Digital Sanskrit Buddhist Canon

Ṣaṣṭhaṃ kośasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षष्ठं कोशस्थानम्
ṣaṣṭhaṃ kośasthānam



om namo buddhāya||



kleśaprahāṇāmākhyātaṃ satyadarśanabhāvanāt|

dvividho bhāvanāmārgo darśanākhyastvanāsravaḥ||1||



satyānyuktāni catvāri duḥkhaṃ samudayastathā|

nirodhamārga iti eṣāṃ yathā'bhisamayaṃ kramaḥ||2||



duḥkhā stridūḥkhatāyogādyathāyogamaśeṣataḥ|

manāpā amanāpāśca tadanye caiva sāsravāḥ||3||



yatra bhinnena tadbuddhiranyāpohe dhiyā ca tat|

ghaṭārthavatsaṃvṛtisat paramārthasadanyathā||4||



vṛttasthaḥ śrutacintāvānbhāvanāyāṃ prayujyate|

nāmobhayārthaviṣayā śrutamayyādikā dhiyaḥ||5||



vyapakarṣadvayavataḥ nāsaṃtuṣṭamahecchayoḥ|

labdhe bhūyaḥspṛhā'tuṣṭiralabdhecchā mahecchatā||6||



viparyāsāttadvipakṣau tridhātvāptāmalau ca tau|

alobhaḥ āryavaṃśāśca teṣāṃ tuṣṭayātmakāstrayaḥ||7||



karmāntena tribhirvṛttiḥ tṛṣṇotpādavipakṣataḥ|

mamāha kāravastvicchātatkālātyantaśāntaye||8||



tatrāvatāro'śubhayā cānāpānasmṛtena ca|

adhirāgavitarkāṇām śaṃkalā sarvārāgiṇām||9||



āsamudrāsthivistārasaṃkṣepādādikarmikaḥ|

pādāsthna ākapālārdhatyāgāt kṛtajayaḥ smṛtaḥ||10||



atikrāntamanaskāro bhrūmadhye cittadhāraṇāt|

alobho daśabhūḥ kāmadṛśyālambā nṛjā'śubhā||11||



ānāpānasmṛtiḥ prajñā pañcabhūrvāyurgīcarā|

kāmāśrayā na bāhyānām ṣaḍ vidhā gaṇanādibhiḥ||12||



ānāpānau yataḥ kāyaḥ sattvākhyau anupāttakau|

naiḥṣyandikau nādhareṇa lakṣyete manasā ca tau||13||



niṣprannaśamathaḥ kuryāt smṛtyupasthānabhāvanām|

kāyaviccittadharmāṇāṃ dvilakṣaṇaparīkṣaṇāt||14||



prajñā śrutādimayī anye saṃsargālambanāḥ kramaḥ|

yathotpatti catuṣkaṃ tu viparyāsavipakṣataḥ||15||



sa dharmasmṛtyupasthāne samastālambane sthitaḥ|

ānityaduḥkhataḥ śūnyānātmatastānvipaśyati||16||



tata ūṣmagatotpattiḥ taccatuḥsatyagocaram|

ṣoḍaśākāram ūṣmabhyo mūrdhānaḥ te'pi tādṛśāḥ||17||



ubhayākaraṇaṃ dharmeṇa anyairapi tu vardhanam|

tebhyaḥ kṣāntiḥ dvidhā tadvat kṣāntyā dharmeṇa vardhanam||18||



kāmāptaduḥkhaviṣayā tvadhimātrā kṣaṇaṃ ca sā|

tathāgradharmāḥ sarve tu pañcaskandhāḥ vināptibhiḥ||19||



iti nirvedhabhāgīyaṃ caturdhā bhāvanāmayam|

anāgamyā ntaradhyānabhūmikam dve tvadho'pi vā||20||



kāmāśrayāṇi agradharmān dvayāśrayān labhate'ṅganā|

bhūmityāgāttyajatyāryastāni anāryastu mṛtyunā||21||



ādye dve parihāṇyā ca maulestatraiva satyadṛk|

apūrvāptirvihīneṣu hānī dve asamanvitiḥ||22||



mūrdhalābhī na mūlacchit kṣāntilābhyanapāyagaḥ|

śiṣyagotrā nnivartya dve buddhaḥ syāt trīṇyapītaraḥ||23||



ābodheḥ sarvamekatra dhyānāntye śāstṛkhaḍgayoḥ|

prāktebhyo mokṣabhāgīyaṃ kṣipraṃ mokṣastribhirbhavaiḥ||24||



śrutacintāmayaṃ trīṇi karmāṇi ākṣipyate nṛṣu|

laukikebhyo'gradharmebhyo dharmakṣāntiranāsravā||25||



kāmaduḥkhe tato'traiva dharmajñānaṃ tathā punaḥ|

śeṣe duḥkhe'nvayakṣāntijñāne satyatraye tathā||26||



iti ṣoḍaśacitto'yaṃ satyābhisamayaḥ tridhā|

darśanālambakāryākhyaḥ so'gradharmaikabhūmikaḥ||27||



kṣāntijñānānyanantarya muktimārgā yathākramam|

adṛṣṭadṛṣṭerdṛṅgmārgastatra pañcadaśa kṣaṇāḥ||28||



mṛdutīkṣṇendriyau teṣu śraddhādharmānusāriṇau|

ahīnabhāvanāheyau phalādyuapratipannakau||29||



yāvat pañcaprakāraghnau dvītīye'rvāṅnavakṣayāt|

kāmādviraktāvūrdhvaṃ vā tṛtīyapratipannakau||30||



ṣoḍaśe tu phalasthau tau yatra yaḥ pratipannakaḥ|

śraddhādhimuktadṛṣṭyāptau mṛdutīkṣṇendriyau tadā||31||



phale phalaviśiṣṭasya lābho mārgasya nāstyataḥ|

nāprayukto viśeṣāya phalasthaḥ pratipannakaḥ||32||



navaprakārā doṣā hi bhūmau bhūmau tathā guṇāḥ|

mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ||33||



akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtparaḥ|

tricaturvidhamuktastu dvitrijanmā kulaṃkulaḥ||34||



āpañcamaprakāraghno dvitīyapratipannakaḥ|

kṣīṇaṣaṣṭhaprakārastu sakṛdāgāmyasau punaḥ||35||



kṣīṇasaptāṣṭadoṣāṃśa ekajanmaikavīcikaḥ|

tṛtīyapratipannaśca so'nāgāmi navakṣayāt||36||



so'ntarotpannasaṃskārāsaṃskāraparinirvṛtiḥ|

ūrdhvastrotāśca sa dhyāne vyavakīrṇo'kaniṣṭhagaḥ||37||



sa pluto'rdhaplutaḥ sarvacyutaśca anyo bhavāgragaḥ|

ārūpyagaścaturdhānyaḥ iha nirvāpako'paraḥ||38||



punastrīṃstrividhān kṛtvā nava rūpopagāḥ smṛtāḥ|

tadviśeṣaḥ punaḥ karmakleśendriyaviśeṣataḥ||39||



ūrdhvastroturabhedena sapta sadgatayo matāḥ|

sadasadvṛttyavṛttibhyāṃ gatāpratyāgateśca tāḥ||40||



na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ|

sa cordhvajaśca naivākṣasaṃcāraparihāṇibhāk||41||



ākīryate caturtha prāk niṣpatti kṣaṇamiśraṇāt|

upapattivihārārtha kleśabhīrutayā'pi ca||42||



tatpāñcavidhyātpañcaiva śuddhāvāsopapattayaḥ|

nirodhalābhyanāgāmī kāyasākṣī punarmataḥ||43||



ābhavāgrāṣṭabhāgakṣidarhattve pratipannakaḥ|

navamasyāpyānantaryapathe vajropamaśca saḥ||44||



tatkṣayāptyā kṣayajñānaṃ āśaikṣo'rhannasau tadā|

lokottareṇa vairāgyaṃ bhavāgrāt anyato dvidhā||45||



laukikenāryavairāgye visaṃyogāptayo dvidhā|

lokottareṇa cetyeke tyakte kleśāsamanvayāt||46||



bhavāgrādhavimuktordhvajātavattvasamanvayaḥ|

anāsraveṇa vairāgyamanāgāmyena sarvataḥ||47||



dhyānātsāmantakādvā'ntyo mukti mārgastribhūjaye|

nordhvaṃ sāmantakāt āryairaṣṭābhiḥ svordhvabhūjayaḥ||48||



vimuktyānantaryapathā laukikāstu yathākramam|

śāntādyudārādyākārāḥ uttarādharagocarāḥ||49||



yadyakopyaḥ kṣayajñānādanutpādamatiḥ na cet|

kṣayajñānamaśaikṣo vā dṛṣṭiḥ sarvasya sā'rhataḥ||50||



śrāmaṇyamamalo mārgaḥ saṃskṛtāsaṃskṛtaṃ phalam|

ekānnavatistāni muktimārgāḥ saha kṣayaiḥ||51||



catuṣphalavyavasthā tu pañcakāraṇasaṃbhavāt|

pūrvatyāgo'nyamārgāptiḥ kṣayasaṃkalanaṃ phale||52||



jñānāṣṭakasya lābho'tha ṣoḍaśākārabhāvanā|

laukikāptaṃ tu miśratvānāsravāptiḥ dhṛteḥ phalam||53||



brāhmaṇyaṃ brahmacakraṃ ca tadeva brahmavartanāt|

dharmacakraṃ tu dṛṅmārgaḥ āśugatvādyarādibhiḥ||54||



kāme trayāptiḥ antyasya triṣu nordhva hi dṛkpathaḥ|

asaṃvegādiha vidhā tatra niṣṭheti cāgamāt||55||



ṣaḍarhanto matāḥ teṣāṃ pañca śraddhādhimuktijāḥ|

vimuktiḥ sāmayikyeṣām akopyākopyadharmaṇaḥ||56||



ato'samayamukto'sau dṛṣṭiprāptānvayaśca saḥ|

tadgotrā āditaḥ kecitkeciduttāpanāgatāḥ||57||



gotrāccaturṇāṃ pañcānāṃ phalāddhāniḥ na pūrvakāt|

śaikṣānāryāśca ṣaḍgotrāḥ saṃcāro nāsti darśane||58||



parihāṇistridhā jñeyā prāptāprāptopabhogataḥ|

antyā śāsturakopyasya madhyā cānyasya tu tridhā||59||



mriyate na phalabhraṣṭaḥ tadakārya karoti na|

vimuktyānantaryapathā navākopye atisevanāt||60||



dṛṣṭayāptatāyāmekaikaḥ anāsravāḥ nṛṣu vardhanam|

aśaikṣo nava niśritya bhūmīḥ śaikṣastu ṣaṭ yataḥ||61||



saviśeṣaṃ phalaṃ tyaktvā phalamāpnoti vardhayan|

dvau buddhau śrāvakāḥ sapta navaite navadhendriyāḥ||62||



prayogākṣasamāpattivimuktyubhayataḥ kṛtāḥ|

pudgalāḥ sapta ṣaṭ tvete dvau dvau mārgatraye yataḥ||63||



nirodhalābhyubhayatovimuktaḥ prajñayetaraḥ|

samāpattīndriyaphalaiḥ pūrṇaḥ śaikṣo'bhidhīyate||64||



aśaikṣaparipūrṇatvaṃ dvābhyām mārgaḥ samāsataḥ|

viśeṣamuktyānantaryaprayogākhya ścaturvidhaḥ||65||



dhyāneṣu mārgaḥ pratipatsukhā duḥkhā'nyabhūmiṣu|

dhanyābhijñā mṛdumateḥ kṣiprābhijñetarasya tu||66||



anutpādakṣayajñāne bodhiḥ tādanulomyataḥ|

saptatriṃśattu tatpakṣyāḥ nāmato dravyato daśa||67||



śraddhā vīryaṃ smṛtiḥ prajñā samādhiḥ prītyupekṣaṇe|

praśrabdhiśīlasaṃkalpāḥ prajñā hi smṛtyupasthitiḥ||68||



vīryaṃ samyakprahāṇākhyamṛddhipādāḥ samādhayaḥ|

pradhānagrahaṇaṃ sarve guṇāḥ prāyogikāstu te||69||



ādikarmikanirvedhabhāgīyeṣu prabhāvitāḥ|

bhāvane darśane caiva sapta vargā yathākramam||70||



anāsravāṇi bodhyaṅgamārgāṅgāni dvidhetare|

sakalāḥ prathame dhyāne anāgamye prītivarjitāḥ||71||



dvitīye'nyatra saṃkalpāt dvayostaddvayavarjitāḥ|

dhyānāntare ca śīlāṅgaistābhyāṃ ca triṣvarūpiṣu||72||



kāmadhātau bhavāgre ca bodhimārgāṅgavarjitāḥ|

trisatyadarśane śīladharmāvetyaprasādayoḥ||73||



lābho mārgābhisamaye buddhatatsaṃghayorapi|

dharmaḥ satyatrayaṃ bodhisattvapratyekabuddhayoḥ||74||



mārgaśca dravyatastu dve śraddhā śīlaṃ ca nirmalāḥ|

noktā vimuktiḥ śaikṣāṅgaṃ baddhatvāt sā punardvidhā||75||



asaṃskṛtā kleśahānamadhimuktastu saṃskṛtā|

sāṅgaḥ saiva vimuktī dve jñānaṃ bodhiryathoditā||76||



vimucyate jāyamānasaśaikṣaṃ cittamāvṛteḥ|

nirudhyamāno mārgastu prajahāti tadāvṛtim||77||



asaṃskṛtaiva dhātvākhyā virāgo rāgasaṃkṣayaḥ|

prahāṇadhāturanyeṣāṃ nirodhākhyastu vastunaḥ||78||



nirvidyate duḥkhahetukṣāntijñānaiḥ virajyate|

sarvairjahāti yaiḥ evaṃ catuṣkoṭikasaṃbhavaḥ||79||



abhidharmakośe mārgapudgalanirdeśo nāma

ṣaṣṭhaṃ kośasthānaṃ samāptamiti||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project