Digital Sanskrit Buddhist Canon

Dvitīyo binduḥ

Technical Details


 



dvitīyo binduḥ



 



lokadhātavo gatayaśca



 



1 | trayo dhātavaḥ | kāmadhātuḥ rūpadhātuḥ arūpadhātuḥ || triṣu dhātuṣu santi paṃcavidhā gatayaḥ | narakagatiḥ tiryaggatiḥ pretagatiḥ manuṣyagatiḥ devagatiḥ || antarābhavagatiścāpi ||



 



2 | katame narakāḥ | mahānarakā aṣṭavidhāḥ | prathamaḥ saṃjīvaḥ | dvitīyaḥ kālasūtraṃ | tṛtīyaḥ saṃghātaḥ | caturtho rauravaḥ | paṃcamo mahārauravaḥ | ṣaṣṭhastapanaḥ | saptamaḥ pratāpanaḥ | aṣṭamo'vīciḥ || pratimahānarakaṃ bhavaṃti ṣoḍaśabhūmayaḥ | te hyupanarakāḥ || katame tiryaṃcaḥ | apadāḥ dvipadāḥ catuṣpadāḥ bahupadāḥ jalacarāḥ sthalacarāḥ khecarāḥ || katamā pretagatiḥ | vividhakāyā || kāmadhātāvakuśalagatistridhā | ghorā madhyamā adhamā | ghoravipākā narakāḥ madhyamavipākāstiryaṃcaḥ adhamavipākāḥ pretāḥ ||



 



3 | katamā manuṣyagatiḥ | caturvidhā manuṣyāḥ | pūrvavidehamanuṣyāḥ | aparagodānīyamanuṣyāḥ | jaṃbūdvīpamanuṣyāḥ | uttarakurumanuṣyāḥ | iti kāmadhātau caturvidhā kuśalakarmavipākopapattiḥ || katamā devagatiḥ | kāmadhātau ṣoḍhā | cāturmahārājikadevā ityekā | trayastriṃśaddevā iti dvitīyā | yāmadevā iti tṛtīyā | tuṣitadevā iti caturthī | nirmāṇaratidevā iti paṃcamī | paranirmitavaśavartidevā iti ṣaṣṭhī | iti kāmadhātau poḍhā kuśalakarmavipākopapattiḥ ||



 



4 | rūpadhātau saptadaśabhūmayaḥ | brahmakāyika-brahmapurohita-mahābrahmāṇaḥ | parittābhā'pramāṇābhā''bhāsvarāḥ | parittaśubhā'pramāṇaśubha-śubhakṛtsnāḥ | anabhrakapuṇyaprasava-vṛhatphalā'vṛhā'tapasudṛśa-sudarśanā'kaniṣṭhāḥ || catvāri dhyānāni trividhānyuttamamadhyamahīnaphalavipākāni || dvādaśāyatanotpādaḥ || catvāri dhyānāni sāsravānāsravamiśravipākāni || paṃcaśuddhādhivāsāryapudgalopapattistryāyatanā || āryapudgalapṛthagjanānāṃ bṛhatphale sahotpādaḥ || pṛthagjanānāmāsaṃjñikasamādhilābhenāsaṃjñikadevalokopapattiḥ ||



 



5 | arūpadhātāvākāśānantyāyatanaṃ vijñānānantyāyatanamākiṃcanyāyatanaṃ naiva saṃjñānāsaṃjñāyatanaṃ (ceti cattvāri bhavantyāyatanāni)| yathākramamarūpasamādhilābhādarūpāyataneṣūpapattiḥ | yathāsamādhibalaṃ janmāyatanalābhaḥ | iti devagatiḥ ||



 



6 | kāmānāṃ bhavatyādānamupabhogaḥ saṃgraha itihetorucyate kāmadhātuḥ | kāmābhāvādra pabhāvāccocyate rūpadhātuḥ | arūpadhātuścatuḥskandha iti (rūpābhāvād)ucyate'rūpadhātuḥ ||



 



7 | paṃcāśanmānupavarṣāṇi cāturmahārājikadevānāmahorātraṃ bhavati | evaṃ triṃśaddinānyeko māso dvādaśamāsā ekaṃ varṣaṃ | divyāni paṃcavarṣaśatāni cāturmahārājikadevānāmāyuḥ | tadetadgaṇanayā mānupāṇi navativarṣaśatasahasrāṇi || etatsaṃjīvanarakasyāhorātraṃ | evaṃ triṃśaddinānyeko māso dvādaśamāsā ekaṃ varṣaṃ | paṃcavarṣaśatāni saṃjīvanarakasyāyuḥ ||



 



8 | punaḥ khalu mānupavarpaśataṃ trayastriṃśaddevānāmahorātraṃ | evaṃ triṃśaddinānyeko māso dvādaśamāsā ekaṃ varṣaṃ | divyaṃ varṣasahasraṃ trayastriṃśaddevānāmāyuḥ | tadetadgaṇanayā mānuṣāṇāṃ tisro varṣakoṭayaḥ ṣaṣṭivarṣaśatasahasrāṇi || etatkālasūtranarakasyāhorātraṃ | evaṃ triṃśaddinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | varṣāṇāṃ sahasraṃ kālasūtranarakasyāyuḥ ||



 



9 | punaḥ khalu dva mānuṣavarṣaśate yāmadevānāmahorātraṃ | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | dve divyavarṣasahasre yāmadevānāmāyuḥ | tadetad gaṇanayā mānuṣāṇāṃ caturdaśavarṣakoṭayaścatvāriṃśadvarṣaśatasahasrāṇi || etatsaṃghātanarakasyāhorātraṃ | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | dve varṣasahasre saṃghātanarakasyāyuḥ ||



 



10 | punaḥ khalu catvāri mānuṣavarṣaśatāni tuṣitadevānāmahorātraṃ | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | catvāri divyavarṣasahasrāṇi tuṣitadevānāmāyuḥ | tadetad gaṇanayā mānuṣāṇāṃ saptapaṃcāśad varṣakoṭayaḥ ṣaṣṭivarṣasahasrāṇi || etad rauravanarakasyāhorātram | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | catvāri varṣasahasrāṇi rauravanarakasyāyuḥ ||



 



11 | punaḥ khalvaṣṭau mānupavarṣaśatāni nirmāṇaratidevānāmahorātraṃ | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | aṣṭau divyavarṣasahasrāṇi nirmāṇaratidevānāmāyuḥ | tadetad gaṇanayā mānuṣāṇāṃ triṃśadadhikadve varṣakoṭiśate catvāriṃśad varṣaśatasahasrāṇi || etad mahārauravanarakasyāhorātraṃ | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | aṣṭau varṣasahasrāṇi mahārauravanarakasyāyuḥ ||



 



12 | punaḥ khalu mānuṣāṇāṃ varṣasahasraṃ ṣaṭ ca varṣaśatāni paranirmitavaśavartidevānāmahorātraṃ | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | ṣoḍaśadivyavarṣasahasrāṇi paranirmitavaśavartidevānāmāyuḥ | tadetad gaṇanayā ekaviṃśatyadhikanavavarṣakoṭiśatāni ṣaṣṭi ca varṣaśatasahrāṇi || etat tapananarakasyāhorātraṃ | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | ṣoḍaśa varṣasahasrāṇi tapananarakasyāyuḥ ||



 



13 | pratāpananarakasyāyuḥ kalpārdhaṃ | avīci narakasyāyuḥ pūrṇaḥ kalpaḥ || tiraścāmāyurnimeṣamārabhya dinārghaṃ dinaṃ māso varṣaṃ daśa varṣāṇi varṣāṇāṃ śataṃ sahasraṃ śatasahasraṃ koṭiryāvat kalpaḥ || durgatānāṃ pretānāmāyu ryāvat saptativarṣasahasrāṇi ||



 



14 | jaṃbūdvīpe manuṣyāṇāmāyuḥ (kalpādau)asaṃkhyeyavarṣāṇi vā (kalpānte)daśa varṣāṇi vā | adyatve punarāyurvarṣaśataṃ prāyaśaḥ | aparagodānīyajanānāmāyuḥ sārddhadve varṣaśate | pūrvavidehajanānāmāyuḥ paṃcavarṣaśatāni | uttarakurujanānāmāyuranyūnānatiriktaṃ varṣasahasraṃ | anyatra sattvānāmāyuṣo vṛddhihrāsau | iti kāmadhātusattvānāmāyuḥ ||



 



15 | katamadra padhātāvāyuḥ | brahmakāyikānāṃ devānāmardhakalpaḥ | brahmapurohitānāṃ devānāṃ kalpaḥ | mahābrahmaṇāṃ devānāṃ sārdhakalpaḥ | iti prathamadhyāna (bhūmiṣu)āyuḥ || parittābhānāṃ devānāmāyu rdvau kalpau | apramāṇābhānāṃ devānāmāyuścatvāraḥ kalpāḥ |  ābhāsvarāṇāṃ devānāmāyuraṣṭau kalpāḥ | iti dvitīyadhyāna (bhūmiṣu)āyuḥ || parittaśubhānāṃ devānāmāyuḥ ṣoḍaśakalpāḥ | apramāṇaśubhānāṃ devānāmāyurdvātriṃśatkalpāḥ | śubhakṛtsnānāmāyuścatuḥṣaṣṭikalpāḥ | iti tṛtīyadhyāna(bhūmiṣu)āyuḥ || anabhrakāṇāṃ devānāmāyuḥ kalpasapādaśataṃ | puṇyaprasavānāṃ devānāmāyuḥ sārdhadve kalpaśate | vṛhatphalānāṃ devānāmāyuḥ paṃca kalpaśatāni | avṛhāṇāṃ devānāmāyuḥ kalpasahasraṃ | atapānāṃ devānāmāyuḥ dve kalpasahasre | sudṛśānāṃ devānāmāyuścatvāri kalpasahasrāṇi | sudarśanānāṃ devānāmāyuraṣṭau kalpasahasrāṇi | akaniṣṭhānāṃ devānāmāyuḥ ṣoḍaśa kalpasahasrāṇi | iti (rūpadhātau)caturdhyāna(bhūmīnāṃ)āyuḥ ||



 



16 | ākāśānantyāyatana āyu rviṃśatiḥ kalpasahasrāṇi | vijñānānantyāyatana āyuścatvāriṃśat kalpasahasrāṇi | ākiṃcanyāyatana āyuḥ ṣaṣṭiḥ kalpa sahasrāṇi | naivasaṃjñānāsaṃjñāyatana āyuraśītiḥ kalpasahasrāṇi | ityarūpadhātāvāyuḥ || evam (idaṃ)tridhātusattvānāmāyuḥ ||



 



[ityabhidharmāmṛtaśāstre lokadhātugatinirdeśo nāma dvitīyo binduḥ ||]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project