Digital Sanskrit Buddhist Canon

Tṛtīyo binduḥ

Technical Details


 



tṛtīyo binduḥ



 



sthityāhārabhavāḥ



 



1 | catasro vijñānasthitayaḥ | katamāścatasraḥ | rūpa (vijñānasthitiḥ)vedanā (vijñānasthitiḥ)saṃjñā (vijñānasthitiḥ)saṃskāra(vijñānasthitiśca)| kāmadhātau rūpadhātau ca bhūyo rūpālambanā vijñānasthitiḥ | ākāśānantyāyatane vijñānānantyāyatane ca bhūyo vedanālambanā vijñānasthitiḥ | ākiṃcanyāyatane bhūyaḥ saṃjñālambanā vijñānasthitiḥ | naiva saṃjñānāsaṃjñāyatane bhūyaḥ saṃskārālambanā vijñānasthitiḥ ||



 



2 | sattvasthitivṛddhihetava āhārāścaturvidhāḥ | āhārāścatvāraḥ katame | kavalīkāra āhāraḥ prathamaḥ | sparśāhāro dvitīyaḥ | manaḥsaṃcetanikāhārastṛtīyaḥ | vijñānāhāraścaturthaḥ ||



 



3 | kavalīkārāhārasya triṣu gaṃdharasasparśāyataneṣu saṃgrahaḥ | kasmādrūpāyatane na saṃgrahaḥ | yasmāccakṣurdarśanāhāreṇa sattvanikāyasya mahābhūtānāṃ nopacayastasmāt ||



 



4 | kavalīkārāhāro dvividhaḥ | kharo mṛduśca | katamaḥ kharaḥ | sarvo hi bhaktāpūpādiḥ | katamo mṛduḥ | peyaṃ surabhikāyānuvilepanādi ||



 



5 | katamaḥ sparśāhāraḥ | cakṣuḥ sparśāhāraḥ śrotra ghrāṇa jihvā kāyasparśāhāraḥ | sāsravamanaḥsparśāhāraśca | (ta ime)santānānucchedena pare'pi loke pravartante ||



 



6 | pakṣiṇāṃ haṃsādīnāṃ bhūyaḥ sparśāhāraḥ | jalakīṭāṇḍajamatsyādīnāṃ bhūyo manaḥsaṃcetanikāhāraḥ | naivasaṃjñānāsaṃjñāyatanāntarābhavasattvānāṃ bhūyo vijñānāhāraḥ ||



 



7 | kāmadhātau bhūyaḥ kavalokārāhāraḥ | (anye)traya āhārā bhūyasā rūpārūpadhātvoḥ ||



 



8 | ādyaḥ kavalīkārāhāraḥ kharaḥ | sparśāhāro mṛduḥ | manaḥsaṃcetanikāhāro mṛdutaraḥ | vijñānāhāro mṛdutamaḥ ||



 



9 | caturvidhāḥ sattvāḥ | aṃḍajā jarāyujāḥ saṃsvedajā aupapādukāḥ | narakā devā antarābhavāśceti sarva aupapādukāḥ | pretānāmasurāṇāṃ ca dvividhaṃ janma jarāyujamaupapādukaṃ ca | anyeṣāṃ sattvānāṃ caturvidha janma || aupapādukāḥ sattvā yugapallabhante ṣaḍindriyāṇi | anyāsu tisṛṣūpapattiṣu kāyendriyajīvendriyayoḥ prathamaṃ lābhaḥ | anyeṣāmindriyāṇāṃ krameṇa lābhaḥ ||



 



10 | catvāro bhavāḥ | upapattibhavaḥ | mṛtyubhavaḥ | mūlabhavaḥ | antarābhavaḥ ||



 



11 | mṛtyupapattyorantare (vartamānāḥ)sūkṣmāḥ paṃcaskandhā antarābhavo nāma | antarābhava upapattibhavaśca tulyamudrāvarṇau tathāhi pitā putraśca ||



 



12 | arūpadhātuṃ vihāyānyadhātusattvā labhante'ntarābhavaṃ || arūpadhātusattvāścyavantaḥ kāmadhātāvutpatsyamānā labhante'ntarābhavaṃ || tathā hyanāgāmibhave'ntarābhavaḥ | anyāsūpapattiṣvapyevamantarābhavopapattibhavau ||



 



[ityabhidharmāmṛtaśāstre sthityāhārabhavanirdeśo nāma tṛtīyo binduḥ ||]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project