Digital Sanskrit Buddhist Canon

Trayodaśo binduḥ

Technical Details


 



trayodaśo binduḥ



 



saṃkīrṇasamādhayaḥ



 



1 | samādhiḥ apramāṇāni abhijñāḥ kṛtsnāyatanāni abhibhvāyatanāni vimokṣāś(ceti)dhyānāni ||



 



2 | samādhistrividhaḥ | śūnyatāsamādhiḥ apraṇihitasamādhiḥ animittasamādhiḥ | cittasyānāsravālaṃbanapratisaṃyuktatvāducyate samādhiḥ | samāhitaḥ paśyati paṃcopādānaskaṃdhāḥ śūnyāḥ anātmānaḥ anātmīyā iti | ityucyate śūnyatāsamādhiḥ | samādhimimamavatīrṇo na praṇidadhāti rāgadveṣamohān punarutpattimata ityapraṇihitasamādhiḥ | (yaḥ)samādhirvītadaśanimittadharmālaṃbanaḥ (so'nimitta samādhiḥ)| daśa nimittāni katamāni | rūpādayaḥ paṃca viṣayāḥ puruṣaḥ strī jātirjarā'nityatā | ityanimittasamādhiḥ | śūnyatāsamādhirdvayākāraḥ | śūnyākāraḥ anātmākāraḥ | apraṇihitasamādhirdaśākāraḥ | anityaduḥkhākāraḥ samudayamārgākāraśca | animittasamādhirnirodhacaturākāraḥ ||



 



3 | apramāṇāni catvāri | maitrī karuṇā muditā upekṣā || svādhigatasyābhīṣṭavastunaḥ sarvasattvebhyo dānāya cittopasthāpanaṃ | tadidaṃ cittaṃ trividhaṃ bhavati | ādyaṃ svajanebhyo madhyamaṃ parebhyaścaramaṃ śatrutaskārādibhyaḥ (yaddānāyacittaṃ)| samāhito bhāvayati sarve tridhātusattvāḥ vayaṃ śātrvādyāśca na bhinnā iti | vijahātyāntarikadveṣamiti maitrī nāmāpramāṇaṃ vedanāsaṃjñāsaṃskāravijñānasaṃprayuktaṃ samyagvācaḥ samyakkarmāntasyotthāpakamapi na sarvasaṃskārasaṃprayuktamiti maitryapramāṇaṃ || samāhito bhāvayati tridhātusattvā vividhakāyacittaduḥkhabhāja iti (tān)uddhartukāma evaṃ bhāvayan (teṣāṃ)vāhyakleśān vyapanetuṃ pratibalo bhavatīti karuṇā nāmāpramāṇaṃ vedanāsaṃjñāsaṃskāravijñānasaṃprayuktaṃ samyagvācaḥ samyakkarmāntasyotthāpakamapi na sarva saṃskārasaṃprayuktamiti karuṇāpramāṇaṃ || samāhito bhāvayati (aho)muditāstridhātusatvāḥ | iti prāptasukhasaumanasyo duḥkhadaurmanasyāpanayanapratibalo bhavatīti muditā nāmāpramāṇaṃ vedanāsaṃjñāsaṃskāravijñānasaṃprayuktaṃsamyagvācaḥ samyakkarmāntasyotthāpakamapi na sarvasaṃskārasaṃprayuktamiti muditāpramāṇaṃ || samāhito bhāvayati tridhātusattvāḥ sukhaduḥkhamodaudāsīnyabhāja iti rāgadveṣāpanayanāya pratibalo bhavatītyupekṣānāmāpramāṇaṃ vedanasaṃjñāsaṃskāravijñānasaṃprayuktaṃ samyagvācaḥ samyakkarmāntasyotthāpakamapi na sarvasaṃskārasaṃprayuktaṃ ||



 



4 | ṣaḍabhijñāḥ | ṛddhipādaḥ divyacakṣuḥ divyaśrotraṃ pūrvanivāsavijñānaṃ paracittajñānaṃ āsravakṣayajñānaṃ ca | vihāya ṣaṣṭhīmabhijñāmitarāḥ pṛthagjanā api prāpnuvanti || ṛddhipādābhijñā katamā | eṣā trividhā | prathamā utpatanakarma | dvitīyā nirmāṇaṃ | tṛtīyā āryapudgalābhijñā || (tatra)bhavati trividhamutpatanakarma | prathamaṃ svakāyena gamanaṃ | tathāhi | pakṣiṇāmutpatanaṃ | dvitīyaṃ bhūmeretasyā akasmādantarhitasya deśāntaragamanaṃ | tṛtīyaṃ cetobalavaśitā | yathā bāhusamiñjitaprasāraṇaṃ | eṣā sarvabuddhābhijñā nānyatīrthikānāṃ || nityaṃ paśyati kāyaṃ śūnyaṃ śikṣate laghūtthānamityetena mārgeṇa (utpatanarūpāṃ)ṛddhi pādā'bhijñāmupaiti | pratibalo bhavituṃ mahān | pratibalo bhavituṃ kṣudraḥ | pratibalaḥ prabhūtaṃ kartumalpaṃ | pratibalo'lpaṃ kartuṃ prabhūtaṃ | pratibalaḥ parivartayituṃ vividhavastūni | iti nirmāṇarddhyabhijñā | pṛthagjanānāṃ nirmāṇaṃ bhavati saptadināni yāvat anatikramya saptadināni niruddhyati | buddhānāṃ buddhātmajānāṃ vaśe vartate nirmāṇaṃ nirmāṇakālaśca | paśyan lokaṃ śucimaśucimivāśuciṃ śucimiva vihāya śucyaśucyanusmṛtimupekṣāsmṛticitto bhavatītyāryapudgalābhijñā | etāstrividhā abhijñāścaturṇāmṛddhipādānāṃ balena jāyante | (apare)sarvarūpālaṃbanāḥ krameṇa prāpnuvanti laghūtthānaṃ buddhāstu yugapatprātnuvanti || divyacakṣurabhijñā svacakṣurniṣṭhā bhavati | rūpadhātucaturmahābhūtapariśuddhijo bhavati divyacakṣurlābhaḥ | svabhūmyāmadhobhūmyāṃ ca spaṣṭaṃ paśyati (yadbhavati)dūre (yacca bhavati)antike paśyati sarvaṃ sūkṣmarūpaṃ sūryācandramasau tārā agniṃ maṇimityeṣa mārgo (yena)divyacakṣurabhijñālābhaḥ || divyaśrotrābhijñā svaśrotraniṣṭhā | rūpadhātucaturmahābhūtapariśuddhijo bhavati divyaśrotralābhaḥ | śrṛṇoti vijānāti buddhyati ca vividhān divyān mānuṣān nārakān pretatiryagjān śabdānityeṣa mārgo (yena)divyaśrotrābhijñālābhaḥ || pūrvanivāsavijñānābhijñā | smarati pūrvalokavṛttaṃ yasmādagato yasmiṃśca deśe samutpannaḥ - ityeṣa mārgo (yena)pūrvanivāsābhijñāmupaiti || paracittajñānābhijñā | nityamanusmarati pareṣāṃ kliṣṭacittaṃ pareṣāṃ paryavadātacittaṃ sarvaṃ jānāti svacittotpādanirodhaṃ pratibalo bhavati vivicya parijñātumityeṣa mārgo (yena)paracittābhijñāmupaiti || traidhātukāsravāṇāṃ sarvasyā ātma(dṛṣṭaḥ)nirodhenaivaṃ jānāti paṃcopādanaskandhāḥ anityāḥ ityevamādi | ityanusmarata etena mārgeṇa āsravakṣayābhijñālābhaḥ ||



 



5 | pūrvanivāsābhijñā divyacakṣuḥ āsravakṣayaśceti tisro vidyāḥ | pūrvanivāsābhijñā saṃsārakramahetupratyayān vettītyucyate vidyā | divyaśrotrābhijñā yathākṛtakarmaphalaprāpte hetupratyayān vettītyucyate vidyā | (āsravakṣayābhijñā)kāmadhāturūpārūpadhātvāśrayakṣayaṃ ātma(dṛṣṭi)kṣayaṃ sarvāsrava(kṣayaṃ vettīti)ucyate vidyā ||



 



6 | daśa kṛtsnāyatanāni | manasi karoti kṛtsnāṃ pṛthivīṃ nānyat manasi karoti | iti pṛthivīkṛtsnāyatanaṃ | yāvad vijñānakṛtsnāyatanamapyemeva ||



 



7 | aṣṭau vimokṣāḥ | adhyātmaṃ rūpasaṃjñī bahirdhā paśyati rūpāṇi | adhyātmamarūpasaṃjñī bahirdhā paśyati rūpāṇi | śubhaṃ vimokṣaṃ sākṣātkaroti | catvāryarūpadhyānāni | nirodhasamāpattiśca | ityaṣṭau vimokṣāḥ || ālaṃbanaṃpaśyan parivartayati cittaṃ prāpnoti vimuktimiti vimokṣaḥ | paśyatyadhyātmarūpamaśuci,paśyati ca bahirdhārūpaṃ (na tathā)iti prathamo vimokṣaḥ | na paśyatyadhyātmarūpaṃ,paśyati bahirdhārūpamaśuci - iti dvitīyo vimokṣaḥ | vibhajya paśyatyadhyātmaṃbahirdhā ca rūpaṃ sarvaṃ śucirūpamiti tṛtīyo vimokṣaḥ | catvāryarūpadhyānāni catvāro vimokṣāḥ | nirodhaḥ (aṣṭamo)vimokṣaḥ ||



 



8 | adhyātmaṃ rūpasaṃjñī bahirdhā paśyati rūpāṇi parittāni suvarṇāni durvarṇāni | ityālaṃbanamabhibhūya jānāti paśyatīti prathamamabhibhvāyatanaṃ | adhyātmaṃ rūpasaṃjñī bahirdhā paśyati rūpāṇi apramāṇāni suvarṇāni durvarṇāni | ityālaṃbanamabhibhūmaya jānāti paśyatīti dvitīyamabhibhvāyatanaṃ | adhyātmamarūpasaṃjñī bahirdhā paśyati rūpāṇi parittāni suvarṇāni durvarṇāni | ityālaṃbanamabhibhūmaya jānāti paśyatīti tṛtīyamabhibhvāyatanaṃ | adhyātmamarūpasaṃjñī bahirdhāpaśyati rūpāṇi apramāṇāni suvarṇāni durvarṇāni | ityālaṃbanamabhibhūya jānāti paśyatīti caturthamamabhibhvāyatanaṃ | adhyātmamarūpasaṃjñī bahirdhā paśyati rūpāṇi nīlāni | ityālaṃbanamabhibhūya jānāti paśyatīti paṃcamamabhibhvāyatanaṃ | pīta-lohitā-'vadātānyapyevaṃ ||



 



9 | (apramāṇāyatanānyaṣṭau)| adhyātmamanabhibhūtarūpasaṃjñī bahirdhā śuddhāni parittāni rūpāṇi paśyatīti prathamamapramāṇāyatanaṃ dvitīyaṃ | adhyātmamabhibhūtarūpasaṃjñī bahirdhā śuddhāni parittāni rūpāṇi paśyatīti tṛtīyamapramāṇāyatanaṃ | caturtham | (evam)anyāni nīla-pīta-lohitā-'vadātāni draṣṭavyāni catvāri || abhibhavatyālaṃbanaṃ pariśuddhamityucyate'bhibhvāyatanaṃ | samyagrūpākāravaiśiṣṭyanirmalatvādvimocayatītyabhibhvāyatanasya nāmāntaraṃ trayo vimokṣāḥ | catvāryabhibhvāyatanāni aṣṭau kṛtsnāyatanāni śubhavimokṣasaṃgṛhītāni ||



 



10 | daśa jñānānyuktapūrvāṇi | maitrī karuṇā muditā ceti tisraḥ paṃcābhijñāśca mauleṣu caturṣu dhyāneṣu vidyante | ṣaḍbhūmiṣu dharmajñānaṃ vidyate asamāpattidhyāneṣu madhyamadhyāneṣu maulacaturdhyāneṣu | muditā prathamā dvitīyā ca vimuktiḥ ādyāni catvāryabhibhvāyatanāni prathamadhyāne dvitīyadhyāne ca vidyante | aparāṇyabhibhvāyatanāni śubhavimokṣaśca aṣṭau kṛtsnāyatanāni ca caturthadhyāne vidyante | aparau vimokṣau dve kṛtsnāyatane ca svanāmasaṃgṛhītāni | nirodhavimokṣo bhavāgrasaṃgṛhītaḥ | trayaḥ samādhayaḥ saptajñānāni anāsravābhijñā ca navabhūmisaṃgṛhītāni | sthāpayitvā bhavāgre'nvayajñānaṃ ||



 



11 | daśabhūmiṣvarūpadhātostrayo vimokṣāḥ sāsravā vā bhavanti | anāsravā vā | anya(dhātukāḥ)trayo vimokṣāḥ aṣṭāvabhibhvāyatanāni daśa kṛtsnāyatanāni sāsravāṇi | bhavāgre sarvaṃ sāsravaṃ mandaṃ na tīkṣṇamiti sa (bhavāgraḥ)sāsravaḥ | nirodhasamāpattau na prajñeti sā sāsravā | paṃcābhijñāsu bāhulyenāvyākṛtacittaṃ | caturapramāṇāni sattvālaṃbanatayā sāsravāṇi ||



 



12 | kāmarāgasyāparikṣaye traidhātukasaṃyojanāni bhavanti | parīkṣīṇe kāmarāge bhavanti rūpārūpyadhātusaṃyojanāni | rūpa(dhātu)rāgakṣaye bhavantyārūpyadhātusaṃyojanāni | arūpadhāturāgakṣaye na bhavanti traidhātukāni saṃyojanāni || kāmadhāturāgakṣaye pariśuddhasyānāsravasya prathamadhyānasya siddhiḥ | evaṃ sarvāsu bhūmiṣu āryapudgalasyānāsravatvasiddhiḥ || āryapudgala ūrdhvādhobhūmiko bhavanyanāsravaḥ | paṃcābhijñācaturapramāṇavato na bhavantyadhobhūmisaṃyojanamalāni || laukikamārgamāśrittya asamāpattidhyānabhūmiko jahātyadhobhūmirāgaṃ | evaṃ sarvabhūmikaḥ || anāsravamārgamāśritya mauladhyānabhūmikaḥ svabhūmikamūrdhvabhūmikaṃ cāpi jahāti rāgaṃ | evaṃ sarvabhūmikaḥ || tena pṛthagjano bhavāgre na rāgaprahāṇapratibalo bhavati | ūṣmadharmā mūrdhadharmā kṣāntidharmā laukikāgradharmā (hi)prahīṇarāgapudgalaḥ ||



 



13 | sāsravadhyānabhāvanāyā dvāvadhvānau pratyutpanno'nāgataśca | satyadarśanamārge duḥkhasamudayanirodhānvayajñāne pratyutpannādhvabhāvanayā'nāsravaṃ jñānaṃ | anāgataṃ dvividhaṃ sāsravamanāsravaṃ jñānaṃ | avaśiṣṭacittāntare pratyutpannamanāsravaṃ anāgatamanāsravaṃ || buddhātmajo jahāti cetkāmarāgaṃ āśrayati cāsamāpattidhyānabhūmiṃ pratyutpannādhvani bhāvayati sāsravamārgaṃ anāgate bhāvayati sāsravānāsravamārge navamavimokṣamārge pratyutpanne bhāvayati sāsravamārgaṃ anāgate bhāvayati sāsravānāsravaṃ || prathamadhyānikaḥ bhāvitānāsravāsamāpattidhyānikaḥ āsrayati ced asamāpattidhyānaṃ pratyutpanne bhāvayatyanāsravamārgaṃ anāgate bhāvayati sāsravānāsravamārgaṃ navamavimokṣamārge pratyutpannādhvani bhāvayatyanāsravamārgaṃ anāgate bhāvayati sāsravānānāsravamārgaṃ || prathamadhyāniko buddhātmajo jahāti cetprathamadhyānarāgaṃ āśrayati asamāpatti (=anāgamya)dvitīyadhyānabhūmiṃ pratyutpannādhvani bhāvayati sāsravamārgaṃ anāgate bhāvayati sāsravānāsravamārgaṃ navamavimokṣamārge pratyutpannādhvani bhāvayati sāsravamārgaṃ anāgate bhāvayati anāsravaṃ ||



 



14 | tribhūmikaprathamadhyāniko bhāvayaṃśca śuddhaṃ (=śubhaṃ)anāsravaṃ dvitīyadhyānaṃ jahāti cet prathamadhyānarāgaṃ (tarhi)āśrityānāsravamārgaṃ dvitīyadhyānamupasaṃpādayati | svabhūmau bhāvayatyanāsravaṃ anyabhūmau bhāvayati sāsravānāsravamārgaṃ | navamavimokṣamārge pratyutpannādhvani bhāvayatyanāsravamārgaṃ anāgate bhāvayatyanāsravaṃ | tribhūmikaprathamadhyāne śuddhe (=śubhe)'nāsrave dvitīyadhyāne ca yāvat ākiṃcanyāyatane rāgaprahāṇamapyevameva ||



 



15 | bhavāgre rāgaprahāṇakāle bhāvayati sarvānāsravadhyānāni navamavimokṣamārge pratyupannādhvani bhāvayatyanāsravamārgaṃ anāgate bhāvayatyanāsravaṃ bhāvayati ca tridhātupratisaṃyuktakuśalamūlāni trayoviṃśatividhān samādhīn sāsvādānaṣṭau śuddhānaṣṭau anāsravān sapta (ceti)|| 



 



16 | sarvānāsravasaptabhūmayo'nāsravasvabhāvahetukāḥ | svabhūmiranāsravā | anāsravā svabhūmistrividhahetukā saṃprayuktakahetukā sahabhūhetukā svabhāvahetukā | prathamaḥ sāsvādasamādhiḥ prathamasāsvādasamādhihetukaḥ nānyahetukaḥ | prathamo'nāsravasamādhiḥ krameṇa janayati ṣaḍvidhān samādhīn | (tadyathā)| dvividhaṃ prathamaṃ dhyānaṃ śuddhaṃ (=śubhaṃ )anāsravaṃ ca | evaṃ dvitīyadhyānaṃ tṛtīyadhyānaṃ ca ||



 



17 | anāsravaṃ dvitīyadhyānaṃ krameṇa janayatyaṣṭau bhūmīḥ | svabhūmi rdvidhā | ūrdhvabhūmi ścaturdhā | adho bhūmi rdvidhā (ceti)|| anāsravaṃ tṛtīyadhyānaṃ caturthadhyānaṃ ākāśānantyāyatanasamādhiśca krameṇa janayanti daśa bhūmīḥ | ūrdhvabhūmayaścatasraḥ | adhobhūmayaścatasraḥ | svabhūmī dve || anāsravaṃ vijñānānantyāyatanaṃ krameṇa janayati nava bhūmīḥ | ūrdhvabhūmayastisraḥ | adhobhūmayaścatasraḥ | svabhūmī dve || anāsravaḥ ākiṃcanyāyatanasamādhiḥ krameṇa janayati saptabhūmīḥ | ūrdhvabhūmirekā | adhobhūmayaścatasraḥ | svabhūmī dve || śuddha (=śubha)dhyānānyapi tathā ||



 



18 | āsvādaḥ krameṇa jāyate dvividhaḥ svabhūmikaḥ āsvādaḥ atho'pi śuddhaḥ (=śubhaḥ)| evaṃ sarvabhūmayaḥ sarvasamāpattayaśca śuddhāḥ(=śubhāḥ)anāsravāḥ sarvālaṃbanāḥ sarvadharmālaṃbanāḥ | āsvādaḥ svabhūmikaḥ svabhūmikāsvādālaṃbanaḥ atho'pi śuddhālaṃbanaḥ | āsvādo na bhavitavyo'nāsravālaṃbanaḥ śuddhaḥ (=śubhaḥ)| anāsravaḥ ārūpyasamādhiḥ na sāsravabhūmyālaṃbanaḥ | sāsvādaḥ ārūpyasamādhiḥ svabhūmyāsvādālaṃbanaḥ śuddha śubhālaṃbanaśca nānāsravālaṃbanaḥ ||



 



19 | catvāryapramāṇāni aṣṭau abhibhvāyatanāni trayo vimokṣāḥ aṣṭau kṛtsnāyatanāni (ceti)dharmāḥ sarve kāmadhātvālaṃbanāḥ | paṃcābhijñāḥ kāmarūpadhātvālaṃbanāḥ ||



 



20 | sarvādhivāsanādhyāneṣu anāsravadhyānamadhivāsayati sāsravadhyānaṃ | caturthadhyānikaḥ pudgalaḥ prathamamadhivāsayati caturthadhyānaṃ tato'dhivāsayatyadharāṇi trīṇi dhyānāni | prāpnoti paṃcaśuddhādhivāsaphalaṃ | akṣobhyadharmā'rhan prāpnoti sarvadhyānasamādhīn | sa pratibalo labdhumagradhyānaṃ pratibalo dhartumāyuḥ pratibalo hātumāyuḥ praṇidhijñānaḥ cittena yathākāmamakhilaṃ jānātyatītāgatapratyutpannasarvadharmān bhūyo jānātyanāgatadharmān ||



 



21 | catasraḥ pratisaṃvidaḥ | dharmapratisaṃvit niruktipratisaṃvit pratibhānapratisaṃvit arthapratisaṃvit || paracitte nodbhāvayati dveṣamityakopyaṃ caturdhyāneṣu saṃgṛhītaṃ kāmadhātunāpi ca (saṃgṛhyate)|| dharmapratisaṃvit niruktipratisaṃvicca kāmadhātusaṃgṛhīte brahmalokeṣvapi (saṃgṛhyete)| anye dve pratisaṃvidau navabhūmisaṃgṛhīte ||



 



22 | kāmadhātau caturṣu (rūpadhātu)dhyāneṣu caturṣvārūpyeṣu śuddhasya (=śubhasya )dhyānasya dvivāraṃ lābhaḥ | rāgaprahāṇakāle (lābhaḥ)janmakāle lābhaḥ | sāsvādadhyānasya dvivāraṃ lābhaḥ | vyutthānakāle lābhaḥ janmakāle lābhaḥ | anāsravaṃ dhyānaṃ dviḥkṛtvo labhyate | vyutthānakāle labhyate | rāgaprahāṇa(kāle)labhyate | navabhūmisaṃgṛhītamanāsravaṃ saṃyojanaprahāṇāya samarthaṃ ||



 



23 | nirmāṇacittāni caturdaśa | rūpadhātau daśa cittāni | kāmadhātau catvāri cittāni | prathamadhyāne dve nirmāṇacitte | prathamadhyānikamekaṃ kāmadhātukaṃ caikaṃ | dvitīyadhyāne trīṇi nirmāṇacittāni | dvitīyadhyānikamekaṃ prathamadhyānikamekaṃ kāmadhātukamekaṃ | tṛtīyadhyāne catvāri nirmāṇacittāni | tṛtīyadhyānikamekaṃ dvitīyadhyānikamekaṃ prathamadhyānikamekaṃ kāmadhātukamekaṃ | caturthadhyāne paṃca (nirmāṇacittāni)| (caturthadhyānikamekaṃ tṛtīyadhyānikamekaṃ dvitīyadhyānikamekaṃ prathamadhyānikamekaṃ kāmadhātukamekaṃ)||



 



24 | katamaddhayānaṃ paripūritaṃ (=siddhaṃ)bhavati | (yadā)phalabhūtamadhobhūmikaṃ nirmāṇacittaṃ niṣpādayati tridhyānabhūmikāṃ sthitiṃ brahmalokavijñānaṃ (cāsya)purato vartate samartho (bhavati)draṣṭuṃ śrotuṃ tadā paripūritaṃ bhavati (dhyānaṃ)| atha (yadā)nirodhastadā'paripūritaṃ (=asiddhaṃ)bhavati |



 



[ityabhidharmāmṛtaśāstre saṃkīrṇasamādhinirdeśo nāma trayodaśo binduḥ ||]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project