavyaḥ||



kathaṃ sabhāgatatsabhāgaṃ kati sabhāgatatsabhāgāni kimarthaṃ sabhāgatatsabhāgaparīkṣā| vijñānāvirahitatatsādṛśyendriyaviṣayaprabandhotpattito'pi vijñānavirahitasvasādṛśyaprabandhotpattito'pi sabhāgatatsabhāgaṃ draṣṭavyam| rūpaskandhaikadeśaḥ pañcarūpīṇi dhātvāyatanāni vijñānayuktāyuktātmābhiniveśatyājanārtham|| kathamupāttaṃ katyupāttāni kimarthamupāttaparīkṣā| vedanotpatyāśraya(rūpa) ta upāttaṃ draṣṭavyam| rūpaskandhaikadeśaḥ pañca rūpīṇi dhātvāyatanāni-caturṇāṃ caikadeśaḥ| dehavaśavarttyā tmābhiniveśatyājanārtham|| kathamindriyaṃ katīndriyāṇi kimarthabhindriyaparīkṣā| viṣayagrahaṇādhipatito'pi kuśalaprabandhādhipatito'pi nikāyasabhāgasthānadhipatito'pi śubhāśubhakarmaphalabhogādhipatito'pi laukikavairāgyādhiopatito'pi lokottaravairāgyādhipatito'pi indriyaṃ draṣṭavyam| vedanāskandho vijñānaskandha rūpasaṃskāraskandhaikadeśaḥ dvādaśa dhātavaḥ ṣaḍāyatanāni dharmadhātvāyatanaikadeśaśca| ātmādhipatyabhiniveśatyājanārtham|| kathaṃ duḥkhaduḥkhatā kati duḥkhaduḥkhatāni kimarthaṃ duḥkhaduḥkhatāparīkṣā| duḥkhavedanāsvalakṣaṇato'pi duḥkhavedanīyadharmasvalakṣaṇato'pi duḥkhaduḥkhatā draṣṭavyā| sarvepāmekadeśaḥ| duḥkhitātmābhiniveśatyāja nārtham|| kathaṃ viparīṇāmaduḥkhatā kati viparīṇāmaduḥkhatāni kimarthaṃ vipariṇāmaduḥkhatāparīkṣā| sukhavedanāvipariṇatisvalakṣaṇato'pi sukhavedanīyadharmavipariṇatisvalakṣaṇato'pi tatra cānunayacittavipariṇatito'pi vipariṇāmaduḥkhatā draṣṭavyā| sarvepāmekadeśaḥ| sukhitātmābhiniveśatyājanārtham|| kathaṃ saṃskāraduḥkhatā kati saṃskāraduḥkhatāni kimarthaṃ saṃskāraduḥkhatāparīkṣā| aduḥkhāsukhavedanā svalakṣaṇato'pi aduḥkhāsukha vedanīyasvadharmalakṣaṇato'pi tadubhayadauṣṭhulyaparigrahato'pi dvayāvinirmokṣānityānubandhāyogakṣemato'pi saṃskāraduḥkhatā draṣṭavyā| skandhānāṃ trayāṇāṃ dhātūnāṃ dvayoścāyatanayorekadeśaṃ sthāpayitvā sarvāṇi| aduḥkhāsukhātmabhiniveśatyājanārtham|| kathaṃ savipākaṃ kati savipākāni kimarthaṃ savipākaparīkṣā| akuśalaṃ kuśalasāsravaṃ ca savipākaṃ draṣṭavyam| skandhānāṃ daśānāṃ dhātunāṃ caturṇāṃ cāyatanānāmekadeśaḥ| skandhopanikṣepakapratisaṃghāyakātmābhiniveśatyājanārtham|| vipākaḥ punarālayavijñānaṃ sasaṃprayogaṃ draṣṭavyam| tadanyattu vipākajam|| kathamāhāraḥ katyāhārāḥ kimarthaṃ māhāraparīkṣā| pariṇatito'pi pāriṇāmikaḥ viṣayato'pi vaiṣayikaḥ āśayato 'pyāśi (? śayi)kaḥ upādānato'pyupādānikaḥ āhāro draṣṭavyaḥ| trayāṇāṃ skandhānāmekādaśānāṃ dhātūnāṃ pañcānāñcāyatanānāmekadeśaḥ| āhārasthitikātmabhiniveśatyajanārtham|| api khalvāhāro 'śuddhā śrayasthitikaḥ śuddhāśuddhāśrayasthitikaḥ śuddhāśrayasthitikaḥ sthitisāṃdarśinakaśca draṣṭavyaḥ|| kathaṃ sottaraṃ kati sottarāṇi kimarthaṃ sottaraparīkṣā| saṃskṛtato'saṃskṛtai kadeśataśca sottaraṃ draṣṭavyam| dharmadhātvāyatanaikadeśaṃ sthāpayitva sarvāṇi| ātmadravyahīnābhiniveśatyājanārtham|| kathamanuttaraṃ katyanuttarāṇi kimarthamanuttara parīkṣā| asaṃskṛtaikadeśato'nuttaraṃ draṣṭavyam| dharmadhātvāyatanaikadeśaḥ| ātmadravyāgrābhiniveśatyājanārtham| ityanena nayenāpramāṇaḥ prabhedanayaḥ||



api khalu samāsataḥ skandhadhātvāyatanānāṃ prabhedastrividhaḥ| parikalpitalakṣaṇaprabhedaḥ vikalpitalakṣaṇaprabhedaḥ dharmatālakṣaṇaprabhedaśca|| tatra parikalpitalakṣaṇaprabhedaḥ katamaḥ| skandhadhātvāyataneṣvātmeti vā sattvo jīvo jantuḥ poṣo pugdalo manujo mānava iti vā yatparikalpyate|| vikalpitalakṣaṇaprabhedaḥ katamaḥ| tānyeva skandhadhātvāyatanāni|| dharmatālakṣaṇaprabhedaḥ katamaḥ| teṣveva skandhadhātvāyataneṣvātmā'bhāvaḥ sattvajīvajantupoṣapugdalamanujamānavānāmabhāvaḥ nairātmyāstitā||



api khalu catu rvidhaḥ prabhedaḥ| lakṣaṇaprabhedaḥ prakāraprabhevā ākṣayaprabhedaḥ santatiprabhedaśca|| lakṣaṇaprabhedaḥ katamaḥ| pratyekaṃ skandhadhātvāyatanānāṃ svalakṣaṇa bhedaḥ|| prakāraprabhedaḥ| teṣāmevaskandhadhātvāyatanānāṃ dravyamantaḥ prajñaptimantaḥ saṃvṛtimantaḥ paramārthamantaḥ rūpiṇo'rūpiṇaḥ sanidarśanā anidarśanā ityevamādi yathānirddiṣṭaḥ|| āśrayaprabhedaḥ katamaḥ| yāvantaḥ sattvāśrayā stāvanti skandhadhātvāyatanāni|| santatiprabhedaḥ katamaḥ| pratikṣaṇaṃ skandhadhātvāyatānānāṃ pravṛttiḥ|| lakṣaṇaprabhede kuśalaḥ kiṃ parijānāti| ātmābhiniveśaṃ parijānāti|| prakāraprabhede kuśalaḥ kiṃ parijānāti| piṇḍasaṃjñāṃ parijānāti|| āśrayaprabhede kuśalaḥ kiṃ parijānāti| akṛtābhyāgamakṛtavipraṇāśasaṃjñāṃ parijānāti|| santatiprabhede kuśalaḥ kiṃ parijāti| sthirasaṃjñāṃ parijānāti||



api khalu ṣaḍvidhaḥ prabhedaḥ eṣāmeva skandhadhātvāyatananām| bahirmukhaprabhedaḥ antarmukhaprabhedaḥ āyata kālabhedaḥ paricchinnakālaprabhedaḥ tatkālaprabhedaḥ saṃdarśanaprabhedaśca| bahirmukhaprabhedaḥ katamaḥ| yabhdūyasā kāmāvacaraprabhedaḥ|| antarmukhaprabhedaḥkatamaḥ| sarvāḥ sāmādhibhūmayaḥ|| āyatakālaprabhedaḥ katamaḥ| pṛthagjanānām|| paricchinnakālaprabhedaḥ katamaḥ| śaikṣāṇāṃ sthāpayitvā caramakṣaṇe skandhadhātvāyatanāni tadanyāni aśaikṣāṇām|| tatkālaprabhedaḥ katamaḥ| aśaikṣāṇāṃ caramakṣaṇe skandhadhātvāyatanāni|| saṃdarśanaprabhedaḥ katamaḥ| buddhānāṃ pāramiprāptānāṃ bodhisattvānāṃ mahāsattvānāṃ ca sanidarśanāni skandhadhātvāyatanāni||0||

(atha mahāyānābhidharmasamuccayaśāstre mūlavastuni saṃgrahaparicchedo dvitīyaḥ)



saṃgrahaḥ katamaḥ| saṃgraha ekādaśavidho draṣṭavyaḥ| lakṣaṇasaṃgrahaḥ dhātusaṃgrahaḥ jātisaṃgrahaḥ avasthāsaṃgrahaḥ sahāyasaṃgrahaḥ deśasaṃgrahaḥ kālasaṃgrahaḥ ekadeśasaṃgrahaḥ sakalasaṃgrahaḥ itaretarasaṃgrahaḥ paramārthasaṃgrahaśca|| lakṣaṇasaṃgrahaḥ katamaḥ| skandhadhātvāyatanānāṃ pratyekaṃ svalakṣaṇenaiva tattatsaṃgrahaḥ|| dhātusaṃgrahaḥ katamaḥ| skandhadhātvāyatanānāṃ vījabhūtenālayavijñānena tattaddhātusaṃgrahaḥ|| jatisaṃgrahaḥ katamaḥ| skandhadhātvāyatanānāṃ vilakṣaṇānāmapi skandhadhātvāyatanairanyo'nyasaṃgrahaḥ|| avasthāsaṃgrahaḥ katamaḥ| sukhāvasthānāṃ skandhadhātvāyatānānāṃ svalakṣaṇena saṃgrahaḥ| duḥkhāvasthānāmaduḥkhāsukhāvasthānāmapi| avasthāmupādāya|| sahāya saṃgrahaḥ katamaḥ| rūpaskandhaḥ tadanyaiḥskandhairanyo'yaṃ sahāyataḥ sahāyaiḥ saṃgṛhītaḥ| evaṃ tadanye skandhā dhātava āyatanāni ca| deśasaṃgrahaḥ katamaḥ| pūrvadigāśritānāṃ skandhadhātvāyatanānāṃ svalakṣaṇena saṃgrahaḥ| evaṃ tadanyadiśāmapi skandhadhātvāyatanānāṃ veditavyam|| kālasaṃgrahaḥ katamaḥ| atītānāṃ skandhadhātvāyatanānāṃ svalakṣaṇena saṃgrahaḥ| anāgatānāṃ pratyutpannānāmapi skandhadhātvāyatanānām| ekadeśasaṃgrahaḥ katamaḥ| yāvanto dharmāḥ skandhadhātvāyatanaiḥ saṃgṛhītāḥ teṣāmanyatamasaṃgraha ekadeśa saṃgraho veditavyaḥ|| sakalasaṃgrahaḥ katamaḥ| yāvanto dharmāḥ skandhadhātvāyatanaiḥ saṃgṛhītāḥ teṣāmaśeṣataḥ saṃgrahaḥ sakalasaṃgraho veditavyaḥ|| itaretarasaṃgrahaḥ katamaḥ rūpaskandhasaṃgrahe kati dhātavaḥ katyāyatanāni| daśānāmekadeśaḥ| vedanāskandhasaṃgrahe kati dhātavaḥ katyāyatanāni| ekadeśaḥ| yathā vedanāskandhastathāsaṃjñāsaṃskāra skandhau|| vijñānaskandhasaṃgrahe kati dhātavaḥ katyāyatanāni| sapta dhātava ekamāyatanam|| cakṣurdhātusaṃgrahe kati skandhaḥ katyāyatanāni| rūpaskandhaikadeśa ekamāyatam|| cakṣurdhātuvat śrotradhrāṇajivhākāya rūpaśabdagandharasaspraṣṭavyabhrātavaḥ|| manodhātusaṃgrahe kati skandhāḥ katyāyatanāni| ekaḥ skandha ekamāyatanam|| dharmadhātusaṃgrahe kati skandhāḥ katyāyatanāni| trayaḥ skandhā rūpaskandhaikadeśa ekamāyatanam|| cakṣurvijñānadhātusaṃgrahe kati skandhāḥ katyāyatanāni vijñānaskandhāmanaāyatanayorekadeśaḥ| cakṣurvijñānavat śrotraghrāṃṇajivhākāyamanovijñānadhātavaḥ|| cakṣurāyatanasaṃgrahe kati skandhāḥkati dhātavaḥ| rūpaskandhaikadeśa eko dhātuśca| yathā cakṣurāyatanaṃ tayā śrotraghrāṇajihvākāyarūpaśabdagandharasaspraṣṭavyāyatanāni|| manaāyatanasaṃgrahe kati skandhāḥ kati dhātavaḥ| ekaḥ skandhaḥ sapta dhātavaḥ| dharmāyatanasaṃgrahe katiskandhāḥ kati dhātavaḥ| trayāṇāṃ skandhānā mekadeśa eko dhātuśca|| tadvat tadanye dharmāḥ skandhadhātvāyatanairnirdṛśyante anye ca na skandhadhātvāyatanairnirddiśyante| yathā dravyamantaḥ prajñāptimantaḥ saṃvṛtimantaḥ paramārthamanto jñeyā vijñeyā abhijñeyā rūpiṇo'rūpiṇaḥ sanidarśanā anidarśanā ityevamādayaḥ pūrvaṃ nirdṛṣṭāḥ|(teṣāṃ) yathāyogaṃ skandhadhātvāyatanairitaretarasaṃgraheveditavyaḥ|| paramārthasaṃgrahaḥ katamaḥ| skandhadhātvāyatanānāṃ tathatāsaṃgrahakuśalaḥ kamanuśaṃsa labhate| ālambane'bhisaṃkṣepānuśaṃsaṃ pratilabhate| yathā yathā ālambaneṣu cittābhisaṃkṣepaḥ tathā tathā kuśalamūlābhivṛddhiḥ||0||



(atha mahāyānābhidharmasamuccayaśāstre mūlavastuni saṃprayogaparicchedastṛtīyaḥ|)



saṃprayogaḥ katamaḥ| samāsataḥ saṃprayogaḥ ṣaḍvidhaḥ| avinirbhāga saṃprayogaḥ miśrībhāva saṃprayogaḥ samavadhānasaṃprayogaḥ sahabhāvasaṃprayogaḥ kṛtyānuṣṭhānasaṃprayogaḥ saṃpratipattisaṃprayogaśca|| avinirbhāgasaṃprayogaḥ katamaḥ| sarveṣāṃ deśināṃ paramāṇuparyāpannānāṃ rūpāṃśikānāmanyonyamavinirbhāgaḥ|| miśrībhāvasaṃprayogaḥ katamaḥ| paramāṇorūrdhvaṃ sarveṣāṃ deśināṃ rūpāṃśikānāṃ parasparaṃ miśrībhāvaḥ|| samavadhānasaṃprayogaḥ katamaḥ| deśināmeva samudāyināṃ rūpaparaṃparāyāṃ samavadhānam|| sahabhāvasaṃprayogaḥ katamaḥ| ekasmin kāye skandhadhātvāyatanānāṃ sahakālapravṛttiḥ samamutpatti sthitinirodhāḥ| kṛtyānuṣṭhānasaṃprayogaḥ katamaḥ| ekasmin kṛtyāṃnuṣṭhāne parasparaṃ saṃprayogaḥ| yathā dvayorbhikṣvoranyatarabhikṣoḥ kriyānuṣṭhāne anyo'yaṃ saṃprayogaḥ|| saṃpratipatti saṃprayogaḥ katamaḥ| cittacaitasikānāmekasminnālagbane'nyonyaṃ saṃpratipattiḥ| sa saṃpratipattisaṃprayogaḥ punaranekārthakaḥ| yathā parabhāvena saṃprayogaḥ na svabhāvena| aviruddhyoḥ saṃprayogo na viruddhayoḥ| sadṛśakālayoḥ saṃprayogo avisadṛśakālayoḥ sabhāgadhātubhūmikayo ravisabhāga(dhātu) bhūmikayoḥ|| sarvatragasaṃprayogastadyathā vedanā saṃjñācetanāsparśamanaskāra vijñānānām|| api khalu kliṣṭasarvatragaḥ saṃprayogo manasi caturṇṇāṃ kleśānām|| kādācitkaḥ saṃprayogastadyathā citte śraddhādīnāṃ kuśalānāṃ rāgādīnāṃ ca kleśopakleśānām|| āvasthikaḥ saṃprayogaḥ sukhāyā vedanāyāḥ sasaṃprayogā yāḥ| evaṃ duḥkhāyā aduḥkhāsukhāyāḥ|| avicchinnaḥ saṃprayogaḥ sacittikāyāmavasthāyām| vicchinnaḥ saṃprayogo'cittakasamāpattyantaritasya|| bahirmukhaḥ saṃprayogo yabhdūyasā kāma pratisaṃyuktānāṃ cittacaitasikānām|| antarmukhaḥ saṃprayogaḥ yabhdūyasā samāhitabhūmikānāṃ cittacaitasikānām|| ucitaḥ saṃprayogaḥ pārthagja nikānāṃ cittacaitasikānāṃ tadekatyānāṃ ca śaikṣāśaikṣāṇām|| anucitaḥ saṃprayogaḥ lokottarāṇāṃ cittacaitasikānāmādyataduttarāṇāṃ lokottarapṛṣṭhalabdhānāṃ ca|| saṃprayogakuśalaḥ kamanuśaṃsaṃ pratilabhate| cittamātre vedanādīnāṃ sāṃkleśikānāṃ vyāvadānikānāñca dharmāṇāṃ saṃprayogaṃ jānāti| tacca jānanātmā vedayate saṃjānāti cetayate smarati saṃkliśyate vyavadāyate cetayatya bhiniveśaṃ prajahāti nai rātmyamavatarati||



(athābhidhamasamuccayaśāstre mūlavastuni samanvāgamaparicchedaścaturthaḥ)

samanvāgamaḥ katamaḥ| lakṣaṇataḥ pūrvavat|| tatprabhedaḥ punaḥ trividhaḥ| bījasamanvāgamaḥ vaśitāsamanvāgamaḥ samudācārasamanvāgamaśca|| vījasamanvāgamaḥ katamaḥ| kāmadhātau jāto bhūtaḥ kāmaprati saṃyuktaiḥ kleśopakleśaiḥ rūpārūpyapratisaṃyuktaiśca kleśopakleśairvījasamancāgamena samancāgataḥ upapattiprātilābhikaiśca|| kuśalaiḥ|| rūpadhātau jāto bhūtaḥ kāmapratisaṃyuktaiḥ klaiśopakleśaiḥ vījasamanvāgamena samanvāgato'samanvāgataśca vaktavyaḥ| rūpapratisaṃyuktairārūpyapratisaṃyuktaiśca klaiśopakle śaiḥ bījasamanvāgamena samanvāgato'samanvāgataśca vaktavyaḥ| ārūpyapratisaṃ(yu)ktaiḥ kleśopakleśaiḥ bījasamanvāgamena samanvāgataḥ upapatti(prāti)lābhikaiśca kuśalaiḥ|| traidhātu kapratipakṣa lābhī yasya yasya prakārasya pratipakṣa utpannastasya bījasamanvāgamenāsamanvāgataḥ| yasya pratipakṣo notpannastasya bījasamanvāgamena samanvāgataḥ|| vaśitāsamanvāgamaḥ katamaḥ| pra......... dharmāṇāṃ vaśitāsamanvāgamena samanvāgataḥ laukikānāṃ lokottarāṇāṃ vā dhyānā.............samādhisamāpattyādīnāṃ tadekatyājāṃ(cā) vyākṛtānām|| samudācārasamanvāgamaḥ katamaḥ| skandhadhātvāyatanānāṃ yo ya eva dharmaḥ saṃmukhībhūtaḥ kuśalo vā akuśalo vā avyākṛto vā tasya samudācārasamanvāgamena samanvāgataḥ|| samucchinnakuśalamūlaḥ kuśalānāṃ dharmāṇāṃ bījasamanvāgamena samanvāgato'samanvāgataśca vaktavyaḥ|| ātyantikaḥ punaḥ saṃkleśasamanvāgamaḥ aparinirvāṇadharmakāṇāmicchantikānāṃ draṣṭavyaḥ| mokṣahetuvaikalyādātyantika eṣāṃ hetvasamanvāgamaḥ|| samanvāgamakuśalaḥ kamanuśaṃsaṃ pratilabhate| ācayāpacayajño bhavati dharmāṇām| tathā ācayāpacayajño na kasyāṃ cillaukikyāṃ saṃpattau vipattau vā ekāntikasaṃjñī bhavati yāvadevānunayapratighaprahāṇāya||



abhidharmasamuccaye lakṣaṇasamuccayo nāma prathamaḥ samuccayaḥ||



[athābhidharmasamuccayaśāstre viniścayasamuccaye satyaparicchedaḥ prathamaḥ||]



viniścayaḥ katamaḥ| satyaviniścayo dharmaviniścayaḥ prāptiviniśca sāṃkathyaviniścayaśca||



satyaviniścayaḥ katamaḥ| catvāyāryasatyāni duḥkhaṃ samudayo nirodho mārgaśca| duḥkhasatyaṃ katasat| tatsattvajanmato janmādhiṣṭānataśca veditavyam| sattvajanma katamat| narakasattvajanmatiryakpreteṣu manuṣyeṣu pūrvavideheṣvapagodānīyeṣu jāmbūdvīpeṣu uttareṣu kuruṣu deveṣu caturmā(hā)rājakāyikeṣu trāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu brahmapurohiteṣu mahābrāhmeṣuparīttābheṣva (pramāṇābheṣu ābhāsvareṣu parīttaśubheṣva) pramāṇaśubheṣu śubhakṛtsneṣvanabhrakeṣu puṇyaprasaveṣu vṛhatphaleṣva saṃjñisattveṣvabṛheṣvatapeṣu sugdaśeṣu sudarśaneṣvakaniṣṭheṣvākāśānantyāyataneṣu vijñānānantyāyataneṣvākiñcanyāyataneṣu naivasaṃjñānāsaṃjñāyataneṣu||



janmādhiṣṭhānaṃ katamat| bhājanalokaḥ| vāyumaṇḍale apmaṇḍalampratiṣṭhitam| apmaṇḍale pṛthivīmaṇḍalam| pṛthivīmaṇḍale sumeruḥ saptakāñcanaparvatāḥ catvāro dvīpāḥ aṣṭāvantaradvīpāḥ abhyantaraḥ samudro vāhyasamudraścatasraḥ sumerupariṣaṇḍāḥ caturmahārājakāyikānāṃ vāpastriṃśānāṃ sthānāntarāṇi cakracāḍaḥ parvataḥ ākāśe vimānāni yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavarttināṃ devānāṃ rūpāvacarāṇāṃ ca asurāṇāṃ sthānāntarāṇi nārakāṇāṃ sthānāntarāṇi| uṣṇanarakāḥ śītanarakāḥ pratyekanarakāśca tadekatyānāṃ ca tiryakpretānāṃ sthānāntarāṇi yāvadādityāḥ paricaranto diśo'vabhāsayante vairocanāstāvatsāhasrake loke sahasraṃ candrāṇāṃ sahasraṃ sūryaṇāṃ sahasraṃ sumerūṇāṃ parvatarājāṇāṃ sahasraṃ caturṇāṃ dvīpānāṃ sahasraṃ caturmahārājakāyikānāṃ devānāṃ sahasraṃ trāyastriṃśānāṃ sahasraṃ yāmānāṃ sahasraṃ tuṣitānāṃ sahasraṃ nirmāṇaratīnāṃ sahasraṃ paranirmitavaśavarttināṃ sahasraṃ brahmalaukikānāmidamucyate sahasracūḍiko lokadhātuḥ|| sahasraṃ sahasracūḍikānāṃ dhātūnāmucyate dvitīyo madhyamasāhasro lokadhātuḥ|| sahasraṃ madhyamasāhasradhātūnāmucyate tṛtīyo mahāsāhasro lokadhātuḥ| evaṃ sa trisāhasro mahāsāhasro lokadhātuḥ mahācakravāḍa parvatamaṇḍala pariveṣṭitaḥ| sa ca trisāhasramahāsāhasro lokadhātuḥ saprasaṃvarttavivarttaḥ| tathā ca devaḥ cakrākārān vṛṣṭivindūn nirantaraṃ niravacchinna mākāśād varṣati| tathā ca pūrvasyāṃ diśi nirantaraṃ niravacchinna mapramāṇo lokadhātuḥ saṃvarttiṣyate vā vivarttiṣyate vā saṃvarttate vā saṃvṛttastiṣṭhati vā vivarttate vā vivṛttastiṣṭhati vā| yathā pūrvasyāṃ diśi tathā sarvāsu daśasu dikṣu| yaśca sattvaloko yaśca bhājanalokaḥ karmakleśaḥ janitaḥ karmakleśādhipateyaśca sarvamucyate duḥkhasatyam| pariśuddhalokadhātustu na duḥkhasatyasaṃgṛhīḥto na karmakleśa janitaḥ na karmakleśādhipateyaśca| kevalaṃ mahāpraṇidhānena vyavadānakuśalamūlādhipatinā ākṛṣyate tadutpattisthānaṃ cācintyaṃ kevalaṃ buddhena budhyate na dhyāyināṃ dhyānagocaraḥ kiṃ punaḥ cintayatām||



api khalu duḥkhalakṣaṇaprabhedā aṣṭau| "jātirduḥkhaṃ jarā du.........tyādhirduḥkhaṃ maraṇaṃ duḥkham apriyasaṃprayogo duḥkhaṃ priyaviprayogo duḥkhaṃ yadapīcchanna labhate tadā......duḥkhaṃ saṃkṣiptena pañcopādānaskandhā duḥkham"|| jātiḥ kimupādāya duḥkham| saṃbādhaduḥkhatāṃ tadanyaduḥkhāśrayatāṃ copādāya| jarā kimupādāya duḥkham| kāle viparīṇatiduḥkhatāmupādāya|| vyādhi kimupādāya duḥkham| bhūteṣu viparīṇatiduḥkhatāmupādāya|| maraṇaṃ kimupādāya duḥkham| jīvitavipraṇāśaduḥkhatāmupādāya||



apriyasaṃprayogaḥ kimupādāya duḥkham| saṃyogaja duḥkhatāmupādāya|| priyaviprayogaḥ kimupādāya duḥkham| viprayogaja duḥkhatāmupadāya|| yadapīcchanna labhate tat kimupādāya duḥkham| kāmyaphalābhāvaja duḥkhatāmupādāya|| saṃkṣiptenapañcopādānaskandhāḥ kimupādāya duḥkham| dauṣṭhulyaduḥkhatāmupādāya|| evamaṣṭau saṃgṛhītāni ṣaḍ bhavanti| saṃvādhaduḥkhaṃ vipariṇati duḥkhaṃ saṃprayogaduḥkhaṃ viprayogaduḥkhaṃ kāmyaphalābhāvaduḥkhaṃ dauṣṭhulyaduḥkhaṃ ca|| evaṃ ṣaḍ bāhulyenāṣṭau bhavanti| ṣaḍ samānānyaṣṭau bhavanti|| yaduktaṃ tisro duḥkhatāḥ| tāsu aṣṭau duḥkhāni saṃgṛhitāni bhavanti| tatra kathaṃ tisṛṣu saṃgṛhītānyaṣṭau aṣṭasu vā saṃgṛhītāstisraḥ| pāraṃparṣalakṣaṇa saṃgrahāt| jātirdukhaṃ jarā duḥkhaṃ vyādhirduḥkhaṃ maraṇaṃ duḥkham apriyasaṃprayogo duḥkhamiti santānaduḥkhaduḥkhatā| priyaviprayogo duḥkhaṃ yadapīcchanna labhate tadapi duḥkhaṃ tadvipariṇāmaduḥkhatā| saṃkṣiptena pañcopādānaskandhā duḥkhaṃ tat saṃskāraduḥkhatā|| yaduktaṃ dvividhe duḥkhe iti| tat saṃvṛtisatyena duḥkhaṃ paramārthasatyena duḥkhaṃ ca| katamat saṃvṛtisatyena duḥkhaṃ katamat paramārthasatyena duḥkham| jātirduḥkhaṃ yāvat yadapīcchann labhate tadapi duḥkhamiti saṃvṛtisatyena duḥkham| yaduktaṃ saṃkṣiptena pañcopādānaskandhā duḥkhamiti paramārthasatyena duḥkham||



duḥkhasatyasya sāmānyalakṣaṇaṃ katamat| anityalakṣaṇaṃ duḥkhalakṣaṇaṃ śūnyalakṣaṇamanātmalakṣaṇaṃ ca|| anityalakṣaṇaṃ katamat| samāsato dvādaśavidham| asallakṣaṇaṃ vināśalakṣaṇaṃ vipariṇatilakṣaṇaṃ viyogalakṣaṇaṃ sannihitalakṣaṇaṃ dharmatālakṣaṇaṃ kṣaṇalakṣaṇaṃ prabandhalakṣaṇaṃ vyādhyādi lakṣaṇaṃ cittacittākāravṛttilakṣaṇaṃ bhogasaṃpattirvipatti lakṣaṇaṃ bhājanalokasaṃvarttavivarttalakṣaṇam|| asallakṣaṇaṃ katamat| skandhadhātvāyataneṣu sarvakāli kātmātmīyatā nityābhāvaḥ|| vināśalakṣaṇaṃ katamat| saṃskārāṇāmutpannānāṃ nirodhaḥ| taktālaṃ bhūtvā'bhāvaḥ|| vipariṇatilakṣaṇaṃ katamat| saṃskārāṇāmanyathābhāvaḥ| prabandhāsādṛśyena pravṛttiḥ|| viyogalakṣaṇaṃ katamat| saṃskāreṣu vaśitvabhraṃśaḥ paraiḥsvīkaraṇaṃ vā| sannihitalakṣaṇaṃ katamat| samupasthitānityatā| yattadānīmevānubhūyamānānityatā|| dharmatālakṣaṇaṃ katamat| āgāminyanityatā| yāmāvaśyamanubhaviṣyati|| kṣaṇalakṣaṇaṃ katamat| saṃskārāṇāṃ kṣaṇādūrddhamanavasthānam|| prabandhalakṣaṇaṃ katamat| anādimati saṃskāre utpannaniruddhā nāṃ prabandhāprahāṇam|| vyadhyādi lakṣaṇa katamat|| caturṇāṃ bhūtānāṃ kālopabhogaḥ jīvitavipariṇāmaḥ| cittacittākāra vṛttilakṣaṇaṃ katamat| kadācit sārāgaṃ cittaṃ saṃbhavati kadācid vītarāgaṃ cittaṃ saṃbhavati| yadvat sadveṣaṃ vā vītadveṣaṃ vā samohaṃ vā vītamohaṃ vā saṃkṣiptaṃ vā vihisāṃ vā nimnaṃ vā unnataṃ vā uddhataṃ vā anuddhataṃ vā upaśāntaṃ vā anupaśāntaṃ vā samāhita vā asamāhitaṃ vā| evamādi cittasaṃsāravṛttiḥ|| bhogasaṃpattivipatti lakṣaṇaṃ katamat| saṃpattīnāmante vipattirvināśaḥ| bhājanalokasaṃvartta vivartta lakṣaṇaṃ katamat| agnyambuvāyubhistrividhaḥ saṃvarttavivarttaḥ| tisṛṇāṃ saṃvarttarnānāṃ śīrṣāṇi dvitīya tṛtīya caturthadhyānāni| caturthadhyāne vāhyānāṃ vimānānāṃ tu vāhyābhāvat eva saṃvarttavivarttaḥ| kevalaṃ tairdevaiḥ tāni vimānāni saha nirvarttante saha nirudhyante etaducyate saṃvartta vivarttaḥ|| api khalu trayo'ntarakalpāḥ ......... satyādhiśastrai rbhavanti| hīnasya trividhakalpāsyānte taiḥ śastrādibhirniryāṇaṃ ..........| yadālokadhātuḥ saṃvṛtto bhavati| eko'ntarakalpa prathamaḥ apakarṣaḥ| ekā'ntarakalpaḥ paścima utkarṣaḥ| aṣṭādaśa antarakalpā utkarṣāpakaya| .......... viṃśātamantarakalpān lokadhātuḥ saṃvarttate| viṃśatimātarakalpāt lokadhātu........ viṃśatimantarakalpān lokadhāturvivṛttastiṣṭhati| saṃkalikāścaite'śītirantarakalpā eko mahākalpo bhavati| tayā kalpasaṃkhyāyā rūpārūpyācarāṇāṃ devānā............ varṇyate|| yaduktam anyatare, sattvā āyuḥkṣayād vā puṇya kṣayād vā karmakṣayād vā tasmādadhiṣṭhānāt cyavante iti| tatra āyudāyaḥ katamaḥ| kāle maraṇam| puṇyakṣayaḥ katamaḥ| akāle maraṇam apuṇyamaraṇam| ............. āsvāda samāpattyāṃ rajyante| puṇyakṣayācca hetoḥ te jīvitāccyavante| ..........ṇyaḥ katamaḥ| upapadyavedanīyakarmaṇaḥ aparaparyāvedanīyakarmaṇaśca ubhayo kṣayānmaraṇa|



duḥkhalakṣaṇaṃ katamat| tisro duḥkhatāḥ aṣṭākā vā duḥkhaṃ ṣaḍākāra vā duḥkhaṃ bāhulyena pūrvamuktaṃ tad duḥkhaṃ nāma| kiṃ pratītyasūtre uktaṃ yadanityaṃ tad duḥkhamiti| ubhayāṃśikīmanityatāṃ pratītya duḥkhalakṣaṇaṃ prajñāyate| utpādāṃśikīmanityatāṃ pratītya duḥkhaduḥkhatā prajñāyate| vyayāṃśikīmanityatāṃ pratītya vipariṇāmaduḥkhatā prajñāyate| ubhayāṃśīkimanityatāṃ pratītya saṃskāraduḥkhatā prajñāyate|| tathā ca saṃskārānityatāṃ saṃskāravipariṇāmatāṃ ca saṃdhāyoktaṃ bhagavatā mayā yatkiṃcid veditamidamatra duḥkhasyeti|| api khalu utpādavyayadharmadvayānugateṣu saṃskāreṣu jātyādayo'ṣṭau duḥkhāni| prajñāyante ityabhisaṃdhāya buddhena bhāṣitaṃ yadanityaṃ tad duḥkhamiti| api ca anityeṣu saṃskāreṣu jātyādikaṃ duḥkhaṃ prajñāyate iti anityato duḥkhaṃ na sarve saṃskārā ityatrādhisandhirveditavyaḥ||



śūnyatālakṣaṇaṃ katamat| teṣu tasya abhāvaḥ| anena nayena samanupaśyanāśūnyatā| punaḥ teṣu anyasya bhāvaḥ| anena nayena yathābhūtajñānabhāvaḥ| etad vatāraśūnyatocyate| yathābhūtajñānamaviparīto'rthaḥ| teṣu abhāvaḥ katamaḥ| skandhadhātvāyataneṣu nityadhruvakūṭasthāvipariṇāmadharmātmātmīyābhāvaḥ| anena nayena teṣāṃ śūnyatā| teṣu anyasya bhāvaḥ katamaḥ| te ṣveva nairātmyam| tacca ātmano nāstitā anātmano'stitā satī śūnyatā|| etadabhisaṃdhāyoktaṃ bhagavatā sato yathābhūtajñānaṃ bhāvaḥ| asato yathābhūtajñānamabhāvaḥ|| api khalu trividhā śūnyatā| svabhāvaśūnyatā tathābhāvaśūnyatā prakṛtiśūnyatā ca| ādyā parikalpitā draṣṭavyā| tṛtīyā pariniṣpannasvabhāvā draṣṭavyā||



anātmalakṣaṇaṃ katamat| yathā''tmavāde sthitasya ātmalakṣaṇasya skandhadhātvāyataneṣu tallakṣaṇasyābhāvaḥ| skandhadhātvāyataneṣu ātmalakṣaṇābhāvatāmupādāya| idamucyate anātmalakṣaṇam|| etadabhisaṃghāyoktaṃ bhagavatā sarve dharmā anātmāna iti|| api coktaṃ bhagavatā naitat sarvaṃ mama naiṣo'hamasmi na me sa ātmā iti| evametaṃ yathābhūtaṃ saṃprajñāya draṣṭhavyam iti tasya ko'rtha uktaḥ| bahirdhāvastabhisaṃdhāyoktaṃ naitat sarvaṃ mameti| kuta etat| bahirdhāvastuni kalpitātmīyalakṣaṇam| ataḥ ātmīyaniṣkarṣaṇam| adhyātmavastuni parikalpitātmātmīyalakṣaṇam| ata ātmātmīyobhayaniṣkarṣaṇam|



pūrvamuktam anityaṃ kṣaṇalakṣaṇamiti| tat kathaṃ jñāyate| yathā cittacaitasikānāṃ kṣaṇikatā tathā rūpādīnāmapi kṣaṇikatā draṣṭavyā| cittopāttatāmupādāya cittaikayogakṣematāmupādāya cittavikāratadvikāratāmupādāya cittāśrayatāmudāpādāya cittādhipatyasaṃbhūtatāmupādāya cittvaśavarttināṃ copādāya|| api khalu atyantavikāropālabdhitāmupādāya utpannasya cānapekṣya pratyayaṃ svarasavināśitāmupādāya rūpasyāpi kṣaṇikatā draṣṭavyā||



yaduktaṃ yatkiṃcidrūpaṃ sarvantaccatvāri mahābhūtāni catvāri ca .......tātyupādāyeti| tatkiṃ sandhāyoktam| saṃbhavaṃ sandhāyoktam| eka........vārtha upādāyārthaḥ|| yatra punaḥ samudāye yadbhūtamupalabhyate tattatrā stiti vaktavya| (asti ekabhautikaḥ asti dvibhautikaḥ) asti yāvatsārvabhautikaḥ| upādāyarūpe'pi yadupādāyarūpaṃ yasmin samudāya upalabhyate tattatrāstīti veditavyam|| yatpunarūcyate paramāṇusaṃcitto rūpa samudāya iti tatra niḥśarīraḥ paramāṇurveditavyaḥ| buddhyā paryantaprabhedatastu paramāṇuvyavasthānaṃ piṇḍasaṃjñāvibhāghanatāmupādāya rūpe dravyāḥ pariniṣpattipraveśatāṃ copādāya||



tat punaretad duḥkhamasti vipulamasaṃlikhitaṃ saṃlikhitaṃ saṃlikhitā saṃlikhitaṃ ca|| asti madhyamasaṃlikhitam asti tanukamasaṃlikhitam asti tanuttaraṃ saṃlikhitam asti tanutamaṃ saṃlikhitam astyaduḥkhaṃ duḥkhapratibhāsaṃ mahāsaṃlekhapratyupasthānaṃ ca|| katamadvipulaṃ duḥkhamasaṃlikhitam| yatkāmāvacaramanupacitakuśalamūlānām|| katamatsaṃlikhitam| tadevotpannamokṣabhāgīyānām|| katamatsaṃlikhitāsaṃlikhitam| tadeva laukikavairāgyāyāvaropitakuśalamūlānām|| katamanmadhyamasaṃlikhitam| rūpadhātūpapannānāṃ vivarjitamokṣabhāgīyānām| katamattanukamasaṃlikhitam|| ārūpyopapannānāṃ vivarjitamokṣabhāgīyānām|| katamattanuttaraṃ saṃlikhitam| yacchaikṣāṇām|| katamattanutamaṃ saṃlikhitam| yadaśaikṣāṇāṃ jīvitendriyapratyayaṃ ṣaḍāyatanam|| katamadaduḥkhaṃ duḥkhapratibhāsaṃ mahāsaṃlekhapratyupasthānam| yatpāramiprāptānāṃ bodhisattvānāmacintya bhavopapattiṣu||



yaduktaṃ maraṇaṃ duḥkhamiti| tatra maraṇaṃ trividham| kuśalacittasyāvyākṛtacittasya ca|| paṭuke cittaprakāre svakuśala mūlabalādhānato (vā) paropasaṃhārato vā kuśalacittasya maraṇaṃ draṣṭavyam|| paṭuka eva cittaprakāre svākuśalamulabalādhā nato vā paropasaṃhārato vā akuśalacittasya maraṇaṃ draṣṭavyam|| paṭuke vā cittaprakāre apaṭuke vā tadubhayavai kalyādabhisaṃskārāsamarthasya vā avyākṛtacittasya maraṇaṃ draṣṭavyam|| śubhakāriṇaḥ adhaḥkāya statprathamataḥ śītībhavati|| aśubhakāriṇaḥ punaḥ ūrdhvaṃkāyaḥ śītībhavati|| tatrāśubhakāriṇo'ntarābhavo'bhinirvarttate| tadyathā kṛṣṇasya kutapasya nirbhāso'ndhakāratamisrāyā vā rātryāḥ|| aśubhakāriṇastadyathā śuklasya parasya nirbhāsajyotsnāyā vā rātryāḥ| antarābhava (ḥ)kāmadhātau rūpadhātau copapadyamānasyārūpadhātoścayamānasya| sa ca manomayo gandharva ityapi| paraṃ saptāhaṃ tiṣṭhatyantareṇa cyavate| ekadā ca vyāvarttate| tatrasthaśca karmopacinoni sabhāgāṃśca sattvān paśyati| yatra copapadyate tadākṛtirapratihatagatiśca| ṛddhimāniva vāśugāmī upapattyāyatane pratihanyate| upapattyāyatane tulāvanāmonnāmayogena cyavate pratisandhi ca vadhnāti| antarābhavasthaścopapattyāyatane rāgamutpādayati| yadanyaśca kleśaḥ pratyayo bhavati| saharāgeṇāntarābhavo nirudhyate kalalaṃ ca savijñānakamutpadyate|| sa ca vipākastata ūrdhvamindriyābhinrivṛttiḥ yathā pratityasamutpāde catṛsṛṣvāyoniṣu| aṇḍajāyāṃ jarayujāyāṃ saṃsvedajāyāmupapadukāyañca||0||



(atha viniścaye satyaparicchede pratheme dvitīyo bhāgaḥ)



samudaya satyaṃ katamat| kleśaḥ kleśādhipateyañca karma|| prādhānyanirddeśastu (? śāstu) bhagavatā tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī samudayasatyanirdeśena nirdiṣṭā|| prādhānyārthaḥ katamaḥ| yaḥ sarvatragārthaḥ|| sarvatragārthaḥ katamaḥ| tatha hi tṛṣṇā vastusarvatragā avasthāsarvatragā adhvasarvatragā dhātusarvatragā eṣaṇā sarvatragā prakārasarvatragā ca keśaḥ katamaḥ| parisaṃkhyānato'pi lakṣaṇato'pyutthāna to'pyālambanato'pi saṃprayogato'pi paryāyato'pi vipratipattito'pi dhatuto'pi nikāyato'pi prahāṇato'pi kleśo draṣṭavyaḥ|| parisaṃkhyānaṃ katamat|| ṣaṭ kleśā daśa vā|| ṣaṭ kleśāḥ katamat| rāgaḥ pratigho māno'vidyā vicikitsā dṛṣṭiśca|| ta eva dṛṣṭeḥ pañcākārjabhedena daśa bhavanti|| lakṣaṇaṃ katamat| yo dharma utpadyamāno'praśāntalakṣaṇa utpadyamānena yena kāya cittaprabandhāpraśamapravṛttiḥ| idaṃ kleśalakṣaṇam| utthānaṃ katamat| kleśānuśayaścāprahīṇo bhavati kleśasthānīyaśca dharma ābhāsagato bhavati| tatra ca ayoniśo manaskāraḥ pratyavasthito bhavati| evaṃ kleśa utpadyate| idamucyate utthānam|| ālambanaṃ katamat sarvakleśaprayogaḥ|| sarvakleśālambanaṃ sarvakleśavastvā lambanaṃ ca| api khalu kāmāvacaraḥ kleśaḥ sthāpayitvā avidyā dṛṣṭi vicikitsāṃ ca tadanyaḥ urdhvabhūmyanālambanaḥ| ūrdhvabhūmikaḥ kleśaḥ adhobhūmyanālambanaḥ| tabhdūmito vītarāgatvāt| nirodhamārgasatyā lambanaḥ kleśo nirodhamargālambanānabhiśliṣṭaḥ| tatparikalpastvasyālambanamityucyate|| kleśaḥ punardvividhaḥ| avastukālambanaḥ savastukālambanaśca|| avastukālambanaḥ katamaḥ dṛṣṭayo dṛṣṭisaṃprayuktāśca dharmāḥ|| tadanyaḥ savastukālambana ityucyate||



saṃprayogaḥ katamaḥ| rāgaḥ pratighena na saṃprayujyate| pratighavadvicikitsayāpi na saṃprayujyate| śiṣṭeṣu saṃprayogo labhyate|| yathā rāgastathā pratigho'pi draṣṭavyaḥ|| pratigho rāgeṇa mānena dṛṣṭyā ca na saṃprayujyate|| mānaḥ pratighena vicikitsayā ca na saṃprayujyate|| avidyā dvividhā| sarvakleśasaṃprayuktā avidyā| asāmānyā avidyā| asāmānya avidyā katamā| satyeṣvajñānam|| dṛṣṭiḥ pratighena vicikitsayā ca na saṃprayujyate|| krodhādaya upakleśā anyo'nyaṃ na saṃprayujyante|| āhrīkyamanapatrāpyaṃ ca sarvatrākuśale sāmānyena saṃprayujyete|| styānamauddhatyamāśraddhyaṃ kausīdyaṃ pramādaśca sarvatra kliṣṭe saṃprayujyate||



paryāyaḥ katamaḥ| sarvakleśā nānārthāśrayā nānavasthāḥ paryāyāḥ| saṃyojanaṃ bandhanaṃ anuśayaḥ upakleśaḥ paryavasthānam oghaḥ yogaḥ upādānam granthaḥ nivaraṇam khilaḥ malaḥ nighaḥ śalyaḥ kiṃcanaḥ duścaritam āsravaḥ vighātaḥ paridāhaḥ raṇaḥ jvaraḥ vanasaḥ vibandhaḥ||



saṃyojanāni kati kathaṃ saṃyojanaṃ kutra saṃyojanam| saṃyojanāni nava| anunayasaṃyojanam pratighasaṃyojanam mānasaṃyojanam avidyāsaṃyojanam dṛṣṭisaṃyojanam parāmarśasaṃyojanam vicikitsāsaṃyojanam īrṣyāsaṃyojanam mātsaryasaṃyojanaṃ ca|



anunayasaṃyojanaṃ katamat| traidhātuko rāgaḥ| anunayasaṃprayojanena saṃprayuktaḥ traidhātukaṃ nodvejayati| anudvegena kuśalasamudācāraḥ kuśalāsamudācāraśca| tena āyatyāṃ duḥkhābhinivṛtto duḥkhena saṃyujyate||



pratighasaṃyojanaṃ katamat| sattveṣu duḥkhe duḥkhasthānīyeṣu na dharmeṣu cittasya vihiṃsā| pratighasaṃyojanena saṃprayukto pratighanimitteṣu cittaṃ nopekṣate| anupekṣayā ca akuśalasamudācāraḥ kuśalāsamudācāraśca| tena āyatyāṃ laukikaduḥkhābhinivṛttau duḥkhena saṃyujyate||



mānasaṃyojanaṃ katamat| sapta mānāḥ| māno'timāno mānatimāno'smimāno'bhimāna ūnamāno mithyāmānaśca| mānaḥ katamaḥ| hīnān śreyānasmi (a) sadṛśena sadṛśo'smīti vā yā cittasyonnatiḥ| atimānaḥ katamaḥ| sadṛśāt śreyānasmi śreyasā sadṛśo'smīti vā yā cittasyonnatiḥ| mānātimānaḥ katamaḥ| śreyasaḥ śreyānasmīti yā cittasyonnatiḥ| asmimānaḥ katamaḥ| pañcasūpādānaskandheṣvātmātmīyābhiniveśādyā cittasyonnatiḥ| abhimānaḥ katamaḥ| aprāpta uttare viśeṣā dhigame prāpto mayeti yā cittasyonnatiḥ| ūnamānaḥ katamaḥ| vahvantaraviśiṣṭādalpāntarahīno'smīti yā cittasyonnatiḥ| mithyāmānaḥ katamaḥ| aguṇavato guṇavānasmīti yā cittasyonnatiḥ| mānasaṃyojanena saṃprayukta ātmātmīyau na saṃjānāti| asaṃjñānāt ātmātmīyagrahaḥ akuśalasamudā..........rālā samudācāraśca| tenāyatyāṃ duḥkhābhinivṛttau duḥkhena saṃyujyate||



avidyāsaṃyojanaṃ katamat| traidhātukamajñānam| avidyasaṃyojanena saṃprayuktā duḥkhadharmān samudayadharmān nādhyavasyati| anadhyavasāyena akuśalasamudācāraḥ kuśalāsamudācāraśca| tenāyatyāṃ laukikaduḥsvābhinivṛttau duḥkhena saṃyujyate||



dṛṣṭisaṃyojanaṃ katamat| tisro dṛṣṭhayaḥ| satkāyadṛṣṭirantāgrāhadṛṣṭirmithyāḥdṛṣṭiśca| dṛṣṭisaṃyojanena saṃprayukto mithyāniḥsaraṇaṃ parikalpitavipratisāraṃ paryeṣane abhiniviśate| mithyāniḥsaraṇābhiniveśenākuśalasamudācāraḥ kuśalāsamudācāraśca| tenāyatyāṃ laukikaduḥkhabhinivṛttau duḥkhena saṃyujyate||



parāmarśasaṃyojanaṃ katamat| dṛṣṭiparāmarśaḥ śīlavrata parāmarśaśca| parāmarśasaṃyojanena saṃprayukto mithyāniḥsaraṇopāyaṃ kalpayatyabhiniviśate| mithyāniḥsaraṇopāyāminiveśenākuśalasamudācāraḥ kuśalāsamudācāraśca| tenāyatyāṃ laukikaduḥkhābhinivṛttau duḥkhena saṃyujyate||



vicikitsāsaṃyojanaṃ katamat| satyeṣu vimatiḥ| vicikitsāsaṃyojanena saṃprayukto buddhadharmasaṃgheṣu ratneṣu vicikitsate ratnatrayaṃ na samudāvarati| ratnatrayāsamudācāreṇākuśalasamudācāraḥ kuśalāsanudācāraśca| tenāyatyāṃ laukikaduḥkhābhinivṛttau duḥkhena saṃyujyate||



īrṣyāsaṃyojanaṃ katamat| lābhasatkārādhyavasitasya parasaṃpattāvamarṣakṛtaścetaso vyāroṣaḥ| īrṣyāsaṃyojanena saṃprayukto lābhasatkārān anunayati dharmaṃ na gurukaroti| lābhasatkāragurukāreṇā kuśalasamudācāraḥ kuśalāsamudācāraśca| tenāyatyāṃ laukikaduḥkhabhinivṛttau duḥkhena saṃyujyate||



mātsaryasaṃyojanaṃ katamat| lābhasatkārādhyavasitasya pariṣkāreṣu cetasa āgrahaḥ| mātsaryasaṃyojanena saṃprayukta upacayamanunayati ta dvarjanatāṃ ca na satkaroti| upacayānunayenākuśalasamudācāraḥ kuśalāsamudācāraśca| tenāyatyāṃ laukikaduḥkhabhinivṛttau duḥkhena saṃyujyate||



bandhanaṃ trividham| rāgabandhanaṃ dveṣabandhanaṃ mohabandhanaṃ ca| rāgabandhanena sattvānāṃ viparīṇāmaduḥkhatāyāṃ bandhanam| dveṣabandhanena sattvānāṃ duḥkhaduḥkhatāyāṃ bandhanam| mohabandhanena sattvānāṃ saṃskāraduḥkhatāyāṃ bandhanam| apica rāgadveṣamohānniśritya kuśalasamudācāreṣu na vaśavarttitāṃ labhate| ata ucyate bandhanam||



anuśayāḥ sapta| kāmarāgānuśayaḥ pratighānuśayaḥ bhavarāgānuśayaḥ mānānuśayaḥ avidyānuśayaḥ dṛṣṭayanuśayaḥ vicikitsānuśayaśca| kāmarāgānuśayaḥ katamaḥ| kāmarāgapakṣīyaṃ dauṣṭhulyam|| pratighānuśayaḥ katamaḥ| pratighapakṣīyaṃ dauṣṭhulyam|| bhavarāgānuśayaḥ katamaḥ| rūpārūpyarāgapakṣīyaṃ dauṣṭhulyam|| mānānuśayaḥ katamaḥ| mānapakṣīyaṃ doṣṭhulyam|| avidyānuśayaḥ katamaḥ avidyāpakṣīyaṃ dauṣṭhulyam|| dṛṣṭyanuśayaḥ katamaḥ| dṛṣṭipakṣīyaṃ dauṣṭhulyam|| vicikitsānuśayaḥ katamaḥ| vicikitsāpakṣīyaṃ dauṣṭhulyam|| kāmaiṣāṇāyā aviratasya kāmarāgapratighānuśayāvanuśayāte| bhaveṣaṇāyā aviratasya bhavarāgānuśayo'nuśete| mithyābrahmacaryaiṣaṇāyā aviratasya mānāvidyādṛṣṭi vicikitsānuśayā anuśerate| te sattvā hīnapratipakṣaṃ labhante mado mānaścotpadyate āryasatyeṣu saṃmohaśca| mithyāmokṣaṃ mokṣopāyaṃ ca saṃtorayanti buddhaśāsanadharmavinayeṣu vimatiḥ vicikitsā ca||



upakleśastu yakleśāste upakleśā api bhavanti| upakleśāstu na kleśāḥ| kleśān sthāpayitvā tadanyaḥ kliṣṭaḥ saṃskāraskandhasaṃgṛhītaḥ sarvaścaitasiko dharmaḥ| sa punaḥ katamaḥ| ṣaḍrāgādīn kleśān sthāpayitvā kliṣṭaḥ saṃskāraskandhasaṃgṛhītaḥ krodhādikaścaitasiko dharmaḥ| api khalu rāgo dveṣo mohaśca caitasikā upakleśā ucyante| yaiścitte upakleśo na vairāgyaṃ na viumokṣo nāvaraṇaprahāṇam| ata ucyante upakleśāḥ| tathā ca bhagavatoktam dīrgharātraṃ vo rāgadveṣamohā upakliśyantui vikṣipanti citraṃ saṃkliśyanti|



paryavasthānānyaṣṭau| styānaṃ middhamauddhatyaṃ kaukṛtyamīrṣyā mātsaryamāhikyamanapatrāpyaṃ ca| punaḥ punaḥ udvegena cittaṃ paryayanahyantīti paryavasthānāni| tathāca śamathapragrahanimittabhāvanākāle tatsanniśraya brahmacaryā diśu.....................hītaśīla kāle cittaṃ paryavanahyanti||



oghaścaturvidhaḥ| kāmaughaḥ mavaughaḥ dṛṣṭcoghaḥ avidyaughaśca| stroto'nukūlaḥ pravāhāvartta oghārthaḥ| saṃkeśānvayataḥ| ādyaḥ kāmaiṣaṇābhāvanā| dvitīyaḥ bhavaiṣaṇābhāvanā| aparāvubhau mithyābrahmacaryaiṣaṇābhāvanā| āśrayāśritasaṃbandhayogena||



yogaścaturvidhaḥ| kāmayogaḥ bhavayogaḥ dṛṣṭiyogaḥ avidyāyogaśca| visaṃyogaparipanthakaro yogārthaḥ| viśuddhiviparyayataḥ| te punaryathāyogameṣaṇātrayabhāvanā|



upādānāni catvāri| kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānamātmavādopādānaṃ ca| vivādamūlopādānaṃ paunarbhavikopādānaṃ copādānaṃ draṣṭavyam| tena kiṃ bhavati| kāmarāgavibandhagredhāsaṃkleśahetunā gṛhiṇo'nyo'nyaṃ vivadanti| tadu vivādamūlaṃ prathamamupādanam| dṛṣṭirāgavibandhagredhā saṃkleśahetunā pravrajitā anyo'nyaṃ vivadanti| tad vivādamūlamaparamupādānatrayam|| dvāṣaṣṭirdṛṣṭigatayo dṛṣṭyupādānam| nānāvṛtaśīlaiḥ kṛcchraṃ tapaḥ śīlavratopādānam|| tadāśritā ca satkāyadṛṣṭiḥ ātmavādopādānam|| dṛṣṭiśīlavratopādānābhyāṃ tīrthyā anyo'nyaṃ vivadanti| ātmavādopādāne tu tīrthyā anyo'nyaṃ na vivadanti| dhārmikaiḥ sārdhamanyo'nyaṃ vivadanti|| evaṃ ca vivādamūle'bhiniveśāt paunarbhavikaduḥkhavipākopādānākṣepāccopādānānyucyante|



granthāścatvāraḥ| abhidhyākāyagranthaḥ vyāpādakāyagranthaḥ śīlavrata parāmarśakāyagranthaḥ tatsatyābhiniveśopādānakāyagranthaśca| samāhitamanaḥsvabhāvasya kāyasya parigranthārthena grantho veditavyaḥ| tena kiṃ bhavati| caturvidhaṃ cittaṃ vikṣipyate| vittādiṣu anunayahetoḥ cittaṃ vikṣipyate| vivādastuṣu apratipattihetoḥ cittaṃ vikṣipyate| duṣkaraśīlavrataduḥkhahetoḥ cittaṃ vikṣipyate| ayoniśo jñeya santīraṇahetoḥ cittaṃ vikṣipyatee||



nivaraṇāni pañca| kāmacchandanivaraṇam vyāpādanivaraṇam styānamiddhanivaraṇam auddhatyakaukṛtyanivaraṇam vicikitsānivaraṇaṃ ca| kuśalapakṣasyāsaṃprakhyānaṃ nivaraṇaṃ draṣṭavyam| tacca pravrajyāyāmabhiratau codanāyāṃ pratipattau śamathe pragrahe upekṣāyāṃ ca||



khilastrividhaḥ| rāgakhilo dveṣakhilo mohakhilaśca| rāgadveṣamohānniśritya pūrvābhyāsena rāgādicaryāpariniṣpādanam| cittasyādāntatayā akarmaṇyatayā durvimokṣatayā ca sattvaistasyāścaryāyā durbhedyatvāt khila ityucyate||



malāstrayaḥ| rāgamalo dveṣamalo mohamalaśca| tacca rāgadveṣamohānniśritya dauśīlam| tat saṃprajānabdiḥ sabrahmacāribhirgrāme vā araṇye vā tathā kurvantaṃ paśyabhdirucyate ayaṃ khalvāyuṣmān karotyevaṃ kṛtyaṃ caratyevamācaritaṃ grāmakaṇṭaka āmiṣo'śuciḥ| ato malā nāma||



nighāstrayaḥ| rāganigho dveṣanigho mohanighaśca| rāgadveṣamohānniśritya dīrghakālaṃ punaḥ punarjātimaraṇeṣu vilaśyante ityucyante nighāḥ||



śalyāstrayaḥ| rāgaśalyo dveṣaśalyo mohaśalyaśca| rāgadveṣamohānniśritya bhave bhavopakaraṇeṣu vā adhyeṣaṇāsamutpādena prabandhānupacchedena buddhe dharme saṃghe duḥkhasamudayanirodhamārgeṣu vā vicikitsāsamutpādena vā śalyā nāma||



kiṃcanāstrayaḥ| rāgakiṃcano dveṣakiṃcano mohakiṃcanaśca| rāgadveṣamohānniśritya vittasaṃcayeṣu sabhayāḥ savairā bhūyo vihāravikṣepāḥ kiṃcanā nāma|



duścaritāni trīṇi| rāgaduścaritaṃ dveṣaduścaritaṃ mohaduścaritaṃ .......| rāgadveṣamohānniśritya kāyavāṅmanoduścaritāni carantīti duścaritānītyucyate| punaḥ rāgadveṣamohānniśrityotpannānāṃ bahūnāmakuśaladuścari............... tribhirvyavasthānam| tat katham| sattvā loke āmiṣakiṃcitkahato caranti| loke'pakāra nimittaparikalpahatoḥ duścaritaṃ caranti| loke .... dharmābhiniveśahetoḥ duścaritaṃ caranti| iti te rāgadveṣamohā duścaritāni akuśalamūlāni|



āsravāsrayaḥ| kāmāsravo bhavāsravo'vidyāsravaśca| cittāvesāraṃ strataṃ kurvantī tyāsravāḥ ityucyante| te punaḥ katham| bahirdhā visāraṃ niśritya kāmāsravaḥ| antardhāvisāraṃ niśritya bhavāsravaḥ| tadubhayāśrayavisāraṃ niśritya avidyāsravaḥ||



vighātāstrayaḥ| rāgavighāto dveṣavighāto mohavighātaśca| rāgadveṣamohānniśritya bhave pariṣkareṣu vā eṣaṇā| abhāve vighāte sarvadā dāridya duḥkhādibhiḥ kliṣṭā bhavantīti vighātāḥ|



paridāhāstrayaḥ| rāgaparidāho dveṣaparidāho mohaparidāhaśca| rāgadveṣamohasanniśrayeṇa ayoniśo nimittābhiniveśo 'nuvyañjanābhiniveśaśca| tena nimittānuvyañjanābhiniveśena kāyaṃ cittaṃ ca paridahantīti paridāhāḥ||



upāyāsāstrayaḥ| rāgopāyāso dveṣopāyāso mohopāyasaśca| rāgadveṣamohasanniśrayeṇa tatra tatra ratiradhyavasānaṃ ca| tadvipariṇāme śokaparidevanāduḥkhadaurmanasyopāyasaiḥ spṛṣṭā bhavantītyu pāyāsāḥ||



raṇāstrayaḥ| rāgaraṇo dveṣaraṇo moharaṇaśca| rāgadveṣamohasanniśrayeṇa śastrādānadaṇḍādibhiḥ raṇayanti nānāvidhaṃ bhaṇḍanaṃ kalahaṃ kurvantīti rāgādayo raṇā ucyante||



jvarāstrayaḥ| rāgajvaro dveṣajvaro moha jvaraśca| rāgadveṣamohasanniśrayeṇa adharmarāgeṇa mahādahanena paridahanti viṣamalobhena mahādahanena paridahanti mithyādharmeṇa mahādahanena paridahantīti jvarā nāma||



vanasāstrayaḥ| rāgavanaso dveṣavanaso mohavanasaśca| rāgadveṣamohasanniśrayeṇa jātimaraṇamūleṣu saṃskāreṣu saṃyojayanti saṃjanayanti sattvān nānāvidhakāyeṣu pañcagatisaṃsāreṣu abhinirvarttayantīti rāgādayo vanasā ityucyante||



vibandhāstrayaḥ| rāgavibandho dveṣavibandho mohavibandhaśca| rāgadveṣamohasanniśrayeṇa kāyasāpekṣatā vittasāpekṣatā bodhyabhāvaḥ kolāhalaratiḥ parittakuśaladharmalābhe'pi santoṣaḥ| taiḥ kuśaladharmānna bhāvayantīti vibandhāḥ ucyante| evamādayaḥ kleśārthānāṃ paryāyā apramāṇāḥ||



vipratipattiḥ katamā| rāgaḥ pratighaśca dvau kleśau viṣaye dṛṣṭau ca vipratipannau| mānaḥ sattveṣu dṛṣṭau ca vipratipannaḥ| satkāyāntagrāhamithyādṛṣṭayo jñeye vipratipannāḥ| dṛṣṭiparāmarśaśīlavrataparāmarśau dṛṣṭau vipratipannau| vicikitsā pratipakṣe vipratipannā| avidyā sarvatra vipratipannā| daśa kleśā duḥkhe samudaye ca vipratipannāḥ| tannidānapadasthānataḥ| punaḥ daśa kleśā nirodhe mārge ca vipratipannāḥ| taistatrotrāsasaṃjananataḥ||



dhātu katamaḥ| pratighaṃ sthāpayitvā tadanye sarve traidhātukapratisaṃyuktāḥ| pratighastu kāmadhātupratisaṃyuktaḥ| api khalu rāgaḥ kāmadhātau sukhasaumanasyopekṣābhi saṃprayujyate| yathā kāmadhātau tathā prathamadvitīyadhyānayoḥ| tṛtīyadhyāne sukhopekṣābhyāṃ saṃprayujyate| tadūrdhvamupekṣayā saṃprayujyate|| pratigho duḥkhadaurmanasyosukhopekṣābhiḥ saṃprayujyate|| mānaḥ kāmadhātau saumanasyopekṣābhiḥ saṃprayujyate| prathamadvitīyadhyānayo sukhasaumanasyopekṣābhiḥ saṃprayujyate| tṛtīyadhyāne sukhopekṣābhyāṃ saṃprayujyate| tadūrdhvamupekṣayaiva saṃprayujyate|| yathā mānastathā satkāyadṛṣṭiḥ antagrāhadṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśaśca|| mithyādṛṣṭiḥ kāmadhātau daurmanasyasaumanasyopekṣābhiḥ saṃprayujyate| rūpadhātāvārupyadhātau ca yathāveditaṃ saṃprayujyate|| vicikitsā kāmadhātau dauramanasyopekṣā...........yujyate| rūpadhātāvārūpyadhātau ca yathāveditaṃ saṃprayujyate|| avidyā dvivighā| ........ asāmānyā ca| sarvakleśasaṃprayogataḥ saṃprayuktā avidyā yathāveditaṃ saṃprayujyate| āsāmānyā avidyā kāmadhātau daurmanasyopekṣābhyāṃ saṃprayujyate| tadūrdhvadhātau yathāveditaṃ saṃprayujyate|| kathaṃ sarvakleśā upekṣayā saṃprayujyante| sarvakleśānāmaudāsīnyamāgamyāstagamanatāmupādāya|| api khalu rāgaḥ kāmadhātau ṣaḍvijñānakāyikaḥ|| yathā rāgastathā pratigho'vidyā ca|| rāgo rūpadhātau caturvijñānakāyikāḥ| ārūpyadhātau manovijñānakāyikaḥ|| yathā rāgastathā avidyā|| māno dṛṣṭirvicikitsā ca sarvatra manovijñānakāyikāḥ|| api khalu rāgaḥ pratigho mānaśca kāmadhātau vastvekadeśapravṛttikāḥ| kāmadhātuvad rūpadhātāvārūpyadhātāvapi śiṣṭāḥ kleśāḥ sarvatra sarvavastu pravṛttikāḥ||



nikāyaḥ katamaḥ| dau kleśanikāyau| darśanaprahātavyanikāyo bhāvanāprahātavyanikāyaśca| darśanaprahātavyanikāyaḥ punaścaturvidhaḥ| duḥkhadarśanaprahātavyanikāyaḥ samudayadarśanaprahātavyanikāyaḥ| nirodhadarśanaprahātavyanikāyaḥ mārgadarśanaprahātavyanikāyaśca| kāmadhātau duḥkhadarśanaprahātavyā daśa kleśāḥ| duḥkhadarśanaprahātavyavat samudayadarśanaprahātavyāḥ nirodhadarśanaprahātavyā mārgadarśanaprahātavyāśca| rūpadhātau duḥkhādicaturvidhadarśanaprahātavyāḥ pratyekaṃ navakleśāḥ sthāpayitvā pratigham| rūpadhātuvadārūpyadhātāvapi| evaṃ ca darśanaprahātavyakleśanikāyā dvādaśādhikaṃ śataṃ kleśāḥ|| kāmadhātau bhāvanā prahātavyāḥ ṣaṭkleśāḥ| sahajā satkāyadṛṣṭiḥ antaprāhadṛṣṭiḥ rāgaḥ pratigho māno'vidyā ca| rūpadhātau bhāvanāprahātavyāḥ pañca kleśāḥ sthāpayitvā pratigham| rūpadhātuvadārūpyadhātāvapi| evaṃ ca bhāvanāprahātavyanikāyāḥ ṣaṣṭiḥ kleśāḥ||



prahāṇaṃ katamat| tathā paryāyaprahāṇaṃ tena manaskāreṇa prahāṇam| tasmāt pratilambhāt prahāṇam| tathā paryāyaprahāṇaṃ katamat| parijñānataḥ parivarjanataḥ pratipakṣalābhataśca| parijñānaṃ katamat| tannidānavastuparijñānam svabhāvaparijñānam ādīnavaparijñānaṃ ca| parivarjanaṃ katamat| tatkālotpannasyānādānam| pratipakṣalābhaḥ katamaḥ| anutpannasyānutpādata utpannasya varjanato vā pratipakṣa lābhamārgaḥ|| tena manaskāreṇa prahāṇam| kīdṛśena manaskāreṇa kiṃ prajahāti| asaṃbhinnālambanena manaskāreṇa sarvadharmā anātmāna iti paśyati| anityākārā iti kleśān prajahāti| anityākāra parikarmataḥ|| tasmāt pratilambhāt prahāṇam| kasmāt pratilambhāt prajahāti| nātītāt niruddhataḥ| nānāgatāt anutpannataḥ| na pratyutpannāt asahabhāvataḥ| kevalaṃ kleśadauṣṭhulyapratilambhāt prajahātīti prahāṇam| yathā yathā dauṣṭhulyamutpadyate tathā tathā pratipakṣa utpadyate yathā yathā pratipakṣa utpadyate tathā tathā dauṣṭhulyanirodhaḥ| samaṃ samam| yathā loke jyotirutpadyate tamaśca nirudhyate| tadvisaṃyogato yadā'nāgatakleśo'nutpannadhamaṣu avatiṣṭhate tat prahāṇamucyate||



kleśādhipateyaṃ karma katamat| cetanā karma cetayitvā karma ca| sarvaṃ karmalakṣaṇaṃ nāma|| punaḥ karma pañcavidham| upalabdhikarma kāritrakarma vyavasāyakarma pariṇatikarma prāptikarma ca| asmiṃstvarthe yad bhūyasā vyavasāyakarmābhipretam|| cetanākarma katamat| puṇyakarma apuṇyakarma āniṃjyakarma ca|| cetayitvā karma katamat| kāyakarma vākkarma manaskarma ca| tāni trīṇi kāyavāṅmanaskarmāṇi akuśalāni kuśalāni ca| akuśalāni katamāni daśākuśalakarmapathāḥ| prāṇātipātaḥ adattādānam kāmamithyācāraḥ mṛṣāvādaḥ piśunavāk paruṣavāk saṃbhinnapralāpaḥ abhidyā vyāpādaḥ mithyādṛṣṭiśca| kuśalāni katamāni| daśa kuśalakarmāpathāḥ| prāṇātipātād viratiḥ adattādānādviratiḥ kāmamithyācārādviratiḥ mṛṣāvādādviratiḥ piśunavāco viratiḥ paruṣavāco viratiḥ saṃbhinnapralāpādviratiḥ anabhidhyā avyāpādaḥ samyagdṛṣṭiśca|| apica prāṇātipātādīnāṃ yathāyogaṃ pañca lakṣaṇaprabhedāḥ| vastutaḥ āśayataḥ prayogataḥ kleśataḥ niṣṭhāgamanataśca||



yaduktaṃ sūtre cetanākarma| katamāni cetanākarmāṇi parājña..............yata paramasaṃjñaptisaṃcetatīyatākarma avijñāyasaṃcetanīyatākarma mūlābhiniveśasacetana ..... viparyāsasaṃcetanīyatākarma ca| teṣu mūlābhiniveśasaṃcetanīyatākarma viparyāsaṃcetana yatā karma ca| teṣu mūlābhiniveśasaṃcetanīyatā karmaviparyāsasaṃcetanīyatākarmabhyāṃ yadi kṛtaṃ bhavatyupacitaṃ ca na nāsya vipākaḥ pratisaṃvedyate| kṛtaṃ samudācārasamutthāpitam| upacitaṃ ca vāsanā samupacitam||



yadūktaṃ sūtre niyatavedanīyaṃ karma iti| katame niyaptāḥ karmakiyāniyamaḥ vipākapatisaṃvedanāniyamaḥ avasthāniyamaśca||



tanna daśānāmakuśalānāṃ karmapathānāṃ vipākaphalaṃ triṣu apāyeṣu| mṛdūmadhyādhimātrāṇāṃ tiryakpretanarakeṣu vipākaḥ| nipyandaphalaṃ pratyekaṃ tadānurūpyeṇa manuṣyeṣūpanannānā mātmabhāvaparigrahayorvipattiḥ| adhipatiphalaṃ pratyekaṃ tadānurūpyeṇaiva vāhyānāṃ bhāvānāṃ vipattiḥ| yathoktaṃ sūtre| daśānāṃ kuśalānāṃ karmapathānāṃ vipākaphalaṃ devamanuṣyamatiṣūpapadyamānānāṃ deveṣu manuṣyeṣu vā vipākaḥ| niṣyandaphalaṃ tadāyataneṣu pratyekaṃ tadānurūpyeṇa ātmābhāvaparigrahayoḥ saṃpattirabhinirvarttate| adhipattiphalaṃ tadāyataneṣu pratyekaṃ tadānurūpyeṇaiva vāhyānāṃ bhāvānāṃ saṃpattirabhinirvarttate|



kuśalānāmakuśalānāṃ ca karmaṇāṃ sugatau durgatau ca vipāko'bhinirvarttate| taccākṣepakeṇa karmaṇā paripūrakeṇa ca karmaṇā| ākṣepakaṃ karma katamat| yena phala vipāko'bhinirvarttate| paripūrakaṃ karma katamat| yenopapanna iṣṭāniṣṭaphalaṃ vedayate| yena ekena karmaṇā ekamātmabhavanākṣipati vā anekena karmaṇā ekamātmabhāvamākṣipati vā anekena karmaṇā anekamātmabhāvamākṣipati vā|| ekaḥ sattvo'nekena karmaṇā samanvāgataḥ| tatra vipākaphalavedanāyāḥ kaḥ kramaḥ| kāye yad audārikaṃ pūrvaṃ pacyate cyutikāle pratyupasthitaṃ vā pūrvaṃ bahulīkāratāṃ gataṃ vā atrasamācaritaṃ vā| tadvipākaḥ pūrvaṃ pacyate||



yaduktaṃ sūtre trividhaṃ karma puṇyakarma apuṇya karma āniṃjyakarma ca| puṇyakarma katamat| kāmapratisaṃyuktaṃ kuśalaṃ karma| apuṇyakarma katamat| akuśalaṃ karma| āniṃjyakarma katamat| rūpārūpyapratisaṃyuktaṃ kuśalaṃ karma|| yaduktaṃ sūtre avidyālambanāḥ saṃskārāḥ puṇyāniṃjyā apuṇyāniṃjyāśceti| katame puṇyāniṃjyā avidyālambanāḥ saṃskārā utpadyante| dvividhaḥ saṃmūḍhaḥ| phalavipākasaṃmūḍhaḥ tattvārthasaṃmūḍhaśca| phalavipākasaṃmūḍhasyāpuṇyāḥ saṃskārāḥ| tattvārthasaṃmūḍhasya puṇyāniṃjyāḥ saṃskārāḥ|



prāṇātipātasya karmapathasya lobhadveṣamohaiḥ prayogaḥ| dveṣeṇaiva niṣṭhā| prāṇātipātavat paruṣavāgavyāpādayorapi karmapathayoḥ| adattādānasya karmapathasya lobhadveṣamohaiḥ prayogaḥ| lobhenaiva niṣṭhā| adattādānavat kāmamithyācārābhidhyayoḥ karmapathayoḥ| mṛṣāvādasya karmapathasya lobhadveṣamohaiḥ prayogaḥ| trayāṇāmanyatamena niṣṭhā| mṛṣāvādavat saṃbhinnapralāpapiśunavācoḥ karmapathayoḥ| mithyādṛṣṭeḥ karmapathasya rāgadveṣamohaiḥ prayogaḥ| mohenaiva niṣṭhā|



yaduktaṃ sūtre sādhāraṇaṃ karma asādhāraṇaṃ karma valavatkarma durvalaṃ karma ca| sādhāraṇaṃ karma katamat| yatkarma bhājanaloke nānāvidhaṃ vikalpaṃ karoti|| asādhāraṇaṃ karma katamat| yatkarma sattvaloke nānavidhaṃ vikalpaṃ karoti|| api ca sattvānāmanyonyādhipateyaṃ karmāpi| yena karmabalena sattvānāmanyonyādhipatipratyayaḥ proktaḥ| teṣāmanyonyādhipatibalatastadapyucyate sādhāraṇaṃ karma| yataḥ sūtre uktam| yathā sattvānāmānyaiḥ sattvaiḥ saha anyonyaṃ darśanādikaṃ nopabhogo nopalabdhiḥ| balavatkarma katamat| pratipakṣabalavatpugdalasya saṃcetanīyamakuśalaṃ karma| pratipakṣavalaviskāmbhaṇena vedanīyanarakakarmapravṛtteḥ dṛṣṭadharmavedanāyāḥ pariniṣpādanaṃ dṛṣṭadharmavedanīyanarakakarmapravṛtteranutpādaḥ| yena tatkarma balavadityucyate| prātipakṣikakarmabalavataḥ sarvaṃ saṃcetanīyaṃ kuśalaṃ karma balavadityucyate| tatkarma niśrityoktaṃ bhagavatā mamāryaśrāvakā apramāṇavaipulyakarmaṇi cittaṃ kuśalaṃ paribhāvayanti abhisaṃskṛte sapramāṇe karmaṇi nākṣipanti nāvasthāpayanti na parihāpayanti tatsaṃkhyāte| yadapi pratipakṣadurbalapugdalasya saṃcetanīyamakuśalaṃ karma tadapi kuśalātkarmaṇo balavadityucyate| yat punaḥ saṃcetanīyaṃ karma niyatavipākamaprahīṇamaparijñātaṃ tad balavat karma ityucyate| tanmanasi nidhāyoktaṃ sarvaṃ ca kuśalākuśalaṃ karma niyatavipākamāryamārgeṇa prahīṇaṃ balavat karma ityucyate| yadapi kāmapratisaṃyuktamakuśalaṃ karma yadapi pūrvamabhyastaṃ yadapi padasthaṃ yadapyasādhyamabhisaṃskṛtaṃ karma aparinirvāṇadharmataḥ tadapi prakṛtyā balavat karma ityucyate| kṣetrato'pi cittābhisaṃskārato'pi balavat karma veditavyam| punarnavabhirākārairbalavat karma veditavyam| tadyathā kṣetrataḥ vastutaḥ svabhāvataḥ āśrayataḥ manasikārataḥ āśayataḥ sahāyataḥ bahulīkārataḥ bāhujanyataśca|| tadviparyeṇa durbalaṃ karma||



bhagavatoktaṃ ya evaṃ vadedyathā'yaṃ puruṣapugdalaḥ karma karotyupacinoti tathā tathā vipākaṃ pratisaṃvedayata ityevaṃ sati brahmacaryabhāso na bhavatyavakāśaśca na prajñāyate samyag duḥkhakṣayāya duḥkhasyāntakriyāyai| yastvevaṃ vadedyathāyaṃ puruṣapugdalo yathāvedanīyaṃ karma karotyupacinoti tathā tathā yathāvedanīyaṃ vipākaṃ pratisaṃvedayata ityevaṃ sati brahmacaryabhāso bhavatyavakāśaśca prajñāyate samyag duḥkhakṣayāya duḥkhasyāntakriyāyai| iti yaduktaṃ sūtre tatra ko'bhisaṃdhiḥ| tatra buddhā manasyevaṃ mithyāvacanaṃ pratiṣeddhuṃ kāmayante| yat sukhasahagatasya karmaṇaḥ sukhasahagata eva vipāko'bhinirvarttate duḥkhasahagatasya karmaṇo duḥkhasahagata eva vipāko'bhinirvarttate aduḥkhāsukhasahagatasya karmaṇastatsahagata eva vipāko'bhinirvarttate| ityevamuktam| samyagvacanaṃ tvevamanumanyate| sukhasahagatasya karmaṇaḥ sukhavedanīyasya sukhavipāko'nujñāyate duḥkhavedanīyasya duḥkhavipāko'nujñāyate aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko'nujñāyate| duḥkhasahagatasya karmaṇaḥ sukhavedanīyasya sukhavipāko'nujñāyate duḥkhavedanīyasya duḥkhavipāko'nujñāyate aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko'nujñāyate| aduḥkhāsukha sahagatasya karmaṇaḥ sukhavedanīyasya sukhavipāko'nujñāyate duḥkhavedanīyasya duḥkhavipāko'nujñāyate aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko'nujñāyate| eṣo'bhisandhiḥ tatra sūtre|



api khalu karmaprabhedastrividhaḥ| saṃvarakarma asaṃvarakarma naivasaṃvaranāsaṃvarakarma ca| saṃvarakarma katamat| prātimokṣasaṃvarasaṃgṛhītaṃ karma dhyānasaṃvarasaṃgṛhītaṃ karma anāsravasaṃvarasaṃgṛhītaṃ karma ca|| prātimokṣasaṃvarasaṃgṛhītaṃ karma katamat| sapta saṃghopapannānāṃ saṃvarāḥ| bhikṣusaṃvaraḥ bhikṣuṇīsaṃvaraḥ śikṣamāṇavasaṃvaraḥ śrāmaṇerasaṃvaraḥ śrāmaṇerī saṃvaraḥ upāsakasaṃvaraḥ upāsikāsaṃvaraḥ upavāsasaṃvaraśca|| katamaṃ pugdalamadhikṛtya pravrajitasaṃvaro vyavasthāpitaḥ| duścaritavivekacaritaṃ kāmavivekacaritaṃ pugdalamadhikṛtya| kaṃ pugdalamadhikṛtya upāsakopāsikāsaṃvaro vyavasthāpitaḥ| duścaritavivekacaritamadhikṛtya no tu kāmavivekacaritaṃ pugdalam|| kaṃ pugdalamadhikṛtyopavāsasaṃvaro vyavasthāpitaḥ| naiva duścaritavivekacaritaṃ na kāmavivekacaritaṃ pugdalamadhikṛtya|| upāsakānāmekatyānāṃ śikṣāsyānīyānāṃ śikṣasamavāgama ityucyate| upāsakasaṃvaro'samanvāgama ityucyate| uktaḥ samanvāgamaḥ śīlavipattirapyucyate| yathā ṣaṇḍapaṇḍakānām| teṣā mupāsakasaṃvaraḥ pratiṣidhyate na vā| teṣāmupāsakasaṃvaro na pratiṣidhyate| kevalaṃ teṣāmupāsakatvaṃ pratiṣidhyate| bhikṣubhikṣuṇīnāmubhayapravrajitānāṃ saṃghasya pakṣasya saṃsevopāsanā'yogyatvāt| paṇḍakaḥ punaḥ pañcavidhaḥ| jātipaṇḍakaḥ īrṣyāpaṇḍakaḥ pakṣapaṇḍakaḥ āsecanakapaṇḍakaḥ āpatpaṇḍakaśca||



dhyānasaṃvarasaṃgṛhitaṃ karma katamat| dauḥśīlyasamutthāpakānāṃ ...... vījopaghāte sati kāmebhyo vītarāgasya yā viratiḥ| prathamadhyānavītarāgasya yā viratiḥ| dvitīyadhyanavītarāgasya yā viratiḥ| tṛtīyadhyānavītarāgasya yā viratiḥ| socyate dhyānasaṃvarasaṃgṛhītaṃ kāyavākkarma|



anāsavasaṃvarasaṃgṛhītaṃ karma katamat| satyadarśanena anāsravamanaskārabalena pratilabdhā anāsravā viratiḥ| socyate anāsravasaṃvarasaṃgṛhītaṃ karma||



asaṃvarkarma katamat| abhijanmato vā tatkarmasamādānato vā tatkarmādhyācāraniścayaḥ asaṃvara ityucyate| te punarasaṃvarāḥ katame| aurabhrikāḥ kaukkṛṭikāḥ śaukarikāḥ śākunikāḥ mātsyikāḥ lubdhakāḥ vāgurikāḥ corāḥ ghātakāḥ govaṃdhakāḥ nāgavaṃdhakāḥ māṇḍalikāḥ nāgamaṇḍalikāḥ kārāgārikāḥ sūcakāḥ upaghātakāḥ prabhṛtayaḥ|



naivasaṃvaranāsaṃvara saṃgṛhītaṃ karma katamat| naivasaṃvaranāsaṃvaravihāraḥ kuśalākuśalaṃ karma||



punaḥ karmaprabhedastrividhaḥ| sukhavedanīyaṃ karma duḥkhavedanīyaṃ karma aduḥkhāsukhavedanīyaṃ karma ca|| sukhavedanīyaṃ karma katamat| kāmāvacarāt tṛtīyadhyānaṃ yāvad yat kuśalaṃ karma|| duḥkhavedanīyaṃ karma katamat| akuśalaṃ karma|| aduḥkhāsukhavedanīyaṃ karma katamat| tṛtīyadhyānādūrdhvaṃ yat kuśalaṃ karma|



karmaprabhedaḥ punastrividhaḥ| dṛṣṭadharmavedanīyaṃ karma upapadyavedanīyaṃ karma aparaparyāyavedanīyaṃ karma ca|| dṛṣṭadharmavedanīyaṃ karma katamat| tatkarma dṛṣṭe dharme yasya vipāko vipacyate| tacca maitrīsamāpatteruccalitasyaṃ parihāṇiṃ vṛddhiṃ vā kurvataḥ dṛṣṭe dharme vipāko labhyate|| yathā maitrīsamāpatteruccalitasya tathā araṇasamāpatteruccalitasya niurodhasamāpatteruccalitasya strotāpattiphalāduccalitasya arhattvaphalāduccalitasya ca| buddhapramukhe saṃghe kuśalamakuśalaṃ ca kurvataḥ dṛṣṭe dharme vipāko labhyate|| anyeṣāṃ tīvrāśayaprayogeṇa kuśalākuśalakarmapratipannānāmapi dṛṣṭe dharme vipāko labhyate|| upapadyavedanīyaṃ karma katamat| tatkarma anantare janmani yasya vipāko vipacyate| tadyathā paṃcanāntaryakarmāṇi| api ca yātyanyāni kuśalākuśalāni karmāṇi ye ṣāmanantare janmani vipāko vipacyate tatsarvamucyate upapadyavedanīyaṃ karma|| aparaparyāyavedanīyaṃ karma katamat| tatkarma yasyānantarajanmano'paraparyāyeṣu vipāko vipacyate| taducyate'paraparyāyavedanīyaṃ karma|



punaḥ karmaprabhedaścaturvidhaḥ| kṛṣṇaṃ kṛṣṇavipākaṃ karma śuklaṃ śuklavipākaṃ karma kṛṣṇaśuklaṃ kṛṣṇaśuklavipākaṃ karma akṛṣṇaśuklāvipākaṃ vyāmiśraṃ karma|| kṛṣṇaṃ kṛṣṇavipākaṃ karma katamat| akuśalaṃ karma|| śuklaṃ śuklavipākaṃ karma katamat| traidhātukaṃ kuśalaṃ karma|| kṛṣṇaśuklaṃ kṛṣṇaśuklavipākaṃ karma katamat| kāmapratisaṃyuktaṃ karma yat karma vā āśayataḥ prayogato vā śuklaṃ yat karma vā prayogataḥ kṛṣṇamāśayataḥ śuklam|| akṛṣṇaśuklāvipākaṃ vyāmiśraṃ karma katamat| prayogānantaryamārge'nāsravaṃ karma aviśeṣeṇa ca sarvasyānāsravakarmaṇaḥ paripanthamānukūlyasvabhāvamadhikṛtya vaṃkadoṣakaṣāyāṇāṃ śauceyānāṃ mauneyānāṃ ca karmaṇāṃ yathākramaṃ vyavasthānaṃ veditavyam| tathā ca dānāni śauceyāni karmāṇi| dānakarma katamat| nidānataḥ utthānataḥ pradeśataḥ svabhāvataśca dānakarma vikalpyate| nidānam alobho'dveṣo'mohaśca kuśalamūlāni|| utthānaṃ tānyeva cetanāsahagatāni|| pradeśo deyāni vastūni|| svabhāvo dānasaṃpattikāle kāyavāṅmanaskarmāṇi|| dānasaṃpat katamā| abhīkṣṇadānataḥ apakṣapātadānataḥ icchāparipūraṇadānataśca dānasaṃpad veditavyā| api ca aniśritadānataḥ mahāśucidānataḥ parama prahṛṣṭadānataḥ abhikṣṇadānataḥ kṣetrabhājanadānataḥ navapurāṇasaṃvibhāgadānataśca dānasaṃpad veditavyā|| deyasaṃpat katamā| anabhidutadeyavastutaḥ aparāpakṛtadeyavastutaḥ akuthitavimaladeyavastutaḥ śucideyavastutaḥ dharmārjitadeyavastutaśca deyasaṃpad veditavyā||



tathācoktaṃ sūtre śīlasamanvāgataḥ prātimokṣasaṃvarasaṃvṛta ācāragocarasaṃpanno'ṇumātreṣvavadyeṣu mahābhayadarśī śikṣate śikṣāpadeṣu iti|| kathaṃ śīlasamanvāgato bhavati| viśuddhaśīlanupkṣaṇopapannataḥ|| kathaṃ prātimokṣasaṃvarasaṃvṛto bhavati| nairyāṇikaśīlasaṃdhāraṇataḥ|| kathamācāragocarasaṃpanno bhavati| viśuddhaśīlasahabhāvato'garhitānām|| kathamaṇumātreṣvavadyeṣu mahābhayadarśī bhavati|| tīvreṇa gauraveṇa śīlaśikṣaṇataḥ|| kathaṃ śikṣate śikṣāpadeṣu| śikṣāśīlānāṃ śikṣaṇataḥ||



ataḥparaṃ śīlamārabhya yad buddhena sūtreṣu nirdṛṣṭaṃ kāyena saṃvṛto bhavatītyevamādi|| kathamucyate kāyena vācā saṃvṛto bhavati| saṃprajanyaparigṛhītataḥ|| kathaṃ kāyavāksaṃpattyā saṃpanno bhavati| āpattyanāpattidānataḥ|| kathaṃ pariśuddhakāyavāksamudācāro bhavati| avipratisārādīnāṃ krameṇa saṃpratipattyā yāvat samādhilābhasanniśraya taḥ|| kathaṃ kuśalakāyavāksamudācāro bhavati| kliṣṭavitarkavyavatīrṇataḥ|| kathamanavadyakāyavāksamudācāro bhavati| mithyāpraṇidhiparivarjanena brahmacaryabhāvanātaḥ|| kathamavyāvadhyakāyavāksamudācāro bhavati| pareṣāmanavajñayā sukhasaṃvāsataḥ| kathamānulomikāyavāksamudācāro bhavati| nirvāṇaprāptyanukūlataḥ| katha manucchavikakāyavāksamudācāro bhavati| kuśalasya cchādanato'kuśalasya prakāśanataśca|| kathamaupayikakāyavāksamudācāro bhavati| sabrahmacaryagrahaṇaśīlataḥ|| kathaṃ pratirūpakāyavāksamudācāro bhavati| guruṣu gurusthānīyeṣu cānihitamānataḥ|| kathaṃ pradakṣiṇakāyāyavāksamudācāro bhavati| avavāde pradakṣiṇaprāhitataḥ|| kathamataptakāyavāksamudācāro bhavati| kaṣṭapohīnādhimukti vivarjitataḥ|| kathamatanutāpyakāyavāksamudācāro bhavati| samutsṛṣṭabhogakarmāntāvipratisāritaḥ| kathamavipratisārikāyavāksamudācāro bhavati| alpamātreṇāsaṃtuṣṭāvipratisāritayā||



yaduktaṃ bhagavatā yathā sattvāḥ| karmasvakā karmadāyādāḥ karmayonīyāḥ karmapratisaraṇāḥ karma sarvān sattvān vibhajati uccanīcatayā hīnapraṇītatayā iti|| kathaṃ sattvāḥ karmasvakā bhavanti| svayaṃkṛtakarmanipākapratisaṃvedanātāmupādaya|| kathaṃ karmadāyādā bhavanti| svayaṃ kṛtakarmavipākapratisaṃvedanatāyāṃ kuśalākuśalānāṃ karmaṇāmanyonyadāyādatāmupādāya|| kathaṃ karmayonīyā bhavanti| sattvānāṃ mahetuviṣamahetuvivarjitayonitāmupādāya|| kathaṃ karmapratisaraṇā bhavanti| pratipakṣakarmaviśiṣṭakarmabandhanāśrayatāmupādāya|| kathaṃ karmaṇā sattvo uccanīcā bhavanti| yat karmaṇā sugatau durgatau vātmabhāvaprabhedaṃ labhante|| kathaṃ hīnapraṇītā bhavanti| yat sattvā guṇadoṣaprabhedena samanvāgatā bhavanti||



yaduktaṃ bhagavatā sattvānāṃ karmavipāko'cintya iti| tatra kathaṃ karmavipākaścintyaḥ kathaṃ karmavipāko'cintyaḥ| kuśalasya karmaṇo devamanuṣyagatisviṣṭa vipākalā bhaścintyaḥ| akuśalasya karmaṇo hīnāsu tisṛṣu durgatiṣu aniṣṭavipākalābhaścintyaḥ| ayaṃ cintyaḥ|| yena karmaṇā sattvānāmātmabhāvavipākavaicitryamabhunirvarttate so'cintyaḥ| tadeva kuśalākuśalaṃ karmasthānavastuhetuvipākaprakārādiprabhederacintyam| vividhavāhyavastuvaicitryābhinirvarttakaṃ karmācintyam| maṇimantraupadhimuṣṭiyogapratisaṃyuktaṃ karmācintyam| yogināṃ prabhāvakarmacintyuam| bodhisattvānāṃ vaśitābhiḥ kriyamāṇaṃ karmā citnyam| tadyathā āyurvaśitayā cittavaśitayā pariṣkāravaśitayā karmavaśitayā upapattivaśitayā adhimuktivaśitayā praṇidhānavaśitayā ṛddhivaśitayā jñānavaśitayā dharmavaśitayā| evaṃ ca bodhisattvānāṃ mahāsattvānāmevamādibhirvaśitābhiryatkarma kriyate tadacintyam| sarveṣāṃ buddhānāṃ vuddhakṛtyānuṣṭhānaṃ karmācintyam||



tathā ca samudayasatyaṃ samāsato lakṣaṇaprabhedena caturvidham| hetulakṣaṇaṃ samudayalakṣaṇaṃ prabhavalakṣaṇaṃ pratyalakṣaṇaṃ ca| hetulakṣaṇaṃ katamat| punarbhavavāsanāyā āhārakaṃ kāraṇaṃ heturiti hetulakṣaṇaṃ veditavyam|| samudayalakṣaṇaṃ katamat| teṣāṃ teṣāmupacitavāsanānāṃ sattvānāṃ tasmistasmin sattvanikāye udayasya kāraṇamiti samudayalakṣaṇaṃ veditavyam|| prabhuvalakṣaṇaṃ katamat| pratyātmaṃ santānānāṃ sarvaprakāraprakarṣobhdavasya kāraṇamiti prabhavalakṣaṇaṃ veditavyam|| pratyalakṣaṇaṃ katamat| sattvānāṣānpaprāptyatyayakāraṇamiti pratyayakāraṇaṃ veditavyam||


(atha viniścaye satyaparicchede prathame tṛtīyo bhāgaḥ)|

nirodhasatyaṃ katamat| lakṣaṇataḥ gāmbhīryataḥ saṃvṛtitaḥ paramārthataḥ aparipūritaḥ paripūritaḥ niralaṃkārataḥ sālaṃkārataḥ śeṣataḥ aśeṣataḥ agrataḥ paryāyataśca nirodhasatyaṃ veditavyam||



lakṣaṇataḥ katamat| tathatāyāmārya mārge kleśānāmanutpādo yo nirodhāśrayo nirodhako nirodhasvabhāvo vā|| tannirodhasatyalakṣaṇam|| yaduktaṃ bhagavatā cakṣuḥ śrotre ghrāṇajivhākāyāḥ| manaśca teṣu āyataneṣu nāmarūpayorātyantikanirodho na śeṣaḥ iti| yaccoktaṃ tadāyatanaṃ veditavyaṃ yathā cakṣuśca nirudhyate rūpasaṃjñā ca virajyate yāvat manaśca nirudhyate dharmasaṃjñā ca virajyate iti| anena nayena ālambanānāṃ prāpaṇaṃ tathatāyāmālambanādūrdhvaṃ sāsravāṇāṃ dharmāṇāṃ nirodhaḥ| tannirodhasatya lakṣaṇam||



gāmbhīryataḥ katamat| yat teṣāṃ saṃskārāṇāmuparamānnirodhaḥ| tathoparamāt teṣāṃ saṃskārāṇāṃ nirodho nānyo vācyaḥ nānanyo vācyaḥ nāpyanyo nāpyananyo vācyaḥ na naivānyo nānanyo vācyaḥ|| kutaḥ| niṣprapañcataḥ| asmiṃstvarthe prapañcotpattiḥ na saṃcintyā na mārgeṇa na nyāyena na kuśalaprayogeṇa cintyā iti| yaduktaṃ bhagavatā teṣāṃ ṣaṇṇāṃ spraṣṭāvyayatanānāṃ kṣayo virāgo nirodho vyupaśamo'staṃgama ityevamādi| syādanyaḥ syādananyaḥ syādanyo'pi nānyo'pi syānnaivānyo nānanyo'pi iti niṣprapañca prapañca utpadyate|| yāvat ṣaḍāyatanāni tāvat prapañcāḥ|| yadā ṣaḍāyatanānāṃ nirodhaśchedaḥ tadā prapañcānāṃ viratiḥ||



saṃvṛtitaḥ katamat| laukikamārgairvījanigraheṇa yo nirodho labhyate| ato bhagavatā tadāṃśikanirvāṇamityucyate|| paramārthataḥ katamat| āryaprajñayā bījanirmūlanena yo nirodho labhyate|| aparipūritaḥ katamat| śaikṣāṇāṃ strotāpannaphalasaṃgraheṇa vā sakṛdāgamiphalasaṃgraheṇa vā anāgāmiphalasaṃgraheṇa vā yo nirodhaḥ|| paripūritaḥ katamat| aśaikṣyāṇāmarhattvaphalasaṃgraheṇa yo nirodhaḥ|| niralaṃkārataḥ katamat| prajñāvimuktānāmarhatāṃ yo nirodhaḥ|| sālaṃkārataḥ katamat| ubhayabhāga vimuktānāṃ traividyānāṃ ṣaḍabhijñānāmarhatāṃ yo nirodhaḥ|| śeṣataḥ katamat| sopadhiśeṣo yo nirodhaḥ|| aśeṣataḥ katamat| nirupadhiśeṣo yo nirodhaḥ|| agrataḥ katamat| buddhānāṃ bodhisattvānāmapratiṣṭhitanirvāṇasaṃgraheṇa yo nirodhaḥ| sparśavihāriṇāṃ sarveṣāṃ sattvānāṃ hitasukhādhiṣṭhānataḥ||



paryāyataḥ katamat| aśeṣaprahāṇaṃ pratiniḥsargaḥ vyantībhāvaḥ kṣayo virāgo nirodho vyupaśamo'staṃgama ityevamādi|| kimupādāyocyate aśeṣaprahāṇam| pariśiṣṭāni padānyupādāya|| kimupādāyocyate pratiniḥsargaḥ| paryavasthānapratiniḥsaraṇatāmupādāya|| kimupādāyocyate kṣayaḥ| darśanamārgeṇa pratipakṣavisaṃyogalābhatā mupādāya|| kimupādāyocyate virāgaḥ| bhāvanāmārgeṇa pratipakṣavisaṃyogalābhatāmupādāya|| kimupādāyocyate nirodhaḥ| āyatyāṃ tatphaladuḥkhānutpattitāmupādāya|| kimupādāyocyate vyupaśamaḥ| dṛṣṭe dharme tatphalacettaduḥkhāsamudācāratāmupādāya|| kimupādāyocyate'staṃgamaḥ| sopadhiśeṣa nirodhatāmupādāya||



kimupādāya sa nirodhaḥ punarasaṃskṛtamityucyate| lakṣaṇatrayavirahatāmupādāya|| kimupādāya sa nirodhaḥ punardurdarśa ityucyate| carmacakṣuṣo divyacakṣuṣaśca gocarātikamaṇatāmupādāya|| kimupādāya sa nirodhaḥ punaracalamityucyate| matiṣu saṃcārabirahamāmupādāya|| kimupādāya sa nirodhaḥ punaramata mityucyate| tṛṣṇātrayavirahatāmupādāya|| kimupādāya sa nirodhaḥ punaramṛtamityucyate| skandhamāravirahatāmupādāya|| kimuipādāya sa nirodhaḥ punaranāsravamityucyate| sarva kleśamāravirahatāmupādāya|| kimupādāya sa nirodhaḥ punarlayanamityucyate| anavadyaprītisukhasaṃniśrayatāmupādāya|| kimupādāya sa nirodhaḥ punardvīpamityucyate| traidhātukaparicchedatāmupādāya|| kimupādāya sa nirodhaḥ punastrāṇamityucyate| sarvamahāduḥkhopadravāpagamatāmupādāya|| kimupādāya sa nirodhaḥ punaḥ śaraṇamityucyate| āśayaprayogayoravandhyapadasthānatāmupādāya|| kimupādāya sa nirodhaḥ punaḥ parāyaṇamityucyate| sarvasya paramāryatvasyāgamanapadasthāṇatāmupādāya|| kimupādāya sa nirodhaḥ punaracyutamityucyate| jātivirahatāmupādāya|| kimupādāya sa nirodha punarnirvāramityucyate| sarvakleśasantāpavirahatāṃ sarvecchā'lābhaduḥkhamahāsantāpavirahatāṃ copādāya|| kimupādāya sa nirodhaḥ punarniṣpadāridāhamiotyute| sarva śokaparidevanāduḥkhadaurmanasya vikṣepavirahatāmupādāya|| kimupādāya sa nirodhaḥ punaḥ kṣemamityucyate| hiṃsā bhayarahitavihārapadasthānatāmupādāya|| kimupādāya sa nirodhaḥ punaḥ śivamityucyate| lābhavastupadasthāna tāmupādāya|| kimupādāya sa nirodhaḥ punaḥ sauvarṇikamityucyate paramārthasukhādhiṣṭhānatāmupādāya|| kimupādāya sa nirodhaḥ punaḥ svastyayanamityucyate| tatsukhaprayogaprāptipadasthānatāmupādāya|| kimupādāya sa nirodhaḥ punarogyamityucyate| sarvāvaraṇaro gavirahatāmupādāya|| kimupādāya sa nirodhaḥ punarārnijyamityucyate| sarvavikṣepavirahatāmupādāya|| kimupādāya sa nirodhaḥ punarnirvāṇamityucyate| animittaśāntamahā sukhavihārapadasthānatāmupādāya| kimupādāya sa nirodhaḥ punarajātamityucyate| pratisaṃdhyupapattivirahatāmupādāya|| kimupādāya sa nirodhaḥ punarabhūtamityucyate| taduttarakālotpattivirahatāmupādāya|| kimupādāya sa nirodhaḥ punaraskṛtamityucyate| pūrvāntakarmakleśabalavadā vedhavirahatāmupādāya|| kimupādāya sa nirodhaḥ punarasaṃskṛtamityucyate| vartamānakarma kleśānabhisaṃskāra padasthānatāmupādāya| kimupādāya sa nirodhaḥ punaranutpannamityucyate| anāgatasantatyutpādavirahatāmupādāya||



tathā nirodhasatyasya samāsataścatvāro lakṣaṇaprabhedāḥ| nirodhalakṣaṇaṃ śāntalakṣaṇaṃ praṇītalakṣaṇaṃ niḥsaraṇalakṣaṇaṃ ca| kimupādāya nirodhalakṣaṇam| kleśavisaṃyogatāmupādāya|| kimupādāya śāntalakṣaṇam| duḥkhavisaṃyogatāmupādāya| kimupādāya praṇītalakṣaṇam| sukhaśucyadhiṣṭhānatā mupādāya|| kimupādāya niḥsaraṇalakṣaṇam| nityahitādhiṣṭhānatāmupādāya||



(atha viniścaye satyaparicchede prathame caturtho bhāgaḥ)

mārgasatyaṃ katamat| yena duḥkhaṃ parijānīte samudayaṃ prajahāti nirodhaṃ sākṣātkaroti mārgaṃ bhāvayati| etat saṃkṣepeṇa mārgasatyalakṣaṇamityucyate|| punaḥ mārgaḥ pañcavidhaḥ| saṃbhāramārgaḥ prayogamārgaḥ darśanamārga bhāvanāmārgaḥ niṣṭhāmārgaśca|



saṃbhāramārgaḥ katamaḥ| pṛthagjanānāṃ śīlam indriyadvārarakṣā bhojane mātrājñatā prathamarātrau taduttararātriṣu vā nityamamiddhaṃ vīryabhāvanā śamathavipaśyanā saṃprajanyavihāraśca|| yadvā punaranyadaupaniṣadaṃ kuśalam śrutamayī prajñā cintāmayī prajñā bhāvanāmayī prajñā|| tabhdāvanayā abhisamayavimokṣasthānabhājanāṃ pratilabhate|



prayogamārgaḥ katamaḥ| yaḥ saṃbhāramārgaḥ sa prayogamārgaḥ| yastu prayogamārgaḥ sana saṃbhāramārgaḥ| saṃbhāramārgopacitāni nirvedhabhāgīyāni kuśalamūlāni ūṣmagataḥ mūrdhānaḥ satyānukūlakṣānti laukikāgradharmaśca|| ūṣmagataṃ katamat| pratyātmaṃ satye pvālokalabdhaḥ samādhiḥ prajñā saṃyogaśca|| mūrdhānaṃ katamat| pratyātmaṃ satyeṣvālokavṛddhaḥ samādhiḥ prajñā saṃyogaśca|| satyānukūlakṣāntiḥ katamā| pratyātmaṃ satyeṣvekadeśapraviṣṭānusṛtaḥ samādhiḥ prajñā saṃyogaśca|| laukikāgradharmaḥ katamaḥ| pratyātmaṃ satyeṣvānantaryacittasamādhiḥ prajñā saṃyogaśca||



darśanamārgaḥ katamaḥ| samāsato laukikā gradharmānantaramanupalambhaḥ samādhiḥ prajñā saṃyogaśca|| samasamālambyālambanajñāmapi tat| pratyātmamapanītasattvasaṃketadharmasaṃketasarvato'panītobhayasaṃketālambanadharmajñānamapi tat||



prabhedaśaḥ śunardarśanamārgo laukikāgradharmānantaraṃ duḥkhe dharmajñānakṣāntiḥ, duḥkhe dharmajñānaṃ duḥkhe'nvayajñānakṣāntiḥ duḥkhe'nvayajñānaṃ samudaye dharmajñānakṣāntiḥ samudaye dharmajñānaṃ samudaye'nvayajñānakṣāntiḥ samudaye'nvayajñānaṃ nirodhe dharmajñānakṣāntiḥ nirodhe dharmajñānaṃ nirodhe'nvayajñānakṣāntiḥ nirodhe'nvayajñānaṃ mārge dharmajñānakṣāntiṃ mārge dharmajñānaṃ mārge'nvayajñānakṣāntiḥ mārge'nvayajñānam|| evaṃca ṣoḍaśa jñānakṣāntibhirdarśanamārgaprabhedāḥ||



dukhaṃ katamat| duḥkhasatyam|| duḥkhe dharmaḥ katamaḥ| duḥkhasatyādhipateyaḥ śāsanadharmaḥ|| dharmajñānaṃ katamat| prayogamārge satyādhipateyaṃ dharmavicāraṇājñānam|| jñānakṣāntiḥ katamā| pūrvādhipatibalavicāraṇāmupādāya pratyātmaṃ duḥkhasatye pratyakṣānubhāvinī anāsravā prajñā| yayā prajñāyā duḥkhadarśanaprahātavyān sarvakleśān prajahāti| tasmāducyate duḥkhe dharmajñānakṣāntiriti|| duḥkhe dharmajñānaṃ katamat| kṣāntyanantaraṃ yena jñānena pūrvoktebhyaḥ kleśebhyo vimuktiṃ sākṣātkaroti| tasmāducyate duḥkhe dharmajñānamiti| duḥkhe anvayajñānakṣāntiḥ katamā| duḥkhe dharmajñānakṣāntyāṃ duḥkhe dharmajñāne ca pratyātmaṃ pratyakṣānubhāvinī anāsravā prajñā utpadyate yaduttaramanvaya eṣa āryadharmāṇām| tasmāducyate duḥkhe anvayajñānakṣāntiḥ|| duḥkhe anvayajñānaṃ katamat| tadanantaramanāsravaṃ jñānamutpadyate| yena jñānena duḥkhe anvayajñānakṣāntimupadhārayati| tad duḥkhe'nvayajñānamityucyate|| tadvadanyeṣu satyeṣu yathāyogyam|



kṣāntirjñānakṣayo jñeyaḥ| tatra avasthāyāṃ dharmakṣāntijñānaiḥ grāhyāvanoghaḥ| anvayakṣāntijñānairgrāhakāvabodhaḥ| api ca eṣu sarveṣu kṣāntijñāneṣu animittaprekṣāvihārī veditavyaḥ|| ime ṣoḍaśa cittakṣaṇā darśanamārga ākhyātaḥ|| jñeye jñānotpattiparisamāptirekaścittalakṣaṇo veditavyaḥ||



sarvaṃ hi mārgasatyaṃ caturbhiḥ prakārairanugantavyam| vyavasthānataḥ vikalpanataḥ anubhavataḥ paripūritaśca| vyavasthānataḥ katamat| yathāsvamadhigamaniṣṭhāprāptāḥ śrāvakādayaḥ| tatpṛṣṭhalabdhena jñānena prāpaṇanimittapramāṇaiḥ nāmapadavyañjanakāyaiḥ mārgasatyaṃ vyavasthāpayanti| vikalpanataḥ katamat| abhisamayaprayuktā laukikena jñānena yathāvyavasthānaṃ vikalpoyanto yadabhyasyanti|| anubhavataḥ katamat| tathābhyasyanto mayā (?yadā)dito darśanamārgākhyāṃ lokottarāṃ niṣprapañcāvasthāṃ pratyātmamanubhavati|| paripūritaḥ katamat| tadūrdhvaṃ yāmāśrayaparivṛttiṃ paripūrya yāvadadhigamaniṣṭhāṃ prāpnuvanti| tena punaradhigamaniṣṭhāprāptāstatpṛṣṭhalabdhena jñānena nāmapadavyañjanakāyaiḥ mārgasatyaṃ vyavasthāpayanti||



yaduktaṃ sūtre virajño vītamalaṃ dharmeṣu dharmacakṣurūdapādi iti| taddarśanamārgamadhikṛtyoktam| tatra dharmakṣāntibhirvirajaḥ dharmajñānairvītamalam parijñayā prahāṇena mārgaśuddhilābhena ca||



yaduktaṃ sūtre dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā sarvaiḥ tīrṇakāṃkṣaḥ tīrṇavicikitsaḥ aparapratyayaḥ śāstuḥ śāsano'nanyaneyaḥ dharmeṣu vaiśāradyaprāpta iti tadapi darśanamārgamadhikṛtyoktam| dṛṣṭadharmā dharmakṣāntibhiḥ| prāptadharmā dharmajñānaiḥ| viditadharmā anvayakṣāntibhiḥ| paryavagāḍhadharmā anvayajñānaiḥ| sarvaiḥ tīrṇakāṃkṣaḥ svādhigame kṣāntijñānaiḥ kāṃkṣā'bhāvena| tīrṇavicikitsaḥ parādhigame tadavasthasya vimatyabhāvena| aparapratyayaḥ mārgabhāvanāyāṃ na parataḥ svayaṃ kuśalāvarjanena| śāstuḥ śāsane'nanyaneyaḥ buddhaśāsane'nyatīrthyairaneyatāmupādāya| dharmeṣu vaiśāradyaprāptaḥ adhigamanāramya pariprakṣadharmeṣu alīnacittatāmupādāya|



bhāvanāmārgaḥ katamaḥ| darśanamārgādūrdhvaṃ laukiko mārgo lokottaramārgaḥ mṛdumārgo madhyamārgo'dhimātro mārgaḥ prayogamārgaḥ ānantaryamārgaḥ vimuktimārgaḥ viśeṣamārgaśca||



laukiko mārgaḥ katamaḥ| laukikaṃ prathamaṃ dhyānaṃ dvitīyaṃ tṛtīyaṃ caturthaṃ dhyānamākāśānattyāyatanaṃ vijñānānantyāyatanamākiñcatyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ ca|| ta ete dhyānārūpyāḥ saṃkleśavyavadānavyavasthāna viśuddhibhirveditavyāḥ|| kathaṃ saṃkleśataḥ| catvāryavyākṛtamūlāni tṛṣṇā dṛṣṭirmāno'vidyā ca|| tṛṣṇayā āsvāda saṃkleśena saṃkliśyate|| dṛṣṭyā dṛṣṭyuttaradhyāyitayā saṃkliśyate| mānena mānottaradhyāyitayā saṃkliśyate| avidyayā vicikitsottaradhyāyitayā saṃkliśyate| tathā ca saṃkliṣṭacetasāṃ rūpārūpyāvacarāḥ kleśopakleśāḥ pravarttante|| kathaṃ vyavadānataḥ| śuddhakā dhyānārūpyāḥ kuśalatvād vyavadātā ityucyante|| kathaṃ vyavasthānataḥ| aṅgavyavasthānataḥ samāpattivyavasthānataḥ mātrāvyavasthānataḥ saṃjñākaraṇavyavasthānaśca|| kathamaṅgavyavasthānataḥ| prathamaṃ dhyānaṃ pañcāṅgam| pañcāṅgāni vitarko vicāraḥ prītiḥ sukhaṃ cittaikāgratā ca|| dvitīyaṃ dhyānaṃ caturaṅgam| catvāryaṅgāni adhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittaikāpratā ca|| tṛtīyaṃ dhyānaṃ pañcāṅgam| pañcāṅgāni upekṣā smṛtiḥ saṃprajanyaṃ sukhaṃ cittaikāgratā ca|| caturthaṃ dhyānaṃ caturaṅgam| catvāryaṅgāni upekṣāpariśuddhiḥ smṛtipariśuddhiḥ aduḥkhāsukhā vedanā cittaikāgratā ca|| pratipakṣāṅgamupādāya anuśaṃsāṅgamupādāya tadubhayāśrayasvabhāvāṅgaṃ copādāya ārupyeṣvaṅgavyavasthānaṃ nāsti| śamathaikarasatāmupādāya|| kathaṃ samāpattivyavasthānataḥ| saptabhirmanaskāraiḥ prathamaṃ dhyānaṃ samāpadyate| evaṃ yāvannaivasaṃjñānāsaṃjñāyatanaṃ ca|| sapta manaskārāḥ katame| lakṣaṇaprati saṃvedī manaskāraḥ ādhimokṣikaḥ prāvivejaḥ ratisaṃgrāhakaḥ mīmāṃsakaḥ prayoganiṣṭhaḥ prayoganiṣṭhāphalaśca manaskāraḥ|| kathaṃ mātrāvyavasthānataḥ| prathamaṃ dhyānaṃ suduparibhāvitaṃ madhyaparibhāvitamadhimātraparibhāvitaśca|| [tadyathā] prathamaṃ dhyānametraṃ śiṣṭāni dhyānānyārūpyāśca|| mṛdumadhyādhimātraparibhāvitasya prathamasya dhyānasya phalaṃ trividhā prathamā dhyānopapattiḥ| yathā prathamasya dhyānasya evaṃ śiṣṭānāṃ dhyānānāṃ trividhā dhyānopapattiḥ| ārūpyeṣu sthānāntarābhāvamupādāyopapattibhedo nāsti| tatra mṛdumadhyādhimātraparibhāvitatvādārūpyāṇāmupapattāvuccanīcatā hīnapraṇītatā prajñāyate|| kathaṃ saṃjñākaraṇavyavasthānataḥ| prathamadhyānasaṃgṛhītānyāvataḥ samādhīn buddhabodhisattvāḥ samāpadyante| teṣāṃ śrāvakapratyekabuddhā nāmābhijñā api na bhavanti| yathā prathamadhyānasaṃgṛhītānevamavaśiṣṭadhyānasaṃgṛhītānyaduta dhyānapāramitāṃ niśritya|| kathaṃ viśuddhitaḥ| prāntakoṭikaṃ prathamaṃ dhyānaṃ yāvannaiva saṃjñānāsaṃjñāyatanaṃ viśuddhirityucyate||



lokottaro mārgaḥ katamaḥ| bhāvanāmārge duḥkhasamudayanirodhamārgajñānāni dharmajñānānvayapakṣyāṇi taiśca saṃprayuktaḥ samādhiḥ prathamaṃ vā dhyānaṃ yāvadākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ, laukikameva aparisphuṭaṃ saṃjñāpracāratāmupādāya| tata ścānimittamityucyate|| yathoktaṃ bhagavatā yāvadeva saṃjñāsamāpattiḥ tāvadājñāprativedha iti| nirodhasamāpattirlokottarā manuṣyeṣvabhinirhiyate| manuṣyeṣva bhinirhṛtā manuṣyeṣurūpadhātau vā saṃmukhīkriyate| ārūpyeṣva syāḥ saṃmukhībhāvo nāsti| śāntavimokṣavipākavihārīṇāṃ tadyatnānārambhatāmupādāya||



mṛdumārgaḥ katamaḥ| mṛdumṛdurmṛdumadhyo mṛdvadhimātraśca yena traidhātukāvacarāṇā kleśānāṃ bhūmau bhūmāvadhimātrādhimātramadhimātramadhyamadhimātrāmṛduṃ kleśaprakāra prajahāti||



madhyo mārgaḥ katamaḥ| madhyamṛdurmadhyamadhyo madhyādhimātraśca yena traidhātukāvacarāṇāṃ kleśānāṃ bhūmau bhūmau madhyādhimātraṃ madhyamadhyaṃ madhyamṛduṃ kleśaprakāraṃ prajahāti||



adhimātro mārgaḥ katamaḥ| adhimātramṛduradhimātramadhyo'dhimātrādhimātraśca yena traidhātukāvacarāṇāṃ kleśānāṃ bhūmau bhūmau mṛdvadhimātraṃ mṛdumadhyaṃ mṛdumṛduṃ kleśaprakāraṃ prajahāti||



prayogamārgaḥ katamaḥ| yena kleśaṃ prajahāti|| ānantaryamārgaḥ katamaḥ| yasyānantaraṃ nirantaraḥ kleśaḥ prahīṇo bhavati|| vimuktimārgaḥ katamaḥ| yena prahīṇe kleśe vimuktiṃ sākṣātkaroti|| viśeṣamārgaḥ katamaḥ| tadanyasya kleśaprakārasya prayogānantaryavimuktimārgāḥ viśeṣamārgaḥ| api khalu kleśaprahāṇaprayogaṃ nirākṛtya dharmacintāyāṃ vā prayuktasya dharmavihāre vā samāpattiviśeṣe vā yo mārgaḥ| api khalu vaiśeṣikān guṇānabhinirharato vā yo mārgaḥ||



mārgabhāvanā katamā| pratilaṃbhabhāvanā niṣevaṇabhāvanā nirdhāvanabhāvanā pratipakṣabhāvanā ca|| pratilambhabhāvanā katamā| anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya yā bhāvanā|| niṣevaṇabhāvanā katamā| utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye asaṃmoṣāya bhūyobhāvāya vṛddhivipulatāyai yā bhāvanā| nirdhāvanabhāvanā katamā| utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya yā bhāvanā|| pratipakṣabhāvanā katamā| anutpannānāṃ pāpakānāmakuśakunāṃ dharmāṇāmanutpādāya yā bhāvanā|| api khalu mārga utpadyamānaḥ svāṃ vāsanāmava sthāpayati sā pratilambhabhāvanā| sa eva saṃmukhībhūto bhāvanāṃ gacchati sā niṣevaṇabhāvanā| svamāvaraṇaṃ vijahāti sā nirdhāvanabhāvanā| vihīna ścāvaraṇamāyatyāmanutpattidharmatāyāmavasthāpayati sā pratipakṣabhāvanā|| api khalu caturvidhaḥ pratipakṣaḥ vidūṣaṇāpratipakṣaḥ prahāṇapratipakṣaḥ ādhārapratipakṣaḥ dūrībhāvapratipakṣaśca pratipakṣabhāvanetyucyate|| vidūṣaṇāpratipakṣaḥ katamaḥ| sāsraveṣu saṃskāreṣvādīnavadarśanam|| prahāṇapratipakṣaḥ katamaḥ| prayogāntaryamārgaḥ|| ādharapratipakṣaḥ katamaḥ| vimuktimārgaḥ| dūrībhāvapratipakṣaḥ katamaḥ|| tadu parimo mārgaḥ||



api khalu vastuparīkṣāmārgaḥ vyāvasāyiko mārgaḥ samādhiparikarmamārgaḥ abhisamayaprāyogiko mārgaḥ abhisamayaśliṣṭo mārgaḥ abhisamayamārgaḥ viśuddhinairyāṇiko mārgaḥ niśrayendriyabhinno mārgaḥ śikṣātrayapariśodhano mārgaḥ sarvaguṇanirhārako mārgaḥ mārgasaṃgrahamārgaśca mārga ityucyate|| sa punareṣa yathākramaṃ saptatriṃśadabodhipakṣā dharmāḥ catasraḥ pratipadaḥ catvāri dharmapadāni śamatha(ai) vipaśyanā triṇī cendriyāṇī||



smṛtyupasthānānāmālamvanaṃ svabhāvaḥ sahāyaḥ bhāvanā bhāvanāphalañca veditavyam| yathā smṛtyupasthānānāmevamavaśiṣṭānāṃ bodhipakṣāṇām|| smṛtyupasthānānāmālambanaṃ katamat| kāyo vedanā cittaṃ dharmāḥ|| api khalvātmāśrayavastu ātmopabhogavastu ātmavastu ātmasaṃkleśavyavadānavastu ca|| svabhāvaḥ katamaḥ| prajñā smṛtiśca|| sahāyaḥ katamaḥ| tatsaṃprayuktāścittacaitasikā dharmāḥ| bhāvanā katamā| adhyātmaṃ kāyādiṣu kāyādyanupaśyanā|| yathā adhyātmamevaṃ bahirdhā adhyātmavahirdhā|| adhyātmaṃ kāyaḥ katamaḥ| yānyasmin kāye ādhyatmikāni rūpīṇyāyatanāni|| bahirdhākāyaḥ katamaḥ| bahirdhā rūpīṇyāyatanāni|| adhyātmavahirddhā kāyaḥ katamaḥ| ādhyātmikāyatana saṃbaddhāni bāhyānyāyatanāni| indriyādhiṣṭhānāni pārasāntānikāni cādhyātmikāni rūpīṇyāyatayāni| kāye kāyānupaśyanā katamā| yā vikalpapratibimbakāyena prakṛtibimbakāyasya samatāpaśyanā| adhyātmaṃ vedanā katamā| adhyātmaṃ kāyamupādāyotpannā vedanā|| bahirddhā vedanā katamā| bahirddhā kāyamupādayotpannā vedanā|| adhyātmabahirddhā vedanā katamā| adhyātmābahirddhākāyamupādāyotpannāvedanā|| yathā vedanā evaṃ cittaṃ dharmāḥ|| yathā kāye kāyānupaśyanā evaṃ vedanādiṣu vedanādyanupaśyanā yathāyogaṃ veditavyāḥ| api khalu bhāvanā chando vīryaṃ vyāyāma utsāhaḥ utsūḍhiraprativāṇiḥ smṛtiḥ saṃprajanyaṃ apramādaśca|| chandabhāvanā amanasikaropakleśapratipakṣeṇa| vīryabhāvanā kausīdyopakleśapratipakṣeṇa| vyāyāmabhāvanā layauddhatyopakleśapratipakṣeṇa|| utsāhabhāvanā cetaso'līnatvopakleśapratipakṣeṇa|| utsūḍhibhāvanā viṣādaparisravaparikhedopakleśapratipakṣeṇa|| aprativāṇibhāvanā kuśalapakṣeṇa alpamātra saṃtuṣṭyupakleśapratipakṣeṇa|| smṛtibhāvanā bhagavataḥ śāsane saṃmoṣopakleśapratipakṣeṇa|| saṃprajanyabhāvanā āpattivipratisāropakleśapratipakṣeṇa|| apramādabhāvanā kuśaleṣu nikṣiptadhuratopakleśapratipakṣeṇa|| bhāvanāphalaṃ katamat| catu rviparyāsaprahāṇaṃ catuḥ satyāvatāraḥ kāyādivisaṃyogaḥ||



catuḥ samyakprahāṇānāmālambanaṃ katamat| utpannānutpannavipakṣapratipakṣāḥ|| svabhāvaḥ katamaḥ| vyāyāmaḥ|| sahāyaḥ katamaḥ| tatsaṃprayuktāścittacaitasikā dharmāḥ| bhāvanā katamā| taduktaṃ sūtre chandaṃ janayati vyāyacchate vīryamārabhate cittaṃ pragṛṇhāti cittaṃ pradadhāti| ityevamādibhiḥ padaistatravīryāśrayabhāvanā paridīpitā|| āśrayaḥ chandaḥ| vīryamudyogaḥ| śamathagragrahopekṣānimittamanasikāreṣu chandaṃ (janayati) layauddhatyāpakarṣaṇe vīryamārabhate evaṃ tadanantaraṃ cittaṃ pragṛṇhāti pradadhātīpratyucyate| bhāvanā phalaṃ katamat| aśeṣavipakṣahāniḥ pratipakṣapratilambhaḥ pratipakṣavṛddhiśca|| taducyate bhāvanāphalam|



catu rṛddhipādānāmālambanaṃ katamat| niṣpajñena samādhinā yatkaraṇīyaṃ kṛtyam|| svabhāvaḥ katamaḥ| samādhiḥ|| sahāyaḥ katamaḥ| chandovīryaṃ cittaṃ mīmāṃsā tatsaṃprayuktāśca cittacaitasikā dharmāḥ|| chandasamādhiḥ katamaḥ| yatsatkṛtya prayogamāgamya spṛśati cittasyaikāgratām|| vīryasamadhiḥ katamaḥ| yatsātatya prayogamāgamya spṛśati cittasyaikāgratām|| cittasamādhiḥ katamaḥ| pūrvasamādhibhāvanāmāgamya svarasena spṛśati cittasyaikāgratām|| mīmāṃsāsamādhiḥ katamaḥ| deśanādharmaśravaṇamāgamya pratyātmaṃ pratisaṃkhyāya spṛśati cittasyaikāgratām|| punaḥ chandasamādhiḥ yat chandaṃ janayan spṛśati cittasyaikagratām|| vīryasamādhiḥ yat vīryamārapramāṇaḥ spṛśati cittasyaikāgratām|| cittasamādhiḥ yat cittaṃ pradadhat spṛśati cittasyaigratām|| mīmāṃsāsamādhiḥ yat cittaṃ pragṛṇhan spṛśati cittasyaikāgratām|| bhāvanā katamā| aṣṭānāṃ prahāṇasaṃskārāṇāmabhyāsaḥ| katame aṣṭau| chandaḥ vyāyāmaḥ śraddhā praśrabdhiḥ smṛtiḥ saṃprajanyaṃ cetanā upekṣā ca| te punaraṣṭau samāsataścaturdhā saṃgṛhyante| vyāyasāyikaḥ anugrāhakaḥ aupanivandhikaḥ prātipakṣikaśca|| chandavīryacittamīmāṃsābhāvanā punardvividhā| nidānaṃ saṃkṣepavikṣepa parivarjanabhāvana alīnatvāvikṣepatadubhayāśrayānukūlabhāvanā ca|| phalaṃ katamat| kuśalasamādhiparikarmataḥ ..........maṃ dharmābhijñā yathācittamabhijñāpradarśanam| api ca teṣu teṣu dharmeṣu adhigamaḥ prātiḥ karmaṇyatā vaśitā kāritraṃ yatheṣṭaṃ nānāvidhānāmṛdudhyādīnāṃ vastūnāṃ ni.....hatamadhiguṇānāṃ nirhāraśca||



pañcendriyāṇāmālambanaṃ katamat| catvāryāryasatyāni|| svabhāvaḥ katamaḥ| śraddhā vīrya smṛtiḥ samādhiḥ prajñā ca|| sahāya katamaḥ| tatsaṃprayuktāścittacaitasikā dharmāḥ|| bhāvanā katamā| yat śraddhendriyeṇa satyeṣu abhisaṃpratyayasamutthānaṃ prayogabhāvanā| vīryendriyeṇa satyeṣu utpannābhisaṃpratyayasyābhisaṃbodhyarthaṃ vyāyāmasamutthānaprayogabhāvanā| smṛtīndriyeṇa satyeṣu ārabdhavīryasya smṛtisaṃprayogā dharmasaṃmopasamutthānaprayogabhāvanā| samādhīndriyeṇa satyeṣu saṃprayukta smṛteḥ cittaikāgratāsamutthānaprayogabhāvanā| prajñendriyeṇa satyeṣu samāhitacittasya pravicayasamutthānaprayogabhāvanā| bhāvanāphalaṃ katamat| satyābhisamayasamutthānataḥ uṣmagatamūrdhaparikarmataśca kṣāntilaukikāgradharmanirhāraḥ||



yathā pañcendriyāṇi tathā pañca balāni| eṣāṃ viśeṣaḥ taiḥ vipakṣāntarāyanirllekho'navamudyateti balānītyucyante||



sapta bodhyaṅgānāmālambanaṃ katamat| caturṇāmāryasatyānāṃ yathābhūtatā| svabhāvaḥ katamaḥ| smṛtiḥ dharmavicayaḥ vīryaṃ prītiḥ praśrabdhiḥ samādhiḥ upekṣā ca|| smṛtiḥ saṃniśrayāṅgam| dharmavicayaḥ svabhāvāṅgam| vīryaṃ niryāṇāṅgam| prītiḥ anuśaṃsāṅgam| praśrabdhiḥ| samādhiḥ upekṣā cāsaṃkleśāṅgam| asaṃkleśataḥ asaṃkleśāśrayataḥ asaṃkleśasvabhāvataśca|| sahāyaḥ katamaḥ| tatsaṃprayuktāśrittacaitasikā dharmāḥ|| bhāvanā katamā| vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇataṃ smṛtisaṃbodhyaṅgam| yathā smṛtisaṃbodhyaṅgaṃ tathā yāvat upekṣāsaṃbodhyaṅgam|| ebhiḥ catubhiḥ padairyathākramaṃ catuḥsatyālambanābodhyaṅgabhāvanā paridīpitā| bhāvanāphalaṃ katamat| darśanaheyānāṃ kleśānāṃ prahāṇam||



aṣṭānāmāryamārgāṅgānāmālambanaṃ katamat| taduttarakālaṃ caturṇāmāryasatyānāṃ yathābhūtatā|| svabhāvaḥ katamaḥ| samyagdṛṣṭiḥ samyakkarmmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiśca|| samyagadṛṣṭiuḥ paricchedāṅgam| samyaksaṃkalpa parasaṃprāpaṇāṅgam| samyagvākkarmāntājīvāḥ parasaṃpratyapāṅgam| darśanaśīlājīvaviśuddhitāmupādāya| samyagvyāyāmaḥ kleśāvaraṇaviśodhanāṅgam| samyaksamādhiḥ vaiśeṣikaguṇāvaraṇa viśodhanāṅgam|| sahāyaḥ katamaḥ| tatsaṃprayuktāścittacaitasikādharmāḥ|| bhāvanā katamā| bhāvanā tu bodhyaṅgavat|| bhāvanā phalaṃ katamat| paricchedaḥ parasaṃprāpaṇaṃ parasaṃpratyayaḥ kleśāvaraṇaviśodhanamupakleśāvaraṇaviśodhanaṃ vaiśeṣikaguṇāvaraṇaviśodhanaṃ ca||



catasraḥ pratipadaḥ katamāḥ| duḥkhā pratipad dhandhābhijñā duḥkhā pratipat kṣiprābhijñā sukhā pratipad dhandhābhijñā sukhā pratipat kṣiprābhijñā|| prathamā mṛdvindriyāṇāmanupalabdhamauladhyānam| dvitīyā tīkṣṇendriyāṇāmanupalabdhamauladhyānam| tṛtīyā mṛdvindriyāṇāmupalabhamauladhyānam| caturthī tīkṣṇendriyāṇāmupalabdhamaula dhyānam||



catvāri dharmapadāni katamāni| alobhādveṣāṇāṃ samyak smṛtiḥ samyak samādhiḥ| alobhādveṣāṇāmadhiśīlaśikṣāviśuddhiḥ| samyaksmṛtānāmadhicittaśikṣāviśuddhiḥ| samyaksamādhitānāmadhiprajñaśikṣāviśuddhiḥ||



śamathaḥ katamaḥ| adhyātmaṃ cittasya upanibandhaḥ sthāpanā saṃsthāpanā avasthāpanā upasthāpanā damanaṃ śamanaṃ vyupaśamanam ekotīkaraṇaṃ samādhānaṃ ca|| vipaśyanā katamā| yā dharmān vicinoti pravivinoti parivitarkkayati parimīmāṃsamāpataye| ca kāma pratipakṣadauṣṭhulyanimittasaṃyojanataḥ kāmābhibhavānāṃ viparyāsataḥ ......... stacittasyāvasthāpanataśca|| api khalu śamathavipaśyanāmāgamya catvāro mārgāḥ| ekatyaḥ śamathasya lābhī na vipaśyanāyāḥ| tatprakāraṃ śamathaṃ niśritya vipaśyanāmāpanā| ekatyaḥ vipaśyanāyā lābhī na śamathasya| tatprakārāṃ vipaśyanā niśritya śamathabhāvanā| ekatyaḥ na śamathasya lābhī nāpi vipaśyanāyāḥ| tatsaṃbaddhacittasya layau ddhatyāpakarṣaṇād yugapadubhayamārga bhāvanā| ekatyaḥ śamathasya lābhī vipaśyanāyāśca| tasya śamathavipaśyanobhayamārga yuktasya samaṃ yugapat pravṛttiḥ||



trīṇīndriyāṇi| ajñātamājñāsyāmīndriyam ājñendriyam ājñātāvīndriyaṃ ca|| ajñātamājñāsyāmīndriyaṃ katamat| prayogamārge pañcadaśasu ca darśanamārgacittakṣaṇeṣu yadindriyam|| ājñendriyaṃ katamat| ṣoḍaśāt darśanamārgacittakṣaṇādrūdhvaṃ sarvasmin śaikṣamārge yadindriyam|| ājñātāvīndriyaṃ katamat| aśaikṣamārgeyadindriyam||



prathamadhyānabhūmikānāṃ bhāvanāmārge kāmāvacarāṇi kuśalamūlakānyapi bhāvanāṃ gacchanti| teṣu vibhutvalābhataḥ| yathā prathamadhyānabhūmikānāṃ kāmāvacarāṇi kuśalamūlakāni bhāvanāṃ gacchanti tathā sarvepāmūrdvabhūmikānāṃ bhāvanāmārge adhobhūmikāni kuśalamūlakāni bhāvanāṃ gacchanti| teṣu vibhutvalābhataḥ||



niṣṭhāmārgaḥ katamaḥ| vajropamaḥ samadhiḥ| sarvadauṣṭhulyānāṃ pratipraśrabdheḥ sarvasaṃyogānāṃ prahāṇāt sarvavisaṃyogānāmadhigamācca| tadanantaraṃ nirantarāśrayapravṛttiḥ prāptakṣayajñānam anutpādajñānaṃ daśāśaikṣā dharmāḥ| katame daśa| aśaikṣasya samyagdṛṣṭiryāyada śaikṣasya samyaksamādhiḥ aśaikṣasya samyagvimokṣaḥ aśaikṣasya samyag jñānaṃ ca|| evamādayo dharmā niṣṭhāmārga ucyate|| katamāni sarvadauṣṭhulyāni| saṃ kṣepataścaturviśatiḥ| tadyathā sarvatragamabhilāpadauṣṭhulyaṃ veditadauṣṭhulyaṃ kleśadauṣṭhulyaṃ karmadauṣṭhulyaṃ vipākadauṣṭhulyaṃ kleśāvaraṇādauṣṭhulyaṃ karmāvaraṇadauṣṭhulyaṃ vipākāvaraṇadauṣṭhulyaṃ nivaraṇadauṣṭhulyaṃ vitarkkadauṣṭhulyaṃ āhāradauṣṭhulyaṃ maithunadauṣṭhulyaṃ svapnadauṣṭhulyaṃ vyādhidauṣṭhulyaṃ jarādauṣṭhulyaṃ maraṇadauṣṭhulyaṃ pariśramadauṣṭhulyaṃ dṛḍhadauṣṭhulyam audārikadauṣṭhulyaṃ madhyadauṣṭhulyaṃ sūkṣmadauṣṭhulyaṃ samāpattyāvaraṇadauṣṭhulyaṃ jñeyāvaraṇadauṣṭhulyaṃ ca|| saṃyogaḥ katamaḥ| dauṣṭhulyāciteṣu saṃyogalābhateti vijñaptiḥ|| visaṃyogaḥ katamaḥ| dauṣṭhulyavikṣipteṣu visaṃyogalābhateti vijñaptiḥ|| vajropamaḥ samādhiḥ katamaḥ| bhāvanāmārgagatasya taduttaraṃ saṃyojanaprahāṇamārgavasthāyāṃ yaḥ samādhiḥ prayogamārgasaṃgraho vā ānantaryamārgasaṃgraho vā| prayogamārgasaṃgrahastu tataḥ paraṃ sarvairāvaraṇairacchādyaḥ sarvāvarāṇānāṃ ca bhedaka iti| ānantaryamārgasaṃgrahastu yadanantaraṃ kṣayajñānānutpādajñānotpattiḥ| sa ca samādhiḥ nirantaraḥ dṛḍhaḥ ekarasaḥ vyāpī ca|| etadarthapratibimbanā rthaṃ bhagavatoktaṃ tadyathā mahāśailaparvato'khaṇḍo'cchidro'śuṣira ekaghanaḥ susaṃvṛtto daśadigvātākampyaśca|| katamā nāma nirantarāśrayapravṛttiḥ| aśaikṣamārgalābhinaḥ trividhā āśrayapravṛttiḥ| katamāstisraḥ| cittāśrayamapravṛttiḥ māryāśrapapravṛttiḥ dauṣṭhulyāśrayapravṛttiśca|| kṣayajñānaṃ katamat| hetukṣayeṇa yad śānaṃ labhyate kṣayaviṣayā lambanaṃ vā|| anutpādajñānaṃ katamat| phalaprahāṇena yad jñānaṃ labhyate phalānutpattiviṣayālambanaṃ vā|| daśāśaikṣā dharmāstu aśaikṣāṇāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ cādhikṛtya veditavyāḥ||



tathā ca mārgasatyasya catvāraḥ prakārabhedāḥ| mārgalakṣaṇaṃ nyāyalakṣaṇaṃ pratipadlakṣaṇaṃ nairyāṇikalakṣaṇaṃ ca|| kimupādāya mārgalakṣaṇam| tattvārthaparimārgaṇatāmupādāya|| kimupādāya nyāyalakṣaṇam| kleśapratipakṣatāmupādāya|| kimupādāya pratipallakṣaṇam| cittāviparyāsapratipādanātāmupādāya|| kimupādāya nairyāṇikalakṣaṇam| nityapadayānatāmupādāya||



satyeṣu ṣoḍaśākārāḥ laukikā lokottarāśca|| laukikānāṃ lokottarāṇāṃ ca katamaḥ prabhedaḥ| jñeye akuśalapraveśakuśalyapraveśastrabhāvaprabhedataḥ sāvaraṇanirāvaraṇasvabhāvaprabhedataḥ savikalpanirvikalpasvabhāvaprabhedataśca|| kena hetunā satyeṣu anityaduḥkhādayaḥ ṣoḍaśa lauaukikākārāḥ| tathāgata aprativedhataḥ kleśānuśayataḥ abhilāpamukhena prapañcanataśca|| lokottarākārāḥ tadviparyayeṇa| lokottarākāreṣu varttamāno 'nityārthaṃ paśyati .........bhavati notvanityaṃ paśyati abhilāpaprapañcamukhena| yathā anityākārā anityārthe evaṃ śiṣṭhākarāḥ śiṣṭārtheṣu yathāyogaṃ veditavyāḥ||



(atha viniścaye dharmaparicchedo dvitīyo bhāgaḥ|)


dharmaviniścayaḥ katamaḥ| āryaśāsanaṃ dvādaśāṅgadharmaḥ| katamāni dvādaśāṅgāni| sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ nidānam avadānam itivṛtakaṃ jātakaṃ vaipulyam abhdutadharmaḥ upadeśaśca||



1. sūtraṃ katamat| yadabhipretārthaṃ sūcanākāreṇa gadyabhāṣitam| daśānuśaṃsān saṃpaśyan tathāgataḥ sūcanākāreṇa dharmaṃ deśayati sukhaṃ vyavasthāpayati sukhaṃ deśayati| śrotāpi sukhamudgṛṇhāti dharmagauravatayā kṣipraṃ bodhi saṃbhārān paripūrayati āśudharmatāṃ pratividhyati| buddhe'vetyaprasādaṃ labhate dharme saṃghe cāvetya prasādaṃ labhate| paramadṛṣṭadharmasukhavihāraṃ spṛśati| sāṃkathyaviniścayena satāṃ cittamārādhayati| paṇḍitaḥ paṇḍita iti saṃkhyāṃ gacchati||



2. geyaṃ katamat| sūtrāṇāṃ madhye vā ante vā gāthayā yad gīyate| sūtreṣu anirūpito'rtho vā yad vyākhyāyate| ato geyamityucyate||



3. vyākaraṇaṃ katamat| tat sthāneṣu samatikrāntānāmatītānāmārya śrāvakāṇāṃ prāptyutpattiprabhedavyākaraṇam| api ca sūtreṣu nirūīpitārthasya sphuṭīkaraṇam| vivṛtyābhisandhivyākaraṇāt||



4. gāthā katamā| sūtreṣu pādayogena deśyate| dvipadī tripadī catuṣpadī paṃcapadī ṣaṭpadī vā||



5. udānaṃ katamat| sūtreṣu kadācit tathāgatena āttamanaskena yadudāhṛtam||



6. nidānaṃ katamat| pṛṣṭena yad bhāṣitam| sotpattikaṃ śikṣāprajñāptekaṃ vā| ato'pi nidānam||



7. avadānaṃ katamat| sūtreṣu sadṛṣṭāntakaṃ bhāṣitam||



8. itivṛttakaṃ katamat| yadāryaśrāvakāṇāṃ pūrvalaukikaṃ vṛttaṃ deśayati||



9. ātakaṃ katamat| yat bodhisattvacaritapiṭakasaṃprayuktaṃ vṛttaṃ deśayati||



10. vaipulyaṃ katamat| bodhisattvapiṭakasaṃprayuktaṃ bhāṣitam| yaducyate vaipulyaṃ tad vaidalyamapyucyate vaitulyamapyucyate| kimarthaṃ vaipulyamucyate| sarvasattvānāṃ hitasukhādhiṣṭhānataḥ udāragambhīradharmadeśanātaśca|| kimarthamucyate vaidalyam| sarvāvaraṇavidalanataḥ|| kimarthamucyate vaitulyam| upamānadharmāṇāṃ tulanā'bhāvataḥ||



11. abhdutadharmaḥ katamaḥ| yatra śrāvakabodhisattvatathāgatānāṃ paramā bhdutāścaryadharmāṇāṃ deśanā||



12. upadeśaḥ katamaḥ| sarvagambhoragūḍha dharmalakṣaṇānāmaviparītaṃ vyākhyānam|



evaṃ sūtrādīni dvādaśāṅgānyāryaśāsanāni triṣu piṭakeṣu saṃgṛhītāni bhavanti| katamāni trīṇi| sūtrapiṭakaṃ vinayapiṭakam abhidharmapiṭakaṃ ca| tāni punardvividhāni| śrāvakapiṭakaṃ bodhisattvapiṭakaṃ ca| sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ caitāni pañca śrāvakāṇāṃ piṭakasya sūtrapiṭake saṃgṛhītāni bhavanti| nidānamavadānamitivṛttakaṃ jātakaṃ caitāni catvāri dvayoḥ piṭakayoḥ saparivāre vinayapiṭake saṃgṛhītāni bhavanti| vaipulyamabhdutadharmaśca ete dve bodhisattvapiṭakasya sūtrapiṭake saṃgṛhīte bhavataḥ| upadeśa ekaḥ śrāvakabodhisattvapiṭakayoḥ abhidharmapiṭake saṃgṛhīto bhavati|



kimupādāya tathāgatasya piṭakatrayavyavasthānam| vicikitsopakleśapratipakṣakā matāmupādāya sūtrapiṭakavyavasthānam| antadvayānuyogopakleśapratipakṣakāmatāmupādāya vinayapiṭakavyavasthānam| svayaṃdṛṣṭiparāmarśagrahopakleśapratipakṣakāmatāmupādāya abhidharmapiṭakavyavasthānam| punaḥ śikṣātrayavyutpattikāmatāmupādāya sūtrapiṭakavyavasthānam| adhiśīlādhicittaśikṣāniṣpādanakāmatāmupādāya vinayapiṭakavyavasthānam| adhiprajñaśikṣāniṣpādanakāmatāmupādāya abhidharmapiṭakavyavasthānam|| punaḥ samyag dharmārthavyutpattikāmatāmupādāya sūtrapiṭakavyavasthānam| dharmārthasākṣātkriyāpadasthānaprabhāvitā mupādāya vinayapiṭakavyavasthānam| jñānināṃ sāṃkathyaviniścayadharmasaṃbhogasukha vihārāśrayatāmupādāya abhidharmapiṭakavyavasthānam||



sa eṣa piṭakatrayasaṃgṛhīto dharmaḥ kasya gocaraḥ| śrutamaya cintāmayabhāvanāmayānāṃ cittacaitasikānāṃ dharmāṇāṃ gocaraḥ|| yaduktaṃ sutre cittacaitasikā dharmāḥ sālambanāḥ sākāraḥ sāśrayāḥ sasaṃprayogāśca| teṣāmasmin dharme ālambanaṃ katamat| sūtrādikam|| ākāraḥ katamaḥ| skandhādayastatsaṃprayuktāścārthāḥ|| āśrayaḥ katamaḥ| paravijñaptiḥ smṛtirvāsanā ca|| saṃprayogaḥ katamaḥ| anyo'nyasahāyabhāvena ālambane ākāraiḥ saṃpratipattiḥ||



dharme ālambanaprabhedaḥ katamaḥ| saṃkṣepeṇa caturvidhaḥ ākhyātaḥ| vyāpyālambanaṃ caritaviśodhanālambanaṃ kauśalyālambanaṃ kleśaviśodhanālambanaṃ ca||



vyāpyālambanaṃ punaścaturvidham| savikalpapratibimbālambanaṃ nirvikalpaprativimbālambanaṃ vastuparyantālambanaṃ kāryapariniṣpattyālambanaṃ ca|| savikalpapratibimbālambanaṃ katamat| adhimuktimanaskāreṇa yat śamathavipaśyanāviṣayālambanam || nirvikalpaprativimbālambanaṃ katamat| tattvamanaskāreṇa yat śamathavipaśyanāviṣayālambanam|| vastuparyantālambanaṃ katamat| sarvadharmāṇāṃ kṣayabhāvikatā yathāvabhdāvikatā ca|| kṣayabhāvikatā katamā| skandhadhātvāyatanāni|| yathāvabhdāvikatā katamā| catvāri āryasatyāni ṣoḍaśākārāḥ tathatā sarve anityāḥ saṃskārāḥ sarve duḥkhā saṃskārāḥ sarve'nātmāno dharmāḥ nirvāṇaṃ śāntaṃ śūnyamapraṇihitamanimittaṃ ca|| kāryapariniṣpattyālambanaṃ katamat| āśrayaparivṛttiḥ| iyamāśrayaparivṛttiracintyā|| ṣoḍaśākāreṣu śūnye kati ākārāḥ saṃgṛhītā bhavanti| dvau| apraṇihite kati ākārāḥ saṃgṛhītā bhavanti| ṣaṭ| animitte katyākārāḥ saṃgṛhītā bhavanti| aṣṭau|



caritaviśodhanālambanaṃ pañcavidham| bhūyorāgacaritānāmaśubhaviṣayālambanam| bhūyodveṣacaritānāṃ karuṇābhāvanā viṣayālambanam| bhūyomohacaritānāṃ nikāyapratyayatā pratītyasamutpādaviṣayālambanam| madamānacaritānāṃ dhātuprabhedaviṣayālambanam| vitarkkacaritānāmavatārāprativāṇi smṛtiviṣayālambanam||



kauśalyālambanaṃ pañcavidham| skandhakauśalyaṃ dhātukauśalyam āyatanakauśalyaṃ pratītyuasamutpādakauśalyaṃ sthānāsthānakauśalyaṃ ca|| sthānāsthānakauśalyena kamarthaṃ paśyati| jñeye pratityasamutpādakauśalyaṃ paśyati|| sthānāsthānakauśalyapratītyasamutpādakauśalyayoḥ kaḥ prabhedaḥ| yat dharmā dharmānabhiniṣyandayanti nahyeṣāṃ nirhetuko nāpi viṣamahetuka utpāda itīdaṃ pratītyasamutpādakauśalyam| hetuphalānurūpye vedayitotpāda itīdaṃ sthānāsthānakauśalyam||



kleśaviśodhanalambanaṃ katamat| yad adhobhūmikānāmaudarikatā ūrdhvabhūmikānāṃ śāntatā tathatā catvāryasatyāni ca| etāni kleśaviśodhanālambanāni nāma||



tatra dharmamīmāṃsākāmena katibhiryuktibhirvicāryate| catasṛbhiryuktibhiḥ| apekṣāyuktiḥ kāryakāraṇayuktiḥ upapattisādhanayuktiḥ dharmatāyuktiśca|| apekṣāyuktiḥ katamā| yā saṃskārāṇāmutpattau pratyayāpekṣā| kāryakāraṇayuktiḥ katamā| pṛthaglakṣaṇānāṃ dharmāṇāṃ pratyekaṃ kāryakāraṇāni|| upapattisādhanayuktiḥ katamā| upapattisādhanārthaṃ sādhyasyārthasya prāmāṇāviruddha upadeśaḥ|| dharmatāyuktiḥ katamā| anādikālāt svalakṣaṇasāmānyalakṣaṇasthitadharmeṣu yā dharmatāpariniṣpattiḥ sā dharmatā|| iti dharmeṣu vicāraṇā||



dharmeṣu katamāḥ paryeṣaṇāḥ saṃbhavanti| catasraḥ paryeṣaṇāḥ saṃbhavanti| nāmaparyeṣaṇā vastuparyeṣaṇā svabhāvaprajñaptiparyeṣaṇā viśeṣaprajñaptiparyeṣaṇā ca|| nāmaparyeṣaṇā katamā| dharmeṣu nāmakāyapadakāyavyañjanakāyānāmapariniṣpannaṃ svalakṣaṇamiti yā santīraṇā|| vastuparyeṣaṇā katamā| dharmāṇāṃ skandhadhātvāyatanānāmapariniṣpakṣaṃ khalakṣaṇamiti yā saṃtīraṇā|| svabhāvaprajñaptiparyeṣaṇā katamā| dharmāṇā mabhidhānābhidheyasaṃbandhe svabhāvaprajñaptimātrasya vyavahāranimittatāsantīraṇā|| viśeṣaprajñaptiparyeṣaṇā katamā| dharmāṇāmabhidhānābhidheyasambandhe viśeṣaprajñaptimātrasya vyavahāranimittatāsantīraṇā|| iti dharmaparyeṣaṇābhāvanā||



dharmeṣu yathābhūtaparijñānāni katamāni saṃbhavanti| catvāri yathābhūtaparijñānāni| nāmaparyeṣitaṃ yathābhūtaparijñānaṃ vastuparyeṣitaṃ yathābhūtaparijñānaṃ svabhāvaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ viśeṣaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ| nāmaparyeṣitaṃ yathābhūtaparijñānaṃ katamat| yathābhūtasya nāmānupalabdhijñānam|| vastuparyeṣitaṃ yathābhūtaparijñānaṃ katamat| yathābhūtasya vastulakṣaṇānupalabdhijñānam|| svabhāvaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ katamat| yathābhūtasya dravyasvabhāvānupalabdhijñānam|| viśeṣaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ katamat| yathābhūtasya dravyaviśeṣānupalabdhijñānam|



dharmamāśritya samādhiprayuktasya yogabhūmiḥ katamā jñeyā| pañcākārāḥ| ādhāraḥ ādhānam ādarśaḥ ālokaḥ āśrayaśca| ādhāraḥ katamaḥ| saṃbhṛtabodhisaṃbhārasya ūṣmagatādiṣu āryasatyeṣu ca yad vāhuśrutyam|| ādhānaṃ katamat| tadālambano yoniśo manaskāraḥ|| ādarśaḥ katamaḥ| tadālambanaḥ sanimittaḥ samādhiḥ|| ālokaḥ katamaḥ| grāhyagrāhakānupalabdhijñānam|| etadadhikṛtya suṣṭhu uktaṃ buddhena bhagavatā



pratibimbaṃ manaḥ paśyan bodhisattvaḥ samāhitaḥ|

vyāvarttya viṣaye saṃjñā svasaṃjñāmupadhārayan||

evamātmasthacitto'sau grāhyābhāvaṃ vibodhayet|

tataśca grāhakābhāvaṃ nopalambhaṃ spṛśettataḥ|| iti|



āśrayaḥ katamaḥ| āśrayaparivṛttiḥ||



kathaṃ dharmeṣu dharmakuśalo bhavati| bahuśrutatāmupādāya|| kathamarthakuśalo bhavati| abhidharme abhivinaye lakṣaṇajñatāmupādāya|| kathaṃ vyañjanakuśalo bhavati| sva niruktavyañjana(jña)tāmupādāya|| kathaṃ niruktikuśalo bhavati| ātmātmīyeti janapadaniruktimanabhiniviśyānuvyavahārajñatāmupādāya|| kathaṃ pūrvāntāparāntānusandhikuśalo bhavati| pūrvānte udgrahaṇaṃ tāmaparānte niḥsaraṇaṃ tāmupādāya||



kathaṃ dharmeṣu dharmavihārī bhavati| bhāvanāmanāgamya kevalaśrutacintāprayogeṇa na dharmavihārī bhavati| śrutacintāmanagamya kevalabhāvanāprayogeṇa na dharmavihārī bhavati| ubhayamāgamyobhayavihāreṇa dharmavihārī bhavati|| udgrahāya svādhyāyadeśanābhiḥ śrutamayaṃ draṣṭavyam|| samadhiprayogāsantuṣṭibhyāṃ bhāvanāmayaṃ draṣṭavyam|| prayogaḥ sātatyasatkṛtyaprayogeṇāviparītaprayogeṇa ca draṣṭavyaḥ|| asantuṣṭiranāsvāditottaśamayaprayogeṇa draṣṭavyā||



kena kāraṇena vaipulyaṃ bodhisattvānāṃ pāramitāpiṭakamucyate| pāramitānāṃ saṃkhyānirddeśatāmupādāya lakṣaṇanirddeśatāmupādāya kramanirdeśatāmupādāya niruktinirdeśatāmupādāya bhāvanānirdeśatā mupādāya prabhedanirdeśatāmupādāya saṃgrahanirdeśatāmupādāya vipakṣanirdeśatāmupādaya guṇavarṇananirdeśatāmupādāya anyo'nyaviniścayatāṃ copādāya||



kena kāraṇena vaipulyaṃ audāryaṃ gāmbhīrya ca deśyate| sarvākārajñatā(ma) udāragambhīratāmupādaya|| kena kāraṇena vaipulye ekatyā(ḥ) sattvā audāryagāmbhīryaṃ nādhimucyante uttrasanti| dharmatāviyuktatāmupādāya anavaropiṭakuśalamūlatāmupādāya pāpamitraparigrahatāṃ copādāya|| kena kāraṇena vaipulye ekatyāḥ sattvā adhimucyante| (adhimucya)mānā api na niryānti| svayaṃdṛṣṭiparāmarśa sthāpitayā| idaṃ ca sandhāyoktaṃ bhagavatā mahādharmādarśe dharmaparyāye bodhisattvasya yathāruta mayoniśo dharmānvicinvataḥ aṣṭāviṃśatirasadṛṣṭaya utpadyante|| aṣṭāviṃśatirasadṛṣṭayaḥ katamāḥ| nimittadṛṣṭiḥ prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭiḥ tattvāpavādadṛṣṭiḥ parigrahadṛṣṭiḥ pariṇatidṛṣṭiḥ anavadyatādṛṣṭiḥ niḥsaraṇadṛṣṭiḥ avajñādṛṣṭiḥ prakopadṛṣṭiḥ viparītadṛṣṭiḥ prasavadṛṣṭiḥ anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiḥ satkāradṛṣṭi dṛḍhamūḍhatādṛṣṭiḥ mūladṛṣṭiḥ dṛṣṭāvadṛṣṭadṛṣṭiḥ prayoganirākaraṇadṛṣṭiḥ anairyāṇikadṛṣṭiḥ āvaraṇopacayadṛṣṭiḥ apuṇyaprasavadṛṣṭiḥ vaiphalyadṛṣṭiḥ nigrāhyadṛṣṭiḥ abhyākhyānadṛṣṭiḥ akathyadṛṣṭiḥ mahādṛṣṭiḥ abhimānadṛṣṭiśca||



yaduktaṃ vaipulye niḥsvabhāvāḥ sarvadharmā iti| tatra ko'bhisandhiḥ| svayamabhāvatāmupādāya svenātmanā'bhāvatāmupādāya sve bhāve'navasthitātma (tā)mupādāya bālagrāhavaccālakṣaṇatāmupādāya|| api khalu parikalpite svabhāve lakṣaṇaniḥsvabhāvatāmupādāya paratantre utpattiniḥsvabhāvatāmupādāya pariniṣpanne paramārthaniḥsvabhāvatāmupādāya|| anutpannā aniruddhā ādiśāntā(ḥ) prakṛtiparinirvṛtā iti ko'bhisandhiḥ| yathā niḥsvabhāvāstathā anutpannāḥ| yathā anutpannāstathā aniruddhāḥ| yathā anutpannāścāniruddhāśca tathā ādiśāntāḥ| yathā ādiśāntā stathā prakṛtiparinirvṛtāḥ||



api khalu catvāro'bhiprāyāḥ| yairvaipulye tathāgatānāmabhiprāyo'nugantavyaḥ| samatā'bhiprāyaḥ kālāntarābhiprāyaḥ arthāntarābhiprāyaḥ pugdalāśayābhiprāyaśca||



catvāro'bhisandhayo yaivapulye tathāgatānāmabhisandhiranugantavyaḥ| avatāraṇā'bhisaṃdhiḥ lakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca||



vaipulye dharmasamādhikuśalo bodhisattvaḥ kathaṃ pratyavagantavyaḥ| pañcabhiḥ kāraṇaiḥ| pratikṣaṇaṃ sarvadauṣṭhulyāśrayaṃ drāvayati| nānātvasaṃjñāvigatāṃ ca dharmārāmaratiṃ pratilabhate| aparicchinnākāraṃ vā'pramāṇāṃ dharmāvabhāsaṃ saṃjñānāti| viśuddhabhāgīyāni cāsyāvikalpitāni nimittāni samudācaranti| dharmakāyaparipūri pariniṣpattaye cottarāduttarataraṃ hetumayaparigrahaṃ karoti|



tatra pañcavidhāyāṃ bhāvanāyāṃ phalaṃ pañcavidhaṃ nirvattirtamiti darśayati| pañcavidhā bhāvanā saṃbhinnabhāvanā animittabhāvanā anābhogabhāvanā uttaptabhāvanā parivṛttinibhaḥ(?) bhāvanā yathākramam||



kena kāraṇena vaipulyadharmo dhūpamālyādibhiḥ pūjyo na tathā śrāvakadharmaḥ sarvasattvahitasukhādhiṣṭhānatāmupādāya||



abhidharmasamuccaye dharmaviniścayo nāma tṛtīyaḥ samuccayaḥ||



(mahāyānābhidharmasamuccayaśāstre viniścaye prāptiparicchede tṛtīye prathamo bhāgaḥ|)



prāptiviniścayaḥ katamaḥ| saṃkṣepato dvividhaḥ| pudgalavyavasthānataḥ abhisamaya vyavasthāpanataśca draṣṭavyaḥ||



pudgalavyavasthānaṃ katamat| samāsataḥ saptavidham| roga caritaprabhedataḥ niryāṇaprabhedataḥ ādhāraprabhedataḥ prayogaprabhedataḥ phalaprabhedataḥ dhātuprabhedataḥ caryāprabhedataśca||



rogacaritaprabhedaḥ katamaḥ| saptavidhaḥ| rāgacaritaḥ dveṣacarita mohacaritaḥ mānacaritaḥ vitarkacaritaḥ samabhāgacaritaḥ mandarajaska caritaśca pudgalaprabhedaḥ|| niryāṇaprabhedaḥ katamaḥ| trividhaḥ| śrāvakayānikaḥ pratyekabuddhayānikaḥ mahāyānikaśca pudgalaprabhedaḥ|| ādhāraprabhedaḥ katamaḥ| trividhaḥ| asaṃbhṛtasaṃbhāraḥ saṃbhṛtāsaṃbhṛtasaṃbhāraḥ saṃbhṛtasaṃbhāraśca pudgalaprabhedaḥ|| prayogaprabhedaḥ katamaḥ| śraddhānusārī dharmānusārī ca pudgalaprabhedaḥ|| phalaprabhedaḥ katamaḥ| saptaviṃśatividhaḥ| śraddhādhimuktaḥ dṛṣṭiprāptaḥ kāyasākṣī prajñāvimuktaḥ ubhayatobhāgavimuktaḥ strotāpattiphalapratipakṣakaḥ strotaāpannaḥ sakṛdāgāmiphalapratipannakaḥ sakṛdāgāmī anāgāmiphalapratipannakaḥ anāgāmī arhattvaphalapratipannakaḥ arhan saptakṛbhdavaparamaḥ kulaṃkulaḥ ekavīcikaḥ antarāparinirvāyī upapadyaparinirvāyī anabhisaṃskāraparinirvāyī sābhisaṃskāraparinirvāyī ūrddvaṃstrotāḥ parihāṇadharmā arhan cetanādharmā arhan anurakṣaṇādharmā arhan sthitākampyaḥ arhan prativedhadharmā arhan akopyadharmā arhan ca pudgalaprabhedaḥ|| dhātuprabhedaḥ katamaḥ| kāmāvacaraḥ pṛthagjanaḥ śīkṣo'śaikṣaśca| evaṃ trividhaḥ kāmāvacaro rūpāvacara ārupyāvacaraḥ| kāmāvacaro rūpāvacaraśca bodhisattvaḥ kāmāvacaraḥ pratyekabuddhaḥ acintyaśca tathāgataḥ pudgalaprabhedaḥ|| caryāprabhedaḥ katamaḥ| saṃkṣepataḥ pañcavidhaḥ| adhimukticārī bodhisattvaḥ adhyāśayacārī bodhisattvaḥ nimittacārī bodhisattvaḥ animittacāri bodhisattvaḥ anabhisaṃskāracārī bodhisattvaśca pudgalaprabhedaḥ||



rāgacaritaḥ pudgalaḥ katamaḥ| tīvrā yatarāgaḥ| evaṃ dveṣacarito mohacarito mānacarito vitarkacaritaśca pudgalaḥ tīvrāyataviśiṣṭaḥ|| samabhāgacaritaḥ pudgalaḥ katamaḥ|| prakṛtisthakleśaḥ|| mandarajaskacaritaḥ pudgalaḥ katamaḥ| prakṛtisthatanutarakleśaḥ||



śrāvakayānikaḥ pudgalaḥ katamaḥ| yaḥ samāpanno vā asamāpanno vā śrāvakadharmatāvihārī prakṛtyā mṛdvindriyaḥ svavimuktaye praṇihitaḥ vairāgyabhāvanayā vimuktāśayaḥ śrāvakapiṭakamavalambya vīryabhāvanayā dharmānudharmacārī duḥkhasyāntamanuprāpnoti|| pratyekabuddhayānikaḥ pudgalaḥ katamaḥ| yaḥ samāpanno vā asamāpanno vā pratyekabuddhadharmatāvihārī prakṛtyā madhyendriyaḥ svavimuktaye praṇihitaḥ vairāgyabhāvanayā vimuktāśayaḥ kevalabhāvanayā cādhigatavodhyāśayaḥ śrāvakapiṭakamavalambya vīryabhāvanayā dharmānudharmacārī anutpāditapūrvanirvedhabhāgīyaḥ utpāditapūrvanirvedhabhāgīyaḥ aprāptapūrvaphalaḥ abuddhalaukikaḥ adhyātma cetanayā ārya mārgasaṃmukhībhūtaḥ khaḍgaviṣāṇakalpaḥ ekavihārī pratyekajinaḥ varggacāri duḥkhasyāntamanuprāpnoti|| mahāyānikaḥ pudgalaḥ katamaḥ| yaḥ samāpanno vā asamāpanno vā bodhisattvadharmatāvihārī prakṛtyā tīkṣṇendriyaḥ sarvasattvavimokṣāya praṇihitaḥ apratiṣṭhitanirvāṇāśayaḥ bodhisattvapiṭakamavalambya vīryabhāvanayā dharmānudharmacārī sattvān paripācayati śuddhāṃ buddhabhūmiṃ bhāvayati vyākaraṇaṃ ca pratilabhate samyaksaṃbodhiṃ ca sākṣātkaroti||



asaṃbhṛtasaṃbhāraḥ pudgalaḥ katamaḥ| satyādhipateyaṃ dharmamālambya mṛdumātrasamutthitaḥ śuddhaśraddhādhimuktaḥ mṛdumātrāmokṣabhāgīyasamanvāgataḥ aniyatajanmakālikaḥ|| saṃbhṛtāsaṃbhṛtasaṃbhāraḥ pudgalaḥ katamaḥ| satyādhipateyaṃ dharmamālambya madhyamātrasamutthitaḥ śuddhaśraddhādhimuktaḥ madhyamātramokṣabhāgīyasamanvāgato niyatajanmakālikaḥ|| saṃbhṛtasaṃbhāraḥ pudgalaḥ katamaḥ| satyādhipatayaṃ dharmamālambya adhimātrasamutthitaḥ śuddhaśraddhādhimuktaḥ adhimātramokṣabhāgīyasamanvāgataḥ tajjanmakālikaḥ|| punaḥ asaṃbhṛtasaṃbhāraḥ satyādhipateyaṃ dharmamālambya satyeṣu mṛdumātrasatya dharmanidhyānakṣāntisamanvāgato mṛdumātra nirvedhabhāgīyasanvāgata anivatajanmakālikaḥ|| saṃbhṛtāsaṃbhṛtasaṃbhāraḥ satyādhipateyaṃ dharmamālambya satyeṣu madhyamātrasatya dharmanidhyānakṣāntisamanvāgataḥ madhyamātranirvedhabhāgīyasamanvāgato nithatajanmakālikaḥ|| saṃbhṛtasaṃbhāraḥ satyādhipateyaṃ dharmamālambya satyeṣu adhimātrasatya dharmanidhyānakṣāntisamanvāgataḥ adhimātranirvedhabhāgīyasamanvāgataḥ tajjanmakālikaḥ|| tatra trimātranirvedhabhāgīyo laukikāgradharmaṃ sthāpayitvā laukikāgradharmaprakṛtyaiva kṣaṇikaḥ aprāvandhikaḥ|| tajjanmakālikaḥ abhisamayaṃ samāpadyamāno'pūrvavastha mṛdumadhyādhimātramokṣabhāgīyebhyo [nirvedha]bhāgīyebhyaśca parihīyate| tacca samudācāraparihāṇito no tu vāsanāparihāṇitaḥ|



śraddhānusārī pudgalaḥ katamaḥ| saṃbhṛtasaṃbhāro mṛdvindriyaḥ paropadeśamanusmṛtya yaḥ satyābhisamayāya prayujyate|| dharmānusārī katamaḥ| saṃbhṛtasaṃbhārastīkṣṇendriyaḥ svayameva satyādhipateyaṃ dharmamanusmṛtya yaḥ [satyābhi]samayāya prayujyate||



śraddhādhimuktaḥ katamaḥ| phalakāle śraddhānusārī yaḥ pugdalaḥ|| dṛṣṭiprāptaḥ katamaḥ| phalakāle dharmānusārī yaḥ pudgalaḥ|| kāyasākṣī katamaḥ| śaikṣaḥ aṣṭavimokṣadhyāyī yaḥ pudgalaḥ|| prajñāvimuktaḥ katamaḥ| kṣīṇāsravo bhotvaṣṭavimokṣadhyāyo yaḥ pugdalaḥ|| ubhayatobhāgavimu[ktaḥ kata]maḥ| kṣīṇāsravo'ṣṭavimokṣadhyāyī yaḥ pudgalaḥ|| strotāpattiphalapratipannakaḥ katamaḥ| nirvedhabhāgīyeṣu pañcadaśasu darśanamārgacittakṣaṇeṣu yaḥ pudgalaḥ|| strota āpakṣaḥ katamaḥ| ṣoḍaśe darśanamārgacittakṣaṇe yaḥpudgalaḥ||



darśanamārga(ḥ) satyakatvaniyāmāvakrāntiḥ| dharmābhi [samaye]pi saḥ| kāmeṣvavītarāgaḥ pudgalaḥ samyaktvaniyāmamavakrāman strotaāpanno bhavati|| yabhdūyo vītarāgaḥ samyaktvaniyāmamavakrāman sakṛdāgāmī bhavati| kāmebhyo vītarāgaḥ samyaktvaniyāmamavakrāmannanāgāmī bhavati|| yadā darśana prahātavyānāṃ kleśānāṃ prahāṇāt [stota ā]panno bhavati|| kena kāraṇena trayāṇāṃ saṃyojanānāṃ prahāṇāt strotaāpanno bhavati| pradhānasaṃgraha(ta)'bhavati| prādhānyaṃ kimupādāya| anuccalanakāraṇatāmupādāya| uccalitasya mithyāniryāṇakāraṇatāmupādāya| samyaganiryāṇa(kāraṇa)tāṃ copādāya|| api khalu jñeyavipra[tipatti]kāraṇatāmupādāya dṛṣṭivipratipattikāraṇatāmupādāya pratipakṣavipratipattikāraṇatāṃ copādāya|| sakṛdāgāmiphalapratipannakaḥ katamaḥ| bhāvanāmārge kāmāvacarāṇāṃ pañcaprakārāṇāṃ kleśānāṃ prahāṇamārge yaḥ pudgalaḥ| sakṛdāgāmī katamaḥ| bhāvanāmārge kāmāvacarasya ṣaṣṭhasya kleśaprakā [rasya pra] hāṇamārge yaḥ pugdalaḥ|| anāgāmiphalapratipannakaḥ katamaḥ| bhāvanāmārge kāmāvacarāṇāṃ saptamāṣṭamānāṃ kleśaprakārāṇāṃ prahāṇamārge yaḥ pudgalaḥ|| anāgāmī pudgalaḥ katamaḥ| bhāvanāmarge kāmāvacarasya navamasya kleśaprakārasya prahāṇamārge yaḥ pudgalaḥ|| yadā sarveṣāṃ kāmāvacarā[ṇāṃ bhāva]nāprahātavyānāṃ prahāṇādanāgāmī bhavati|| kena kāraṇena pañcānāmavarabhāgīyānāṃ saṃyojanā prahāṇādanāgāmītyucyate| pradhānasaṃgrahamupādāya|| prādhānyaṃ kimupādāya| gatyavara kāraṇatāṃ dhātvaparakāraṇatāṃ copādāya|| arhattvaphalapratipannakaḥ katamaḥ| yāvabhdāvāgrikāṇāmaṣṭaprakārāṇāṃ [kleśānāṃ] prahāṇamārge yaḥ pudgalaḥ|| arhan katamaḥ| bhāvāmrikasya navamasya kleśaprakārasya prahāṇamārge yaḥ pudgalaḥ|| yadā traidhātukānāṃ kāmāvacarāṇāṃ sarvvakleśānāṃ prahāṇādarhan bhavati|| kena kāraṇenorbhdabhāgīyānāṃ prahāṇādarhannityucyate| pradhānasaṃgrahamupādāya| pradhāna saṃgrahaḥ kiṃ [mupādāya]| vimokṣopādāna kāraṇatāmupādāya| ūrddvā parityāgakāraṇatāṃ copādāya| saptakṛbhdavaraparamaḥ katamaḥ| strotaāpanna eva pudgalaḥ saptakṛtvo'pi miśromiśra devamanuṣyeṣu bhavāt saṃsṛtya yo duḥkhasyāntamanuprāpnoti|| kulaṃkulaḥ katamaḥ| deveṣu vā kulātkulaṃ gatvā [manuṣye]ṣu vā yo duḥkhasyāntamanuprāpnoti|| ekavīcikaḥ katamaḥ| sakṛdāgāmī deveṣveva yo duḥkhasyāntamanuprāpnoti|| antarāparinirvāyī katamaḥ| upapattisaṃyojane prahīṇe abhinivṛttisaṃyojane aprahīṇe antarābhavamabhinirvarttayanneva yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti abhinivṛtto vā antarābhave upapattibhavagamanāya cetayannevayo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti| abhisaṃcetayitvā vā upapattibhavamabhisaṃprasthitaḥ[bhavānu]papatticchandaṃ yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti|| upapadyaparinirvāyī katamaḥ| ubhayasaṃyojane aprahīṇe rūpadhātāvupapannamātra eva yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti|| anabhisaṃskāraparinirvāyī katamaḥ| upapannaḥ anabhisaṃskāreṇa yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti|| abhisaṃskāraparinirvāyī katamaḥ| upapanno'bhisaṃskāreṇa yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti|| ūrdhvaṃstrotāḥ katamaḥ| upapanno rūpāvacarāṇāṃ bhūmau bhūmau yāvadakaniṣṭhagān praviśya tannānāsrava mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti| puna kaścid yāvad bhavāgragān mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti| api ca vyavakīrṇabhāvitasya caturthasya dhyānasya pañcaprakārā prabhedāḥ| mṛduparibhāvitaṃ madhyaparibhāvitamadhimātraparibhāvitamadhimātrādhimātrāparibhāvitamadhyādhimātraparibhāvitaṃ ca| taiḥ vyavakīrṇābhāvitasya caturthadhyānasya pañcaprabhedaiḥ yathākramaṃ paścasu śuddhāvāseṣūpapattiḥ||



parihāṇadharmā arhan katamaḥ| mṛdvindriyaprakṛtiko vikṣipto vā avikṣipto vā cetayitvā vā acetayitvā vā dṛṣṭadharmasukha vihārāt parihāṇameti|| cetanādharmā arhan katamaḥ| mṛdvindriyaprakṛtiko vikṣipto vā avikṣipto vā acetayitvā dṛṣṭadharmasukhavihārāt parihāṇameti cetayitvā na parihāṇameti|| anurakṣaṇādharmā arhan katamaḥ| mṛdvindriyaprakṛtiko vikṣipto dṛṣṭadharmasukhavihārāt| parihāṇameti avikṣipto na parihāṇameti|| sthitākampyaḥ arhan katamaḥ| mṛdvindriya prakṛtiko vikṣipto vā avikṣipto vā dṛṣṭadharmasukhavihārāt na parihāṇameti nāpi indriyāṇyuttāpayati|| prativedhanādharmā arhan katamaḥ| mṛdvindriyāprakṛtiko vikṣipto vā avikṣipto vā dṛṣṭadharmasukhaviharāt na parihāṇameti kevala mindriyā ṇyuttāpayati|| akopyadharmā arhan katamaḥ| tīkṣṇendriyaprakṛtiko vikṣipto va avikṣipto vā na dṛṣṭadharmasukhavihārāt parihāṇameti||



kāmāvacaraḥ pṛthagjanaḥ katamaḥ| kāmadhātāvupapanno bhavati āryadhaprāptaḥ pudgalaḥ ca|| kāmāvacaraḥ śaikṣaḥ katamaḥ| kāmādhātāvupapanno bhavati adharmaṃ ca prāptaḥ pudgalaḥ| saṃyojanaṃ cāvaśiṣyate|| kāmāvacaro'śaikṣaḥ ka... kāmādhātāvupapanno bhavati āryadharmaṃ ca prāptaḥ pudgalaḥ| saṃyojanaṃ nāvaśiṣyate|| yathā kāmāvacarāstrayaḥ tathā rūpāvacarā ārupyavacara....... kāmāvacaro rūpāvacaro bodhisattvaḥ katamaḥ| ārūpyadhātu vyavakarṣitena ..... saṃprayukto dhyānasukhairviharatīti kāmadhātāvapyupapanno rūpadhātāvapyupapannaḥ pudgala kāmāvacaraḥ pratyekabuddhaḥ katamaḥ| abuddhabhave kāmadhātau svataḥ pratyekabuddha bodhimabhisaṃbuddhaḥ|| acintya tathāgataḥ katamaḥ| kāmadhātau tuṣitabhavanayāsamārabhya yāvat mahāparinirvāṇaṃ darśayati sarvāṃ bodhisattvacaryāṃ buddhacaryāṃ mahācaryāṃ darśayatīti pudgalaḥ|



adhimukticārī bodhisattvaḥ pudgalaḥ katamaḥ| adhimukticaryābhūmau sthito mṛdumadhyādhimātrabodhisattvakṣāntisamanvāgataḥ pudgalaḥ|| adhyāśayacārī bodhisattvaḥ pudgalaḥ katamaḥ| daśasu bhūmiṣu sthito yo bodhisattvaḥ|| sanimittacārī bodhisattvaḥ pudgalaḥ katamaḥ| pramuditāvimalāprabhākaryarciṣmatīsudurjayā'bhimukhībhūmiṣu sthito yo bodhisattvaḥ|| animittacārī bodhisattvaḥ pudgalaḥ katamaḥ| duraṃgamabhūmau sthito yo bodhisattvaḥ|| anabhisaṃskāracārī bodhisattvaḥ pudgalaḥ katamataḥ| acalā sādhumatīdharmameghāsu bhūmiṣu sthito yo bodhisattvaḥ||



punaḥ khalu strotaāpannaḥ pugdalo yaduktaḥ sa dvividhaḥ| kramanairyāṇikaḥ sakṛnnairyāṇikaśca| krasanairyāṇiko yathā purvamuktaḥ|| sakṛnnairyāṇikaḥ satyābhisamayamabhisaṃpraviṣṭaḥ aprāpta samāpattimāśritya adhigatena lokottaramāgreṇa sakṛta traidhātukāvacarān sarvakleśān prajahāti prakāraśaḥ prajahāti| dvayoḥ phalayo strotāpattiphalārhattvaphalayoḥ prajñāpyate| sa ca pudgalo bhūyo dṛṣṭe dharme maraṇakāle ājñāmārāgayati| yadi nārāgayati praṇidhānavaśena| tarhi praṇidhānavaśena kāmadhātāvevopapannaḥ avuddhabhave pratyekajinobhavati|



(atha viniścaye prāptiparicchede tṛtīye dvitīyo bhāgaḥ)



abhisamayavyavasthānaṃ katamat| samāsato daśavidham| dharmābhisamayaḥ arthābhisamayaḥ tattvābhisamayaḥ pṛṣṭhābhisamayaḥ ratnābhisamayaḥ asamudācārābhisamayaḥ niṣṭhābhisamayaḥ śrāvakābhisamayaḥ pratyekabuddhābhisamayaḥ bodhisattvābhisamayaśca||



dharmābhisamayaḥ katamaḥ| satyādhipateyeṣu dharmeṣu adhimātrasya adhimuktiprasādasya pratilambhaḥ yathāsaṃpratyayaṃ caryā ca||



arthābhisamayaḥ katamaḥ satyādhipateyeṣu dharmeṣu adhimātrāyāḥ satyeṣu dhamanidhyānakṣānteḥ pratilambhaḥ| sā kṣānti nirvedhabhāgīyāvasthāṃ gatā| sā punastrividhena yoniśo manaskāreṇa prabhāvitā| sa trividhastu adhimātramṛduḥ adhimātramadhyo'dhimātrādhimātraśca||



tattvābhisamayaḥ katamaḥ| ṣoḍaśe darśanamārgacittakṣaṇe ya āryamārgaṃ pratilabhate| darśanamārge punaḥ satye vyavasthāpanādyabhisamayāntikāni saṃmukhīkaroti| bhāvanāmārge tatsaṃvṛtijñānāni pratilabhate na tu saṃmukhīkaroti| bhāvanāmārge tatsaṃvṛtijñānabalena saṃmukhīkaroti|



pṛṣṭhābhisamayaḥ katamaḥ| sarvo bhāvanāmārgaḥ||



ratnābhisamayaḥ katamaḥ| buddhe'vetya prasādaḥ dharme'tya prasādaḥ saṃghe'vetya prasādaḥ||



asamudācārābhisamayaḥ katamaḥ| akāraṇasaṃvaralābhāt śikṣāgatasya yadātmano narakakṣayaṃ tiryagyonikṣayaḥ pretayonikṣayaḥ avāṅpatanadurgatikṣayaḥ iti| na punarupādāya tad durgatikarma durgativipāko'bhinirvarttate|



niṣṭhābhisamayaḥ katamaḥ| yathā mārgasatye niṣṭhāmārga uktaḥ||



śrāvakābhisamayaḥ katamaḥ| pūrvoktaḥ saptavidho'bhisamayaḥ| śrāvakāṇāṃ parato ghoṣamāgamya pratilambhataḥ śrāvakābhisamaya ityucyate||



pratyekabuddhābhisamayaḥ katamaḥ| pūrvoktāḥ saptābhisamayāḥ| parato ghoṣamanāgamya pratilambhataḥ pratyekabuddhābhisamaya ityucyate||



bodhisattvābhisamayaḥ katamaḥ| pūrvokteṣu saptābhisamayeṣu yā samudāgamakṣāntiḥ no tu sakṣātkiryā| kevalaṃ bodhisattva pramuditābhūmau bodhisattvasya samyaktvaniyāmāvakrāntiḥ| sā bodhisattvābhisamayo veditavyāḥ||



śrāvakābhisamayāt bodhisattvābhisamayasya ko viśeṣaḥ| saṃkṣepata ekādaśa| ālambanaviśeṣaḥ upastambhaviśeṣaḥ prativedhaviśeṣaḥ abhyupagamaviśeṣaḥ niryāṇaviśeṣaḥ parigrahaviśeṣaḥ vyavasthānaviśeṣaḥ pratiṣṭhāparivāraviśeṣaḥ abhijanmaviśeṣaḥ janmaviśeṣaḥ phalaviśeṣaśca| phalaviśeṣaḥ punardaśavidhaḥ| āśrayaparivṛttiviśeṣataḥ guṇasamṛddhiviśeṣataḥ pañcākāraviśeṣataḥ trikāyaviśeṣataḥ nirvāṇaviśeṣataḥ miśropamiśrajñānaśaktilābhaviśeṣataḥ āvaraṇaviśuddhiviśeṣataḥ miśropamiśrakarmakriyāviśeṣataḥ abhisaṃbodhinirvāṇasandarśanopāyaviśeṣataḥ pañcākāraparitrāṇaviśeṣataśca veditavyaḥ||



apramāṇādivaiśeṣikaguṇānāṃ katamairabhisamayaiḥ saṃgrahaḥ| pṛṣṭhābhisamayaniṣṭhābhisamayābhyāṃ saṃgraho veditavyaḥ|| teṣāṃ saṃgrahaḥ punaḥ katamaḥ| apramāṇāni vimokṣāḥ abhibhvāyatanāni kṛtsāyatanāni araṇāpraṇīdhijñānam pratisaṃvidaḥ abhijñā lakṣaṇānuvyañjanāni pariśuddhayaḥ valāni vaiśāradyāni smṛtyupasthānāni arakṣāṇi asaṃpramoṣadharmatā vāsanāsamuddhātaḥ mahākaruṇā āveṇikā buddhadharmāḥ sarvākārajñatā ityevamādayo guṇā yathā sūtrāntareṣu nirdiṣṭāḥ||



apramāṇāni katamāni| catvāri apramāṇāni| maitrī katamā| dhyānaṃ niśritya sattvāḥ sukhena saṃprayujyeranniti vihārasamṛddhau samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ|| karuṇā katamā| dhyānaṃ niśritya sattvā duḥkhena viyujyeranniti vihārasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat|| muditā katamā| dhyānaṃ niśritya sattvāḥ sukhena na viyujyeranniti vihārasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat|| upekṣā katamā| dhyānaṃ niśritya sattvā hita labheranniti vihārasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat||



vimokṣāḥ katame| aṣṭau vimokṣāḥ| kathaṃ rūpī rūpāṇi paśyatīti| dhyānaṃ niśritya adhyātmaṃ draṣṭari rūpasaṃjñāyā avibhāvānād draṣṭarī rūpasaṃjñāyāḥ saṃniveśanād vā dṛśya rūpādi paśyatīti vihārasamṛddho samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ yāvad nirmāṇāvaraṇād vimuktiḥ|| kathamadhyātmamarūpasaṃjñī vahirddhā rūpāṇi paśyati| dhyānaṃ niśritya draṣṭari rūpasaṃjñāyā vibhāvanād arūpasaṃjñāyāḥ saṃniveśanādvā dṛśya rūpāṇi paśyatīti vihārasamṛddhau samādhi prajñā śeṣaṃ pūrvavat|| kathaṃ śubhaṃ vimokṣaṃ kāyena sākṣātkṛtyopasaṃpadya viharatīti| dhyānaṃ niśritya adhyātmaṃ śubhāśubheṣu rūpeṣu anyonyāpekṣāsaṃjñāyā anyonyānugamasaṃjñāyā anyonyaikarasasaṃjñāyāśca labhāt tatra labdhe vihārasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat yāvat śubhaśubhanirmāṇāt saṃkleśotpattyāvaraṇācca vimuktiḥ|| ākāśānantyāyatanavimokṣaḥ katamaḥ| vimokṣānukūlā kāśānantyāyatanavimokṣaḥ tathā vijñānānantyāyatanākiṃcanyāyatananaivasaṃjñānāsaṃjñāyatanavimokṣā api draṣṭavyaḥ yāvat vimokṣaḥ śānto vimokṣaḥ asaktyāvaraṇaṃ ca|| saṃjñāvedayitanirodhavimokṣaḥ katamaḥ| naivasaṃjñānasaṃjñāyatanavimokṣaṃ niśritya samatikrāntānāṃ śiṣṭe śānte vimokṣe mokṣānusadṛśo vihāraḥ vihārasamṛddau ca cittacaitasikānāṃ nirodhaḥ saṃjñāvedayitanirodhāvaraṇād vimuktyartham||



abhibhvāyatanāni katamāni| aṣṭāvabhibhvāyatanāni| pūrvāṇī catvāri abhibhvāyatanāni dvābhyāṃ vimokṣābhyāṃ vyavasthāpyante| uttarāṇi catvāri abhibhvāvatanāni ekena vimokṣeṇa vyavasthāpyante| tatra vimokṣairālambanamadhimucyate abhibhvāyataneṣu ālambanaprabhibhavati| vaśavarttanatā mupādāya|| sattvasaṃkhyātāni asattvasaṃkhyātāni cāśritya rūpāṇi parittādhimātrāṇyucyante| śubhāśubhānyāśritya rūpāṇi suvarṇadurvarṇānyucyante| mānuṣyakadivyānyāśritya rūpāṇi hīnapraṇītānyucyante|| śiṣṭāni yathā vimokṣeṣūktāni|| ālambanābhibhavanatāmupādāya abhibhvāyatanānītyucyante||



kṛtsnāyatanāni katamāni| daśa kṛtsnāyatanāni| kṛtsnaspharaṇālambanatāmupādāya kṛtsnāyatanānītyucyate| kṛtsnaspharaṇavihārasamṛddhau samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ kṛtsnāyatanānītyucyante|| kimupādāya kṛtsnāyataneṣu pṛthivyādivyavasthāpanam| taiḥ kṛtsnāyatanaiḥ āśrayāśritarūpāṇi paśyatīti kṛtsnaspharaṇatāmupadaya| śiṣṭāni yathāyogaṃ vimokṣavat|| tathā ca kṛtsnāyatanaiḥ pariniṣpattirvimokṣāṇām||



araṇā katamā| dhyānaṃ niśritya kleśotpattyanurakṣāvihārasamṛddhau samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ||



praṇidhijñānaṃ katamat| dhyānaṃ niśritya jñeya jñānapraṇidhisamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat||



pratisaṃvidaḥ katamāḥ| catasraḥ pratisaṃvidaḥ| dharmapratisaṃvid katamā| dhyānaṃ niśritya sarvadharma paryāyeṣu avyāghātasamṛddhau samādhīḥ prajñāśeṣaṃ pūrvavat|| arthapratisaṃvid katamā| dhyānaṃ niśritya lakṣaṇe abhiprāye cāvyāghātasamṛddau samādhiḥ prajñā śeṣaṃ pūrvavat|| niruktipratisaṃvid katamā| dhyānaṃ niśritya janapadabhāpāyāmanuvyavahāre dharmanirvacane ca avyāghāta samṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat|| pratibhānapratisaṃvid katamā| dhyānaṃ niśritya dharmaprabhedeṣu avyāghātasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat||



abhijñā katamāḥ| ṣaḍabhijñāḥ| ṛddhyabhijñā katamā| dhyānaṃ niśritya vicitrarddhivikurvita samṛddhau samādhiḥ prajñā tatsaprayuktāśca cittacaitasikā dharmāḥ|| divyaśrotrābhijñā katamā| dhyānaṃ niśritya vicitrāṇāṃ śabdānāmanuśravasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat|| cetaḥparyāyābhijñā katamā| dhyānaṃ niśritya parasattveṣu cittacaritaparyāya praveśasamṛddhau yaḥ samādhi prajñā śeṣaṃ pūrvavat|| pūrvanivāsānusmṛtyabhijñā katamā| dhyānaṃ niśritya pūrvāntacaryānusmaraṇasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat|| cyutyupapādābhijñā katamā| dhyānaṃ niśritya sattvānāṃ cyutyupapādaprakāra saṃdarśanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat|| āsravakṣayābhijñā katamā| dhyānaṃ niśritya āsravakṣayajñānasamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ||



lakṣaṇānuvyañjanāni katamāni| dhyānaṃ niśritya lakṣaṇānuvyañjanairvibhrājamānasandarśanasamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayūktāśca cittacaitasikā dharmāḥ tatsamutthitavipākāśca||



pariśuddhayaḥ katamāḥ| catasraḥ pariśuddhayaḥ| āśrayapariśuddhiḥ katamāḥ| dhyānaṃ niśritya yathākāmamaśrayasyopādāne sthānaparityāgānāṃ samṛddhau yaḥ samādhīḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ|| ālambanapariśuddhiḥ katamā| dhyānaṃ niśritya yathākāmamālambananirmāṇapariṇāmanajñānānāṃ samṛddhau yaḥ samādhi prajñā śeṣaṃ pūrvavat|| cittapariśuddhiḥ katamā| dhyānaṃ niśritya yathākāmaṃ samādhimukhavaśavarttisamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat|| jñānapariśuddhiḥ katamā| dhyānaṃ niśritya yathākāmaṃ dhāraṇīmukhasandhāraṇasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat||



balāni katamāni| baśa tathāgatabalāni| sthānāsthānabalaṃ katamat dhyānaṃ niśritya sarvaprakāra sthānāsthānajñānasamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ|| karmasvakajñānabalaṃ katamat| dhyānaṃ niśritya sarvaprakāra karmasvakajñānasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat|| śiṣṭāni balāni yathāyogaṃ veditavyāni||



vaiśāradyāni katamāni| catvāri vaiśāradyāni|| abhisaṃbodhivaiśāradyaṃ katamat| dhyānaṃ niśritya svārthamevārabhya sarvākārajñeyābhisaṃbodhipratijñāpratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ|| āsravakṣayavaiśāradyaṃ katamat| dhyānaṃ niśritya svārthamevārabhya sarvākārasravakṣayapratijñā pratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat|| antarāyikadharmavaiśāradyaṃ katamat| dhyānaṃ niśritya parārthamārabhya sarvākārāntarāyikadharmapratijñāpratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat|| nairyāṇikapratipadavaiśāradyaṃ katamat| dhyānaṃ niśritya parārthamārabhya sarvākāra nairyāṇikamārgadharma pratijñāpratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat||



smṛtyupasthānāni katamāni| trīṇyeva smṛtyupasthānāni| gaṇaparikarṣaṇe sarvākārasaṃkleśāsamudācārasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ purvavat||



arakṣāṇi katamāni| trīṇyeravārakṣāṇi|| gaṇaparikarṣaṇe yathākāmamavavādānuśāsanīprayogasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat||



asaṃpramoṣadharmatā katamā| sarvākārasya yathāvat kṛtassa bhāṣitasya cābhilapanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat||



vāsanāsamudghātaḥ katamaḥ| sarvajñasya sataḥ asarvajñaceṣṭitāsamudācārasamṛddau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat||



mahākaruṇā katamā| nirantaraṃ sarvaprakāraduḥkhālambanakaruṇāvihārasamṛddau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat||



āveṇikā buddhadharmāḥ katame| aṣṭādaśāveṇikā buddhadharmāḥ|| asādhāraṇa kāyavāṅganaskarthapariśuddhi samṛddau sāśrayāṇāṃ saphalānāṃ tathāgatendriyāṇamaprāptyāmaparihāṇisamṛddhau asādhāraṇa karmasamudācārasamṛddhau asādhāraṇajñānavihārasamṛddhau ca yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat||



sarvakārajñatā katamā| skandhadhātvāyatanānāṃ sarvākārajñatāsamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ||



eteṣāṃ guṇānamabhinirhāraḥ katamaḥ| viśuddhāni catvāri dhyānāni niśritya anyatīrthīyaḥ śrāvako bodhisattvo vā abhinirharati catvāri apramāṇānyevaṃ pañcābhijñāḥ| śeṣān guṇān prāntakoṭikaṃ caturthaṃ dhyānaṃ niśritya śrāvako bodhisattvastathāgato vā'bhinirharati|| tatpunaḥ kimupādāya| dhyānasanniśrayeṇa yathāvyavasthānamanasikāravahulīkāratāmupādāya||



ta ete guṇā dvividhāḥ| svakāritrapratyupasthānāśca vaihārikāśca|| ye svakāritrapratyupasthānāḥ te lokottarapṛṣṭhalabdhāḥ saṃvṛtijñānasvabhāvā draṣṭavyāḥ|| ye punarvaihārikāste lokottarajñānasvabhāvā draṣṭavyāḥ||



apramāṇaiḥ kiṃ karma karoti| vipakṣaṃ jahāti| anukampāvihāritayā puṇya saṃbhāraṃ paripūrayati sattvaparipāke ca na parikhidyate|| vimokṣaiḥ kiṃ karma karoti| nirmāṇakarmābhinirharati| śubhanirmāṇe na saṃkliśyate śānteṣu vimokṣeṣu na sajjati| paramapraśāntena cāryavihāreṇa viharati| adhimucyanatā mupādāya|| abhibhvāyatanaiḥ kiṃ karma karoti| trayāṇāṃ vimokṣāṇāmālambanaṃ vaśe varttayatyālambanābhibhavanatāmupādāya|| kṛtsnāyatanaiḥ kiṃ karma karoti| vimokṣālambanaṃ pariniṣpādayati kṛtsnaspharaṇatāmupādāya|| araṇayā kiṃ karma karoti| ādeyavacano bhavati|| praṇidhijñānena kiṃ karma karoti| bhūtabhavyavarttamānaṃ vyākaroti bahumataśca bhavati lokasya|| pratisaṃvibhdiḥ kiṃ karma karoti| deśanayā sattvacittāni saṃtoṣayati|| abhijñābhiḥ kiṃ karma karoti| śāsane kāyakarmaṇā āvarjayati| vākkarmaṇā cittādeśanayā''varjayati sattvacaritaṃ ca jñātvā āgatiṃ ca gatiṃ ca niḥsaraṇe sattvān yathāvadavavadate|| lakṣaṇānuvyañjanaiḥ kiṃ karma karoti| darśanamātrakeṇa mahāpuruṣatve saṃpratyayaṃ janayati cittānyabhiprasādayati|| pariśuddhibhiḥ kiṃ karma karoti| saṃcintya bhavopapattiṃ parigṛṇhāti| ākāṅkṣayankalpaṃ vā kalpāvaśeṣaṃ vā tiṣṭhati āyuḥsaṃskārān vā utsṛjati| dharmavaśavarttī bhavati samādhivaśavartī saddharmaṃ ca sandhārayati|| balaiḥ kiṃ karma karoti| ahetuviṣamahetuvādaṃ pratyākhāyākṛtābhyāgamavāde ca samyaga bhyudayamārgaṃ deśayati sattvacittacaritāni cānupraviśya deśanābhājanatāṃ cāśayaṃ cānuśayaṃ cālambanaṃ ca saṃbhāraṃ ca bhavyatāṃ ca niḥsaraṇaṃ ca yathāvanniḥśreyasamārgaṃ deśayati| sarvamārāṃśca nigṛṇhāti sarvatra ca praśnaṃ pṛcchati pṛṣṭo vyākaroti|| vaiśāradyaiḥ kiṃ karma karoti| parṣadi samyagātmanaḥ śāstṛtvaṃ vyavasthāpahati codakāṃścānyatīrthyānnigṛṇhāti|| smṛtyupasthānaiḥ kiṃ karma gaṇamavavadate samanuśāsti|| asaṃmoṣadharmatayā kiṃ karma karoti| buddhakṛtyaṃ na hāpayati|| vāsanāsamudghātena kiṃ karma karoti| niḥkleśaḥ kleśapratirūpāṃ ceṣṭānna(da)rśayati|| mahākaruṇayā kiṃ karma karoti| ṣaṭkṛtvo rātriṃdivasena lokaṃ vyavalokayati|| āveṇikairbuddhadharmaiḥ kiṃ karma karoti| sarvaśrāvakapratyekabuddhān kāyavāṅmanaskarmapariśuddhyā prāptyā cāreṇa vihāreṇa vā'bhibhavati|| sarvākārajñatayā kiṃ karma karoti| sarvasattvānāṃ sarvasaṃśayāṃ śchinatti dharmanetrīñca dīrghakālamavasthāpayati yena paripakṣā (? kṣyāḥ)sattvāḥ paripacyante paripakāśca vimucyante|| eṣvabhisamayeṣūttarottaraṃ viśiṣṭaṃ mārgaṃ labhamānaḥ pūrvakaṃ hīnaṃ mārgaṃ vijahāti saṃkalanaprahāṇaṃ ca sākṣātkaroti| nirupadhiśeṣe nirvāṇadhātau śrāvakaḥ sarvammārgasamavasargavihānyā vijahāti no tu bodhisattvaḥ|| ataeva bodhisattvā akṣayakuśalamūlā akṣa(ya)guṇā ityucyante||



yānyavyākṛtavastūni vyavasthāpitāni kimupādāya| ayoniśaḥparipraśna tāmupādāya|| (ayoniśaḥ paripraśnatā kimupādāya|) hetuphalasaṃkleśavyavadānacintāpasrivarjanatāmupādāya||0||



kena kāraṇena bodhisattvo bodhimanava vadyāmavakrāntaḥ strotāpanno na bhavati| strotaḥpratipattyapariniṣpannatāmupādāya|| kena kāraṇena sakṛdāgāmī na bhavati| apramāṇasaṃcintya bhavopaprattiparigrahatāmupādāya|| kena kāraṇenānāgāmī na bhavati| dhyānairvihṛtya kāmadhātāvupapadyānatāmupādāya| bodhisattvaḥ satyānyabhi samayena labdhvā daśasu mūmiṣu bhāvanāmārgeṇa jñeyāvaraṇapratipakṣamārgaṃ bhāvayati na kleśāvaraṇapratipakṣamārgam|| tathā ca bodhiprāptaḥ kleśāvaraṇaṃ jñeyāvaraṇaṃ ca vijahāti arhan tathāgataśca saṃpadyate|| sa ca bodhisattvaḥ sarvakleśāprahāṇāt mantroṣadhayo viṣamiva sarvakleśān abhibhavati sarvān kleśān doṣāṃśca notpādayati sarvāsu bhūmiṣu arhanniva kleśān prajahāti|



api khalu bodhisattvo jñeyeṣu bhāvanākuśalo bhavati upāyeṣu bhāvanākuśalo bhavati abhūtaparikalpeṣu bhāvanākuśalo bhavati nirvikalpeṣu bhāvanākuśalo bhavati tena kālena kālamindriyāṇyuttāpayati|



jñeyaṃ katamat| saṃkṣepeṇa ṣaḍvidham| bhrāntiḥ bhrāntyāśrayaḥ abhrāntyāśrayaḥ bhrāntyabhrāntiḥ abhrāntiḥ abhrāntiniṣyandaśca|| upāyakauśalyaṃ katamat| saṃkṣeparāścaturvidham| sattvaparipākakauśalyaṃ buddhadharmaparipuraṇakauśalyaṃ kṣiprābhijñākauśalyaṃ mārgānupacchedakauśalyaṃ ca|| abhūtaparikalpaḥ katamaḥ| saṃkṣepato daśavidhaḥ| mūlavikalpaḥ nimittivikalpaḥ nimittapratibhāsavikalpaḥ nimittavikāravikalpaḥ nimittipratibhāsavikāravikalpaḥ paropanītavikalpaḥ ayoniśovikalpaḥ yoniśovikalpaḥ abhiniveśavikalpaḥ vikṣepavikalpaśca|| sa punaḥ daśavidhaḥ| abhāvavikalpa bhāvavikalpaḥ samāropavikalpaḥ apavādavikalpaḥ ekatvavi kalpaḥ pṛthaktvavikalpaḥ svabhāvavikalpaḥ viśeṣavikalpaḥ yathānāmārthavikalpaḥ yathārthanāmavikalpaśca|| nirvikalpatā katamā| samāsatastrividhā| santuṣṭinirvikalpatā aviparyāsanirghikalpatā niṣprapañcanirvikalpatā ca|| tā imāstitraḥ pṛthagjanaśrāvakabodhisattvānāṃ yathākramaṃ veditavyāḥ|| yā'sau nimittato niṣprapañcanirvikalpatā tasyāḥ punaḥ abhāvasya pañca nimittāni| na amanasikārataḥ na manasikārasamatikramataḥ na vyupaśamataḥ na svabhāvataḥ na ālambane'bhisaṃskārataśca| api khalu ālaṃvane'nabhisaṃskārataḥ| bodhisattvaḥ prakṛtyā tīkṣṇendriyaḥ kathaṃ punaḥ indriyāpyuttāpayatīti| tīkṣṇamṛdvindriyamāśritya tīkṣṇamadhyendriyamabhinirharati| punaḥ tīkṣṇamadhyendriyamāśritya tīkṣṇatīkṣṇendriyamabhinirharati||



(iti abhidharmasamuccaye prāptiviniścayo nāma caturthaḥ samuccayaḥ||)


(atha mahāyānabhidharmasamuccayaśāstre viniścayabhāge sāṃkathyaparicchedaścaturthaḥ)



sāṃkathyaviniścayaḥ katamaḥ| saṃkṣepataḥ saptavidhaḥ| arthaviniścayaḥ vyākhyāviniścayaḥ prabhidyasaṃdarśanaviniścayaḥ saṃpraśnaviniścayaḥ saṃgrahaviniścayaḥ vādaviniścayaḥ abhisandhiviniścayaśca||



arthaviniścayaḥ katamaḥ| yatra ṣaḍarthānārabhya viniścayo bhavati|| katame ṣaḍarthāḥ| svabhāvārthaḥ hetvarthaḥ phalārthaḥ karmārthaḥ yogārthaḥ vṛttyarthaśca|| svabhāvārthastraṃyaḥ svabhāvāḥ|| hetvarthastrayo hetavaḥ|| utpattihetuḥ pravṛttihetuḥ siddhihetuśca|| phalārthaḥ pañcaphalāni| vipākaphalaṃ niṣyandaphalaṃ adhipatiphalaṃ puruṣakāraphalaṃ visaṃyogaphalaṃ ca|| karmārthaḥ pañca karmāṇi| upalabdhikarma kāritrakarma vyāvasāyakarma pariṇatikarma prāptikarma ca|| yogārthaḥ pañca yogāḥ| sāmūhiko yogaḥ ānubandhiko yogaḥ sāṃbandhiko yogaḥ āvasthiko yogaḥ vaikāriko yogaśca|| vṛttyarthaḥ pañca vṛttayaḥ| lakṣaṇavṛttiḥ avasthānavṛttiḥ viparyāsavṛttiḥ aviparyāsavṛttiḥ prabhedavṛttiśca||



vyākhyāviniścayaḥ katamaḥ| yena sūtrāntān vyācaṣṭe|| sa punaḥ katamaḥ| saṃkṣepeṇa ṣaḍvidhaḥ| parijñeyavastu parijñeyo'rthaḥ parijñopaniṣad parijñā parijñāphalam tatpravedanā ca|| api khalu caturdaśa mukhāni vyākhyāviniścayasya| katamāni caturdaśa| vyākhyāsaṃgrahamukham vastusaṃgrahamukham aṅgopāṅgamukham uggarottaranirhāramukham pratikṣepamukham akṣarapariṇāmamukham nāśānāśamukham pudgalavyavasthānamukham prabhedavyavasthānamukham nayamukham parijñādimukham balā balamukham pratyāhāramukham abhinirhāramukhaṃ ca||



prabhidyasaṃdarśanaviniścayaḥ katamaḥ| yathānirdiṣṭeṣu skandhādiṣu dharmeṣu yathāyogamekāvacarakaḥ pūrvapadakaḥ paścātpadakaḥ dvikoṭikaḥ trikoṭikaḥ catuṣkoṭikaḥ oṃkāritaḥ prātikṣepika ityevamādayaḥ||



saṃpraśnaviniścayaḥ katamaḥ| aṣṭākārakāyadeśena aṣṭākārayāyadeśane ca praśnavyākaraṇena sarvasatyamithyā viniścayaḥ| api khalu catvāraḥ saṃpraśna viniścayamārgāḥ| dūṣakaḥ pratiṣṭhāpakaḥ chedakaḥ bodhakaśca||



saṃgrahaviniścayaḥ katamaḥ| daśabhiḥ sthānaiḥ saṃgṛhīto viniścayaḥ|| katamāni daśa sthānāni| kṛtyānuṣṭhānaviniścayasthānam avatāraviniścayasthānam adhimuktiviniścayasthānam yuktiviniścayasthānam sāṃkathyaviniścayasthānam prativedhaviniścayasthānam viśuddhiviniścayasthānam abhinirhārapadaprabhedaviniścayasthānam anābhogābhogamātrasarvārthasiddhiviniścayasthānaṃ ca|



vādaviniścayaḥ katamaḥ| saṃkṣepataḥ saptavidhaḥ| vādaḥ vādādhikaraṇaṃ vādādhiṣṭhānaṃ bādālaṃkāraḥ vādanigrahaḥ vādaniḥsaraṇaṃ bāde bahukarā dharmāśca||



prathamo vādaḥ punaḥ ṣaḍvidhaḥ| vādaḥ pravādaḥ vivādaḥ apavādaḥ anuvāda avavāśca|| vādaḥ sarvalokavacanam|| pravādaḥ lokānuśruto vādaḥ| lokajñānapravādataḥ|| vivādaḥ parasparaṃ viruddhayorvāde'vasthānam|| apavādaḥ parasparaṃ kopasaṃrambhapāruṣyanacanam|| anuvādaḥ viśuddhajñānadarśanānukūlaḥ sāṃkathyaviniścayaḥ|| avavādaḥ sattvānāṃ asamāhitacittānāṃ cittasamādhānāya samāhitacittānāṃ vimokṣalābhāya deśanāvādaḥ||



dvitīyaṃ vādādhikaraṇaṃ rājakulaṃ vā prajākulaṃ vā prāmāṇikānāṃ sahāyakānāṃ dharmārthakuśalānāṃ śramaṇabrāhmaṇānāṃ nādasabhā vā|



tṛtīyaṃ vādādhiṣṭhānaṃ yadadhiṣṭhāya vādaḥ kriyate| saṃkṣepato dvividham| sādhyaṃ sādhanaṃ ca| sādhyaṃ dvividham| svabhāvo viśeṣaśca|| sādhanāni aṣṭau| pratijñā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanaṃ pratyakṣaṃ anumānaṃ āptāgamaśca|| sādhyasya svabhāvaḥ ātmasvabhāvo dharmasvabhāvo vā| viśeṣaḥ ātmaviśeṣo dharmaviśeṣo vā|| pratijñā sādhyasya svarucitārthasya parasaṃprāpaṇavijñāpanā| hetuḥ tasminneva sādhye apratītasyārthasya saṃpratyayanimittaṃ pratyakṣopalambhānupalambhasamākhyānam|| dṛṣṭānta dṛṣṭa antena adṛṣṭāsya antasya samīkaraṇasamākhyānam|| upanayaḥ śiṣṭatajjātīya rmmāpagamāya nayatvasamākhyānam|| nigamanaṃ niṣṭhāgamanasamākhyānam|| prasvasatprakāśābhrānto'rthaḥ|| anumānaṃ pratyakṣaśiṣṭasaṃpratyayaḥ|| āptāgamaḥ taduviruddhopadeśaḥ||



caturtho vādālaṃkāraḥ vādādhiṣṭhāne samyagyuktibhiḥ vādasabhāyāṃ gambhīro nipuṇaśca bhavatīti vādālaṃkāra ityucyate| sa punaḥ ṣaḍvidhaḥ| svaparasamayajñatā vākkaraṇasaṃpad vaiśaradyaṃ pratibhānaṃ sthairyaṃ dākṣiṇyaṃ ca||



pañcamo vādanigrahaḥ kathātyāgaḥ kathāsādaḥ kathādoṣaśca|| kathātyāgaḥ svāvādadoṣābhyupagamaḥ paravāaguṇābhyupagamaśca|| kathāsādaḥ anyavastupratisaraṇena vyāvṛttiḥ bāhyavastuvacanena mūlaparatijñāparityāgaḥ krodhama................ pradarśanaṃ ca|| yathoktaṃ sūtre| kathādoṣaḥ saṃkṣepeṇa navavidhaḥ| ā................. agamakam amitam anarthakam akālam asthiram apradīptam apravaddhaṃ ca||



ṣaṣṭhaṃ vādaniḥsaraṇaṃ guṇadoṣau vicārya vādānniḥsaratyakaraṇena vā prativādityabhājanatāṃ parṣado vaiguṇyamātmano'kauśalyaṃ ca jñātvā vādaṃ na karoti| prativādini bhājanatāṃ parṣado guṇavattvamātmanaḥ kauśalyaṃ ca jñātvā vādaṃ karoti||



vāde bahukarā dharmāḥ samāsatastrayaḥ| svaparasamayajñatā yayā sarvatra nipuṇo vādaṃ karoti| vaiśāradyaṃ yena nipuṇaḥ samagraparṣadi vādaṃ karoti| pratimānaṃ yena nipuṇaḥ sarvāṃn kaṭhinān praśnān vyākaroti||



api khalu svahitasukha kāmena vādeṣu abhijñātuṃ pravarttitavyaṃ na paraiḥ vivādaṃ kartum| taduktaṃ bhagavatā mahāyānā bhidharmasutre| bodhisattvena vīryamārabhamāṇena kuśalapakṣaprayuktena pratipattisārakeṇa dharmānudharmacāriṇā sarvasattvasaṃgrāhakeṇa kṣipramanuttarāṃ samyak saṃbodhimabhisaṃbudhyatā dvādaśasthānadharmān samanupaśyatā na paraiḥ saha vivādaḥ kāryaḥ|| katame dvādaśa| anuttarārthaparamadharmadeśanāyāṃ saṃpratyayo durlabhaḥ| prāśnikānāmavavādagrāhakaṃ cittaṃ durlabham| sabhyā guṇadoṣavicārakāśca durlabhā| vāde prayuktānāṃ ṣaḍdoṣaviraho durlabhaḥ| katame ṣaṭ| asatpakṣabhiniveśadoṣaḥ kusṛtivacanadoṣaḥ akālikavākkaraṇadoṣaḥ kathāsādadoṣaḥ pārupyavacatadoṣaḥ cittāghātadoṣaśca| vāde saṃrambhābhāvo durlabhaḥ| vāde paracittānurakṣaṇaṃ durlabham| vāde anurakṣaṇe'pi cittasamādhidurlabhaḥ| vāde cittasya nikārsaparotkarṣakāmatā durlabhā| nikarṣaparotkarṣayorapi cittasyāsaṃkleśo durlabhaḥ| saṃkliṣṭe tu citte sparśavihāro durlabhaḥ| asparśavihāre tu kuśaladharmabhāvanā durlabhā| nirantaraṃ kuśaladharme'bhāvite tu asamāhicittasya kṣipraṃ samādhilābhaḥ samāhitacittasya vā kṣipraṃ vimokṣalābho durlabhaḥ||



abhisandhiviniścayaḥ katamaḥ| uktādanyo'rthaḥ| nāmapadavyañjanakāyānāṃ channasyābhisandheḥ anyārthābhivyañjane vipariṇāmaḥ||



yathoktaṃ sūtre| mātaraṃ pitaraṃ hatvā rājānaṃ dvau bahuśrutau|

rāṣṭraṃ sānucaraṃ hatvā naro viśuddha ucyate||

apicoktaṃ sūtre| aśraddho'kṛtajñaśca sandhicchedī ca yo naraḥ|

hatāvakāśo vāntāśaḥ sa vai uttamapuruṣaḥ||

punaścoktaṃ sūtre| asāre sāramatayo viparyāse ca susthitāḥ|

kleśena ca susaṃkliṣṭā labhante bodhimuttamām||



apicoktaṃ sūtre bodhisattvo mahāsattvaḥ pañcabhirdharmaiḥ samanvāgato dānapāra mitāyāṃ kṣipraṃ paripūriṃ labhate| katame pañca| mātsaryadharmatāmanuvṛṃhayati| dānena ca parikhidyate| yācanakaṃ ca dveṣṭi| na kiṃcit kadācid dadāti| dūre ca bhavati dānasya|| punaścoktaṃ sūtre| bodhisattvo mahāsattvaḥ pañcadharmasamanvāgato brahmacārī bhavati parameṇa viśuddhena brahmacaryeṇa samanvāgataḥ|| katame pañca|| nānyatra maithunyānmaithunasya niḥsaraṇaṃ paryeṣate| maithunaprahāṇenopekṣako bhavati| utpannaṃ ca maithunarogamadhivāsayati| maithunapratipakṣeṇa ca dharmeṇottrasyati| abhīkṣṇaṃ ca dvayadvayaṃ samāpadyate||



kimupādāyedaṃ śāstramabhidharmasamuccaya iti nāma labhate| saṃkṣepatastribhirarthaiḥ| sametyoccayatāmupādāya samantāduccayatāmupādāya samyaguccayatāṃ copādāya||



(iti abhidharmasamuccaye sāṃkathyaviniścayo nāma pañcamaḥ samuccayaḥ||)
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project