Digital Sanskrit Buddhist Canon

Saptamaṃ kośasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तमं कोशस्थानम्
saptamaṃ kośasthānam



namo buddhāya||



nāmalā kṣāntayo jñānaṃ kṣayānutpādadhīrna dak|

tadanyobhayathāryā dhīḥ anyā jñānaṃ dṛśaśca ṣaṭ||1||



sāsravānāsravaṃ jñānaṃ ādyaṃ saṃvṛtijñāpakam|

anāsravaṃ dvidhā dharmajñānamanvayameva ca||2||



sāṃvṛtaṃ sarvaviṣayaṃ kāmaduḥkhādigocaram|

dharmākhyam anvayajñānaṃ tūrdhvaduḥkhādigocaram||3||



te eva satyabhedena catvāri ete caturvidhe|

anutpādakṣayajñāne te punaḥ prathamodite||4||



duḥkhahetvanvayajñāne caturbhyaḥ paracittavit|

bhūmyakṣapudgalotkrāntaṃ naṣṭājātaṃ na vetti tat||5||



ta dharmānvayadhīpakṣyamanyo'nyaṃ darśanakṣaṇau|

śrāvako vetti khaṅgastrīn sarvānbuddho'prayogataḥ||6||



kṣayajñānaṃ hi satyeṣu parijñātādiniścayaḥ|

na parijñeyamityādiranutpādamatirmatā||7||



svabhāvapratipakṣābhyāmākārākāragocarāt|

prayogakṛtakṛtyatvahetūpacayato daśa||8||



dharmajñānanirodhe yanmārge vā bhāvanāpathe|

tridhātupratipakṣastat kāmadhāto'stu nānvayam||9||



dharmajñānānvayajñānaṃ ṣoḍaśākāram anyathā|

tathā ca sāṃvṛtaṃ svaiḥ svaiḥ satyākāraiścatuṣṭayam||10||



tathā paramanojñānaṃ nirmalaṃ samalaṃ punaḥ|

jñeyasvalakṣaṇākāraṃ ekaikadravyagocaram||11||



śeṣe caturdaśākāre śūnyānātmavivarjite|

nāmalaḥ ṣoḍaśabhyo'nya ākāraḥ anye'sti śāstrataḥ||12||



dravyataḥ ṣoḍaśākārāḥ prajñākāraḥ tayā saha|

ākārayanti sālambāḥ sarvamākāryate tu sat||13||



tridhādyaṃ kuśalānyanyāni ādyaṃ sarvāsu bhūmiṣu|

dharmākhyaṃ ṣaṭsu navasu tvanvayākhyaṃ tathaiva ṣaṭ||14||



dhyāneṣvanyamanojñānaṃ kāmarūpāśrayaṃ ca tat|

kāmāśrayaṃ tu dharmākhyam anyattraidhātukāśrayam||15||



smṛtyupasthānamekaṃ dhīrnirodhe paracittadhīḥ|

trīṇi catvāri śeṣāṇi dharmadhīgocaro nava||16||



nava mārgānvayadhiyoḥ duḥkhahetudhiyordvayam|

caturṇāṃ daśa naikasya yojyā dharmāḥ punardaśa ||17||



traidhātukāmalā dharmā akṛtāśca dvidhā dvidhā|

sāṃvṛtaṃ svakalāpānyadekaṃ vidyādanātmataḥ||18||



ekajñānānvito rāgī prathame'nāsravakṣaṇe|

dvitīye tribhiḥ ūrdhvastu caturṣvekaikavṛddhimān||19||



yathotpannāni bhāvyante kṣāntijñānāni darśane|

anāgatāni tatraiva sāṃvṛtaṃ cānvayatraye||20||



ato'bhisamayāntyākhyaṃ tadānutpattidharmakam|

svādhobhūmi nirodhe'ntyaṃ svasatyākāraṃ yātnikam||21||



ṣoḍaśe ṣaṭ sarāgasya vītarāgasya sapta tu|

sarāgabhāvanā mārge tadūrdhvaṃ saptabhāvanā ||22||



saptabhūmijayā'bhijñākopyāptyākīrṇabhāvite

ānantaryapatheṣūrdhvaṃ muktimārgāṣṭake'pi ca||23||



śaikṣottāpanamuktau vā ṣaṭ saptajñānabhāvanā|

ānantaryapathe ṣaṇṇāṃ bhavāgravijaye tathā||24||



navānāṃ tu kṣayajñāne akopyasya daśa bhāvanā|

tatsaṃcare'ntyamuktau ca proktaśeṣe'ṣṭabhāvanā||25||



yadvairāgyāya yallābhastatra cādhaśca bhāvyate|

sāsravāśca kṣayajñāne labdhapūrvaṃ na bhāvyate||26||



pratilambhaniṣevākhye śubhasaṃskṛtabhāvane|

pratipakṣavinirdhāvabhāvane sāsravasya tu||27||



aṣṭādaśāveṇikāstu buddhadharmā balādayaḥ|

sthānāsthāne daśa jñānāni aṣṭau karmaphale nava||28||



dhyānādyakṣādhimokṣeṣu dhātau ca pratipatsu tu|

daśa vā saṃvṛtijñānaṃ dvayoḥ ṣaṭ daśa vā kṣaye||29||



prāṅinavisacyutotpādabaladhyāneṣu śeṣitam|

sarvabhūmiṣu kenāsya balamavyāhataṃ yataḥ||30||



nārāyaṇabalaṃ kāye saṃdhiṣvanye daśādhikam|

hastyādisaptakabalam spraṣṭavyāyatanaṃ ca tat||31||



vaiśāradyaṃ caturdhā tu yathādyadaśame bale|

dvitīyasaptame caiva smṛtiprajñātmakaṃ trayam||32||



mahākṛpā saṃvṛtidhīḥ saṃbhārākāragocaraiḥ|

samatvādādhimātryācca nānākaraṇamaṣṭadhā||33||



saṃbhāradharmakāyābhyāṃ jagataścārthacaryayā|

samatā sarvabuddhānāṃ nāyurjātipramāṇataḥ||34||



śiṣyasādhāraṇā anye dharmāḥ kecit pṛthagjanaiḥ|

araṇāpraṇidhijñānapratisaṃvidguṇādayaḥ||35||



saṃvṛtijñānamaraṇā dhyāne'ntye akopyadharmaṇaḥ|

nṛjā anutpannakāmāptasavastukleśagocarāḥ||36||



tathaiva praṇidhijñānaṃ sarvālambaṃ tu tat tathā|

dharmārthayorniruktau ca pratibhāne ca saṃvidaḥ||37||



tisro nāmāthavāgjñānamavivartyaṃ yathākramam|

caturthīyuktamuktābhilāpamārgavaśitvayoḥ||38||



vāṅmārgālambanā cāsau nava jñānāni sarvabhūḥ|

daśa ṣaḍvā'rthasaṃvit sā sarvatra anye tu sāṃvṛtam||39||



kāmadhyāneṣu dharme vit vāci prathamakāmayoḥ|

vikalābhirna tallābhī ṣaḍete prāntakoṭikāḥ||40||



tatṣaḍ vidhaṃ sarvabhūmyanulomitam|

vṛddhikāṣṭhāgataṃ tacca buddhānyasya prayogajāḥ||41||



ṛddhiśrotramanaḥpūrvajanmacyutyudayakṣaye|

jñāta sākṣīkriyā'bhijñā ṣaḍ vidhā muktimārgadhīḥ||42||



catasraḥ saṃvṛtijñānaṃ cetasi jñānapañcakam|

kṣayābhijñā balaṃ yadvat pañca dhyānacatuṣṭaye||43||



svādhobhūviṣayāḥ labhyā ucitāstu virāgataḥ|

tṛtīyā trīpyupasthānāni ādyaṃ śrotraddhircakṣuṣi||44||



avyākṛte śrotracakṣurabhijñe itarāḥ śubhāḥ|

tisro vidyāḥ avidyāyāḥ pūrvāntādau nivarttanāt||45||



aśaikṣyantyā tadākhye dve tatsaṃtānamudbhavāt|

iṣṭe śaikṣasya nokte tu vidye sāvidyasaṃtateḥ||46||



ādyā tṛtīyā ṣaṣṭhī ca prātihāryāṇi śāsanam|

agyram avyabhicāritvāddhiteṣṭaphalayojanāt||47||



ṛddhiḥ samādhiḥ gamanaṃ nirmāṇaṃ ca gatistridhā|

śāsturmanojavā anyeṣāṃ vāhinyapyādhimokṣikī||48||



kāmāptaṃ nirmitaṃ bāhyaṃ caturāyatanaṃ dvidhā|

rūpāptaṃ dve tu nirmāṇacittaistāni caturdaśa||49||



yathākramaṃ dhyānaphalaṃ dve yāvat pañca nordhvajam|

tallābho dhyānavat śuddhāttatsvataśca tato'pi te||50||



svabhūmikena nirmāṇaṃ bhāṣaṇaṃ tvadhareṇa ca|

nirmātraiva sahāśāstuḥ adhiṣṭhāyānyavarttanāt||51||



mṛtasyāpyastyadhiṣṭhānaṃ nāsthirasya apare tu na|

ādāvekamanekena jitāyāṃ tu viparyayāt||52||



avyākṛtaṃ bhāvanājaṃ trividhaṃ tūpapattijam|

ṛddhirmantrauṣadhābhyāṃ ca karmajā ceti pañcadhā||53||



divyaśrotrākṣiṇī rūpaprasādau dhyānabhūmikau|

sabhāgāvikale nityaṃ dūrasūkṣmādigocare||54||



durasthamāvṛtaṃ sūkṣmaṃ sarvataśca na paśyati|

māṃsacakṣuryato rūpamato divyaṃ dṛgiṣyate||



dvitrisāhasrakāsaṃkhyadṛśo'rhatkhaḍgadaiśikāḥ|

anyadapyupapattyāptaṃ taddṛśyo nāntarībhavaḥ||55||



cetojñānaṃ tu tattredhā tarkavidyākṛtaṃ ca yat|

jānate nārakā ādau nṛṇāṃ notpattilabhikam||56||



|'bhidharmakośe jñānanirdeśo nāma saptamaṃ kośasthānam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project