Digital Sanskrit Buddhist Canon

Pañcamo'dhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चमोऽध्यायः
pañcamo'dhyāyaḥ|



prathamaḥ pādaḥ



[259] akāryapravaṇo loko duḥkhabhāgī ca yadvaśāt|

rāgādīn bhavasaṃbandhānkleśānvakṣyāmi tānaham||



[260] svaśaktijakriyodbhūtairviśeṣaiste tu nāmabhiḥ|

āttasāmānyasaṃjñākāścodyante'nuśayādibhi[:]||



[261] rāgapratighasaṃmohamānakāṅkṣākudṛṣṭayaḥ|

ṣaḍete'nuśayāḥ proktāḥ śreyodvāravibandhinaḥ||



[262] rāgadvedhāt matāḥ sapta dṛṣṭibhedāddaśa smṛtāḥ|

bhūyo'ṣṭānavatirjñeyā dhātvākārādibhedataḥ||



[263] kāmarāgo bhavākhyaśca dvidhāḥ rāgaḥ prabhidyate|

prāyo bahiṣpravṛttatvādantarvattyādibhedataḥ||



[264] satkāyāntadvayagrāhau mithyādarśaṇa(na)meva ca|

dṛṣṭiśīlavratāmarśāvityetāḥ pañca dṛṣṭayaḥ||



[265] daśeha duḥkhadṛggheyāḥ sapta hetvīkṣaṇakṣayāḥ|

saptāpavargadṛggheyāḥ aṣṭau mārgekṣaṇakṣayāḥ||



[266] dṛṣṭiheyāvalambitvātsadākāraparigrahāt|

rāgādayastu catvāro jñeyā mārgadvayakṣayāḥ||



[267] pratikalpavaśotpatterdṛṣṭikāṅkṣetu dṛkkṣaye|

rūpepyevaṃ tathā'rūpye pratighānuśayādṛte||



[268] bhavāgre kṣāntiheyā ye dṛggheyā eva te matāḥ|

jñānavadhyāstu ye tasminnabhyāsenaiva tatkṣayaḥ||



[269] ahaṃ mameti yā dṛṣṭirasau satkāyadṛk smṛtā|

taducchedadhruvagrāhau yau sāntargrāhadṛṅmatā||



[270] phalahetvapavādo yaḥ sā mithyādṛṣṭirucyate|

jñeyo dṛṣṭiparāmarśaḥ hīnavastūttamagrahaḥ||



[271] ahetāvapathe caiva taddhi śīlavratāvhayaḥ|

duḥkhabhrāntyapathādānāttaduṣṭyutsārya eva saṃ||



[272] satkāyadṛṣṭyavacchedo dharmamātrekṣaṇādyataḥ|

duḥkhābhisamaye tacca taddṛggheyaiva so'pyataḥ||



[273] dvayaṃ dṛṣṭiparāmārśādekaḥ satkāyadṛṣṭitaḥ|

antargrāhārdhamanyastu viparyāsaḥ prakalpyate||



[274] nitīraṇasamāropaviparītapravṛttitaḥ|

viparyāsoktireṣveva dṛgvaṣā(śāt) cittasaṃjñayoḥ||



[275] sapta mānavidhāstribhyo nava mānavidhāstridhā|

tridhā'tyunnamanādibhyaḥ svotkarṣādyasti nāstitā||



[276] va dhādiparyavasthānaṃ kaukṛtyamaśubhaṃ vidhāḥ|

vibhavecchā ca nāryasya jāyante hetvabhāvataḥ||



[277] duḥkhātsamudayāccaiva sarvagānāṃ vyavasthitiḥ|

taddṛṣṭiheyajātināṃ sarvāsāṃ dvipadasthiteḥ||



[278] kāṅkṣā pañca dṛśo'vidyā tadvyāmiśrā'tha kevalāḥ|

sapta sarvatragā duḥkhaddhenorebhyaścatuṣṭayam||



[279] dravyato daśa caikaśca nāmnā sapta tu te matāḥ|

rāgapratighamānāstu paricchedapravartiṇaḥ (naḥ)||



[280] prakārāntaravartitvātsakṛtsarvasvabhūgatiḥ|

dhātvantarāvalambitvātpūrvoktā eva sarvagāḥ||



[281] navordhvadhātukāsteṣāmādyā dṛṣṭidvayādṛte|

teṣāṃ sahabhuvo dharmāḥ prāptivarjyāśca sarvagāḥ||



[282] kāṅkṣāmithyādṛgābhyāṃ ca miśrā'vidyātha kevalā|

nirodhamārgadṛggheyāḥ ṣaḍete nirmalekṣiṇaḥ||



[283] svabhūmereva nirvāṇaṃ mārgastha (rgaḥ ṣa)nna(ṇṇa)vabhūmikaḥ|

taddṛśyaviśa(ṣa)yo'nyo'nyo hetutvāddhetubhāvataḥ||



[284] na rāgaḥ śaktyahetutvānna dveṣo[']naparādhataḥ|

namāno'tipraśāntatvānna bhāvatvād dṛśo'parāḥ||



[285] sarvago'nuśayaḥ kṛtsnāmanuśete svadhātugaḥ|

svāmālambanato bhūmiṃ svanikāyaṃ tvasarvagaḥ||



[286] asvīkārādvipakṣatvānnordhvabhūmārgagocaraḥ|

saṃprayogini(ṇi) tu svasminnahīne saṃprayogataḥ||



[287] dhātrīvastramalanyāyaiḥ khacarāmbucarakramaiḥ|

ete'nuśerate yasmāttasmādanuśayāḥ smṛtāḥ||



[288] svairiṣṭādibhinā (rā)kāraiḥ paramāṇukṣaṇeṣvapi|

yato'nuśerate caiti(te) tataścānuśayā matāḥ||



abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau pañcamasyādhyāyasya prathamaḥ pādaḥ||



pañcamādhyāye



dvitīyapādaḥ|



[289] ādyaṃ dṛṣṭidvayaṃ kāme nivṛtāvyākṛtaṃ matam|

dhātudvaye tu sarve'pi nivṛtāvyākṛtā malāḥ||



[290] kāmeṣvakuśalāḥ śeṣāḥ rāgadveṣatamāṃsyataḥ|

trīṇyevāśubhamūlāni pañcakāraṇayogataḥ||



[291] avyākṛtadvayasyāpi trīṇi mūlāni tatsamāḥ|

avidyā dhīśca tṛṣṇā ca na kāṅkṣāmānadṛṣṭayaḥ|



[292] calatvādūrdhvavṛttitvādavyāpitvādyathākramam|

sūtrasyārthāparijñānādaheturdhyāyivodanāt||



[293] praśnavyākaraṇānyākhyaccatvāri vadatāṃ varaḥ|

śiṣyānāṃ(ṇāṃ) vādaśikṣārtha sthitīnāṃ ca catuṣṭayīm||



[294] ekāṃśākhyaṃ vibhajyākhyaṃ pṛcchākhyaṃ sthāpyameva ca|

maraṇaprasavotkarṣajīvadravyānyatādivat||



[295] sthānavāditvasaṃjñaikā parikalpāvhayā parā|

anyā pratipadākhyā'nyā jñānavāditvasaṃjñitā||



[296] mānapratighasaṃrāgairvartamāno'jjhitakriyaiḥ|

jātā yatrāprahīṇāśca saṃyuktastatra vastuni||



[297] ajātairmāṇa(na)sairetaiḥ sarvatrānyaiḥ svakādhvikaiḥ|

sarvatrājaistathā śeṣaiḥ saṃyuktā skandhasantatiḥ||



[298] dvayamevātra niṣpannaṃ tṛtīyaṃ tūpacārataḥ|

sadasaddhetuno(tā) yasmānmadhyasthaiśca parigrahāt||



[299] sarvamasti pradeśo'sti sarvaṃ nāstīti cāparaḥ|

avyākṛtāstivādīti catvāro vādinaḥ smṛtāḥ||



[300] ebhyo yaḥ prathamo vādī bhajate sādhutāmalau|

tarkābhimāninastvanye yuktyāgamabahiṣkṛtāḥ||



[301] icchatyadhvatrayaṃ yasmā[t] kṛtyataśca dhruvatrayam|

sarvāstivāda ityuktastasmādādyaścaturvidhaḥ||



[302] bhā[vāṅkā']nyathikākhyau dvāva[va]sthā'nyathiko paraḥ|

anyathā'nyathikaścānyaḥ tṛtīyo yuktivādyataḥ||



[303] kāritreṇādhvanāmepa vyavasthāmabhivāñchati|

tatkurvanvartamāno'dhvā kṛte'tīto'kṛte paraḥ||



[304] buddhyā yasyekṣyate cinhaṃ tatsaṃjñeyaṃ caturvidham|

paramārthena saṃvṛttyā dvayenāpekṣayā'pi ca||



[305] sadatītāsamutpannaṃ buddhoktervartamānavat|

dhīnāmagocaratvacca tatsattvaṃ vartamānabat||



[306] nāsadālambanā buddhirāgamādupapattitaḥ|

anyāpekṣye'tha saṃbandhapratiṣedho'śvaśṛṅgayoḥ||



[307] rūpādau vastuni kṣīṇe satyevotpadyate matiḥ|

sā jñānasyāsanākārā śāstustathānyacittavat||



[308] harṣotpādabhayodvegasmṛtyutpatya(ttya)ṅgabhāvataḥ|

sāṅgasya śaktyabhivyakteḥ sadīpaghaṭarūpavat||



[309] janīhākartu sādhvatvātpañcabhāvavikāravat|

sataḥ kṛ(kri)yāṅgatādṛṣṭervikārya prāpyakarmavat||



[310] dvitīyaṃ janma jātasya vastuno nopapadyate||

mukhyasattā guṇābhāvādgaunī(ṇī)sattā na vidyate||



[311] sādharmye sati tadvṛttervyāhāraṃ madhuroktivat|

āviṣṭaliṅgamukhyasya janmeṣṭaṃ dārakādivat|



[312] syātkhapuṣpaiḥ khamutphullaṃ syāñjaṭālaśca darduraḥ|

svabhāvo yadi bhāvanāṃ prāgabhūtvā samubhdavet||



[313] sthitiśaktiparityaktāndharmānnāśānvitodayān|

vada somya kathaṃ yāti pratītyā vastu vastutām||



[314] loke dṛṣṭaḥ satoreva parasparamanugrahaḥ|

tadvadevopaghāto'pi nāśvaśṛṅgāhivā(pā)dayoḥ||



[315] yatpratītyasamutpannaṃ tatsvabhāvānna vidyate|

na vidyate svabhāvādyadvidyate tattato'nyathā||



[316] prakurvanti daśāmātraṃ hetavo vastunaḥ sataḥ|

rājatvaṃ rājaputrasya sātmakasyaiva mantriṇaḥ||



[317] dharmāṇāṃ sati sāmagrye sāmarthyamupajāyate|

citānāṃ paramānū(ṇū) nāṃ yadvadātmopalambhane||



[318] karmātītamasadyasya phalaṃ bhāvi karotyasat|

vyaktaṃ vandhyāsutastasya jāyate vyantarātmajāt||



[319] nāmasallakṣaṇābhāvād dravyasatyāṅkasiddhitaḥ|

anāgatābhyatītasya nāsti prajñaptisatyatā||



[320] ko vighnaḥ aṅgavaikalyam na tatsarvāstitā sadā|

tatkathaṃ śrūyatāṃ sadbhyaḥ durbodhā khalu dharmatā||



[321] vartamānādhvasaṃpātāt sāmagryā'ṅgaparigrahāt|

labdhaśakteḥ phalākṣepaḥ kāritramabhidhīyate||



[322] na vartamānatā rūpamatītājāna(ta)tā na ca|

yato'to nādhvasaṃcārād rūpātmānyathateṣyate||



[323] avasthā jāyate kācidvidyamānasya vastunaḥ|

tathā śaktistathā velā tathā sattā tathā kriyā||



[324] parikalpairjagadvyāptaṃ mūrkhacittānurañjibhiḥ|

yastu dvidvanmanogrāhī parikalpaḥ sa durlabhaḥ||



[325] anyasarvatragairbaddhaḥ prahīṇe duḥkhadṛkkṣaye|

prahīṇe prākprakāre'pi śeṣaistadavalambibhiḥ||



[326]dharmāḥ ṣoḍāṣa(śa) vijñeyāḥ pratyekaṃ tribhavātmakāḥ|

pañcadhā nirmalāścaiva vijñānāni tathaiva ca||



[327] dhātvāyatanasatyeṣu prakāreṣu ca lakṣayet|

dharmasaṃgrahavijñānajñānānuśayacoditaḥ||



[328] saduḥkhahetudṛggheyāḥ kāmāptā bhāvanākṣayāḥ|

svakatrayaikarūpāptivirajāścittagocarāḥ||



[329] atmīyādhastrayaikordhvanirmalānāṃ tu rūpajāḥ|

ārūpyāptāstridhātvāptatrikanirmalagocarāḥ||



[330] sarve svādhikavijñeyāḥ samaniryāṇadṛkkṣayāḥ|

nikleśāstribhavāptāntyatrayanirmalagocarāḥ||



[331] kāmāpta(ptaṃ) pañcaviṣayo rūpāptaṃ tvaṣṭagocaraḥ|

ārupyāptaṃ daśānāṃ tu daśānāmeva cāmalam||



[332] kāmāptamūrdhvadharmārthe vijñāne svabhuvastrayaḥ|

rūpāptā bhāvanāheyāḥ sarvagāścānuśerate||



[333] catvāraḥ parivṛtte sve rūpāptāḥ khalvapi trayaḥ|

ārūpyāvacarāḥ sārdhaṃ sarvagairbhāvanākṣayāḥ||



[334] tadvadeva dvitīye'pi pañcame'pi tathaiva ca|

sāsravālambanāḥ sve ca tṛtīye'pyanuśerate||



[335] parivṛtte tu kāmāptāḥ saṃskṛtārthāvalambinaḥ|

śeṣaṃ pūrvavadākhyeyam caturthe'pi tṛtīyavat||



[336] parivṛtte tu kāmāptāścatvāro'nyatra pūrvavat|

rūpāpte prathame'dhastāt trayaḥ sve khalvapi trayaḥ||



[337] ārūpyāḥ sarvagāḥ sārdhaṃ bhāvanāpathasaṃkṣayai[:]

parivṛtte trayo'dhastāt catvāraśca svadhātutaḥ||



[338] ārūpyāptāśca catvāro ṇi(ni)kāyā anuśerate|

tadvadeva dvitīye'pi pañcame'pi tathaiva ca||



[339] sāsravālambanāḥ sve ca tṛtīye'pyanu[śera]te|

parivṛte tu rūpāptāḥ saṃskṛtārthāvalambinaḥ||



[340] anyattu pūrvavajjñeyaṃ caturthe'pi tṛtīyavat|

tṛtīyavatparāvṛtte ārūpyādye nibodhaye[t]||



[341] sve trayaḥ kāmadhātvāptā rūpāptāśca trayastrayaḥ|

rūpāptavatparāvṛtte dvītīye pañcame tathā||



[342] tṛtīye khalvapi sve ca sāsravārthāvalambinaḥ|

parāvṛtte svadhātvāptāḥ saṃskṛtārthāvalambinaḥ||



[343] anyattvādyavadākhyeyaṃ caturthe'pi tṛtīyavat|

ādyavattu parāvṛtte vijñāne nirdiśed budhaḥ||



[344] bhāvanāpathahātavyo nikāyaḥ sarvagaiḥ saha|

anuśete dvidhātvāpto vyārūpyāścakṣurindriye||



[345] nikāyāḥ kāmarūpāptāścakṣurindriyagocare|

duḥkhahetudṛgabhyāsaprahātavyāstrayastrayaḥ||



[346] ārūpyā bhāvanāheyāḥ sarvagāścānuśerate|

parivṛtte tu catvāraḥ samadṛkkṣayavarjitāḥ||



[347] duḥkhendriye tu kāmāptaḥ svaireva saha sarvagaiḥ|

tadgocare tu vijñāne nikāyā anuśerate||



[348] kāmāpannāstrayo rūpā[:] sarvagābhyāsasaṃkṣayāḥ|

paravṛtte tu catvāraḥ kāmāptā anuśerate||



[349] trayo rūpabhavādantyābhdāvanāheyasarvagāḥ|

sakalā dviṣparāvṛtteścatvāraścānuśerate||



[350] sukhendriye tadālambe citte tadgocare'pi ca|

kāmādyāptāḥ yathāyogaṃ sarvagāścānuśerate||



[351] tridhātusaṃgṛhītāstu sakalā manaindriye|

tadālambini vijñāne sarvasaṃskṛtagocarāḥ||



[352] saṃskṛtālambanā eva parivṛtte'nuśerate|

viśeṣo dviḥparāvṛttau vidyate'tra na kaścana||



[353] duḥkhaṃ darśanaheyādeścittāccittāni kāminaḥ|

bhavatyanantaraṃ ṣaḍ vā tasyodardhvaṃ pañca pañca vā||



[354] rūpadhātūpapannasya cittāni tu vinirdiśet|

ekaṃ vā pañca vā ṣaḍ vā sapta vā yadi vā daśa||



[355] ārūpyadhātujātasya cittānīmāni lakṣayet|

svadhātukāni pañcaiva cyutikāle daśānyataḥ||



[356] sācivyādanuśāyitvāccittaṃ sānuśayaṃ matam|

dvidhā vā kliṣṭamakliṣṭamekadhaivāpadiśyate||



[357] mohātsatkāyadṛktasyā antagrāhekṣaṇaṃ tataḥ|

kāṅkṣāmithyekṣaṇaṃ tasyāḥ śīlāmarśastato dṛśaḥ||



[358] rāgaḥ su(sva)dṛśi mānaśva dveṣo'nyatra pratāyate|

jñeyaḥ pravṛttibāhulyādevameṣāmanukramaḥ||



[359] sadasanmitrayogāttu tadvṛttyaniyamo mataḥ|

kleśa utpadyate kaścitsaṃpūrṇaiḥ kāraṇaistribhiḥ||



abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau

pañcamasyādhyāyasya dvitīyaḥ pādaḥ||



pañcamādhyāye



tṛtīyapādaḥ|



[360] vyavidyāḥ sakalāḥ kleśāḥ kāme kāmāsravo mataḥ|

styānauddhatye ca hitvordhvaṃ samānatvādbhavāstravaḥ||



[361] avidyā khyastu mūlatvādavidyā sārvadhātukī|

tathaughayogā dṛgvarjja tatpṛthaktvantu pāṭavāt||



[362] sā'vidyā dve upādāne yathākto(ktau) dve tu dṛṅmaye|

catasro'pyekamantyaikaṃ kumārgādisamāśrayāt||



[363] śeṣāstraidhātukāstvantye sātmabhāvapravṛttitaḥ|

saṃyojanādibhiḥ śabdairdarśitāḥ pañcadhā punaḥ||



[364] nava saṃyojanānyasminnīrṣyāmātsaryameva ca|

dravyāmarṣaṇasāmānyād dṛśaḥ saṃyojanadvayam||



[365] śeṣānya(ṇya)nuśayāḥ pañca pañcadhā pañcadhā punaḥ|

jagādāvarabhāgīyamūrdhvabhāgīyameva ca||



[366] ādyantye dve dṛśau kāṃkṣā(kāṅkṣā)kāmacchando dvireva yaḥ|

dvābhyāṃ kāmānatikrāntiḥ punarāṇa(na)yanaṃ tribhiḥ||



[367] dvyekadṛggheyakāryokterdṛṣṭiheyamukhagrahāt|

sarvadṛggheyabhāktve'pi trayametadudāhṛtam||



[368] sarvānarthanidānatvānmārgapratyarthibhāvataḥ|

tathyohāvidhuratvācca trisaṃyojanadeśanā||



[369] dvau rūpārūpajau rāgau mānamohoddhavāstrayaḥ|

trivedanānuśāyitvād dṛḍhatvādbandhanatrayam||



[370] dvipakṣagranthanād granthāścatvāraḥ samudāhṛtāḥ|

abhidhyākhyāstathā dveṣaḥ parāmarśadvayaṃ tathā||



[371] upakleśāstu vijñeyāḥ saṃrambhādyā yathoditāḥ|

sarve vā caitasāḥ kliṣṭāḥ saṃskāraskandhasaṃjñitāḥ||



[372] mūlakleśamalāstvanye ṣaḍupakleśasaṃjñitāḥ||

śāṭhyopanāhapradāśamāyāmadaviheṭhanāḥ||



[373] mrarkṣyerṣyāhryanapatrāpyastyānamiddhoddhavakrudhaḥ|

mātsarya kukṛtatvaṃ ca daśadhā paryavasthitiḥ||



[374] ebhyo'nunananiṣyandā āhrīkyauddhatatādayaḥ|

mrakṣānapatrapāstyānamiddhādya mohasaṃbhavāḥ||



[375] kaukṛtyaṃ vicikitsotthaṃ krodhādyā dveṣasambhavāḥ|

pra[mā]dastambhamārdva (?)kṣya māyāśāṭhyavijṛmbhikāḥ||



[376] kāyaduṣṭhūlatādyāśca jñeyā vyāmiśrasambhavāḥ||

pradāśo dṛkparāmarśaniṣyandaḥ śaṭhatā dṛśaḥ||



[377] saumanasyena rāgasya saṃprayogaḥ sukhena ca|

dveṣasya daurmaṇa(na)syena duḥkhena ca nigadyate||



[378] sarvairmohasya vittibhyāṃ caitasībhyāmasaddṛśaḥ|

kāṅkṣā ca daurmaṇa(na)syena śeṣāṇāṃ sumanastayā|



[379] upekṣayā tu sarveṣām kāmāptānāmayaṃ vidhiḥ|

ito'nyadhātujānāṃ tu pratibhūmyantaraṃ svakaiḥ||



[380] īrṣyāyā daurmaṇa(na)syeṇa(na) kaukṛtyasya tathā krudhaḥ|

pradaṣṭeścopanaddheśca vihiṃsāyāstathaiva ca||



[381] mātsarya daurmaṇa(na)syena saumanasyena kasyacit|

dvābhyāṃ māyā tathā śāṭhyaṃ mrakṣo middhaṃ tathaiva ca||



[382] madastu sumana[:]skandhasukhābhyāṃ saṃprayujyate|

āhrīkyamanapatrāpya(pyaṃ) styānauddhatye ca pañcabhiḥ||



[383] āhrīkyamanapatrāpyaṃ styānamiddhaṃ tathoddhavaḥ||



..........[abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau pañcamādhyāyasya tṛtīyaḥ pādaḥ||]

..........[pañcamodhyāyaḥ samāptaḥ||]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project