Digital Sanskrit Buddhist Canon

Aṣṭamaṃ kośasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टमं कोशस्थानम्
aṣṭamaṃ kośasthānam



oṃ namo buddhāya||



dvidhā dhyānāni catvāri proktāstadupapattayaḥ|

samāpattiḥ śubhaikāgyraṃ pañcaskandhāstu sānugam||1||



vicāraprītisukhavat pūrvapūrvāṅgavarjitam|

tathārūpyāḥ catuskandhāḥ adhobhūmivivekajāḥ||2||



vibhūtarūpasaṃjñākhyāḥ saha sāmantakaistribhiḥ|

nārūpye rūpasadbhāvaḥ rūpotpattistu cittataḥ||3||



ākāśānantyavijñānanatyākiṃcanyasaṃjñakāḥ|

tathāprayogāt māndyāttu nasaṃjñānāpyasaṃjñakaḥ||4||



iti maulaṃ samāpattidravyamaṣṭavidhaṃ tridhā|

sapta āsvādanavacchuddhānāsravāṇi aṣṭamaṃ dvidhā||5||



āsvādanāsaṃprayuktaṃ satṛṣṇaṃ laukikaṃ śubham|

śuddhakaṃ tattadāsvādyaṃ lokattaramanāsravam||6||



pañcādye tarkacārau ca prītisaukhyasamādhayaḥ|

prītyādayaḥ prasādaśca dvitīye'ṅgacatuṣṭayam||7||



tṛtīye pañca tūpekṣā smṛtiḥ prajñā sukhaṃ sthitiḥ|

catvāryante'sukhāduḥkhopekṣāsmṛtisamādhayaḥ||8||



dravyato daśa caikaṃ ca prasrabdhi sukhamādyayoḥ|

śraddhā prasādaḥ prītistu saumanasyaṃ dvidhāgamāt||9||



kliṣṭeṣva satprītisukhaṃ prasādaḥ saṃpradhīḥ smṛtiḥ|

upekṣāsmṛtiśuddhiśca kecit prasrabdhyupekṣaṇe||10||



aṣṭāpakṣālamuktatvādāniñjaṃ tu caturthakam|

vitarkacārau śvāsau ca sukhādi ca catuṣṭayam||11||



saumanasyasukhopekṣā upekṣāsumanaskate|

sukhopekṣe upekṣā pravido dhyānopapattiṣu||12||



kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat|

dvitīyādau tadādyāptaṃ akliṣṭāvyākṛtaṃ ca tat||13||



atadvān labhate śuddhaṃ vairāgyeṇopapattitaḥ|

anāsravaṃ tu vairāgyāt kliṣṭaṃ hānyupapattitaḥ||14||



tṛtīyādyāvadūrdhvādho 'nāsravānantaraṃ śubham|

utpadyate tathā śuddhāt kliṭaṃ cāpi svabhūmikam||15||



kliṣṭāt svaṃ śuddakaṃ kliṣṭaṃ evaṃ cādharaśuddhakam|

cyutau tu śuddhakāt kliṣṭaṃ sarvaṃ kliṣṭāttu nottaram||16||



caturdhā śuddhakaṃ hānabhāgīyādi yathākramam|

kleśotpattisvabhūmyūrdhvānāsravānuguṇaṃ hi tat||17||



dve trīṇi trīṇi caikaṃ ca hāna bhāgādyanantaram|

gatvāgamya dvidhā bhūmīraṣṭau śliṣṭai kalaṅghitāḥ||18||



vyutkrāntakasamāpattirvisabhāgatṛtīyagā|

svādhobhūmyāśrayā eva dhyānārūpyāḥ vṛthā'dharam||19||



āryākiṃcanyasāṃmukhyāt bhavāgre tvāsravakṣayaḥ|

satṛṣṇāḥ svabhavālambāḥ dhyānaṃ sadviṣayaṃ śubham||20||



na maulāḥ kuśalārūpyāḥ sāsravādharagocarāḥ|

anāsraveṇa hīyante kleśāḥ sāmantakena ca||21||



aṣṭau sāmantakānyeṣāṃ śuddhāduḥkhāsukhāni hi|

ārya cādyaṃ tridhā kecit atarka dhyānamantaram||22||



tridhā aduḥkhāsukhaṃtacca mahābrahmaphalaṃ ca tat|

savitarkavicāro'dhaḥsamādhiḥ parato'dvayaḥ||23||



ānimittaḥ samākāraiḥ śūnyatānātmaśūnyataḥ|

pravartate apraṇihitaḥ satyākārairataḥ paraiḥ||24||



śuddhāmalāḥ nirmalāstu te vimokṣamukhatrayam|

śūnyatāśunyatādyākhyāstrayo'parasamādhayaḥ||25||



ālambete aśaikṣaṃ dvau śūnyataścāpyanityataḥ|

ānimittānimittastu śāntato'saṃkhyayā kṣayam||26||



sāsravāḥ nṛṣu akopyasya saptasāmantavarjitāḥ|

samādhibhāvanā dhyānaṃ subhamādyaṃ sukhāya hi||27||



darśanāyākṣyabhijñeṣṭā dhībhedāya prayogajāḥ|

vajropamo'ntye yo dhyāne sāsravakṣayabhāvanā||28||



apramāṇāni catvāri vyāpādādivipakṣataḥ|

maitryadveṣaḥ api karuṇā muditā sumanaskatā||29||



upekṣā'lobhaḥ ākāraḥ sukhitā duḥkhitā vata|

modantāmiti sattvācca kāmasattvāstu gocaraḥ||30||



dhyānayormuditā anyāni ṣaṭ su kecittu pañcasu|

na taiḥ prahāṇaṃ nṛṣveva janyante tryanvito dhruvam||31||



aṣṭau vimokṣāḥ prathamāvaśubhā dhyānayordvayoḥ|

tṛtīyo'ntye sa cālobhaḥ śubhārūpyāḥ samāhitāḥ||32||



nirodhastu samāpattiḥ sūkṣmasūkṣmādanantaram|

svaśuddhakādharāryeṇa vyutthānaṃ cetasā tataḥ||33||



kāmāptadṛśyaviṣayāḥ prathamāḥ ye tvarūpiṇaḥ|

te'nvayajñānapakṣordhvasvabhūduḥkhādigocarāḥ||34||



abhibhvāyatanānyaṣṭau dvayamādyavimokṣavat|

dve dvitīyavat anyāni punaḥ śubhavimokṣavat||35||



daśa kṛtsnāni alobhāṣṭau dhyāne'ntye gocaraḥ punaḥ|

kāmāḥ dve śuddhākārūpye svacatuḥskandhagocare||36||



nirodha uktaḥ vairāgyaprayogāptaṃ tu śeṣitam|

tridhātvāśrayamārūpyasaṃjñaṃ śeṣaṃ manuṣyajam||37||



hetukarmabālāddhātvorārupyotpādanaṃ dvayoḥ|

dhyānānāṃ rūpadhātau tu tābhyāṃ dharmatayāpi ca||38||



saddharmo dvividhaḥ śāsturāgamādhigamātmakaḥ|

dhātārastasya vaktāraḥ pratipattāra eva ca||39||



kāśmīravaibhāṣikanītisiddhaḥ

prāyo mayā'yaṃ kathito'bhidharmaḥ|

yaddurguhītaṃ tadihāsmadāgaḥ

saddharmanītau munayaḥ pramāṇam||40||



nimīlite śāstari lokacakṣuṣi

kṣayaṃ gate sākṣijane ca bhūyasā|

adṛṣṭatattvairniravagrahaiḥ kṛtaṃ

kutārkikaiḥ śāsanametadākulam||41||



gate'tha śāntiṃ paramāṃ svayaṃbhuvi

svayaṃbhuvaḥ śāsanadhūrdhareṣu ca|

jagatyanāthe gaṇaghātibhirmataiḥ

niraṅkuśaiḥ svairamihādya caryate||42||



iti kaṇṭhagataprāṇaṃ viditvā śāsanaṃ muneḥ|

balakālaṃ malānāṃ ca na pramādyaṃ mumukṣubhiḥ||43||



|'bhidharmakośe samāpattinirderśo nāmāṣṭamakośasthānamiti||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project