Digital Sanskrit Buddhist Canon

Caturtho'dhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्थोऽध्यायः
caturtho'dhyāyaḥ|



prathamaḥ pādaḥ|



[154] sattvopapattihetūnāṃ [vipatsaṃpa]dvidhāyiṇā [nā]m|

lokavacitryakartṝṇāṃ karma heturitīṣyate||]



[155] kāyikaṃ vāṅmayaṃ caiva cetanākhyaṃ ca mānasam|

karmāṇyetāni lokasya kāraṇaṃ neśvarādayaḥ|



[156] vaiśvarūpyātkramotpādāttadvadanyatprasaṅgataḥ|

nānyāpekṣā tapoyogo pakṣahānyādidoṣataḥ|



[157] karmaṇāṃ bodhyate śaktirvidhikālagrahādibhiḥ|

yato'tasteṣu tācchabdyaṃ gaunyā(ṇyā) vṛttyā prayujyate||



[158 ab.] pūrve vijñaptyavijñaptī cetanā mānasī kriyā|



[abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau caturthādhyāyasya prathamaḥ pādaḥ]



caturthādhyāye



dvitīyapādaḥ|



[159] annamatyagniṇi(ni)rdagdhaṃ yathā sthālī ca saṃskṛtā|

pāpadṛṣṭestathā śīlaṃ śāṭhyerṣyādikṣatātmanaḥ||



[160] saṃvṛtsaddṛṣṭyupetāto bhikṣutvaṃ paramārthataḥ|

ekasampattu saṃvṛtyā dvayābhāve dvidhā'pi na||



[161] vigatāvaṇe jñāne buddhoktermukhyakalpanā|

tadāśraye phale cāpi vijñeyā guṇakalpanā||



[162] śāśvatatvaśubhatvābhyāṃ sarvāṇa (na)rthanivṛttitaḥ|

mukhyakalpanayā tadvaddharmo nirvāṇamucyate||



[163] āryāḥ śiṣyaguṇāḥ saṃghastathaiva paramārthataḥ|

etānyo yāti śaraṇaṃ sa yāti śaraṇatrayam||



[164] mithyācāraḥ satāṃ garhyātparatrākaraṇāptitaḥ|

pāpiṣṭhatvānmṛṣāvādo madyapāṇaṃ(naṃ) smṛtikṣayātū||



[165] sarvebhyo vartamānebhyo dvividhebhyo'pi kāmajaḥ|

trikālebhyastu maulebhyo labhyete bhāvanāmayau||



[166] sarvebhyaḥ sattvajātibhyaḥ saṃvaro vāṅgakāraṇaiḥ|

sarvebhyo saṃvarāṅgebhyaḥ sattvebhyaśca na kāraṇaiḥ||



[167] kriyayā[']saṃvarapraptiḥ sa hābhyupagamena vā|

avijñaptirato'nyasyāḥ kṣetrāṅgādiviśeṣataḥ||



[168] kāmāptasaṃvaratyāgaḥ śikṣāṇi(ni) kṣepaṇādibhiḥ|

patanīyarapītyeke tannetyanye tvayogataḥ||



[169] ayogā(go) nāṃśuvidhvaṃsātpaṭadravyaṃ vinaśyati|

sūtre dhvaṃsoktiranyārthā yatherṣyāśaṭhanādiṣu||



[170] saddharmāntarddhito'nye'nye nāpūrvāpratilambhataḥ|

bhūsaṃcāreṇa hānyā ca tyajyate dhyānajaṃ śubham||



[171] tathā''rūpyāptamāryantu phalāptyakṣavihānibhiḥ|

asaṃvaro damaprāptirjīvitotsarjaṇā(nā) dibhiḥ||



[172] cittavegādivicchedairavijñaptistu madhyamā|

kāmāptaṃ kuśalaṃ nāma tribhirmūlacchidādibhiḥ||



[173] pratipakṣodayātkliṣṭaṃ tridhātvāptaṃ vihīyate|

sarve kāmeṣu rūpe dvādhe(ve)ko'rūpiṣu lābhataḥ||



[174] yadiṣṭaphaladaṃ karma kuśalaṃ tadudāhṛtam|

viparyayeṇākuśalamavyākṛtamato'nyathā||



[175] kāmāptaṃ prathamaṃ puṇyamapuṇyamaśubhātmakam|

ūrdhvabhūmikamānejyaṃ vipākaṃ pratyanejanāt||



[176] sukhavedyaṃ śubha(bhaṃ) karma dhyānādarvākturīyakāt|

upekṣāvedyamanyatra duḥkhavedyantu pāpakam||



[177] adho'pi madhyamaṃ karma dhyānenā ntyepi nirvṛteḥ|

yugapattrivipākeṣṭerdhyānāntaravipākataḥ||



[178] punaścaturvidhaṃ karma dṛṣṭavedyādibhedataḥ|

janmanastribhirākṣepo dṛṣṭadharmāhvayādṛte||



[179] caturṇāmapi cākṣepaḥ sarvatra narakādṛte|

na tatreṣṭaphalābhāvācchubhaṃ yasmādvipacyate||



[180] notpadyavedyakṛttatra yadviraktaḥ pṛthagjanaḥ|

sthiro nāparakṛccāryaścalo'pi bhavamūlayoḥ||



[181] yadārtraraudracittena karmābhīkṣṇaṃ niṣevyate|

satkṣetre kriyate yacca phalaṃ tasya niyamyate||



[182] kṣetrāśayaviśeṣācca phalaṃ sadyo vipacyate|

nirodhavyutthitādau ca sadyaḥ kālaphalakriyā||



[183] tadbhūmyapunarutpatteḥ vipākaniyataṃ ca yat|

tacca dṛṣṭaphalaṃ vidyāt karmādaḥ paripūrakam||



[184] kuśalasyāvicārasya caitasikyeva vedanā|

vipākaḥ kāyikī tviṣṭā duḥkhavedyasya karmaṇaḥ||



[185] sapākamaśubhaṃ kṛṣṇaṃ sapākaṃ rūpajaṃ sitam|

śubhāśubhaṃ dvidhā kāye(me) nirmalaṃ tatprahāṇakṛt||



[186] casasro dṛkpathā dṛṣṭau cetanābhāvanāpathāt|

ānantaryapathāḥ kāme karmaitatkṛṣṇanāśakṛt||



[187] navame cetanā yā tu sā kṛṣṇākṛṣṇayā [ghā]tinī|

antānantaryamārgasthā dhyāne dhyāne sitasya tu||



[188] kāyādyakuśalaṃ karma sarvaṃ duścaritaṃ matam|

abhidhyādīnyapi trīṇi manoduścaritatrayam||



[189] śubhaṃ tatsā'nabhidhyādi proktaṃ sucaritatrayam|

dvayaṃmaulamadaḥ karma mārgā daśa śubhāśubhāḥ||



[ abhidharmadīpe vibhāṣāprabhāyāṃ [vṛttau] caturthādhyāyasya dvitīyaḥ pādaḥ|



caturthādhyāye



tṛtīyapādaḥ|



[190] kāritāḥ ṣaḍavijñaptidvaryātmaikaste'pi ṣaṭ kṛtāḥ|

śubhāḥ sapta dvidhā jñeyā ekavai(dhai)te samāhitāḥ||



[191] yā sāmanteṣvavijñaptiḥ pṛṣṭheṣu tu viparyayaḥ|

prayogastu trimūlotthaḥ [abhidhyādyāstrimūlajāḥ]||



[192] [kuśalāḥ prayogapṛṣṭhāśca kuśalatrayamūlajāḥ]|

dveṣeṇa vadhapāruṣyavyāpattīnāṃ samāpanam||



[193] steyasyānyāṅganāyāterabhidhyāyāśca lobhataḥ|

mithyādṛśastu mohena tadanyeṣāṃ tribhirmatam||



[194] caturṇāmapyadhiṣṭhānaṃ jñeyameṣāṃ yathākramam|

prāṇinaścātha bhogāśca nāmarūpaṃ ca nāma ca||



[195] prāṇātipāto dhīpūrvamabhrāntyā paramāraṇam|

atyaktā'nyadhanādānamadattādānamucyate||



[196] parastrīgamanaṃ kāmamithyācāro vikalpavān|

arthajñāyā'nyathāvādo drohabuddhyā mṛṣāvacaḥ||



[197] dṛṣṭyā śrutyādibhiścākṣairmaṇa(na)sā yacca gṛhyate|

dṛṣṭaṃ śrutaṃ mataṃ jñātamityuktaṃ tadyathākramam||



[198] paiśunyaṃ bhedakṛdvākyaṃ pāruṣyaṃ tu yadapriyam|

kliṣṭaṃ saṃbhinnalāpitvamanye gītakathādivat||



[199] parasvāsatspṛhā'bhidhyā vyāpā[daḥ] sattvagocaraḥ|

vidveṣānā'nantadṛṣṭistu mithyādṛṣṭi [rahetukā]||



[200] cetanā na kriyāmārgastaistu sattā pravartate|

yugapadyāva[daṣṭā] bhiraśubhaiścetanaiḥ saha||



[201] [śubhaistu] daśabhiryāvatsārvaṃ(rdhaṃ) naikāṣṭapañcabhiḥ|

vilāpadveṣapāruṣyāṇyu(ṇi)ṣa (sa)nti narake dvidhā||



[202] tadvadeva matā'bhidhyā mithyādṛṣṭistathaiva ca|

abhidhyāditrayaṃ tadvatkurau pralapanaṃ dvidhā||



[203] aśubhāstu daśānyatra sarvatra kuśalāstrayaḥ|

ārūpyā'ryā'saṃjñināṃ ca rūpiṇaḥ sapta lābhataḥ||



[204] kurūnsanarakānhitvā sarvatrānyatra te dvidhā|

sarve vipākaniṣyandādhipatyaphaladā daśa||



[205] duḥkhopasaṃhṛterduḥkhamalpāyuṣṭvantu māraṇāt|

tejonāśātkṛśaujastvamidaṃ tattrividhaṃ phalam||



[206] ānantaryapathe karma phalavatpañcabhiḥ phalaiḥ|

caturbhistvamalenāryaṃ tadvadanyacchabhāśubham||



[207] tato'nyannirmalaṃ jñeyaṃ tribhiravyākṛtaṃ tathā|

phalaṃ śubhasya catvāri dvetrīṇi ca śubhādayaḥ||



[208] śubhādyāstvaśubhasya dve trīṇi catvāri ca kramāt|

avyākṛtasya te tu dve trīṇi trīṇi śubhādayaḥ||



[209] sarve catvāryatītasya madhyamasya ca bhāvinaḥ|

madhyamā dve svakasyaiva trīṇyanāgāmijanmanaḥ||



[210] catvāryekabhuvo dve vā trīṇi cāparabhūmikāḥ|

śaikṣādyāstrīṇi śaikṣasya ta evāśaikṣakarmaṇaḥ||



[211] ekaṃ trīṇi dvayaṃ caiva śaikṣādyāḥ paścimasya tu|

dve dve pañca yathāsaṃkhyaṃ dṛggheyasya tu karmaṇaḥ||



[212] trīṇi catvāri caikaṃ ca dṛṣṭiheyādayaḥ smṛtāḥ|

te tvabhyāsapraheyasya dve catvāri tridhā matāḥ||



[213] kramādekadvicatvāri te tvaheyasya karmaṇaḥ|

ekenākṣipyate[janma] bhūribhiḥ paripūryate||



[214] kuśalaṃ vā'thavā pāpaṃ yadatītaṃ dadatphalam|

svaṃ kāyavāṅmanaskarma sā karmasvakatā matā||



[215] saṃvṛtyā skandhasantāne tatkriyāphaladarśaṇā(nā)t|

karttṛtā bhoktṛtā coktā niṣiddhā śāśvatasya tu||



[216] syātkarmasvakatā nāsti tasya ceti catuṣkikā|

prathamā tatphalasthasya vihāṇā(nā)ttasya karmaṇaḥ||



[217] dvitīyā tatphalasthasya karmaṇā tena cānvayāt|

tṛtīyobhayayuktasya caturthyanubhayasya tu||



[218] syātkarmasvakatā nāpi tatphalaṃ vedayiṣyati|

tatphalāvasthitasyādyā jñeyā taccarame phale||



[219] dvitīyā dhruvapākasya tadvipākānavasthite|

tṛtīyā dvayasadbhāvā caturthī tūbhayaṃ vinā||



[220] syātkarmaṇānvitaścaiva no ca tatphalavedanam|

ādyā dattavipākena niruddhānāgatādinā||



[221] dvitīyā tu vihīṇe(ne)na dhruvapākena karmaṇā|

tṛtīyā dvayamuktasya caturthī tu dvayādṛte||



[222] ayuktavihitaṃ karma kleśopakleśadūṣitam|

śikṣāliṅgādyapetaṃ ca kecidāhurvipaścitaḥ||



abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau caturthasyādhyāyasya tṛtīyaḥ pādaḥ||



caturthā'dhyāye



caturthapādaḥ|



[223] bodhisattvaḥ kuto yāvadavivartyamanā yataḥ|

baghnāti bodhisannāhamaṅgīkṛtvā jagaddhitam||



[224] yadā lākṣaṇikaṃ karma prakarotyanapāyagaḥ|

mahākulaḥ samagrākṣaḥ svaparṣatsaṃgrahe rataḥ||



[225] pumāñjātismaro vāgmī prajñāvīryakriyānvitaḥ|

tadā devamanuṣyāṇāmabhivyaktiṃ nigacchati||



[226] sa hi tribhirasaṃkhyeyairdharmakāyaguṇārṇavam|

pracinoti tadādhāraṃ kāyaṃ kalpaśatena tu||



[227] dvātriṃśallakṣaṇopetamaśītivyañja nojjvalam|

dviṣatāmapi yaṃ dṛṣṭvā manaḥ sadyaḥ prasīdati||



[228] yugāntavāyuṇā(nā) meruḥ vahniṇā(nā) varuṇālayaḥ|

vajreṇa dhvasyate vajramavikāri tu tanmanaḥ||



[229] kāmāptaṃ ṣaṣṭhajaṃ tredhā kṛpāśraddhāparamparam|

buddhotpāde naraḥ strī vā tadādyaṃ cittamaśnute||



[230] sarvebhyaḥ sarvadā sarvaṃ vadato dānapūraṇam|

maraṇe'pi damātyāgaḥ śīlasyotkṛṣṭirucyate||



[231] vīryasya tiṣyasaṃstutyā dhiyo vajropamātparam|

'sarvāsāṃ tu kṣayajñāne paripūrirvidhīyate||'



[232] tripuṇyakṛtivastvādyāstallābhopāyadeśanāḥ|

tathā caturadhiṣṭhānaṃ saptasaddharmaśāsanam||



[233] saptayogāstrayaḥskandhā striśikṣādyāśca deśitāḥ|

tathā pāramitāścāpi catasro vinayoditāḥ||



[234] bodhipakṣyāśca kaṇṭhoktāḥ saptatriṃśatsvayaṃbhuvā|

hetavaḥ sarvabodhināṃ trividhā mṛdutādibhiḥ||



[235] tasmānna bodhimārgo'nyaḥ sūtrādipiṭakatrayāt|

ato'vyamiha yo brūyātsa bhavenmārabhāṣitaḥ||



[236] kalpānāṃ mahatāmetadasaṃkhyeyatrayaṃ matam|

sthānāntaramasaṃkhyākhyamadaḥsaṃkhyopari sthitam||



[237] apakarṣe jinotpattiryāvacchatasamāyuṣaḥ|

dvayoḥ pratyekabuddhānāmutkarṣe cakravarti ṇā(nā)m||



[238] nādho'śītisahastrāsau (yo) statsamutpattiriṣyate|

te hemarūpyatāmrāyaścakrāḥ puṇyaprabhāvataḥ||



[239] tulye'pi sādhanopāye tadbhedo'kṣādibhedataḥ|

bhavamokṣārthinormātroḥ pradānaphalabhedavat||



[240] karuṇābhāvanodrekātsvasaṃviccittayostathā|

parasaṃvidgurostadvattadviśeṣo vidhīyate||



[241] hetutattvaphalodbhūtaṃ mahattvaṃ śāsitustridhā|

vimuktāvapi tulyāyāṃ trayāṇāṃ bodhi lambhanāt||



[242] buddhasya saṃmukhīnasya bauddhamākṣipyate vapuḥ|

saikapuṇyaśatodbhūtamekaikaṃ lakṣaṇaṃ muneḥ||



[243] yathākarmapathāstadvatpuṇyāditrayamiṣyate|

dānaṃ hi dīyate yena svaparārthādyapekṣayā||



[244] kāyādikarma tattattvamavijñaptiḥ kvacitpunaḥ|

prādhānyānmuninā proktaṃ mahābhogaphalaṃ hi tat||



[245] svānyobhayārthasiddhyarthaṃ dānaṃ dadati kecana|

sādhuvṛttyanuvṛtyarthaṃ nobhayārthāya cāpare||



[246] dātṛvastvādivaiśiṣṭyāttatphalātiśayaḥ smṛtaḥ|

śraddhādibhirguṇairdātā datte'taḥ satkriyādibhiḥ||



[247] satkārādiguṇopetaṃ phalaṃ tasmādavāpnute|

vastu varṇādisaṃpannaṃ saurūpyādi phalapradam||



[248] guṇaduḥkhopakārākhyarṃdharmaiḥ kṣetraṃ viśiṣyate|

āśayādi mṛdutvādermṛdutvādīni karmaṇaḥ||



[249] dharmadātre'pi bālāya pitre mātre'tha rogiṇe|

ameyaṃ bodhisattvāya dānamanyabhavāya ca|



[250] bodhisattvasya yaddānna(na)manyasyāpi yadaṣṭamam|

vipaścidbhistadākhyātaṃ śreṣṭhaṃ yaccārhato'rhate||



[251] saṃpradhārya yadākṣiptaṃ pūraṇādidṛḍhīkṛtam|

vigatapratipakṣaṃ ca tatkarmopacitaṃ matam||



[252] svasmāttyāgaguṇāpekṣāścaittāścaityārcatādiṣu|

vinā pratigṛhītrāpi phalaṃ maitrīvihāravat||



[253] dharmadānasvabhāvo vāktattvanāmādigocaraḥ|

avyākṛtasvabhāvatvānna nāmādyannadānavat||



[254] śīlaṃ śubhamayaṃ rūpaṃ vyākhyātaṃ tatprabhedataḥ|

śāstre tu tappradhā natvātproktaṃ svargopapattaye||



[255] dauḥśīlyāśubhamūlādyairdoṣairyanna vidūṣitam|

tadvipakṣaśamāṅgaṃ ca yattacchaddhamihocyate||



[256] puṇyaṃ samāhitaṃ tvatra bhāvanā cittabhāvanāt|

pradhānyādapavargāya taduktaṃ sarvadarśinā||



[257] puṇyanirvāṇabhāgīyaṃ nirvedhānuguṇaṃ tathā|

śāsane'sminsamāsena śubhamūlaṃ tridheṣyate||



[258] lipimudrā'tha gaṇanā kāyavākkarmalakṣaṇā|

saṃkhyā khalvapi vijñeyā manaskarmasvabhāvikā||



abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau caturthādhyāyassamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project