Digital Sanskrit Buddhist Canon

Tṛtīyaṃ kośasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतीयं कोशस्थानम्
tṛtīyaṃ kośasthānam



oṃ namo buddhāya|



narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ|

kāmadhātuḥ sa narakadvīpabhedena viṃśatiḥ||1||



ūrdhvaṃ saptadaśasthāno rūpadhātuḥ pṛthak pṛthak|

dhyānaṃ tribhūmikaṃ tatra caturthaṃ tvaṣṭabhūmikam||2||



ārūpyadhāturasthānaḥ upapattyā caturvidhaḥ|

nikāyaṃ jīvitaṃ cātra niśritā cittasantatiḥ||3||



narakādisvanāmoktā gatayaḥ pañca teṣu tāḥ|

akliṣṭāvyākṛtā eva sattvākhyā nāntarābhavaḥ||4||



nānātvakāyasaṃjñāśca nānākāyaikasaṃjñinaḥ|

viparyayāccaikakāyasaṃjñāścārūpiṇasrayaḥ||5||



vijñānasthitayaḥ sapta śeṣaṃ tatparibhedavat|

bhavāgrāsaṃjñisattvāśca sattvāvāsā nava smṛtāḥ||6||



anicchāvasanānnānye catasraḥ sthitayaḥ punaḥ|

catvāraḥ sāsravāḥ skandhāḥ svabhūmāveva kevalam||7||



vijñānaṃ na sthitiḥ proktaṃ catuṣkoṭi tu saṃgrahe|

catasro yonayastatra sattvānāmaṇḍajādayaḥ||8||



caturdhā nara tiryañcaḥ nārakā upapādukāḥ|

antarābhavadevāśca pretā api jarāyujāḥ||9||



mṛtyupapattibhavayorantarā bhavatīha yaḥ|

gamyadeśānupetatvānnopapanno'ntarābhavaḥ||10||



vrīhisantānasādharmyādavicchinnabhavodbhavaḥ|

pratibimbamasiddhatvādasāmyāccānidarśanam||11||



sahaikatra dvayābhāvāt asantānād dvayodayāt|

kaṇṭhokteścāsti gandharvāt pañcokteḥ gatisūtrataḥ||12||



ekākṣepādasāvaiṣyatpūrvakālabhavākṛtiḥ|

sa punarmaraṇātpūrva upapattikṣaṇātparaḥ||13||



sajātiśuddhadivyākṣidṛśyaḥ karmarddhivegavān|

sakalākṣaḥ apratighavān anivartyaḥ sa gandhabhuk||14||



viparyastamatiryāti gatideśaṃ riraṃsayā|

gandhasthānābhikāmo'nyaḥ ūrdhvapādastu nārakaḥ||15||



saṃprajānan viśatyekaḥ tiṣṭhatyapyaparaḥ aparaḥ|

niṣkrāmatyapi sarvāṇi mūḍho'nyaḥ nityamaṇḍajaḥ||16||



garbhāvakrāntayastisraścakravarttisvayaṃbhuvām|

karmajñānobhayeṣāṃ vā viśadatvād yathākramam||17||



nātmāsti skandhamātraṃ tu kleśakarmābhisaṃskṛtam|

antarābhavasaṃtatyā kukṣimeti pradīpavat||18||



yathākṣepaṃ kramādvṛddhaḥ santānaḥ kleśakarmabhiḥ|

paralokaṃ punaryāti ityanādibhavacakrakam||19||



sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ|

pūrvāparāntayordve dve madhye'ṣṭau paripūriṇaḥ||20||



pūrvakleśā daśā'vidyā saṃskārāḥ pūrvakarmaṇaḥ|

saṃdhiskandhāstu vijñānaṃ nāmarūpamataḥ param||21||



prāk ṣaḍāyatanotpādāt tatpūrvaṃ trikasaṃgamāt|

sparśaḥ prāksukhaduḥkhādikāraṇajñānaśaktitaḥ||22||



vittiḥ prāk maithunāt tṛṣṇā bhogamaithunarāgiṇaḥ|

upādānaṃ tu bhogānāṃ prāptaye paridhāvataḥ||23||



sa bhaviṣyat bhavaphalaṃ kurute karma tat bhavaḥ|

pratisaṃdhiḥ punarjātiḥ jarāmaraṇamā vidaḥ||24||



āvasthikaḥ kileṣṭo'yaṃ prādhānyā ttvaṅgakīrtanam|

pūrvāparāntamadhyeṣu saṃmohavinivṛttaye||25||



kleśāstrīṇi dvayaṃ karma sapta vastu phalaṃ tathā|

phalahetvabhisaṃkṣepo dvayormadhyānumānataḥ||26||



kleśāt kleśaḥ kriyā caiva tato vastu tataḥ punaḥ|

vastu kleśāśca jāyante bhavāṅgānāmayaṃ nayaḥ||27||



heturatra samutpādaḥ samutpannaḥ phalaṃ matam|

vidyāvipakṣo dharmo'nyo'vidyā'mitrānṛtādivat||28||



saṃyojanādivacanāt kuprajñā cenna darśanāt|

dṛṣṭestatsaṃprayuktatvāt prajñopakleśadeśanāt||29||



nāma tvarūpiṇaḥ skandhāḥ sparśāḥ ṣaṭ saṃnipātajāḥ|

pañcapratighasaṃsparśaḥ ṣaṣṭho'dhivacanāvhaya||30||



vidyāvidyetarasparśāḥ amalakliṣṭaśeṣitāḥ|

vyāpādānunayasparśau sukhavedyādayastrayaḥ||31||



tajjāḥ ṣaḍvedanāḥ pañca kāyikī caitasī parā|

punaścāṣṭādaśavidhā sā manopavicārataḥ||32||



kāme svālambanāḥ sarve rūpī dvādaśagocaraḥ|

trayāṇāmuttaraḥ dhyānadvaye dvādaśa kāmagāḥ||33||



svo'ṣṭālambanam ārūpyo dvayoḥ dhyānadvaye tu ṣaṭ|

kāmāḥ ṣaṇṇāṃ caturṇā svaḥ ekasyālambanaṃ paraḥ||34||



catvāro'rūpisāmante rūpagāḥ eka ūrdhvagaḥ|

eko maule svaviṣayaḥ sarve'ṣṭādaśa sāsravāḥ||35||



uktaṃ ca vakṣyate cānyat atra tu kleśā iṣyate|

bījavannāgavanmūlavṛkṣavattuṣavattathā||36||



tuṣitaṇḍulavat karma tathaivauṣadhi puṣpavat|

siddhānnapānavadvastu tasmin bhavacatuṣṭaye||37||



upapattibhavaḥ kliṣṭaḥ sarvakleśaiḥ svabhūmikaiḥ|

tridhā'nye traya ārūpye āhārasthitikaṃ jagat||38||



kavaḍīkāra āhāraḥ kāme tryāyatanātmakaḥ|

na rūpāyatanaṃ tena svākṣamuktānanugrahāt||39||



sparśaṃcetanāvijñā āhārāḥ sāsravāstriṣu|

manomayaḥ saṃbhavaiṣī gandharvaścāntarābhavaḥ||40||



nirvṛttiśca iha puṣṭyarthamāśrayāśritayordvayam|

dvayamanyabhavākṣepanivṛttyartha yathākramam||41||



chedasaṃdhāna vairāgyahānicyutyupapattayaḥ|

manovijñāna eveṣṭāḥ upekṣāyāṃ cyutodbhavau||42||



naikāgrācittayoretau nirvātyavyākṛtadvaye|

kramacyutau pādanābhihṛdayeṣu manaścyutiḥ||43||



adhonṛsuragājānāṃ marmacchedastvabādibhiḥ|

samyaṅ mithyātvaniyatā āryānantaryakāriṇaḥ||44||



tatra bhājanalokasya saṃniveśamuśantyadhaḥ|

lakṣaṣoḍaśakodvedhamasaṃkhyaṃ vāyumaṇḍalam||45||



apāmekādaśodvedhaṃ sahasrāṇi ca viṃśatiḥ|

aṣṭalakṣaucchrayaṃ paścāccheṣaṃ bhavati kāñcanam||46||



tiryak trīṇi sahasrāṇi sārdhaṃ śatacatuṣṭayam|

lakṣadvādaśakaṃ caiva jalakāñcanamaṇḍalam||47||



samantatastu triguṇaṃ tatra merūryugandharaḥ|

īśādhāraḥ khadirakaḥ sudarśanagiristathā||48||



aśvakarṇo vinitako nimindharagiriḥ tataḥ|

dvīpāḥ bahiścakravāḍaḥ sapta haimāḥ sa āyasaḥ||49||



catūratnamayo meruḥ jale'śītisahasrake|

magnāḥ ūrdhva jalāt merurbhūyo'śītisahasrakaḥ||50||



ardhārdhahāniraṣṭāsu samocchrāyaghanāśca te|

śītāḥ saptāntarāṇyeṣāṃ ādyāśītisahasrikā||51||



ābhyantaraḥ samudro'sau triguṇaḥ sa tu pārśvataḥ|

ardhārdhenāparāḥ śītāḥ śeṣaṃ bāhyo mahodadheḥ||52||



lakṣatrayaṃ sahasrāṇi viṃśatirdve ca tatra tu|

jambūdvīpo dvisāhasrastripārśvaḥ śakaṭākṛtiḥ||53||



sārdhatriyojanaṃ tvekaṃ prāgvideho'rdhacandravat|

pārśvatrayaṃ tathā'sya ekaṃ sārdhaṃ triśatayojanam||54||



godānīyaḥ sahasrāṇi sapta sārdhāni maṇḍalaḥ|

sārdhe dve madhyamasya aṣṭau caturasraḥ kuruḥ samaḥ||55||



dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ|

aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ||56||



ihottareṇa kīṭādri navakāddhimavān tataḥ|

pañcāśadvistṛtāyāmaṃ saro'rvāggandhamādanāt||57||



adhaḥ sahasrairviśatyā tanmātro'vīcirasya hi|

tadūrdhvaṃ sapta narakāḥ sarve'ṣṭau ṣoḍaśotsadāḥ||58||



kukūlaṃ kuṇapaṃ cātha kṣuramārgādikaṃ nadī|

teṣāṃ caturdiśaṃ śītā anye'ṣṭāvarvudādayaḥ||59||



ardhena meroścandrārkau pañcāśatsaikayojanau|

ardharātro 'staṃgamanaṃ madhyānha udayaḥ sakṛta||60||



prāvṛṇmāse dvitīye'ntyanavamyāṃ vardhate niśā|

hemantānāṃ caturthe tu hīyate aharviparyayāt||61||



lavaśo rātryaharvṛddhī dakṣiṇottarage ravau|

svacchāyayā'rkasāmīpyādvikalendusamīkṣaṇam||62||



pariṣaṇḍāścatasro'sya daśasāhasrikāntarāḥ|

ṣoḍaśāṣṭau sahasrāṇi catvāri dve ca nirgatāḥ||63||



karoṭapāṇayastāsu mālādhārāssadāmadāḥ|

mahārājikadevāśca parvateṣvapi saptasu||64||



merumūrdhni trayastriṃśāḥ sa cāśītisahasradik|

vidikṣu kūṭāścatvāra uṣitā vajrapāṇibhiḥ||65||



madhye sārdhadvisāhasrapārśvamadhyardhayojanam|

puraṃ sudarśanaṃ nāma haimaṃ citratalaṃ mṛdu||66||



sārdhadviśatapārśvo'tra vaijayantaḥ bahiḥ punaḥ|

taccaitrarathapāruṣyamiśranandanabhūṣitam||67||



viṃśatyantaritānyeṣāṃ subhūmīni caturdiśam|

pūrvottare pārijātaḥ sudharmā dakṣiṇāvare||68||



tata ūrdhva vimāneṣu devāḥ kāmabhujastu ṣaṭ|

dvaṃdvāliṃṅganapāṇyāptivasitekṣitamaithunāḥ||69||



pañcavarṣopamo yāvat daśavarṣopamaḥ śiśuḥ|

saṃbhavatyeṣu saṃpūrṇāḥ savastrāścaiva rūpiṇaḥ||70||



kāmopapattayastistraḥ kāmadevāḥ samānuṣāḥ|

sukhopapattayastistro navatridhyānabhūmayaḥ||71||



sthānāt sthānadadho yāvattāvadūrdhvaṃ tatastataḥ|

nordhva darśanamastyeṣāmanyatrarddhiparāśrayāt||72||



caturdvīpakacandrārkamerukāmadivaukasām|

brahmalokasahasraṃ ca sāhasraścūḍiko mataḥ||73||



tatsahasraṃ dvisāhasro lokadhātustu madhyamaḥ|

tatsahasraṃ trisāhasraḥ samasaṃvartasaṃbhavaḥ||74||



jāmbūdvīpāḥ pramāṇena catuḥsārdhatrihastakāḥ|

dviguṇottaravṛddhayā tu purvagodottarāvhayāḥ||75||



pādabṛddhayā tanuryāva tsārdhakrośo divaukasām|

kāmināṃ rūpiṇāṃ tvādau yojanārdhaṃ tataḥ param||76||



ardhārdhavṛddhi ūrdhva tu parīttābhebhya āśrayaḥ|

dviguṇadviguṇā hitvā'nabhrakebhya striyojanam||77||



sahasrāmāyuḥ kuruṣu dvayorardhārdhavarjitam|

ihāniyatam ante tu daśābdāḥ ādito'mitam||78||



nṛṇāṃ varṣāṇi pañcāśadahorātro divaukasām|

kāme'dharāṇāṃ tenāyuḥ pañcavarṣaśatāni tu||79||



dviguṇottaramurdhvānāmubhayaṃ rūpiṇāṃ punaḥ|

nāstyahorātramāyustu kalpaiḥ svāśrayasaṃmitaiḥ||80||



ārūpye viṃśatiḥ kalpasahasrāṇya dhikādhikam|

mahākalpaḥ parīttābhāt prabhṛtyadharmadhastataḥ||81||



kāmedevāyuṣā tulyā ahorātrā yathākramam|

saṃjīvādiṣu ṣaṭsu āyustaisteṣāṃ kāmadevavat||82||



ardhaṃ pratāpane avīcāvantaḥkalpaṃ paraṃ punaḥ|

kalpaṃ tiraścāṃ pretānāṃ māsānhā śatapañcakam||83||



vāhādvarṣaśatenaikatiloddhārakṣayāyuṣaḥ|

arvudā dviṃśatiguṇaprativṛddhayāyuṣaḥ pare||84||



kurubāhyo'ntarāmṛtyuḥ paramāṇvakṣarakṣaṇāḥ|

rūpanāmādhvaparyantāḥ paramāṇuraṇustathā||85||



lohāpśaśā vigocchidrarajolikṣāstadudbhavāḥ|

yavastathāṅgulīparva jñeyaṃ saptaguṇottaram||86||



caturviśatiraṅgulyo hasto hastacatuṣṭayam|

dhanuḥ pañcaśatānyeṣāṃ krośo raṇyaṃ ca tanmatam||87||



te'ṣṭau yojanamityāhuḥ viṃśaṃ kṣaṇaśataṃ punaḥ|

tatkṣaṇaḥ te punaḥ ṣaṣṭirlavaḥ triṃśad guṇottarāḥ||88||



trayo muhūrttāhorātramāsāḥ dvādaśamāsakaḥ|

saṃvatsaraḥ sonarātraḥ kalpo bahuvidhaḥ smṛtaḥ||89||



saṃvarttakalpo narakasaṃbhavāt bhājanakṣayaḥ|

vivartakalpaḥ prāgvāyoryāvannaraka saṃbhavaḥ||90||



antaḥ kalpo'mitāt yavaddaśavarṣāyuṣaḥ tataḥ|

utkarṣā apakarṣāśca kalpā aṣṭā daśāpare||91||



utkarṣa ekaḥ te'śītisahasrādyāvadāyuṣaḥ|

iti loko vivṛtto'yaṃ kalpāstiṣṭhati viṃśatim||92||



vivartate'tha saṃvṛtta āste saṃvartate samam|

te hyaśītirmahākalpaḥ tadasaṃkhyatrayodbhavam||93||



buddhatvam apakarṣe hi śatādyāvattadudbhavaḥ|

dvayoḥ pratyekabuddhānāṃ khaḍgaḥ kalpaśatānvayaḥ||94||



cakravartisamutpattirnādho'śītisahasrakāt|

suvarṇarūpyatāmrāyaścakriṇaḥ te'dharakramāt||95||



ekadvitricaturdvīpāḥ na ca dvau saha buddhavat|

pratyudyānasvayaṃyāna kalahāstrajitaḥ avadhāḥ||96||



deśasthottaptapūrṇatvairlakṣaṇātiśayo muneḥ|

prāgāsan rūpivat sattvāḥ rasarāgāttataḥ śanaiḥ||97||



ālasyātsaṃnidhiṃ kṛtvā sāgrahaiḥ kṣetrapo bhṛtaḥ|

tataḥ karmapathādhikyādapahrāse daśāyuṣaḥ||98||



kalpasya śastrarogābhyāṃ durbhikṣeṇa ca nirgamaḥ|

divasān sapta māsāṃśca varṣāṇi ca yathākramam||99||



saṃvartanyaḥ punastistro bhavantyagnyambuvāyubhiḥ|

dhyānatrayaṃ dvitīyādi śīrṣa tāsāṃ yathākramam||100||



tadapakṣālasādharmyāt na caturthe'styaniñjanāt|

na nityaṃ saha sattvena tadvimānodayavyayāt||101||



saptāgninā adbhirekā evaṃ gate'bhdiḥ saptake punaḥ|

tejasā saptakaḥ paścādvāyusaṃvartanī tataḥ||102||



abhidharmakośabhāṣye lokanirdeśo nāma

tṛtīyaṃ kośasthānam

samāptamiti|



śrīlāmāvākasya

yadatra puṇyam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project