Digital Sanskrit Buddhist Canon

Dvitīyaṃ kośasthānam

Technical Details
dvitīyaṃ kośasthānam



caturṣvartheṣu pañcānāmādhipatyaṃ dvayoḥ kila|

caturṇṇāṃ pañcakāṣṭānāṃ saṃkleśavyavadānayoḥ||1||



svārthopalabdhyādhipatyāt sarvasya ca ṣaḍindriyam|

strītvapuṃstvādhipatyāttu kāyāt strīpuruṣendriye||2||



nikāyasthitisaṃkleśavyavadānādhipatyataḥ|

jīvitaṃ vedanāḥ pañca śraddhādyāścendriyaṃ matāḥ||3||



ājñāsyāmyākhyamājñākhyamājñātāvīndriyaṃ tathā|

uttarottarasaṃprāptinirvāṇādyādhipatyataḥ||4||



cittāśrayastadvikalpaḥ sthitiḥ saṃkleśa eva ca|

saṃbhāro vyavadānaṃ ca yāvatā tāvadindriyam||5||



pravṛtterāśrayotpattisthitipratyupabhogataḥ|

caturdaśa tathā'nyāni nivṛtterindriyāṇi vā||6||



duḥkhendriyamaśātā yā kāyikī vedanā sukham|

śātā dhyāne tṛtīye tu caitasī sā sukhendriyam||7||



anyatra sā saumanasyaṃ aśātā caitasī punaḥ|

daurmanasyamupekṣā tu madhyā ubhayī avikalpanāt||8||



dṛgbhāvanā'śaikṣapathe nava trīṇi amalaṃ trayam|

rūpīṇi jīvitaṃ duḥkhe sāsravāṇi dvidhā nava||9||



vipāko jīvitaṃ dvedhā dvādaśa antyāṣṭakādṛte|

daurmanasyācca tattvekaṃ savipākaṃ daśa dvidhā||10||



mano'nyavittiśraddhādīni aṣṭakaṃ kuśalaṃ dvidhā|

daurmanasyaṃ mano'nyā ca vittistredhā anyadekadhā||11||



kāmāptamamalaṃ hitvā rūpāptaṃ strīpumindriye|

duḥkhe ca hitvā ārūpyāptaṃ sukhe cāpohya rūpi ca||12||



manovittitrayaṃ tredhā dviheyā durmanaskatā|

nava bhavanayā pañca tvaheyānyapi na trayam||13||



kāmeṣvādau vipāko dve labhyate nopapādukaiḥ|

teḥ ṣaḍ vā sapta vā aṣṭau vā ṣaḍ rūpeṣu ekamuttare||14||



nirodhayatyuparamānnārūpye jīvitaṃ manaḥ|

upekṣāṃ caiva rūpe'ṣṭau kāme daśa navāṣṭau vā||15||



kramamṛtyau tu catvāri śubhe sarvatra pañca ca|

navāptirantyaphalayoḥ saptāṣṭanavabhirdvayoḥ||16||



ekādaśabhirarhattvamuktaṃ tvekasya saṃbhavāt|

upekṣajīvitamanoyukto'vaśyaṃ trayānvitaḥ||17||



caturbhiḥ sukhakāyābhyāṃ pañcabhiścakṣurādimān|

saumanasyī ca duḥkhī tu saptabhiḥ strīndriyādimān||18||



aṣṭābhiḥ ekādaśabhistvājñājñāte ndriyānvitaḥ|

ājñāsyāmīndriyopetastrayodaśabhiranvitaḥ||19||



sarvālpairniḥśubho'ṣṭābhirvinmanaḥkāyajīvitaiḥ|

yuktaḥ bālastathārūpye upekṣāyurmanaḥśubhaiḥ||20||



bahubhiryukta ekānnaviṃśatyā'malavarjitaiḥ|

dviliṅgaḥ āryo rāgī ekaliṅgadvayamalavarjitaiḥ||21||



kāme'ṣṭadravyako'śabdaḥ paramāṇuranindriyaḥ|

kāyendriyī navadravyaḥ daśadravyo'parendriyaḥ||22||



cittaṃ caittāḥ sahāvaśyaṃ sarva saṃskṛtalakṣaṇaiḥ|

prāptyā vā pañcadhā caittā mahābhūmyādibhedataḥ||23||



vedanā cetanā saṃjñā cchandaḥ sparśo matiḥ smṛtiḥ|

manaskāro'dhimokṣaśca samādhiḥ sarvacetasi||24||



śraddhā'pramādaḥ praśrabdhirupekṣā hrīrapatrapā|

mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā||25||



mohaḥ pramādaḥ kauśīdyamāśraddhayaṃ styānamuddhavaḥ|

kliṣṭe sadaiva akuśale tvāhrīkyamanapatrapā||26||



krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarāḥ|

māyāmadavihiṃsāśca parīttakleśabhūmikāḥ||27||



savitarkavicāratvāt kuśale kāmacetasi|

dvāṃviṃśatiścaitasikāḥ kaukṛtyamadhikaṃ kvacit||28||



āveṇike tvakuśale dṛṣṭiyukte ca viṃśatiḥ|

kleśaiścaturbhiḥ krodhādyaiḥ kaukṛtyenaikaviṃśatiḥ||29||



nivṛte'ṣṭādaśa anyatra dvādaśāvyākṛte matāḥ|

middhaṃ sarvāvirodhitvādyatra syādadhikaṃ hi tat||30||



kaukṛtyamiddhākuśalānyādye dhyāne na santyataḥ|

dhyānāntare vitarkaśca vicāraścāpyataḥ param||31||



ahrīragurutā avadye bhayādarśitva matrapā|

prema śraddhā gurutvaṃ hrīḥ te punaḥ kāmarūpayoḥ||33||



vitarkacārā vaudāryasūkṣmate māna unnatiḥ|

madaḥ svadharme raktasya paryādānaṃ tu cetasaḥ||33||



cittaṃ mano'tha vijñānamekārthaṃ cittacaitasāḥ|

sāśrayā lambanākārāḥ saṃprayuktāśca pañcadhā||34||



viprayuktāstu saṃskārāḥ prāptyaprāptī sabhāgatā|

āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāni ca||35||



nāmakāyādayaśceti prāptirlābhaḥ samanvayaḥ|

prāptyaprāptī svasaṃtāna patitānāṃ nirodhayoḥ||36||



traiyadhvikānāṃ trividhā śubhādīnāṃ śubhādikā|

svadhātukā tadāptānāṃ anāptānāṃ caturvidhā||37||



tridhā naśaikṣā'śaikṣāṇāṃ aheyānāṃ dvidhā matā|

avyākṛtāptiḥ sahajā abhijñānairmāṇikādṛte||38||



nivṛtasya ca rūpasya kāme rūpasya nāgrajā|

akliṣṭāvyākṛtā'prāptiḥ sā'tītājātayostridhā||39||



kāmādyāptāmalānāṃ ca mārgasyāprāptiriṣyate|

pṛthagjanatvam tatprāptibhūsaṃcārād vihīyate||40||



sabhāgatā sattvasāmyaṃ āsaṃjñikamasaṃjñiṣu|

nirodhaścittacaittānāṃ vipākaḥ te bṛhatphalāḥ||41||



tathā'saṃjñisamāpattiḥ dhyāne'ntye niḥsṛtīcchayā|

śubhā upapadyavedyaiva nāryasya ekādhvikāpyate||42||



nirodhākhyā tathaiveyaṃ vihārārthaṃ bhavāgrajā|

śubhā dvivedyā'niyatā ca āryasya āpyā prayogataḥ||43||



bodhilabhyā muneḥ na prāk catustriṃśatkṣaṇāptitaḥ|

kāmarūpāśraye bhūte nirodhākhyādito nṛṣu||44||



āyurjīvitam ādhāra ūṣmavijñāyorhi yaḥ|

lakṣaṇāni punarjātirjarā sthitiranityatā||45||



jātijātyādayasteṣāṃ te'ṣṭadharmaikavṛttayaḥ|

janyasya janikā jātirna hetupratyayairvinā||46||



nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ|

kāmarūpāptasattvākhyā niḥṣyandāvyākṛtāḥ tathā||47||



sabhāgatā sā tu punarvipāko'pi āptayo dvidhā|

lakṣaṇāni ca niḥṣyandāḥ samāpattya samanvayāḥ||48||



kāraṇaṃ sahabhūścaiva sabhāgaḥ saṃprayuktakaḥ|

sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate||49||



svato'nye kāraṇaṃ hetuḥ sahabhūrye mithaḥphalāḥ|

bhūtavaccittacittānuvartilakṣaṇalakṣyavat||50||



caittā dvau saṃvarau teṣāṃ cetaso lakṣaṇāni ca|

cittānuvarttinaḥ kālaphalādiśubhatādibhiḥ||51||



sabhāgahetuḥ sadṛśāḥ svanikāyabhuvaḥ agrajāḥ|

anyo'nyaṃ navabhūmistu mārgaḥ samaviśiṣṭayoḥ||52||



prayogajāstayoreva śrutacintāmayādikāḥ|

saṃprayuktakahetustu cittacaittāḥ samāśrayāḥ||53||



sarvatragākhyaḥ kliṣṭānāṃ svabhūmau pūrvasarvagāḥ|

vipākaheturaśubhāḥ kuśalāścaiva sāsravāḥ||54||



sarvatragaḥ sabhāgaśca dvayadhvagau tryadhvagāstrayaḥ|

saṃskṛtaṃ savisaṃyoga phalaṃ nāsaṃskṛtasya te||55||



vipākaphalamantyasya pūrvasyādhipataṃ phalam|

sabhāga sarvatragayorniṣyandaḥ pauruṣaṃ dvayoḥ||56||



vipāko'vyākṛto dharmaḥ sattvākhyaḥ vyākṛtodbhavaḥ|

niḥṣyando hetusadṛśaḥ visaṃyogaḥ kṣayo dhiyā||57||



yadvalājjāyate yattatphalaṃ puruṣakārajam|

apūrvaḥ saṃskṛtasyaiva saṃskṛto'dhipateḥ phalam||58||



varttamānāḥ phalaṃ pañca gṛṇhanti dvau prayacchataḥ|

varttamānābhyatītau dvau eko'tītaḥ prayacchati||59||



kliṣṭā vipākajāḥ śeṣāḥ prathamāryā yathākramam|

vipākaṃ sarvagaṃ hitvā tau sabhāgaṃ ca śeṣajāḥ||60||



cittacaitāḥ tathā'nye'pi saṃprayuktakavarjitāḥ|

catvāraḥ pratyayā uktāḥ hetvākhyaḥ pañca hetavaḥ||61||



cittacaittā acaramā utpannāḥ samanantaraḥ|

ālambanaṃ sarvadharmāḥ kāraṇākhyo'dhipaḥ smṛtaḥ||62||



nirudhyamāne kāritraṃ dvau hetū kurutaḥ trayaḥ|

jāyamāne tato'nyau tu pratyayau tadviparyayāt||63||



caturbhiścattacaittā hi samāpattidvayaṃ tribhiḥ|

dvābhyāmanye tu jāyante neśvarādeḥ kramādibhiḥ||64||



dvidhā bhūtāni taddhetuḥ bhautikasya tu pañcadhā|

tridhā bhautikamanyonyaṃ bhūtānāmekadhaiva tat||65||



kuśalākuśalaṃ kāme nivṛtānivṛtaṃ manaḥ|

rūpārūpyeṣvakuśalādanyatra anāsravaṃ dvidhā||66||



kāme nava śubhāccittāccittāni aṣṭābhya eva tat|

daśabhyo'kuśalaṃ tasmāccatvāri nivṛtaṃ tathā||67||



pañcabhyo'nivṛtaṃ tasmātsapta cittānyanantaram|

rūpe daśaikaṃ ca śubhāt navabhyastadanantaram||68||



aṣṭābhyo nivṛtaṃ tasmāt ṣaṭ tribhyo'nivṛtaṃ punaḥ|

tasmāt ṣaṭ evāmārūpye tasya nītiḥ śubhātpunaḥ||69||



nava cittāni tat ṣaṇṇāṃ nivṛtātsapta tattathā|

caturbhyaḥ śaikṣam asmāttu pañca aśaikṣaṃ tu pañcakāt||70||



tasmāccatvāri cittāni dvādaśaitāni viṃśatiḥ|

prāyogikopapattyāptaṃ śubhaṃ bhittvā triṣu dvidhā||71||



vipākajairyāpathikaśailpasthānikanairmitam|

caturdhā'vyākṛtaṃ kāme rūpe śilpavivarjitam||72||



kliṣṭe traidhātuke lābhaḥ ṣaṇṇāṃ ṣaṇṇāṃ dvayoḥ śubhe|

trayāṇāṃ rūpaje śaikṣe caturṇāṃ tasya śeṣite||73||



abhidharmakośe indriyanirddeśo nāma

dvitīyaṃ kośasthānaṃ

samāptamiti|

śrīlāmāvākasya
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project