Digital Sanskrit Buddhist Canon

Caturthā binduḥ

Technical Details


 



caturthā binduḥ



 



karma



 



1 | saṃkliṣṭe citte kleśānālambya bhavati saṃkliṣṭakarmotpādaḥ | saṃkliṣṭa karmaṇi satyanubhūyate saṃkliṣṭo vipākaḥ || katamat saṃkliṣṭaṃ karma | bhavati (saṃkliṣṭakarmaṇāṃ)trikairvibhāgaḥ || (tathāhi)| kāyakarma | vākkarma | manaḥ karma || kuśalakarma | akuśalakarma | avyākṛtakarma || śaikṣakarma | aśaikṣakarma | naśaikṣanāśaikṣakarma || satyadarśanaheyakarma || bhāvanāheyakarma | aheyakarma ||



 



2 | (vipākaḥ katamaḥ)| aihikavipākaḥ (=dṛṣṭadharmavipākaḥ)| jātivipākaḥ(=upapadyavedanīyavipākaḥ)| sāṃparāyikavipākaḥ(=aparaparyāyavedanīyavipākaḥ )| sukhavipākaḥ | duḥkhavipākaḥ | asukhāduḥkhavipākaḥ | kṛṣṇavipākaḥ | śuklavipākaḥ | saṃkliṣṭa(=kṛṣṇaśukla)vipākaḥ ||



 



3 | akṛṣṇāśuklāvipākaṃ karmakṣayakarma | niyatavedyavipākaṃ karma | aniyatavedyavipākaṃ karma ||



 



4 | katamat kāyakarma | kāyaceṣṭā kāyavyāpāraḥ || katamad vākkarma | vākceṣṭā vāgvyāpāraḥ || katamanmanaḥ karma | manaśceṣṭā manaścetanā || katamat kuśalakarma | kuśalakāyavyāpāraḥ | kuśalavāgvyāpāraḥ | kuśalā mānasī cetanā || katamad akuśalakarma | akuśalakāyavyāpāraḥ | akuśalavāgvyāpāraḥ | akuśalā mānasī cetanā || katamad avyākṛtakarma | avyākṛtā kāyaceṣṭā | avyākṛtā vākceṣṭā | avyākṛtā mānasī cetanā || katamat śaikṣakarma | śaikṣasya kāyāvijñaptiḥ | śaikṣasya vāgavijñaptiḥ | śaikṣasya mānasī cetanā || katamad aśaikṣakarma | aśaikṣasya kāyāvijñaptiḥ | aśaikṣasya vāgavijñaptiḥ | aśaikṣasya mānasī cetanā || katamannaśaikṣanāśaikṣakarma | sāsravā kāyaceṣṭā vākceṣṭā mānasī cetanā || katamat satyadarśanaheyakarma | śraddhānusāriṇo dharmānusāriṇaḥ kṣāntidṛṣṭyā heyā aṣṭāśītiranuśayāścittasaṃprayuktāḥ || katamad bhāvanāheyakarma | śraddhāvimokṣadarśanopalabdhabhāvanayā heyā daśānuśayāścittasaṃprayuktāḥ | kliṣṭe kāyavākkarmaṇī | kuśalasāsravakarma | avyākṛtakarma || katamadaheyakarma | sarvamanāsravaṃ karma ||



 



5 | katama aihikavipākaḥ | kuśalākuśalānāṃ kṛtakamaṇāṃ ya ihaloke (phala-)lābho na paraloke || katamo jātivipākaḥ | kuśalākuśalakarmānusāraṃ pretya prathamāyāṃ jātau yo vipākalābho na tadanyajātau || katamaḥ sāṃparāyikavipākaḥ | kuśalākuśalakarmānusāraṃ pretya dvitīya (=prathametara)jātau yo (vipāka-)lābhaḥ | tṛtīyacaturthyādiṣu ca jātiṣu yo vipākalābhaḥ || katamaḥ sukhavipākaḥ | kāmāvacarakuśalakarmaṇā yāvattṛtīyadhyānaṃ rūpāvacarakuśalakarmaṇā ca vedanīyaḥ sukho vipākaḥ || katamo duḥkhavipākaḥ | akuśalakarmaṇā vedanīyo vipākaḥ || katamo'duḥkhāsukhavipākaḥ | caturthadhyānasāsravakuśalakarmaṇā arūpāvacarasāsravakuśalakarmaṇā ca (vedanīyo vipākaḥ)|| katamaḥ kṛṣṇakṛṣṇavipākaḥ | akuśalakarmaṇā kṛṣṇakṛṣṇavipākaḥ || katamaḥ śuklaśuklavipākaḥ | sāsravakuśalakarmaṇā śuklaśuklavipākaḥ || katamaḥ saṃkliṣṭavipākaḥ (=miśravipākaḥ)| kāmāvacarakuśalākuśalasaṃkliṣṭa-(=miśra)karmaṇā vedanīyaḥ saṃkliṣṭaḥ(=miśraḥ)vipākaḥ ||



 



6 | katamadakṛṣṇāśuklāvipākaṃ karma | traidhātukānāmāsravāṇāṃ parikṣayakāle karmaṇāṃ kṣaye (nimittaṃ)ānantaryamārgasaṃgṛhītaṃ (karma)anāsravā ca bhāvanā || katamad niyatavipākaṃ karma | paṃcānantaryakarmāṇi bhavanti niyatākuśalavipākāni | (tāni)dṛṣṭadharmavipākāni jātivipākāni aparaparyāyavedanīyavipākāni vā bhavanti || sati hetupratyaye sati ca pudgale niyatavedanīyo bhavati vipākaḥ | asati hetupratyaye asati ca pudgale na bhavati niyatavedanīyo vipākaḥ | sarvasāsravakarmaṇāṃ hetukṛtānāṃ paripāke bhavati vipākalābhaḥ | ahetukṛtānāmaparipāke na bhavati vipākalābhaḥ ||



 



7 | trividhāni karmāṇi | kāyakarma (dvidhā)vijñaptiravijñaptiśca | vākkarma (dvidhā)vijñaptiravijñaptiśca | manaḥ karma vijñaptir (eva)||



 



8 | katamad vijñaptikarma | kāyavāgamanaḥkṛtaṃ (karma)| katamadavijñaptikarma | kāyavākkṛtaṃ (karma)|| (pūrvacitta)paryavasāne jāyamāne cittāntare'paricyutaṃ tiṣṭhatyavijñaptirūpaṃ | kuśalākuśalacittajaṃ bhavatyavijñaptirūpaṃ natvavyākṛtacittajaṃ | tatkasya hetoḥ | avyākṛta cittasyātidurbalatvāt ||



 



9 | avyākṛtabhāvo dvividhaḥ | sanivṛtaḥ anivṛtaśca | saṃyojanāvṛtaḥ sanivṛtaḥ | anāvṛto'nivṛtaḥ ||



 



10 | katame sanivṛtāvyākṛtā dharmāḥ | kāmadhātau satkāyadṛṣṭiḥ antagrāhadṛṣṭiḥ tatsaṃprayuktā avidyāsahabhuvo dharmāḥ | rūpārūpyadhātvoḥ sarvasaṃyojanāni rūpadhātukāyavākkarmāṇi | iti sanivṛtāvyākṛtā dharmāḥ ||



 



11 | katame anivṛtāvyākṛtādharmāḥ | āsanaṃ śayanaṃ sthānaṃ caṃkramaṇaṃ śilpaṃ vipākadharmāḥ nairmāṇikacittaṃ ākāśaṃ ajñānaṃ pratyayocchedaḥ | ityanivṛtāvyākṛtā dharmāḥ ||



 



12 | avijñaptistrividhā | anāsravā prathamā | samādhisaha (-jātā)dvitīyā | śīlasaṃvarastṛtīyā || katamadanāsravaśīlaṃ | samyagvāk samyakkarmāntaḥ samyagājīvaḥ || katamatsamādhisaha(jātaṃ)śīlaṃ | dhyānalābhaḥ kāmākuśaladharmaparityāgaḥ || katamaḥ śīlasaṃvaraḥ | śīlasamādānakāle sāsravakuśalakāyavākkarmāvāptiḥ || katamastrividhasaṃvaralābhaḥ | sarvamārgānāsravasaṃvarasiddhiḥ sarvasamādhisaha(bhū)saṃvarasiddhiḥ samādattaśīlasya kāmadhātupudgalasya śīlasaṃvarasiddhiḥ ||



 



13 | gṛhītasaṃvarasya pudgalasya prathama jñaptikaraṇasamaye pratyutpannāvijñaptiśīlasiddhiḥ | yāvadantaṃ na parihīyate tāvadasya atītāvijñapti siddhiḥ | dhyānāptapudgalasya sarvātītānāgatapratyutpannadhyānasaṃvara(jāvijñapti)siddhiḥ | anāsravasaṃvarasyānāgatasarvāvijñaptisiddhiḥ | mārgāpannasya pratyutpannāvijñaptisiddhiḥ | yāvadantaṃ na parihīyate tāvatsa pudgalo'tītasaṃvara(jāvijñapti)mān bhavati ||



 



14 | gurupāpakaṃ kurvataḥ prāptirakuśalasya akuśalavijñaptyavijñaptyoḥ | agurupāpake prāptirakuśalāyā vijñapternatvavijñapteḥ | akuśalacittanirodhe na prāptirvijñaptyavijñaptyoḥ | asaṃvarapudgalasya pratyutpannākuśalāvijñaptiprāptiḥ | yāvadantaṃ na parihīyate tāvadasyātītākuśalāvijñaptiprāptiḥ | gurukuśalaṃ kurvato vijñaptyavijñaptiprāptiḥ | agurukuśale vijñaptiprāptirna tvavijñaptiprāptiḥ | kuśalacittanirodhe vijñaptyavijñaptyaprāptiḥ | madhyamapudgalasya kṛte gurukuśale'kuśale ca kuśalākuśalavijñaptyavijñaptiprāptiḥ | agurukuśalākuśalaṃ kurvato'sya prāptirvijñapternatvavijñapteḥ | kuśalākuśalacittanirodhe na prāptirvijñaptyavijñaptyoḥ ||



 



15 | rūpadhātukuśalacittalābhe dhyānasaṃvarasiddhiḥ | pratyudāvṛttacittasya na bhavati dhyānasaṃvarasiddhiḥ | rūpadhātu kuśalacitteṣu saṃvaracittasaṃprayogaḥ vinā cakṣurvijñānaṃ śrotra (vijñānaṃ)kāyavijñānaṃ śrutamayīprajñāṃ cyutikālikacittaṃ ca ||



 



16 | ṣaḍbhūmikānāsravacittabalenānāsravasaṃvarasiddhiḥ | katamāḥ ṣaḍbhūmayaḥ | asamāpattidhyānabhūmiḥ prathamadhyānaṃ madhyamadhyānaṃ dvitīyadhyānaṃ tṛtīyadhyānaṃ caturthadhyānaṃ ca | ṣaḍbhūmipratyudāvṛttacittasya nānāsravasaṃvarasiddhiḥ ||



 



17 | dvābhyāṃ vastubhyāmanāsravasaṃvarāt parihāṇirbhavati | pratyudāvṛtteśca (ṣaḍbhūmibhyaḥ)saṃprāpteśca mārgaphalasya || dvābhyāṃ vastubhyāṃ parihīyate dhyānasaṃvarāt | pratyudāvartanācca jīvitoparamācca || tribhirvastubhiḥ parihīṇo bhavati śīlasaṃvarāt | (tatra)prathamaṃ (vastu)śīlabhaṃgaḥ | dvitīyaṃ śīlaparityāgaḥ | tṛtīyamakuśalamithyā (dṛṣṭy)utpādaḥ || dharmanirodhakāle bhavati śīlasaṃvaracyutiriti kecidāhuḥ | na bhavati cyutirityāhurapare | vastutastu na cyuti (riti naḥ siddhāntaḥ)|| catvāri vastūni yairasaṃvarāt parihāṇiḥ | prathamaṃ śīlasamādānaṃ | dvitīyaṃ punarakaraṇaṃ | tṛtīyamekacittena tṛṣṇoparamaḥ | caturthaṃ kuśalarūpa (dhātugatadhyāna)mārgaprāptiḥ | kathaṃ parihāṇiḥ (kuśalasaṃvarāt)| bhavati cetkuśalamūlocchedaḥ | uparamaścedāyuṣaḥ | avaśeṣaścet kliṣṭacaitasikadharmāṇām ||



 



18 | kleśocchedakāle ucchedasya bhavati paṃcavidhaṃ phalaṃ | prathamaṃ vipākaphalaṃ | dvitīyamāśrayaphalaṃ | tṛtīyamadhipatiphalaṃ | caturthaṃ kāyabalaphalaṃ | paṃcamaṃ vimokṣaphalaṃ || kuśalānāṃ sāsravānāṃ dharmāṇāṃ catvāri vā phalāni bhavanti paṃca vā phalāni | prabhavanti kleśocchedāyeti paṃca phalāni | na prabhavanti kleśocchedāyeti catvāri phalāni vinā vimokṣaphalaṃ || akuśaladharmāṇāṃ bhavanti catvāri phalāni | sthāpayitvā vimokṣaphalaṃ | anāsravadharmāṇāṃ catvāri vā phalāni bhavanti trīṇi vā phalāni | kleśocchede tu catvāri phalāni vihāya vipākaphalaṃ | klaśocchedābhāve tu trīṇyeva phalāni vyapahāya vipākaphalaṃ vimokṣaphalaṃ ca || avyākṛtadharmāṇāṃ trīṇi phalāni vipākaphalaṃ varjayitvā vimokṣaphalaṃ ca ||



 



19 | katamadvipākaphalaṃ | akuśaladharmeṇa kuśalasāsravadharmeṇa ca (yat)prāpyate (tad)vipākaphalaṃ | katamadāśrayaphalaṃ | kuśalākuśalāvyākṛtadharmāṇāṃ nityācaraṇābhivṛddhahitādyāvatprāptirityāśrayaphalaṃ | katamadadhipatiphalaṃ | kuśalānāṃ vā athākuśalānāṃ vā sahavedanīyānāṃ yā bhavatyutkṛṣṭatamā (kuśalā vā akuśalā vā)vedanīyatā socyate'dhipatiphalaṃ | katamatkāyabalaphalaṃ | kāyavyāpārakṛtakarmādikamucyate kāyabalaphalaṃ | katamadvimokṣaphalaṃ | jñānena kleśanirodha ucyate vimokṣaphalam ||



 



20 | kuśalamūlamakuśalamūlamavyākṛtamūlaṃ ceti mūlaṃ trividhaṃ || kuśalamūlam alobhaḥ adveṣaḥ amohaśca | iti trividhaṃ kuśalamūlaṃ || akuśalamūlaṃ lobhaḥ dveṣaḥ mohaśca || caturvidhamavyākṛtamūlaṃ | avyākṛtaṃ rāgaḥ | avyākṛtā'vidyā | avyākṛtā dṛṣṭiḥ | avyākṛto mānaḥ ||



 



21 | trividhā dharmāḥ | kuśaladharmāḥ | akuśaladharmāḥ | avyākṛtadharmāśca || katame kuśaladharmāḥ | kuśalāni kāyavākkarmāṇi | kuśalaṃ cittaṃ | (kuśalāḥ)cittasaṃprayuktā dharmāḥ cittaviprayuktāśca saṃskārāḥ | pratisaṃkhyānirodhaḥ | iti kuśaladharmāḥ || katame'kuśalā dharmāḥ | akuśalāni kāyavākkarmāṇi | akuśalaṃ cittaṃ | (akuśalāḥ)cittasaṃprayuktā dharmāḥ cittaviprayuktāśca saṃskārāḥ | ityukuśaladharmāḥ || katame'vyākṛtadharmāḥ | avyākṛtāni kāyavākkarmāṇi | avyākṛtaṃ cittaṃ | (avyākṛtāḥ)cittasaṃprayuktā dharmāḥ cittaviprayuktāśca saṃskārāḥ | apratisaṃkhyānirodhaḥ | ityavyākṛtadharmāḥ ||



 



22 | madyapānaviratiḥ | dānaṃ | vedanā | gurukāraḥ | ityevamādi | iti kuśalakāyavākkarmasaṃgrahaḥ || madyapānaṃ | tāḍanaṃ | madamānaḥ | (a)gurukāraḥ | ityevamādi | ityakuśalakāyavākkarmasaṃgrahaḥ || iti daśakarma pathāḥ ||



 



23 | asaṃgṛhītāni kāmadhātukāyavākkarmāṇi kāmadhātucaturmahābhūtakṛtāni || evaṃ rūpadhātu (kāyavākkarmāṇi)|| anāsravāṇi kāyavākkarmāṇi katamaccaturmahābhūtakṛtāni | ṣaḍbhūyyāśrayāṇi tadbhūmicaturmahābhūtavṛtāni | ārūpyadhātūpapattāvevaṃ mūlādhigāni anāsravāṇi kāyavākkarmāṇyapi tadbhūmicaturmahābhūtakṛtāni ||



 



24 | tridhā jīvitoparamaḥ (=maraṇam)| āyuḥkṣayeṇa na puṇyakṣayeṇa | puṇyakṣayeṇa nāyuḥkṣayeṇa | puṇyakṣayeṇa āyuḥkṣayeṇa ca ||



 



[ityabhidharmāmṛtaśāstre karmanirdeśo nāma caturtho binduḥ ||]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project