Digital Sanskrit Buddhist Canon

Saptamo'dhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तमोऽध्यायः
saptamo'dhyāyaḥ

prathamaḥ pādaḥ|

atrāha| bhagavatoktastriskandho'yaṃ mārgaḥ| tatra śīlaskandhaḥ karmādhyāye vistareṇa vyākhyātaḥ| samādhiskandho'ṣṭame'vyāye vyākhyāyiṣyate| prajñāskandha idānīṃ vyākhyātavyaḥ| so'yamārabhya-

[476] loko'yaṃ tattvasaṃmugdho jñeyatattve pramuhyati|
tāni jñānāni vakṣyāmi svarūpādiprapañcataḥ||

kāni punastāni kiyanti veti ? taducyate-

[477] jātidravye nirākṛtya pratipakṣādyapekṣayā|
tadbhedo daśadhā prokto dharmajñānādināmabhiḥ||

jātyāśrayaṇe khalvekatraprasaṅgo dravyāśrayaṇe hyānantyaṃ taccāśakyaṃ vaktum| tasmādubhayametadupekṣya yayāpekṣyayā daśa bhavanti yacca teṣāṃ svalakṣaṇaṃ sāmānyalakṣaṇaṃ ca tatsarvaṃ vistareṇa vakṣyāmaḥ||

tatra tāvat-
[478] dharmānvayaviśeṣye dve duḥkhādyaiśca catuṣṭayam|
dve saṃvṛtyanyacittābhyāṃ kṣayeṇājanmanā dvayam||

dharmānvayajñāne khalu dharmānvayābhyāmeva viśeṣya(ṣye)te| duḥkhādīni tu catvāri svaviṣayaireva caturbhirāryasatyaiḥ viśeṣyante| saṃvṛtyā paracittena ca saṃvṛtiparacittajñāne viśeṣyete| kṣayeṇāpunarutpattyā ca kṣayānutpādajñānadvayaṃ viśiṣyate|

athavā
[479] pratipakṣa[pra]yogābhyāṃ svabhāvākāragocaraiḥ|
tadvyavasthā niboddhavyā kṛtyenopacayeṇa(na) vā||

tatra kāmadhātuvipakṣapratipakṣo dharmajñānam| rūpārūpyāvacaravipakṣapratipakṣo'nvayajñānam| prayogataḥ paracittajñānaṃ cittaṃ jñāsyāmīti tatprayogāt| svabhāvataḥ saṃvṛtijñāna(naṃ) pipīlikādiṣvapi tadbhāvāt| satyākārairgocaraiścatvāri jñānāni| kṛtyataḥ kṣayajñānaṃ kṛtyaparisamāpteḥ| hetūpacayato'nutpādajñānaṃ sarvairaṇā(nā)sravairjñānaistatsabhāgahetūpacayāt||

[480] dhātusatyārthacitteṣu jātidhvaṃsāprajanmanoḥ|
saṃmohasya nivṛttyarthaṃ tadbhedo daśadhaiva vā||

tatra dhātusaṃmoho dvābhyāṃ dharmānvayajñānābhyāṃ nivartyate| satyasaṃmohaścaturbhiḥ duḥkhajñānādibhiḥ| arthasaṃmohaḥ saṃvṛtijñānena| cittasaṃmohaḥ paracittajñānena| jātisaṃmohaḥ kṣayajñānena| punarutpattisaṃmoho'nutpādajñāneneti daśaiva jñānāni bhagavānavocat| nātibhūyāṃsi nālpīyāṃsīti||

atra punaḥ
[481 ab.] parijñātādyavagamaḥ duḥkhādau kṣayadhī phalam|

“dukhaṃ parijñātaṃ samudayo me prahīṇaḥ,................

..............miti vādavipakṣeṇa vā anārambhiṇāṃ saṃsāreṇaiva śuddhiriti vādavipakṣeṇa pratipadākāraḥ| laukikavairāgyamārgamārasaṃjñāvipakṣeṇa vā anātyantikavairāgyagamanavipralambhāt sarvatrābahumānavipakṣeṇa nairyāṇikākāraḥ||

athākāro [nā]ma ka eṣa dharmaḥ| kiṃ vā tenākāryata iti ? tadubhayaṃ nirdiśyate-

[482 cd.] dhīrākāraḥ sadākāryaṃ sākārāstvavalambinaḥ||

prajñā khalvākāra ityucyate| na tarhi prajñā sākārā bhavati dvayoḥ prajñayoḥ yaugapadyābhāvāt| tataśca na sarve caitasikāḥ sākārāḥ prāpnuvanti| na khalu brū maḥ prajñāsaṃprayogātsākārā vaikākārā vā| kiṃ tarhi ? svavṛttibhirākaraṇādālambanagrahaṇādityarthaḥ|

kiṃ punastadātkā(kā)ryam ? sadākāryam| yatkiñcid dravyataḥ prajñaptito vā vidyate ya(ta)dākāryate| cittacaittāstu sākārāḥ viṣayagrāhiṇa ityarthaḥ||

kiṃ punarjñānaṃ kati smṛtyupasthānāni ?

[483] paricittamatistrīṇi dharmasaṃjñaṃ nirodhadhīḥ|
catvāri smṛtyupasthānānyato'nyajjñānamiṣyate||

paracittajñānaṃ khalu trīṇi vedanācittadharmākhyāni| nirodhajñānaṃ dharmasmṛtyupasthānam| paracittanirodhajñānābhyāmanyāni jñānāni catvāri smṛtyupasthānāni||

atha katamasya jñānasya kati jñānānyālambanam ?

[484] mārgadharmānvayajñānagocaro navaśo dhiyaḥ|

mārgadharmānvayajñānānāṃ pratyekaṃ navajñānānyālambanam| mārgajñānasya tāvatsaṃvṛtijñānaṃ hitvā| dharmajñānasyānvayajñānam| anvayajñānasya dharmajñānam|

duḥkhahetudhiyordve dve

duḥkhasamudayajñānayoḥ saṃvṛtijñānaṃ sāsravaṃ ca pari(ra)cittajñānamālambanam|

caturṇāṃ daśa

saṃvṛtiparacittakṣayānutpādajñānānāṃ sarvānye(ṇye)va daśajñānānyālambanam|

nāparam||

nirodhajñānaṃ khalu naiva jñānālambanam||

punarapi daśadharmān sthāpayitvā kasya jñānasya kati dharmā viṣaya iti vācyam| katham ? taducyate-

[485] pañcadharmāstridhātvāptān mārgarūpān sanātanān|
vyutpattyarthaṃ dvidhā kṛtvā darśayejjñānagocaram||

traidhātukān dharmāt(n)pratyekaṃ dvidhā kṛtvā saṃprayuktā viprayuktāśca, apratisaṃyuktāṃśca dvidhā kṛtvā saṃyuktaviprayuktabhedenaiva, asaṃskṛtamapi dvidhākṛtvā kuśalāvyākṛtabhedenaivaṃ kṛtvā daśa bhavanti|

tatra tāvatsaṃvṛtijñānasya sarva eva daśadharmā viṣayaḥ| dharmajñānasya pañca kāmapratisaṃyuktānāsravāḥ saṃprayuktaviprayuktākuśalaṃ cāsaṃskṛtam| anvayajñānasya sapta rūpārūpyapratisaṃyuktānāsravā[:] saṃprayuktaviprayuktakuśalaṃ cāsaṃskṛtam| pari(ra)cittajñānasya trayaḥ kāmarūpapratisaṃyuktānāsravāsaṃprayuktā eva| duḥkhasamudayajñānayoḥ ṣaṭkāmarūpārūpyapratisaṃyuktāsaṃprayuktaviprayuktāḥ| nirodhajñānasyaiko[']saṃskṛtameva kuśalam| mārgajñānasya dvāvanāsravaḥ saṃprayukto viprayuktaśca| kṣayānutpādajñānayornava dharmā viṣayo'saṃskṛtamavyākṛtaṃ muktvā||

idamidānīṃ vaktavyam| kaḥ katibhirjñānaiḥ samanvāgataḥ ? sarvastāvatpṛthagjanaḥ saṃvṛtijñānenaiva| ayaṃ tu niyamaḥ-

[486] dṛṅmārge prathame jñāne tribhirjñānaiḥ samanvitaḥ|

dvitīyakṣaṇe tribhiḥ saṃvṛtijñānaduḥkhajñānadharmajñānaiḥ|

caturṣvekaikavṛddhyordhvaṃ virakto'nyamano dhiyā||

ataḥ paraṃ caturṣu cittakṣaṇeṣvekaikaṃ jñānaṃ vardhate| ta[dyathā] duḥkhe'nvayajñāne'nvayajñānaṃ vardhate| samudayadharmajñāne samudayajñānam| nirodhadharmajñāne nirodhadharmajñānam| mārgadharmajñāne mārgadharmajñānaṃ vardhate| samudayanirodhamārgānva[yajñā]neṣu kṣāntiṣu ca nāstyapūrvajñānavṛddhiḥ| sarvatra tu vītarāgasya paracittajñānaṃ vardhata iti vācyam||

abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau saptamasyādhyāyasya prathamaḥ pādaḥ||

saptamādhyāye

dvitīyapādaḥ|

idamidānīṃ vaktavyam| kasyāṃ bhūmau kasyāṃ vāvasthāyāṃ kasya vā pudgalasya kati jñānāni bhāvyante ? tadārabhyate-

[487] tridhyānakāmavairāgye paścime muktivartmani|
maulaghyānaprayoge ca jñeyānāgatabhāvanā||

[488] bālasya smṛtyupasthānadhyānādyutpādane tathā|
prayogamuktimārgeṣu saṃvṛtyānyamanodhiyaḥ||

bālasya khalvādyadhyānatrayavairāgye paścime vimuktimārge mauladhyānaprayogamārge ca smṛtyupasthānādikuśalamūlotpādane ca prayogavimuktimārge ca saṃvṛtijñānasya paracittajñānasya cānāgatabhāvanā veditavyā||

āryasya tu

[489] kṣāntijñānāni bhāvyante svajātīyāni dṛkpathe|

darśa(na)mārge khalu yadyeva saṃmukhībhūtaṃ bhavati kṣāntirvā jñānaṃ vā tajjātīyamevānāgataṃ bhāvyate| nānyajātīyamanyaviṣayaṃ vā pṛthakkāryatvāt|

sāṃvṛtaṃ cānvayajñāne duḥkhahetusamāhvaye||

saṃvṛtijñānaṃ khalu darśaṇa(na)mārge triṣu citteṣu duḥkhasamudayanirodhānvayajñānākhyeṣu bhāvyate| na dharmajñāneṣu, akṛtārthatvādālambanākāraparijayo hi nādyāpi parisamāptaḥ||

kasmātpunaḥ saṃvṛtijñāna tatra bhāvanāṃ gacchati ? taducyate-

[490] samānapratipakṣatvātteṣu mārgāyitatvataḥ|

yathaivānvayakṣāntijñānāni trīṇi tatprahātavyakleśapratipakṣaḥ, tathā tānyapi saṃvṛtijñānāni pratipakṣaḥ| tairapi tatra mārgāyitaṃ nirvedhabhāgīyāvasthāyām|

ato'bhisamayātyākhyaṃ tattrisatyāntalābhataḥ||

ata eva tadābhisamayāntikaṃ saṃvṛtijñānamityākhyāyate| dharmajñāneṣu khalu tadbhāvanāyāmabhisamayamadhyāni syuriti| taccaitadanutpattidharmakamapi saddharmatayā cintyate|

kasmātpunastadanutpattidharmakameva ? śraddhādharmānusāryāśrayeṇa tadutpattipratibaddhatvāt| darśanamārge ca saṃmukhībhūte tannotpannam| tasmādanutpattikadharmameva bhāvanāṃ gacchati| tatpunaretatsaptabhūmikaṃ kāmāvacaraṃ darśanamārgasamānabhūmikaṃ ca| uktā darśanamārgabhāvanā||

bhāvanāmārge vaktavyā|

[491] mārgākhye tvanvayajñāne ṣa[ḍ bhāvya]nte'tha sapta vā|

ṣoḍaśe[tu varta]mānānvayajñānacitte bhāvanāvartmanyavītarāgasya ṣaḍ bhāvyante| saṃvṛtiparacittakṣayānutpādajñānāni hitvā| vītarāgasya tu saptānāgatāni bhāvyante paracittajñānaṃ vardhayitvā|

ānantaryapathe corddhvaṃ bhāvyate nānyacittadhīḥ||

sarāgasyāpi bhāvanāmārge tasmāt ṣoḍaśātkṣaṇādūrdhvaṃ yāvatkāme vīta rāgo bhavati tāvatsarveṣu prayogānantaryavimuktiviśeṣamārgeṣu sapta jñānāni bhāvyante| anyatra paracitakṣayānutpādajñānebhyaḥ||

[492] prahāṇamuktimārgeṣu vināntyāyā vimuktitaḥ|
bhavāgrapratipakṣatvātsaṃvṛtasya na bhāvanā||

dhyānacatuṣṭvārūpyatrayavairāgye pañcasvabhijñāsu, akopyāprativedhe ca vyavakīrṇa[bhāvite ca] dhyāne| śaikṣasya sarveṣvānantaryavimuktimārgeṣu saptaiva jñānāni .............|

[........abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau saptamasyādhyāyasya dvitīyapādaḥ samāptaḥ||]

saptamādhyāye

tṛtīyapādaḥ |.....

.........sthānavastuhetuvipākaprativistarairboddhavyam| tatrātītānāgate pratyutpanne ca [ta]dākṣeptākṣepavaicitryaṃ pratikarmasamādānaṃ bhavati| kiciddhi sahasā pratyayavṛ(va)śātkriyate| kiñcid dṛṣṭacetasā| kiñcitpunaḥ samādāya kriyate tena karmaṇā mayā jīvi[tavya]miti| tathā dharmo'yamadharmo veti samādāyāsamādāya karoti| sthānādipravibhāgataśca gāmbhīryaṃ boddhavyam| tatra sthānamāyatyutpattyāyattānāmavakāśakāraṇāt| heturapi yena hetunā kriyate| yathoktam-“vastu sthānādhikaraṇamucyate| sādhikaraṇaṃ vastu sthānam| tadyathā prāṇivadhakarmaṇaḥ svabhāvaḥ| sa ca prāṇī yasya cārthe vadhyate yayā pratyayasāmagryā sarvametadvastu sambhavati| kutaḥ ? sthānahetuvipākānāṃ pṛthagukteḥ| yasya khalveta[t] sthānaṃ yaccāsya sthānaṃ kriyate yasya tatkarma hetuḥ, yaddhetukaṃ ca tat, ayaṃ cāsya karmaṇo vipāko'yamanyasya” iti| tadetadaṣṭajñānasvabhāvaṃ nirodhamārgajñāne hitvā||

[493] dhyānādīnāṃ svabhāvādāvavyāghātavisāri yat|
ghyānādijñānasaṃjñaṃ tannavajñānamayaṃ balam||

dhyānavimokṣasamādhisamāpatti jñānabalaṃ khalu yatsaṃkleśavyavadānavyavasthānaviśuddhiṣu nivṛttipakṣe dhyānānāṃ vimokṣāṇāṃ samādhīnāṃ samāpattīnāṃ ca saṃkleśavyavadānavyavasthānaviśuddhiṣu yadbalamavyāhatam| tatra saṃkleśādicatuṣṭayaṃ hāni(na)viśeṣasthitinirvedhabhāgīyaṃ sāsvādaśuddhakānāsravādibhedāt| tadetaddhyānavimokṣasamādhisamāpattijñānabalaṃ navajñānātmakaṃ boddhavyam||

[494] yatsattvākṣamṛdutvādau paricchede pravartate|
akṣottamāvarajñānabalaṃ tannavadhīmayam||

indriyaparāparajñānabalam yatsarvasattvānāṃ śreyaḥprāptiśaktitraividhye jñānamavyāhataṃ tadindriyaparāparajñānabalaṃ navajñānātmakaṃ nirodhajñānaṃ hitvā||

[495] yatsattvādhirucitraidhe hīnādau sampravartate|
nānādhimuktidhīsaṃjñe balaṃ tacca navātmakam||

yatkhalu sarvasattvānāṃ hīṇa(na)madhyamottamādhimuktiṣvavyāhataṃ jñānaṃ tacca nānādhimuktijñānabalaṃ navajñānātmakameva nirodhajñānaṃ hitvā||

[496] yannānādhātvapekṣākhyaṃ sattvārthāya pravartate|
navajñānamayaṃ tadvattannānādhātudhībalam||

te punaḥ pūrvābhyāsavāsanādhātavaḥ pūrvajanmasu guṇadoṣavidyāśilpakarmābhyāsebhyo yā vāsanāstāḥ khalviha dhātavo viśeṣeṇa boddhavyāḥ| gotrārtheṇā(nā)vasthānāṃ ta evāśayā ityavagantavyāḥ, tadvaśāccari(ratī)tyucyate| uktaṃ ca bhagavatā-“dhātuśaḥ sattvāḥ saṃsyandante” iti||

[497] gatidharmāryabhedaṃ yadvetti pratyayabhedataḥ|
taddhiyo daśa sarvatragāminīpratipadbalam||

yatkhalu sattvopapattinirvartakeṣu tatkṣayakareṣu ca dharmeṣu jñānamavyāhataṃ tatsarvatragāminīpratipajjñānabalam| bhavyaviśeṣauṣadhavad draṣṭavyam| mokṣabhavyānāṃ nānādhātūnāṃ sattvānāmanekadhātūnāṃ sarvakleśaprahāṇāyauṣadhaviśeṣavatsāmānyapratipakṣaviśeṣapratipakṣaṃ ca sarvatra jānīte gatihetuṃ cānena dhāturekasantāne yo yadgatacittastadvaśena tadavataraṇabhavyo'bhavyaśca bhavati tatsarvaṃ yathāvatpratijānātīti sarvākārajñatāpyuktā bhavati| tadetat saphalamārgaprahāṇāddaśajñānātmakaṃ bhavati| kecittu kevalamārgagrahaṇānnavajñānātmakam||

[498] yat svānyātītajanmekṣisaṃvṛtijñānasaṃjñakam|
prāgjātyānusmṛtijñānabalaṃ tatsaphalaṃ matam||

svaparasantā nikānāmatītajanmaparamparāṇāṃ vicitrasukhaduḥkheṣu prāṇiṣvayamamuṣyakarmaṇo vipāko'yamamuṣyasvapnanimittaghyāyimanasikāracihnārthāvadhāraṇavadanekavidhasambandhāvabodhavaśitvamasya sūcitaṃ bhavati| yathā khalu bhavyārthasūcakāni(n) svapnānanekaśo dṛṣṭvā tāṃścārthānabhiniṣpannāt(n) prāyaśaḥ sadṛśānapekṣa(kṣya) niścayo bhavati tadvaditi| yathā ca dhyāyināṃ manasikāreṣu dharmacihnānyutpadyante taiśca suvyakto dharmaparicchedo bhavati| tadvatsarvadharmeṣu mudrā bhagavato viditā| kiṃ punastatkarma vipākasambandhamudrāsviti ? tadetadbalaṃ saṃvṛtijñānātmakameva||

[499] sattvānāṃ cyutisambhūtyorjñānamanyādhvavṛtti yat|
taccyutyutpattibuddhyākhyaṃ balaṃ pūrvavaducyate||

divyacakṣurāśrayācca jñānātkarmaphalavaicitryacaritāvataraṇajñānaparapratyayo bhavati| pratyutpannaviṣayamapyevam| taddivyacakṣurāśrayajñānaṃ saha praṇidhijñānenāparānte prabhāvyate| tadetatsaṃvṛtijñānātmakameva||

[500] āsravakṣayadhīsaṃjñaṃ ṣaḍjñānānyathavā daśa|

ata idānīṃ bhagavato vineyakāryaṃ kimavaśiṣṭam ? āsravakṣayaḥ| tasminyajjñānaṃ yasya yadā yairavataraṇadeśanāvidhibhirakṛcchreṇa saṃpadyate tadbhagavān sarvākāramanena jñānena vetti nānyaḥ kaścit| ato'syaiva tadbalaṃ nānyasya| tatpunaretat ṣaḍjñānasvabhāvaṃ daśātmakaṃ vā| yadyāsravakṣaye jñānam, ṣaḍbhavanti| paracittaduḥkhasamudayamārgajñānāni hitvā| atha sopāye kṣaye jñānaṃ darśaṇaṃ(naṃ) bhavati, [daśajñānāni bhavanti]|

ukto daśabalasvabhāvaḥ|

ākāraṇi(ni)yamo vaktavyaḥ| so'yamucyate-
ṣoḍaśākāramantrā(trā)dyamanyaiścāpyuttaraṃ bhuvā||

[501] saptamaṃ ṣoḍaśākāramavibhaktākṛtidvayam|
aṣṭākāraṃ dvitīyaṃ tu navajñānamayaṃ tu yat||

[502] tathāgatabalaṃ proktaṃ tajjñeyaṃ dvādaśākṛti|

sthānāsthānajñānabalaṃ ṣoḍaśabhirākāraiḥ pravartate| anyaiśca tannirmuktairāsravakṣayajñānabalamapi yadi sopāyaṃ kṣayaṃ vivakṣati tadapi ṣoḍaśākāram| atha kṣayamātraṃ tat, ṣaḍjñānamayairākāraiḥ sarvatragāminīṃ pratipajñā(jjñā)nabalaṃ saptamaṃ tadapi tathaiva ṣoḍaśākāram| dvayaṃ tu pūrvenivāsānusmṛticyutyupapattijñānabalamavibhaktākārabalam| dvitīyaṃ tu karmavipākajñānabalamaṣṭākāram| yattu samādhisamāpattijñānabalaṃ tasya navajñānasvabhāvaṃ taireva dvādaśabhirākāraiḥ pravartate| anyadyannoktaṃ tadabhyūhyam|

kiṃ punaḥ kiṃ gocaram ?

sarvagocaramatrādyamantyaṃ śāntyavalambi dhā(vā)||

sarvaviṣayaṃ sthānāsthānabalam| āsravakṣayajñānabalaṃ nirvāṇaviṣayaṃ vā catuḥsatyaviṣayaṃ vā||

[503] dvidhā [hetubhavālambaṃ] saptamaṃ satyagocaram|

karmavipākajñānabalaṃ bhavaviṣayam| sarvatragāminī pratipa[t]jñānabalaṃ catuḥsatyālambanam|

atītādyaddhi dhātvarthamaṣṭamaṃ samudāhṛtam||

pūrveṇi(ni)vāsānusmṛtijñānabalaṃ ‘atītādyaddhi’ dhātugocaram||

[504] navamaṃ khalu rūpārthaṃ saṃskṛtālambyate param|

cyutyupapattijñānabalaṃ rūpāyatanaviṣayam anyadyadavaśiṣṭaṃ tatsaṃskṛtadharmagocaraṃ draṣṭavyam|

atra punaḥ

dvyapekṣo balaśabdo'yaṃ balaṃ tvapratighātataḥ||

parābhibhavāpekṣaśca sarvāpratighātitvena ca| yatkhalu [a]pratihatasāmathya tadbalamityucyate| mānasaṃ balaṃ daśavidhaṃ bhagavato vyākhyātam||

kāyikamapyabhidhīyate-

[505] [sandhau] sandhau ca buddhasya kāye ṇa(nā)rāyaṇaṃ balam|

spraṣṭavyamadhikaṃ tattu daśa hastyādisaptakāt||

nārāyaṇaṃ nāma balamucyate| tacca bhagavato marmaṇi marmaṇi vidyate| nāgagranthiśaṅkalāśaṅkusandhayaśca yathākramaṃ buddhapratyekabuddhacakravartiṇaḥ(naḥ)|

kiṃ pramānaṃ(ṇaṃ) punastannārāyaṇaṃ balam ? yatkhalu daśānāmitarahastīnāṃ balaṃ [ta]dekasya gandhahastinaḥ| evaṃ daśottaravṛttyā mahānagni(gna) praskandivarāṅgacānūraṇā(nā)rāyaṇānāṃ vācyam| airāvana(ṇa)sahasrasyetyanye| sa hi devodyānayātrāsamaye trayastriṃśacchirasamātmānamabhinirmāyātyadbhutavicitrodyānāyāyamānāni tāvantyeva devakulānyanekasahasraparivārāṇi bhūrjapatravadādāya gacchaḥyeṣa balasamudayastasya| evaṃ tu [varṇayanti] mānasabalavadanantaṃ kāyikamapi balaṃ buddhānāṃ bhagavatāmiti| tatpunaḥ kāyikaṃ balaṃ spṛṣṭavyāyatanasaṃgṛhītam| gurutvena balasaṃgraho laghutvena daurbalyasyeti varṇayanti|

[506] svaparārthāntasamprāpte(rvai)śāradyacatuṣṭayam|
ādyantabalarūpe dve dve karma pratipaddhiyoḥ||

sūtra uktam-“samyaksambuddhasya vata me sata ime dharmāstvayā'nabhisambuddhāḥ” iti vistaraḥ| [atra hi prathama]dvitīyābhyāṃ svārthasampadbhagavatodbhāvitā| pūrveṇa jñānasampat| dvitīyeṇa(na) prahāṇasampat| dvābhyāmanyābhyāṃ parārthasampadā darśitā vyavadānasaṃklelodbhāvanāt|

kataratpunarvaiśāradyaṃ kati jñānātmakam ? taducyate| sthānāsthānabalarūpamādyam| āsravakṣayajñānarūpaṃ dvitīyam| karmasvakajñānabalaṃ tṛtīyam| sarvatragāminīpratipa[t]jñānabalaṃ caturthaṃ vaiśāradyam| tadyāvajjñānasvabhāvānyetāni valāni tāvatsvabhāvāni yathākramaṃ catvāri vaiśāradyāni boddhavyāni|

sūtra uktam-“trīṇīmāni smṛtyupasthānāni yānyāryaḥ sevate” iti vistaraḥ| teṣāṃ puṇa(na)ridaṃ lakṣaṇam-

[507] śrotṛsampattrayāpekṣā trividhā smṛtyupasthitiḥ|
saṃsmārāhitasāmarthyasaṃprajanyasvalakṣaṇā||

śuśrūṣakāśuśrūṣakādibhedādvineyāṇāṃ(nāṃ) traividhyena vyavasthānam| śuśrūṣakādivargatrayābhisandheḥ| svabhāvaḥ punaḥ smṛtiviśiṣṭasaṃprajanyatrayasvabhāvāni trīṇi smṛtyupasthānāni| smṛtiviśiṣṭasaṃprajanyato hi bhagavataḥ śuśrūṣamānā(ṇā)śuśraṣamāna(ṇa)tadubhayayukteṣu vineyasamūheṣu nānando bhavatyāghāto vā||

mahākaruṇā punaḥ

[508] saṃvṛtijñānarūpatvāddīrghakālānusārataḥ|
sarvatra samavṛttyāderbaddhasyaiva mahākṛpā||

yadā śrāvakasyāpi karūṇā vidyate pratyekabuddhasyāpi kasmād buddhasyaiva mahākṛpetyucyate ? yasmādiyaṃ saṃvṛtijñānasvabhāvā śrāvakādīnāmadveṣasvabhāvā buddhasya ca dīrghakālānugatā sūkṣmānugatā sarvasattvasamagrahapravṛttā sarvatrānugatā ca dvātriṃśanmahāpuruṣa[lakṣaṇa]vidyotitaśarīrādhyāsinī daśabalaparigṛhītā ca| tasmād buddhasyaiva bhagavato mahākṛpetyucyate| uktā asādhāraṇaguṇāḥ||

śrāvakasādhāraṇā ucyante-

[509] araṇā praṇidhijñānaṃ catasraḥ pratisaṃvidaḥ|
arhatsāntānikā hyete pañca tu prāntakoṭikāḥ||

[510] itarairapi sāmānyā apramādādayo guṇāḥ|
eṣāṃ yathopadiṣṭāṇāṃ(nāṃ) śṛṇu vakṣyāmi lakṣaṇam||

tatra tāvat|
[511] araṇā saṃvṛtijñānaṃ nṛjā'ntyadhyānaniśrayāt|
āryasantānikā jātā savastukamalekṣiṇī||

iha kaścidarhannakopyadharmā sarvakleśaprahāṇātparamāmṛtasukhamanubhavatyevaṃ cittamutpādayati-kathaṃ nāma pare'pi [i]me santānālambanād kleśān notpādayeyuḥ kathañca tamaniṣṭaphalaṃ nānubhaveyuḥ| caturthaṃ dhyānaṃ vivṛddhikāṣṭhāgataṃ samāpadya tathā karoti yathā'sya cāravihāragatasya santāne na kaścitkleśamutpādayati|

[512] praṇidhijñānamapyevaṃ sarvadharmāvalambi tu|
akopyadharmano(ṇo) khyāte tathaiva pratisaṃvidaḥ||

praṇidhijñānamapi saṃvṛtijñānasvabhāvaṃ prāntakoṭika caturthadhyānalābhāt, arhadyadyatpraṇidhatte tattajjānīte praṇidhijñānasya sarvadharmālambanatvāt||

pratisaṃvidaḥ khalvapi

[513] vivakṣitārthasambandhināmasaṃmohabhedinī|
ādyā'nyā tadabhivyaṅgyā jñeyā jñānavicāriṇī||

[514] tṛtīyā śabdasaṃskārā jñānasaṃmohaghātinī|
turīyā tu prabandhoktirdhyānādyutpādanonmukhī||

tatra dvādaśāṅgapravacanasaṃgṛhīteṣu vakṣyamānā(ṇā)rthasambandhiṣu vivakṣiteṣu nāmakāyādiṣu yadavivartyaṃ jñānaṃ sā dharmapratisaṃvit| tadavadyotyeṣu paurūṣeyāpauruṣeyasambandheṣu parārthasaṃvṛtyartharāśiṣu yadavivarttyaṃ jñānaṃ sā'rthapratisaṃvit| nāmakāyādivācaka eva vākchabdeṣvarūpadravyaliṅgasaṃkhyāsādhanakriyākālapuruṣo pagrahasambandhini yadavivarttyaṃ jñānaṃ sā niruktipratisaṃvit| dharmārthaniruktiṣu ghyānavimokṣasamādhisamāpattivaśitvasaṃprakhyāne yadavivartyaṃ jñānaṃ sā pratibhāna[prati]saṃvit|

ta ete ṣaḍguṇāḥ prāntakoṭikamityucyante||

kā kati bhūmikāḥ punarāsāṃ pratisaṃvidāṃ kā vā kati jñānamayī ? tadavadyotyate-

[515] arthākhyā khalu sarvatra ṣaḍjñānānyathavā nava|

arthapratisaṃvit sarvāsu bhūmiṣu kāmadhātau yāvadbhavāgre ṇa(na)vajñānasvabhāvā ṇi(ni)rodhajñānaṃ varjayitvā ṣaḍjñānā[ni] nirvāṇasye(syai)va paramārthatvāt, paracittaduḥkhasamudayamārgajñānāni varjayitvā|

pratibhānāhvayāpyevaṃ daśajñānamayī tvasau||

pratibhānapratisaṃvidapi sarvāsu bhūmiṣu daśajñānamayī|

[tatra]
[516] [kāme ghyāneṣu dharmākhyā] tadanyā tvādyakāmayoḥ|

dharmapratisaṃvit kāmadhātau caturṣu dhyāneṣu niruktipratisaṃvit kāmadhātau prathame ca ghyāne|

saṃvṛtijñānamayyau tu dve ete pratisaṃvidau||

ubhe apyete saṃvṛtijñānasvabhāve dharmaniruktipratisaṃvidāviti||

abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau saptamasyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ||

saptamādhyāye

caturthapādaḥ|

pṛthagjanasādhāraṇāḥ idānīmabhijñādayo guṇā vaktavyāḥ| ta ima ucyante-

[517] ri(ṛ)ddhau śrotre'nyacitte prāgbhāve cyutyudaye kṣaye|
jñānasākṣātkriyā'bhijñā ṣaḍvā dhī[:] muktivartmani||

jñānasākṣātkriyā khalu vimuktimārgasaṃgṛhītā'bhijñetyucyate| keṣāṃ punarguṇānāṃ jñānasākṣātkriyā ? tadapadiśyate| ri(ṛ)ddhipādadivyaśrotracetaḥ- paryāyapūrvenivāsānusmṛticyutyupapādāsravakṣayajñānānāṃ yā jñānasākṣātkriyā sā'bhijñā| abhijānātītyabhijñāyate vā tayeti abhijñā|

kasmātpunarvimuktimārga ye(e)vābhijñā śrāmanya(ṇya)phalavat [[na] ānantarya]mārgasvabhāvāḥ ? paracittajñānasyānantaryamārgapratiṣedhādarhataścāsravakṣayānantaryamārgatyāge kasyacinnirabhijñatvaprasaṃgāt||

āsāṃ punaḥ

[518] catasraḥ saṃvṛtijñānaṃ pañca jñānāni cittadhīḥ|
sarvāsravakṣayābhijñā ṣaḍjñānānyathavā daśa||

cetaḥparyāyāsravakṣayābhijñe hitvā| cetaḥparyāyābhijñā pañcajñānāni dharmānvayamārga[saṃvṛtipara]cittajñānāni| āsravakṣayajñānasākṣātkriyā'bhijñā ṣaḍjñānāni daśa vā paracittaduḥkhasamudayamārgajñānāni hitvā ‘athavā daśe’ti||

[519] ṣaṣṭhī sarvatra pañcānyā maulīṣu dhyānabhūmiṣu|

āsravakṣayajñānasākṣātkriyā sarvāsu bhūmiṣu| śeṣā maulīṣu catasṛṣu dhyānabhūṣviti|

yatnavairāgyato labhyāḥ svabhūmyadharagocarāḥ||

sarvāḥ [abhijñāḥ] yatnato labhyante vairāgyataśca| tatrānucitā yatnataḥ| ucitā vairāgyataḥ| janmāntarābhyastāḥ khalvabhijñā vairāgyato labhyante| vaiśeṣikyo yatnataḥ| ‘svabhūmyadharagocarā’ścaitāḥ| ri(ṛ)ddhyā svabhūmiṃ gacchatyapa(dha)rāṃ ca bhūmim| nirmitanirmāṇamapyevam| divyaśrotrābhijñayāpi svabhūmikamadho[bhūmikaṃ] ca śabdaṃ śṛṇoti| evaṃ paracittajñānaṃ pūrvenivāsānusmṛtijñānaṃ ca| cyutyupapādābhijñayā ca svādhobhūmiviṣayaṃ rūpaṃ jānāti||

katamā punarāsāṃ kati smṛtyupasthānāni ?

[520] smṛtyupasthitayastistraścetaḥparyāyadhīrmatā|
ṛddhiśrotrākṣyabhijñāsnu prathamā smṛtyupasthitiḥ||

paracittābhijñā trīṇi smṛtyupasthānāni kāyasmṛtyupasthānaṃ hitvā| cittacaittālambanā khalveṣā| ṛddhiśrotracakṣurabhijñāḥ kāyasmṛtyupasthānaṃ rūpālambanatvāt| ṛddhiḥ khalu caturbāhyāyatanālambanā| divyaśrotracakṣuṣī yathākramaṃ śabdarūpāyatanālambane|

kuśalādibhedena tu

[521] divyamavyākṛtaṃ śrotraṃ netraṃ cānyā śubhā matāḥ|

divyaśrotracakṣuṣī kilāvyākṛte| tacca na| abhijñānāṃ vimuktimārgasvabhā[vyāccakṣuḥśrotravijñānayoścā]vikalpatvādvimuktijñānānutpattiḥ| caturṣu dhyāneṣu tu asti prajñāviśeṣaḥ svabhūmikabhūtaphalo yatsaṃmukhībhāvātsvabhūmikaphalameva cakṣuḥśrotraṃ saṃmukhībhāvaṃ gacchati| yattaccakṣuḥśrotravijñānayorāśrayī bhavati tasmānna tadvijñāne saṃprayuktā prajñā'bhijñeti|

kathaṃ punaretayorabhijñāśabdaḥ ? taducyate-

abhijñāphalatā'bhijñā [manovijñānaprajñayā]||

abhijñāphalamā(ma)trābhijñāśabdenoktam| manovijñānasaṃprayuktayā tu prajñayā'bhijānātīti| saivābhijñā nirūpakatvāt|

kati punarāsāṃ vidyā ?

[522] tisro vidyā matāstryadhvasa(saṃ)mohādivyudastaye|
ekā svabhāvato'śaikṣī dve tvaśaikṣāśrayodayāt||

pūrvaṇi(ni)vāsacyutyupapādāsravakṣayajñānatatsākṣā[t]tkriyāstisraḥ khalvaśaikṣyo [vidyā ucyante| kasmādetā eva ? eta] eva tisro vidyāḥ yasmādābhiravidyātrayaṃ vinivartate| pūrvenivāsābhijñā[jñayā]pūrvāntasaṃmohaḥ nivartate| cyutyupapādābhijñayā tvaparāntasaṃmoho nivartate| āsravakṣayābhijñayā madhyādhvasaṃmohaḥ|

yadyapi ca tisro'pyaśaikṣāstathāpi ‘ekā svabhāvato'śaikṣī dve tvaśaikṣāśrayodayāt’| antyā vā'śaikṣī svabhāvataḥ santānataśca| ādye dve tvaśaikṣasantānādaśaikṣāvityucyante|

kati punarāsāṃ prātihāryāṇi ?

[523] ri(ṛ)ddhicittakṣayābhijñā pratihāryatrayaṃ smṛtam|
harato dve kuśāstṛbhyo mārebhyo harate param||

ṛddhyādeśanāprātihārye khalu kuśāstṛbhyaḥ kapilolūkākṣapādādibhyo vineyajanacittamapahṛtya buddhe bhagavati paramārthaśāstari saṃniyojayataḥ| anuśāsanāpratihāryaṃ mārebhyo'pahṛtya sarvajñaṃ mārgadeśike pravare pratiṣṭhāpayati||

kā punariyamṛddhiḥ ?

[524] samādhirṛ(dhī)ddhirityuktā phalamaiśvaryaṣṭadhā|
dvidhaitadgatinirmāṇe trividhā gatiriṣyate||

ṛddhiḥ khalu samādhirūpā tatphalatvāttu prātihāryamṛddhiratyuktaṃ sūtre| aṅgaparigṛhīte samādhau sati sarvametatprātihārya mṛddhyati| tasmātsamādhireva ri(ṛ)ddhiḥ| tasyāḥ phalamaṣṭaguṇamaiśvaryamani(ṇi)mādi|

yacca sūtre'padiṣṭamekānekayathecchitarūpāvasthānādistatpunaretamṛddhiphalaṃ dvividhaṃ gatiśca nirmāṇaṃ ca| gatirapi trividhā| tatra

[525] manomayī gati[:] śāsturicchāmātrapravṛttitaḥ|
adhimokṣakṛtā'nyeṣāṃ tato dehābhivāhinī||

manojavāḥkhalu ṛddhirbuddhasyaiva| manasa iva javastasyāḥ| yāvatā kālena cakṣurvijñānaṃ nīlaṃ pratipadyate yāvatā kālena bhagavāñccharīreṇa sarvalokāntarāṇi vyāpnotyanantarddhiśarīrā hi buddhā bhagabanto[']nābhogena yathecchitābhiprāyasiddheḥ bhagavato buddhasya| śrāvakādīnāṃ punaḥ śarīravāhinī gatirbhavati yathā devānāṃ pakṣiṇāṃ vā| ādhimokṣikī ca dūramapyāsannamadhimucyāstagamanaṃ saṃpadyate| bāhuprasāraṇamātreṇa sumerumūrddhani prādurbhavati| vyākhyātaṃ samādhiphalam||

gamanaṃ nirmāṇamidānīṃ vaktavm| ta[d]dvividhaṃ kāmāvacaraṃ rūpāvacaraṃ ca| tatra tāvat-

[526] rūpagandharasasparśāḥ kāme nirmāṇamiṣyate|
rūpasparśau matau rūpe sveśarīre'tha vā bahiḥ||

kāmāvacaraṃ khalu bāhyamāyatanacatuṣṭayaṃ nirmīyate| nānyadīśvarakarttṛtvavādābhyupagamaprasaṃgāt| rūpāvacaraṃ tvāyatanadvayaṃ tatra gandharasābhāvāt| tatpunaretat svaśarīre paraśarīre ca draṣṭavyam| etaccaturvidhaṃ nirmāṇaṃ kāmadhātāvevaṃ rūpadhātau draṣṭavyam| ityaṣṭa[vidhaṃ nirmāṇam]|

[kiṃ khalu nirmāṇama]bhijñayā nirmīyate ? kiṃ tarhi ?

[527] abhijñāphalacittena tattāni tu caturdaśa|
ādyadhyānaphalaṃ dve te(tai)rūrdhvabhūmyekavṛddhitaḥ||

prathamadhyānaphale khalu nirmāṇacitte kāmāvacaraṃ prathamadhyānabhūmikaṃ ca, dvitīyadhyānaphalāni trīṇi, tṛtīyadhyānaphalāni catvāri, caturthadhyānaphalāni pañca||

kathaṃ punarnirmāṇacittāni labhyante ?

[528] tallābho dhyānava[t] jñeyaḥ

yathā khalu dhyānāni vairāgyata upapattitaḥ prayogataśca labhyante tathā nirmāṇacittāni|

kathaṃ punastadutpadyate ?

śuddhakācca svataśca tat|

śuddhakād dhyānādanantaraṃ ṇi(ni)rmāna(ṇa)cittamutpādyate nirmāṇacittādeva vā nānyataḥ| tataḥ khalvapi nirmāṇacittādanantaraṃ śuddhakadhyānaṃ nirmāṇacittaṃ cotpadyate nānyat| sarvasya ca nirmitasya

svabhūmenaiva nirmāṇamapa(dha)reṇāpi bhāṣaṇam||

na khalvanyabhūmikaṃ nirmāṇamanyabhūmikena nirmāṇacittena nirmīyate| bhāṣaṇaṃ tu svabhaumenāpa(dha)rabhaumena ca| kāmadhātuprathamadhyānabhūmiko hi nirmitaḥ svabhūmikenaiva cittena bhāṣya(ṣa)te| ūrdhvabhūmikāstu prathamadhyānabhūmikena, tatraiva vijñaptisamutthāpakacittasadbhāvāt||

kiṃ punarnirmitanirmātroḥ kramena(ṇa) vāgbhāṣaṇaṃ bhavatyatha yugapat ? taducyate-

[529] nirmātraiva sahaiteṣāṃ bhāṣaṇaṃ sugatādṛte|

uktaṃ hi
“ekasya bhāṣamāṇasya sarve bhāṣanti nirmitāḥ|
ekasya tūṣṇīṃ bhūtasya sarve tūṣṇīṃ bhavanti te||”

bhagavatastu icchātaḥ pūrvaṃ paścādyugapadvā nirmitā bhāṣante| teṣāṃ punaḥ

ekasya bruvataḥ sarve nirmitā bruvate samam||

[530] adhiṣṭhāya tu nirmāṇaṃ bhāṣante'nyena cetasā|

‘adhiṣṭhāya tu nirmāṇaṃ’ saṃsthāpyetyarthaḥ| anyena cetasā vijñaptisamutpādakākhyena vācaṃ pravartayatītyato'pi nāsti nirmāṇāntardhāṇo(no) doṣaḥ| tatpunaretadadhiṣṭhānaṃ na kevalaṃ jīvata eva| kiṃ tarhi ?

adhiṣṭhānaṃ mṛtasyāpi sthirasyaiva tu vastunaḥ||

āryamahākāśyapādhiṣṭhānena tadasthiśaṃkalāpasthānaśravaṇāt sthirasyāsthilakṣaṇasya na māṃsarudhirādīnāmasti||

kiṃ punarekacittenaikaṃ nirmitaṃ nirmiṇotyatha bahūn ?

[531] ajayyekamanekena jayiṇastadviparyayaḥ|

ādyābhinirhārairbahubhirnirmāṇacittairekaṃ sopādānaṃ ca nirmitaṃ nirmiṇoti| rjitāyāṃ tvabhijñāyāṃ nirmāturicchayā bahūnapyekacittena nirūpādānamapi ca nirmino(ṇo)ti|

tatputaretannirmāṇacittaṃ dvividhaṃ bhāvanāmayamupapattiprātilambhikañca| tatra

avyākṛtamabhijñotthaṃ upapattya tvayaṃ tridhā||

yatkhalu bhāvanāphalaṃ nirmāṇacittaṃ tadavyākṛtaṃ bhavati| upapattiprātilambhikaṃ tu kuśalādi[nā] triprakāram| [tadupapattiphalaṃ] daśātiśayayuktam|

[532] arhatāṃ daśadhā tvetadaiśvaryamupapadyate|
sarvāsravakṣayajñānavimuktidvayayogataḥ||

yadetatadaṇimādiśaikṣāntaṃ daśavidhamaiśvaryasukhaṃ tadatiśayayuktamarhatāmevopapadyate||

yadi tarhi trayāṇāmarhatāmetadaiśvaryaṃ samānamasti kastarhi viśeṣaḥ śāstṛśiṣyayoḥ ? tatredamupadiśyate-

[533] aiśvarya[pi sa]mānesminyathokte śāstṛśiṣyayoḥ|
antaraṃ sumahacchāsturyattatpūrvamudāhṛtam||

daśabalādyāveṇikabuddhaguṇacintāyāṃ catuṣpratyayatā nadyuttaraṇe gandhahastya śvaśaśakadṛṣṭāntaiśca viśeṣāntaraṃ boddhavyamiti||

abhidharmapradīpe vibhāṣāprabhāyāṃ vṛttau saptamasyādhyāyasya caturthaḥ pādaḥ||
samāptaśca jñānavibhāgo nāma saptamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project