Digital Sanskrit Buddhist Canon

Paṃcadaśo binduḥ

Technical Details


 



paṃcadaśo binduḥ



 



catvāri satyāni



 



1 | catvāri (ārya-)satyāni | duḥkhasatyaṃ samudaya nirodha mārgasatyaṃ || duḥkhasatyaṃ katamat | ekavidhaṃ kleśalakṣaṇaṃ duḥkhaṃ | dvividhaṃ kāyaduḥkhaṃ cittaduḥkhaṃ | trividhaṃ duḥkhaduḥkhaṃ vipariṇāmaduḥkhaṃ saṃskārānityatāduḥkhaṃ | kāyikamadhyātmaduḥkhaṃ bahirdhāduḥkhaṃ mānasikamadhyātmaduḥkhaṃ bahirdhāduḥkhaṃ | paṃcavidhaṃ paṃcopādānaskaṃdhāḥ duḥkhaṃ | ṣaḍvidhaṃ tridhātu (=kāmarūpārūpya )duḥkhaṃ triviṣa (=rāgadveṣamoha)duḥkhaṃ | saptavidhaṃ saptavijñānasthitiduḥkhaṃ | aṣṭavidhaṃ duḥkhaṃ (tadyathā)jātiḥjarā vyādhiḥ maraṇaṃ apriyasaṃyogaḥ priyaviprayogaḥ yatparyeṣamāṇo na labhate tat sarvaṃ vividhaṃ (=paṃcopādānaskaṃdharūpaṃ)duḥkhaṃ | iti duḥkhasatyaṃ || (samudaya satyaṃ katamat)| vividhaduḥkhahetavaḥ paṃcopādānaskaṃdhāḥ | iti samudaya satyaṃ | nirodhasatyaṃ katamat | duḥkhasamudayānāmaśeṣato nirodhe nirodhālaṃbanā prajñocyate nirodhasatyaṃ || (mārgasatyaṃ katamat)| āryāṣṭāṃgikamārgabhāvanocyate mārgasatyaṃ ||



 



2 | catuḥsatyakramo hānādhigamato jñātavyaḥ | svayaṃ bhāvayataḥ satyalakṣaṇaṃ satyataḥ phalaprāptiḥ bhāvayituḥ pudgalasya na vaṃcanetyucyate satyaṃ | sthūlāvabodhataḥ kramaḥ | audarikaṃ duḥkhasatyaṃ sahajaṃ budhyate iti prathamaṃ duḥkhasatyaṃ | duḥkhāvabodhād duḥkhahetoranumānaṃ | tataḥ samudeti tatrotpadyata iti samudayasatyaṃ dvitīyaṃ | asya duḥkhasatyasya yatrāyatane nirodhastatra prāptirvimokṣabhāvanāyā nirvāṇe | iti nirodhasatyaṃ tṛtīyaṃ | etasya nirodhasatyasya prāptiḥ katamā | bhāvayataḥ āryāṣṭāṃgikamārgaṃ prahīṇe saṃyojane nirodhasatyaprāptiḥ | iti mārgasatyaṃ caturthaṃ ||



 



3 | paṃcopādānaskaṃdhā nāma phalakāle duḥkhasatyaṃ | hetukāle paṃcopādānaskaṃdhā nāma samudayasatyamatho duḥkha satyamapi | tathāhi | puruṣaḥ putro'pi nāma pitāpi ||



 



4 | samudayasatyaṃ bhūyaḥsaṃyojanaṃ | saṃyojanāni katamāni | nava saṃyojanāni | rāgasaṃyojanaṃ pratigha māna avidyā dṛṣṭi parāmarśa mātsarya īrṣyāsaṃyojanaṃ | traidhātuko rāgaḥ rāgasaṃyojanaṃ | sattveṣu cittasya prakopo doṣaścaṃḍatā nāma pratighasaṃyojanaṃ | saptavidho māno mānasaṃyojanaṃ | tridhātupratisaṃyuktaḥ saṃmoho'vidyāsaṃyojanaṃ | trividhā dṛṣṭiḥ [satkāya-antagrāha-mithyādṛṣṭitrayaṃ]dṛṣṭisaṃyojanaṃ | dve dṛṣṭī [dṛṣṭiparāmarśaśīlavrataparāmarśadvayaṃ]parāmarśasaṃyojanaṃ | catuḥsatyeṣvaniścayo vicikitsā saṃyojanaṃ | cittasya kṛpaṇatā snehādanutsargo mātsaryaṃsaṃyojanaṃ | dveṣeṇa pareṣvasūyā īrṣyāsaṃyojanaṃ ||



 



5 | nirodhasatyaṃ dvividhaṃ | sāsravaḥ (=sopādiḥ)saṃyojanakṣayo (nāma)nirodhaḥ prathamavidhaḥ | anāsravaḥ(=nirupādiḥ)pratipadā (nirodhagāminyā)saṃyojanakṣayo (nāma)nirodho dvitīyavidhaḥ ||



 



6 | vividhāḥ pariśuddhadharmāḥ | tadyathā | catasraḥ pratisaṃvidaḥ | dharmaḥ niruktiḥ pratibhānaṃ arthaḥ | sarveṣu nāmapadeṣu satyalakṣaṇato jñānaṃ dharmapratisaṃvit | sarvavacaneṣu śāstreṣu prajñocyate nirukti pratisaṃvit | sarvadharmeṣu satyalakṣaṇato jñānaṃ pratibhānapratisaṃvit | sarvā prajñā vacanaṃ dhyānaṃ abhijñāḥ jñānaṃ nāma arthapratisaṃvit ||



 



7 | srota āpannasya catasro'kṣayāḥ śraddhāḥ | buddhe'kṣayā śraddhā dharme'kṣayā śraddhā saṃghe'kṣayā śraddhā pariśuddhaśīle'kṣayā śraddhā | arhatphalasaṃgṛhīteṣu sarvāśaikṣadharmeṣu vividheṣu buddhādhimātrapuṇyaguṇeṣu anāsravā śraddhocyate buddha'kṣayā śraddhā | nirvāṇe'nāsrave ca anāsravasatye ca śaikṣāśaikṣadharmeṣu ca bodhisattvasatyapuṇyaguṇeṣu ca anāsravā śraddhā pariśuddhocyate dharme'kṣayā śraddhā | anāsravamārgaphalaprāptau śraddhā caturṣu puruṣayugeṣu aṣṭapuruṣapudgaleṣu sarvapuṇyaguṇeṣu buddhaśrāvakasaṃgheṣu | aśraddhānyatīrthikeṣu | ityucyate saṃghe'kṣayā śraddhā | avijñaptyanāsravaśīlayoranāsravā śraddhocyate śīle'kṣayā śraddhā | pariśuddhasatyaprajñāsahagatā śraddhā tasmādavijeyetyanāsravaśīlaṃ | tasmādeva akṣayā śraddhā | iti catasro'kṣayāḥ śraddhāḥ ||



 



8 | catvāri vastūni bhavanti samādhiṃ bhāvayataḥ | samādhiṃ bhāvayato dṛṣṭe dharme sukhavihāralābhaḥ | samādhiṃ bhāvayato jñānadarśanalābhaḥ | samādhiṃ bhāvayato bhavati prajñāvivekaḥ | samādhiṃ bhāvayataḥ āsravāṇāṃ nirodhasya lābhaḥ sarvasya ca kuśalasya | prathame dhyāne dṛṣṭasukhavihārasya cyutyutpādajñānābhijñāyāḥ lābhaḥ | ityucyate jñānadarśanaṃ | upāyena paryeṣayate puṇyaguṇān kāmadhātāvavijñaptiśīlaṃ śrutacintābhāvanānuśaṃsān sarvarūpārūpyadhātudharmān sarvān anāsravān saṃskṛtān dharmān ityucyate prajñāvivekaḥ | vajropama caturthadhyānena caramaśaikṣacittasahasaṃprayuktena āsravanirodhaḥ | ityucyate bhāvitaḥ samādhiḥ | āsravāṇāṃ nirodhalābhaścaturthadhyānasaṃgṛhītaḥ ||



 



9 | catasraḥ pratipadaḥ | duḥkhāpratipaddhaṃdhābhijñā duḥkhāpratipatkṣiprābhijñā sukhāpratiddhaṃdhābhijñā sukhāpratipatkṣiprābhijñā | śraddhānusāriṇo'nāsravadharmaṇo mṛdvindriyasya duḥkhāpratipaddhaṃdhābhijñā | dharmānusāriṇo'nāsravadharmaṇo'dhimātrendriyasya duḥkhāpratitkṣiprābhijñā | maulacaturdhyāneṣvadhimātrendriyasya mṛdvindriyasya ca dharmābhidhā sukhāpratipat | tatra ko hetuḥ | śamathavipaśyanāmārgaḥ samaḥ (tatra)iti hetuḥ | anyabhūmiṣu śamathavipaśyanayoruccāvacatvād duḥkhā (pratipad)| dvayoḥ sthānayo rasamāpatyanantaradhyānayoḥ śamathamārgo'lpīyān vipaśyanāmārgo bhūyān | ārūpyadhātau vipaśyanāmārgo'lpīyān śamathamārgo bhūyān | iti duḥkhādhigamatvād duḥkhā pratipat ||



 



10 | sapta vijñānasthitayaḥ | kāmadhātau sarvadevamanuṣyāḥ rūpadhātau sthāpayitvā prathamopapannadevān brahmakāyikā devāḥ nānākāyanānāsaṃjñāḥ |1| brahmalokopapannāḥ nānākāyaikasaṃjñāḥ |2| dvitīyadhyānopapannadevāḥ ekakāyanānāsaṃjñāḥ |3| tṛtīyadhyānopapannadevāḥ ekakāyaikasaṃjñāḥ |4| ākāśānantyāyatanopapannadevāḥ |5| vijñānānantyāyatanopapannadevāḥ |6| ākiṃcanyāyatanopapannadevāḥ |7| iti saptavijñānasthitayaḥ ||



 



11 | durgatau duḥkhā vedanā nihanti vijñānamiti na ṣaḍvijñānasthitiḥ | caturthadhyāne'saṃjñisamāpattau (ca)vijñānasya nihatatvād naivāsti ṣaḍvijñāna sthitiprāptiḥ ||



 



12 | nava sattvāvāsāḥ | etāḥ saptavijñānasthitayaḥ asaṃjñisattvāḥ naivasaṃjñānāsaṃjñāyatanaṃ ceti nava sattvāvāsāḥ | eteṣvāvāseṣu (sattvānāṃ)sthitatvāt ||



 



13 | vastrācchādana-peyakhādya-śayanāsana (saṃtoṣeṇa)prītyā (ca)kleśakṣayo bhāvanālaṃbanabalena mārgaprāptiḥ | ityucyaṃte catvāryāryabījāni | praṇīte vā hīne vā vastrācchādane peyakhādye śayanāsane saṃtoṣa iti trīṇyāryabījāni | arjane (duḥkhaṃ)rakṣaṇe (duḥkhaṃ)kṣaye duḥkhaṃ | tribhiraterduḥkhaiḥ kuśalamārgahāniḥ | nirāhārasya prāṇino na sthitiḥ | ityadhigantavyaḥ saṃtoṣaḥ | [(tataḥ)]triduḥkhakṣayaḥ |]vairāgyacitte sukhaprītilābhaḥ | iti caturthaṃ (āryabījaṃ)||



 



14 | aṣṭottaraśataṃ vedanāḥ cakṣuśrotraghrāṇajihvākāyamanaḥsparśairjāyante | ityucyaṃte ṣaṭ sparśāḥ | (tāḥ sparśajā vedanāḥ)bhavanti trividhāḥ | cakṣuṣā rūpadarśane saumanasyaṃ daurmanasyaṃ upekṣā yāvat manasā dharmasmaraṇe saumanasyaṃ daurmanasyaṃ upekṣā | tatra (ekaikā)kuśalā (vā bhavati)akuśalā (vā)| (evaṃ)kuśalā aṣṭādaśa akuśalā aṣṭādaśa | iti ṣaṭtriṃśat (punaḥ)tridhā bhinnā bhavantyaṣṭottaraśataṃ | (tathāhi |)ṣaṭtriṃśadatītāḥ ṣaṭtriṃśadanāgatāḥ ṣaṭtriṃśat pratyutpannāḥ || paṃca vijñānāni na śaknuvanti vivektaṃ tasmānna teṣu saumanasyaṃ (vā bhavati)daurmanasyaṃ (vā)||



 



15 | cittasaṃskāre caitasikadharmasaṃtānasya satatamavicchinnaṃ cintanaṃ nāma smṛtiḥ | ciṃtanahetupratyayā anusaranti tān dharmān iti hetorāvṛttā bhavati cintā | vijñānasmṛtibalaṃ dṛḍhaṃ bhavati | iti nātītadharmapramoṣaḥ ||



 



16 | suptaḥ puruṣaḥ cittacaitasikadharmān pratītya svapnaṃ paśyati | ahetukamapratyayaṃ cāpi paśyati svapnaṃ | eṣa svapno'tītādhvako vā bhavati anāgatādhvako vā | cet svapne jātaśṛṃgapuruṣadarśanaṃ tarhi (jāgarasya)pūrvaṃ gośṛṃgadarśanaṃ tato manuṣyasya kimupādāya na śṛṃgotpāda iti bhṛśaṃ cintanaṃ tata evaṃ smarataḥ prasuptasya bhavati jātaśṛṃgapuruṣadarśanaṃ ||



 



17 | cittavikṣepaścittabhrāntirucyate saṃmohaḥ | glāne śarīre bhavati saṃmohaḥ | bhūtāveśena bhavati saṃmohaḥ | pūrvajanmapratyayena bhavati saṃmohaḥ ||



 



18 | trayaḥ skaṃdhāḥ | śīlaskaṃdhaḥ | samādhiskaṃdhaḥ | prajñāskaṃdhaḥ || śīlaskaṃdhaḥ katamaḥ | kāmadhātau vijñapti (śīlaṃ)avijñaptiśīlaṃ | rūpadhātāvavijñaptiśīlaṃ || samādhiskaṃdhaḥ katamaḥ | caturdaśa samādhibhāvanā || prajñāskandhaḥ katamaḥ | trividhā prajñā | śrutamayī cintāmayī bhāvanāmayī | kāmadhātau dvividhā śrutamayī bhāvanāmayī | ārūpyadhātāvekadhā bhāvanāmayī ||



 



19 | dvividhaḥ saṃvaraḥ | prathama indriyasaṃvaraḥ dvitīyaḥ śīlasaṃvaraḥ | indriyasaṃvaraḥ katamaḥ | nopagantuṃ prāpya cintayati mātṛgrāmaṃ | agrajānujātanujāsaṃjñayā paśyan striyaṃ na cintayati na strīndriyasaṃjñāsmṛtiṃ janayati yato bhavanti bhūyaḥkleśāḥ | pratyavekṣate kāyacittavivekaṃ | itīndriyasaṃvaraḥ || (śīlasaṃvaraḥ katamaḥ |)pariharati rāgaṃ vividhānakuśalān dharmān | akliṣṭo'nāpattikacittaḥ pūrṇaṃ pariharati sapta rāgān | iti śīlasaṃvaraḥ ||



 



20 | kleśaḥ akuśalakarma akuśalakarmavipākaḥ | iti trīṇyāvaraṇāni | (paṃca)ānantaryakarmāṇi atyantagurukleśebhyastridurgativipākebhyo bhavanti | triṣu vastuṣu cedekamapi vastu na bhavatyāryadharmalābhaḥ | ityucyate āvaraṇaṃ ||



 



21 | akuśalavitarkavicārastrividhaḥ | rāgo dveṣo mohaḥ | ete nighnanti trividhaṃ kuśalavitarkavicāraṃ arāgaṃ adveṣaṃ amohaṃ | trividho vyādhiḥ | rāgo dvaṣo mohaḥ | eṣāṃ trividhavyādhīnāṃ trividhaṃ bhaiṣajyaṃ kāye aśucyanupaśyanā satveṣu maitrībhāvanā dvādaśāṃgaḥ pratītyasamutpādaḥ | iti trividhaṃ bhaiṣajyaṃ ||



 



22 | kāyabhāvanā śīlabhāvanā cittabhāvanā prajñābhāvanā | ete dharmāḥ sarvān (eva)akuśalavipākān na pratilabhate | labhate vā'lpataravipākaṃ | pratyutpanne'dhvani vā anāgate'dhvani vā labhate vipākaṃ | kāyabhāvanā katamā | vividhaṃ paśyatyanityādikaṃ | śīlabhāvanā katamā | gṛhītvā śīlaṃ nāpattiko bhavati satatamanurakṣati | cittabhāvanā katamā | akuśalavitarkaparihāreṇa bhāvayati kuśalavitarkān | prajñābhāvanā katamā | vividhaṃ vivinakti kuśaladharmān vardhayati prajñāṃ ||



 



23 | kuśalacārī pudgalaḥ kṣipraṃ labhate sugatiṃ | akuśalacārī kṣipraṃ labhate durgatiṃ | kuśalo vā pudgalaḥ patati durgatau | akuśalo vā pudgalo jāyate sugatau | pūrvajanmaprabalahetupratyayaiḥ vipākaśeṣasyāparisamāptau cyutikāle caramacittasya kuśalākuśalahetoḥ kuśalo'pi patati durgatau akuśalo'pi jāyate sugatau ||



 



[ityabhidharmāmṛtaśāstre catuḥsatyanirdeśo nāma paṃcadaśo binduḥ ||]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project