Digital Sanskrit Buddhist Canon

Pañcamaṃ kośasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चमं कोशस्थानम्
pañcamaṃ kośasthānam



om namo buddhāya



mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā|

māno'vidyā ca dṛṣṭiśca vicikitsā ca te punaḥ||1||



ṣaḍrāgabhedātsaptoktāḥ bhavarāgo dvidhātujaḥ|

antarmukhatvāttanmokṣasaṃjñāvyāvṛttaye kṛtaḥ||2||



dṛṣṭayaḥ pañca satkāyamithyāntagrahadṛṣṭayaḥ|

dṛṣṭiśīlavrataparāmarśāviti punardaśaḥ||3||



daśaite saptāsaptāṣṭau tridvidṛṣṭivivarjitāḥ|

yathākramaṃ prahīyante kāme duḥkhādidarśanaiḥ||4||



catvāro bhāvanāheyāḥ ta evāpratighāḥ punaḥ|

rūpadhātau tathārūpye ityaṣṭānavatirmatāḥ||5||



bhavāgrajāḥ kṣāntivadhya dṛggheyā eva śeṣajāḥ|

dṛgbhāvanābhyām akṣāntivadhyā bhāvanayaiva tu||6||



ātmātmīyadhruvocchedanāstihīnā gradṝṣṭayaḥ|

ahetvamārge taddṛṣṭiretāstāḥ pañca dṛṣṭayaḥ||7||



īśvarādiṣu nityātmaviparyāsāt pravartate|

kāraṇābhiniveśo'to dūḥkhadṛggheya eva saḥ||8||



dṛṣṭitrayādviparyāsacatuṣkaṃ viparītataḥ|

nitīraṇāt samāropāt saṃjñācitte tu tadvaśāt||9||



sapta mānāḥ navavidhāstribhyaḥ dṛgbhāvanākṣayāḥ|

vadhādiparyavasthānaṃ heyaṃ bhāvanayā tathā||10||



vibhavecchā na cāryasya saṃbhavanti vidhādayaḥ|

nāsmitā dṛṣṭipuṣṭatvāt kaukṛtyaṃ nāpi cāśubham||11||



sarvatragā duḥkhahetudṛggheyā dṛṣṭayastathā|

vimatiḥ saha tābhiśca yā'vidyā'veṇikī ca yā||12||



navordhvālambanā eṣāṃ dṛṣṭidvayavivarjitāḥ|

prāptivarjyāḥ sahabhuvo ye'pyebhiste'pi sarvagāḥ||13||



mithyādṛgvimatī tābhyāṃ yuktā'vidyā'tha kevalā|

nirodhamārgadṛggheyāḥ ṣaḍanāsravagocarāḥ||14||



svabhūmyuparamo mārgaḥ ṣaḍbhūminavabhūmikaḥ|

tadgocarāṇāṃ viṣayo mārgo hyanyo'nyahetukaḥ||15||



na rāgastasya varjyatvāt na dveṣo'napakārataḥ|

na māno na parāmarśau śāntaśuddhyagrabhāvataḥ||16||



sarvatragā anuśayāḥ sakalāmanuśerate|

svabhūmimālambanataḥ svanikāyamasarvagāḥ||17||



nānāsravordhvaviṣayāḥ asvīkārādvipakṣataḥ|

yena yaḥ saṃprayuktastu sa tasmin saṃprayogataḥ||18||



ūrdhvamavyākṛtāḥ sarve kāme satkāyadarśanam|

antagrāhaḥ sahābhyāṃ ca mohaḥ śeṣāstvihāśubhāḥ||19||



kāme'kuśalamūlāni rāgapratighamūḍhayaḥ|

trīṇyakuśalamūlāni tṛṣṇā'vidyā matiśca sā||20||



dvidhordhvavṛtternāto'nyau catvāryeveti bāhyakāḥ|

tṛṣṇādṛṅmānamohāste dhyāyitritvādavidyayā||21||



ekāṃśato vyākaraṇaṃ vibhajya paripṛcchya ca|

sthāpyaṃ ca maraṇotpatti viśiṣṭātmā'nyatādivat||22||



rāgapratighamānaiḥ syadatītapratyupasthitaiḥ|

yatrotpannā'prahīṇāste tasmin vastuni saṃyutaḥ||23||



sarvatrānāgatairebhirmānasaiḥ svādhvike paraiḥ|

ajaiḥ sarvatra śeṣaistu sarvaiḥ sarvatra saṃyutaḥ||24||



sarvakālāstitā uktatvāt dvayāt sadviṣayāt phalāt|

tadastivādāt sarvāstivādā iṣṭāḥ caturvidhāḥ||25||



te bhāvalakṣaṇāvasthā'nyathā'nyathikasaṃjñitāḥ|

tṛtīyaḥ śobhanaḥ adhvānaḥ kāritreṇa vyavasthitāḥ||26||



kiṃ vighnaṃ tatkathaṃ nānyat adhvāyogaḥ tathā sataḥ|

ajātanaṣṭatā kena gambhīrā khalu dharmatā||27||



prahīṇe duḥkhadṛggheye saṃyuktaḥ śeṣasarvagaiḥ|

prāk prahīṇe prakare ca śeṣaistadviṣayairmalaiḥ||28||



duḥkhahetudṛgabhyāsapraheyāḥ kāmadhātujāḥ|

svakatrayaikarūpāptāmalavijñānagocarāḥ||29||



svakādharatrayordhvaikāmalānāṃ rūpadhātujāḥ|

ārūpyajāstridhātvātpatrayānāsravagocarāḥ||30||



nirodhamārgadṛggheyāḥ sarve svādhikagocarāḥ|

anāsravāstridhātvantyatrayānāsravagocarāḥ||31||



dvidhā sānuśayaṃ kliṣṭamakliṣṭamanuśāyakaiḥ|

mohākāṅkṣā tato mithyādṛṣṭiḥ satkāyadṛktataḥ||32||



tato'ntagrahaṇaṃ tasmācchīlāmarśaḥ tato dṛśaḥ|

rāgaḥ svadṛṣṭau mānaśca dveṣo'nyatra ityanukramaḥ||33||



aprahīṇādanuśayādviṣayāt pratyupasthitāt|

ayoniśo manaskārāt kleśaḥ saṃpūrṇakāraṇaḥ||34||



kāme saparyavasthānāḥ kleśāḥ kāmasravo vinā|

mohena anuśayā eva rūpārūpye bhavāsravaḥ||35||



avyākṛtāntarmukhā hi te samāhitabhūmikāḥ|

ata ekīkṛtāḥ mūlamavidyetyāsravaḥ pṛthak||36||



tathaughayogā dṛṣṭīnāṃ pṛthagbhāvastu pāṭavāt|

nāsraveṣvasahāyānāṃ na kilāsyānukūlatā||37||



yathoktā eva sā'vidyā dvidhā dṛṣṭivivecanāt|

upādānāni avidyā tu grāhikā ne ti miśritā||38||



aṇavo'nugatāścaite dvidhā cāpyanuśerate|

anubadhnanti yasmācca tasmādanuśayāḥ smṛtāḥ||39||



āsayantyāsravantyete haranti śleṣayantyatha|

upagṛhṇanti cetyeṣāmāsravādiniruktayaḥ||40||



saṃyojanādibhedena punaste pañcadhoditāḥ|

dravyāmarśana sāmānyaddṛṣṭī saṃyojanāntaram||41||



ekāntākuśalaṃ yasmāt svatantraṃ cobhayaṃ yataḥ|

īrṣyāmātsaryameṣūktaṃ pṛthak saṃyojanadvayam||42||



pañcadhā'varabhāgīyaṃ dvābhyāṃ kāmānatikramaḥ|

tribhistu punarāvṛttiḥ mukhamūlagrahāttrayam||43||



agantukāmatāmārgavibhramo mārgasaṃśayaḥ|

ityantarāyā mokṣasya gamane'tastrideśanā||44||



pañcadhaivordhvabhāgīyaṃ dvau rāgau rūpyarūpijau|

auddhatyamānamohāśca vidvaśād bandhanatrayam||45||



ye'pyanye caitasāḥ kliṣṭāḥ saṃskāraskandhasaṃjñitāḥ|

kleśebhyaste'pyupakleśāste tu na kleśasaṃjñitāḥ||46||



āhrīkyamanapatrapyamīrṣyāmātsaryamuddhavaḥ|

kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā||47||



krodhamrakṣau ca rāgotthā āhrīkyauddhatyamatsarāḥ|

mrakṣe vivādaḥ avidyātaḥ styānamiddhānapatrapāḥ||48||



kaukṛtyaṃ vicikitsātaḥ kodherṣye pratighānvaye|

anye ca ṣaṭkleśamalāḥ māyā śāṭhyaṃ madastathā||49||



pradāśa upanāhaśca vihiṃsā ceti rāgajau|

māyāmadau pratighaje upanāhavihiṃsane||50||



dṛṣṭyāmarśāt pradāśastu śāṭhyaṃ dṛṣṭisamutthitam|

tatrāhrīkyānapatrāpyastyānāmiddhoddhavā dvidhā||51||



tadanye bhāvanāheyāḥ svatantrāśca tathā malāḥ|

kāme'śubhāḥ trayo dvidhā pareṇāvyākṛtāstataḥ||52||



māyā śāṭhyaṃ ca kāmādyadhyānayoḥ brahmavañcanāt|

styānauddhatyamadā dhātutraye anye kāmadhātujāḥ||53||



samānasiddhā dṛggheyā manovijñānabhūmikāḥ|

upakleśāḥ svatantrāśca ṣaḍ vijñānāśrayāḥ pare||54||



sukhābhyāṃ saṃprayukto hi rāgaḥ dveṣo viparyayāt|

mohaḥ sarvaiḥ asaddṛṣṭirmanoduḥkhasukhena tu||55||



daurmanasyena kāṅkṣā anye saumanasyena kāmajāḥ|

sarve'pyupekṣayā svaiḥ svairyathābhūmyūrdhvabhūmikāḥ||56||



daurmanasyena kaukṛtyamīrṣyā krodho vihiṃsanam|

upanāhaḥ pradāśaśca mātsaryaṃ tu viparyayāt||57||



māyā śāṭhyamatho mrakṣo middhaṃ cobhayathā madaḥ|

sukhābhyām sarvagopekṣā catvāryanyāni pañcabhiḥ||58||



kāme nivaraṇāni ekavipakṣāhārakṛtyataḥ|

dvayaketā pañcatā skandhavighātavicikitsanāt||59||



ālambanaparijñānāttadālambanasaṃkṣayāt|

ālambanaprahāṇācca pratipakṣodayāt kṣayaḥ||60||



prahāṇādhārabhūtattva dūṣaṇākhyaścaturvidhaḥ|

pratipakṣaḥ prahātavyaḥ kleśa ālambanāt mataḥ||61||



vailakṣaṇyādvipakṣatvāddeśavicchedakālataḥ|

bhūtaśīlapradeśādhvadvayānāmiva dūratā||62||



sakṛt kṣayaḥ visaṃyogalābhasteṣāṃ punaḥ pūnaḥ|

pratipakṣodayaphalaprāptīndriyavivṛddhiṣu||63||



parijñā nava kāmādyaprakāradvayasaṃkṣayaḥ|

ekā dvayoḥ kṣaye dve te tathordhvaṃ tisra eva tāḥ||64||



anyā avarabhāgīyarūpasarvāsravakṣayāḥ|

tisraḥ parijñāḥ ṣaṭ kṣāntiphalaṃ jñānasya śeṣitāḥ||65||



anāgamyaphalaṃ sarvā dhyānānāṃ pañca vāthavā|

aṣṭau sāmantakasyaikā maulārūpyatrayasya ca||66||



āryamārgasya sarvāḥ dve laukikasya anvayasya ca|

dharmajñānasya tisrastu ṣaṭ tatpakṣasya pañca ca||67||



anāsravaviyogāpterbhavāgravikalīkṛteḥ|

hetudvayasamudghātāt parijñā dhātvatikramāt||68||



naikayā pañcabhiryāvaddarśanasthaḥ samanvitaḥ|

bhāvanāsthaḥ punaḥ ṣaḍibharekayā vā dvayena vā||69||



tāsāṃ saṃkalanaṃ dhātuvairāgyaphalalābhataḥ|

ekāṃ dve pañca ṣaṭ kaścijjahātyāpnoti pañca na||70||



samāptaḥ parijñāprasaṅgaḥ||



abhidharmakośe'nuśayanirddeśo nāma

pañcamaṃ kośasthānaṃ samāptamiti||

śrīlāmāvākasya yadatra puṇyam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project