Digital Sanskrit Buddhist Canon

Dvitīyo'dhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वितीयोऽध्यायः
dvitīyo'dhyāyaḥ|



prathamaḥ pādaḥ|



[72] dvāviṃśatiprakārasya kṛtsnasyendriyaparvaṇaḥ|

saṃkṣepeṇābhidhāsyante dharmā ṇi(ni)rvacanādayaḥ||



[73] nāmnā dvāviṃśatistāni dravyato daśa sapta ca|

yasmānnānyaddvayaṃ kāryā(yā)tsukhādinavakatrayam||



[74] nāmasallakṣaṇābhāvāttannāmnaḥ sārthakatvataḥ|

trayānāṃ(ṇāṃ) vargavṛttitve'pyarthamabhyeṣyate paraiḥ||



[75] viśiṣṭabuddhihetutvādādhipatyaviśeṣataḥ|

kāyendriyādviśiṣṭatvaṃ dvayorṇe(rne)trendriyādivat||



[76] aiśvaryārtho vipaścidbhirindriyārtho'bhidhīyate|

svārthavyaktiṣu pañcānāṃ caturṇāṃ tvarthayordvayoḥ||



[77] svagocaropalabdhyādāvīṣi (śi)tvamapare viduḥ|

svārthavijñāna evānya āhuḥ paṇḍitamāninaḥ||



[78] kleśotpattau sukhādīnāṃ śraddhādīnāṃ guṇāptiṣu|

phalasaṃkleśasaṃbhāraviśuddhitvādanukramaḥ||



[79] sattvākhyā sattvavaicitrya(tryaṃ) dhṛti(tiḥ) kleśodbhavaśca yaiḥ|

mārgopāyaḥ phalaprāptisteṣāmindriyatā matā||



[80] sparśāśrayodbhavādhārasaṃbhogatvāccaturdaśa|

svargāpavargahetutvāt tadanyadvendriyāṣṭakam||



[81] chandaṃ vīryāṅgabhūtatvāt sparśo vittyanubṛṃhaṇāt|

saṃjñā prajñābhibhūtatvānnendriyaṃ munirabhyadhāt||



[82] śraddhādīnāṃ vidāṃ caiva doṣaḥ śuddhau malodaye|

pradhānatvānmanaskāro nendriyaṃ samudāhṛtam||



[83] saṃbhāvanānukūlatvādadhimokṣo'pi nendriyam|

kālāntaraphalotpādasaṃdehābhyāṃ na cetanā||



[84] nāpramādo'pyasau vīryāt, na hrīḥ prāgalbhanigrahāt|

nopekṣā nāpi cālobho vīryaśraddhābhibhūtitaḥ||



[85] na prasrabdhirvidautkaṭyādvinindyatvācca nāsravāḥ|

jātyādayo na pārārthyāt niṣkriyatvānna nirvṛtiḥ||



[86] kāyasya bādhanaṃ duḥkhaṃ daurmanasyaṃ tu cetasaḥ|

sukhaṃ ca sumanastā ca sātaṃ śārīramānasam||



[87ab] vaiśiṣṭyānmānasaṃ sātaṃ sukhaṃ kvacidudāhṛtam|



[88] ṣaṭsu bhūmiṣu vijñeyaṃ nīrajaskādyamindriyam|

tadanye nirmale tvakṣe draṣṭavye navabhūmike||



[89] daurmaṇa(na)syaṃ dvihātavyaṃ manovittitrayaṃ tridhā|

navābhyāsapraheyāni(ṇi) dvidhā [pañca] na tu trayam||



[90] pūrvaṃ kramodbhavaiḥ kāme vipāko [labhya] te dvayam|

anyaiḥ ṣaṭ sapta vā'ṣṭau vā ṣaḍ rūpe antye tu jīvitam||



[91] mriyamāṇai(rni)rodhyante trīṇyante aṣṭau tu madhyame|

daśāṣṭau nava catvāri kāme pañca śubhāni vā||



abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau dvitīyasyādhyāyasya prathamaḥ pādaḥ||



dvitīyādhyāye



dvitīyapādaḥ|



[92] ādyantalābho navabhiḥ saptāṣṭābhiśca madhyayoḥ|

ekādaśabhirāptistu phalasyāntya[sya] hānitaḥ||



[93 ab.] svasya dhātoḥ parijñānaṃ svavipakṣadṛśā pathā|



[94] kāmadhātuparijñānaṃ prāyaḥ saptabhiriṣyate|

samalairnirmalaistvarthairaṣṭābhirabhidhīyate||



[95] rūpadhātuparijñānamiṣṭaṃ daśabhirindriyaiḥ|

antyadhātuparijñānamekādaśabhirucyate||



[96] sarvasattvāstridhātusthā upekṣāyurmaṇo(no)'nvitāḥ|

tvakstrītvavyañjanaiḥ kāme rūpiṇaścakṣurādibhiḥ||



[97] kāminaḥ khalu duḥkhena tadrāgī durmaṇa(na)stayā|

ūrdhvajastu sukhenāryaḥ śubhāhvādharajau tathā||



[98] pratītyā(prītyā) bhāhvādharodbhūtau śubhaiḥ sa śubhamūlakaḥ|

śaikṣābhyāṃ mokṣamārgasthau [aśaikṣo'rhan] svamārgagaḥ||



[99] upekṣāyurmaṇo(no) yukto'vaśyaṃ trayasamanvitaḥ|

caturbhiḥ kāyasukhavān cakṣuṣmānapi pañcabhiḥ||



[100] strīndriyādyanvito'ṣṭābhiḥ duḥkhī yuktastu saptabhiḥ|

ekādaśabhirantyābhyāṃ sapta ṣaḍbhistadādyavān||



[101] tridvīpanarakotpannā mithyātvaniyatā api|

[bahubhiḥ] hyekānnaviṃśatyā svalpairaṣṭābhiranvitāḥ||



[102] antarābhavikapretatiryakśraddhānusāriṇa [:]|

tryadhikairdaśabhiryuktā daśabhirvā navādhikaiḥ||



[103] samyaktvaniyatā ye tu ye ca śraddhādhimuktikāḥ|

ta ekādaśabhiryuktā daśabhirvā navādhikaiḥ||



[104] prajñāvimuktanāmārhat kāyasākṣyubhayāhvayāḥ|

akṣaikādaśakopetā yadi vā'ṣṭādaśānvitāḥ||



[105] kāmadevā mṛtāḥ svalpairdaśabhiḥ saptakādhikaiḥ|

ta evaikonaviṃśatyā yuktā bahubhirindriyaiḥ||



[106] [dvirdhyāna] jāstu sarvālpairdaśabhiḥ pañcakādhikaiḥ|

daśabhiḥ sacatuṣkaistu śubhakṛtsnāḥ samanvitāḥ||



[107] bṛhatphalā hi atyalpaistrayodaśabhiranvitāḥ|

yuktāḥ ṣoḍaṣa(śa)bhistvete sarvabhūribhindriyaiḥ||



[108] aṣṭābhirdaśabhiḥ saikairārūpyāḥ svalpabhūribhiḥ|

sadevakauravāḥ sattvāstrayodaśabhiranvitāḥ||



[109] aṣṭābhirniḥśubho yukto daśabhirvā trayādhikaiḥ|

dviliṅgāḥ paścimaiḥ svalpairviśatyāpyekayā param||



[110] saptadravyāvinirbhāgī paramāṇurbahirgataḥ|

kāmeṣvekādhikaḥ kāye dvaydhikaścakṣurādiṣu||



[111] evaṃ rūpe'pi vijñeyo hitvā gandharasadvayam|

cittaṃ caitasikaiḥ sārdhaṃ saṃskṛtaṃ tu svalakṣaṇaiḥ||



abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau dvitīyasya [adhyāyasya] dvitīyaḥ pādaḥ||



dvitīyādhyāye



tṛtīyapādaḥ|



[112] daśadharmā mahābhaumā vitsaṃjñācetanāsmṛtiḥ|

chandaḥ sparśo'dhimokṣaśca dhīḥ samādhirmanaskṛtiḥ||



[113] śraddhāpekṣā'pramādaśca prasrabdhirhrīrapatrapā|

mūlavīryamahiṃsā ca śubhabhūkā daśasmṛtāḥ||



[114] styānaṃ pramattirāśraddhyamālasyaṃ mūḍhiruddhati[:]|

kliṣṭe ṣaṭ aśubhe tu dve āhrīkyamanapatrapā||



[115] māyāśāṭhyamadakrodhavihiṃserṣyāpradaṣṭayaḥ|

sūkṣmopaṇā(nā)hamātsaryāṇyalpakleśabhuvo daśa||



[116] pṛthivyādi yathā dravyaṃ nīlādiguṇayogataḥ|

taistairviśeṣyate śabdaiścaittayogānmanastathā||



[117] bhūtabhautikanānātvaṃ svarūpehākṛtaṃ yathā|

tathaiva cittacaittānāṃ pṛthaktvamupadhāryatām||



[118] yathā saṃbandhisaṃbandhādvikāro'mbhasi lakṣyate|

tathā saṃsargisaṃsargāccetovikṛtirīkṣyatām||



[119] guṇo viśeṣaṇaṃ dharmo mātrāvṛttistathāśrayī|

ityevamādayaḥ śabdāḥ pradhānāpekṣavṛttayaḥ||



[120] cittaṃ pradhānameteṣāṃ vastu mātragrahādibhiḥ|

bījaṃ caitatpravṛttīnāṃ śuddhisaṃkarayorapi||



[121] abhyudgacchati kāmāptaṃ dharmairdvādaśabhiḥ saha|

akliṣṭāvyākṛtaṃ cittaṃ raśmivāniva raśmibhiḥ||



[122] tathāṣṭādaśabhiścittairnivṛtaṃ jāyate manaḥ|

dvāviṃśatyā sahāvaśyaṃ śubhaṃ bhavati mānasam||



[123] cetasossaha viṃśatyā cittamutpadyate'śubham|

dṛṅmohamātrayuktaṃ yat krodhādyaistvadhikaṃ vadet||



[124] sarvatra saṃbhavānmiddhaṃ yatra syāttatra nirdiśet|

tadvadeva ca kaukṛtyamadhikaṃ gaṇayetkvacit||



[125] sāśubhaṃ middhakaukṛtyaṃ rūpadhātau na vidyate|

dhyānāntare vitarkaśca vicāraścāpi nopari||



[126] saṃprayuktaḥ saṃskāraḥ samatā yasya pañcadhā|

viprayuktaśca boddhavyaḥ samatā yasya nāstyasau||



[127] viśiṣṭāṇā (nā) masadbhāvātprasaṃgo nāsti rūpiṇām|

saṃskāragrahaṇāccaiva khādīnāṃ ṇa(na) prasajyate||



[128] prāptyādayastu saṃskārā viprayuktāstrayodaśa|

āptoktisvakriyāliṅgā liṅgameṣāṃ gadiṣyate||



[129ab.] prāptiḥ samanvitirlabdhirdharmavattā vyavasthitiḥ|



[130cd.] śrutacintāmayānāṃ ca samāpattidvayasya ca|



[131] ni[:]kleśasaṃskṛtāpūrva(rvaṃ) śubhānāṃ tu rajasvatām|

ādilābhe saha prākca tadūrdhvaṃ vā tridheṣyate||



[132] kliṣṭāṇāṃ kuśalānāṃ ca tadanyeṣāṃ tridhā matā|

nivṛtāvyākṛtā jñānanirmāṇamanasāṃ tathā ||



[133] nirvāṇasyādito lābhe nityasyānyasya sarvadā|

ajā tavartamānā ca kadācittu tridheṣyate||



[134] ekārtharuciheturyaḥ sattvānāṃ sa sabhāgatā|

āsaṃjñikaṃ vipāko yaccittopacchedyasaṃjñiṣu||



[135] śubhā'saṃjñisamāpattirdhyāne'ntye cittarodhinī|

niḥsṛtīcchāpravṛttitvāt nāryasya āpyā prayogataḥ||



[136] nirodhākhyā tu vijñeyā vijihīrṣorbhavāgrajā||

śubhā'ryaṃsya prayogāpyā dvivedyā'niyatā matā||



[137] cetaścatuṣṭayāyogādāgamādupapattitaḥ|

nirveditamanobhāvātsiddhyatīyamacittikā||



[138] gatiprajñaptyupādānamāyuścittoṣmaṇoḥ sthitiḥ|

āgamādyuktitaścaiva dravyatastatsadiṣyate||



[139] jātiḥ sthitirjarāṇā(nā)śaḥ saṃskṛtāṅkacaṣṭatuyī|

catvāri sthitināstitve hetutvādyaprasiddhitaḥ||



[140] śaktihānerjarāsiddhiḥ nānyatvāt pariṇāmitā|

ekakāritranāśābhyāṃ śaktihāniḥ prasiddhyati||



[141] sati janmani tadbhāvād dravyakāritranāśataḥ|

āgamādupapatteśca vināśo'pi sahetukaḥ|



[142] vākchabdādhīnajanmānaḥ svārthapratyāyanakriyāḥ|

saṃjñādyaparaṇā(nā)mānastrayo nāmādayaḥ smṛtāḥ||



[143] anye nāmādayaḥ śabdādaprāptārthaprakāśanāt|

anityāste tu vijñeyāḥ sāpekṣārthavibhāvanāt||



[144] svarūpaṃ vedayaṃścchabdo vyañjanā dīni ca dhruvam|

arthapratyāyakaḥ prājñarbhaktikalpanayocyate||



[145] paramānu(ṇu)svabhāvatvād ghoṣaikatvaṃ na yujyate|

tādātmyaṃ pratighātitvāt tatsiddhirvaraṇādibhiḥ||



[146] sphoṭākhyo nāparo ghoṣācchabdo nityaḥ prasiddhyati|

kramavṛtterṇa(rna) śabdena kaścidartho'bhidhīyate||



[147] na śrutyā śrūyate śabdastadanyā ca gatiḥ śruteḥ|

yo brūyātsa svamātmānaṃ vidvadbhirapahāsayet||



[148] pratidyotyaṃ yathāyogaṃ niyatāniyatāśca te|

niyatodbhāvanād buddhaḥ sarvajña iti gamyate||



[149] sattvākhyāḥ kāmarūpāptā niṣyandā'vyākṛtāstathā|

tathaiva ca vipākaśca sābhāgyaṃ[prāptayo dvidhā]|



[abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau dvitīyasyādhyāyasya tṛtīyaḥ pādaḥ||]



[dvitīyo'dhyāyaḥ samāptaḥ||]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project