Digital Sanskrit Buddhist Canon

Prathamo'dhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथमोऽध्यायः
abhidharmadīpaḥ



vibhāṣāprabhāvṛttisahitaḥ|



prathamo'dhyāyaḥ|



prathamaḥ pādaḥ|



[1] yo duḥkhahetuvyupaśāntimārgaṃ pradarśayāmāsa narāmarebhyaḥ|

taṃ satpathajñaṃ praṇipatya buddhaṃ śāstraṃ kariṣyāmyabhidharmadīpam||



[2] sattvādyananyathābhāve vyaktābhāvaḥ prasajyate|

tadvikārādvikāritvaṃ prakṛtestadabhedataḥ||



[3] na karma svakatotsargāt jñavyaktātmakatā malāḥ|

prākpakṣe muktyabhāvaśca dvitīye'nye'pyupaplavāḥ||



[4] rūpaskandho hi netrādyā daśāyatanadhātavaḥ|

dharmasaṃjñe trayaskandhāḥ sā'vijñaptirdhruvatrayāḥ||



[5] manaḥsaṃjñakamanyo'pi saptavijñānadhātavaḥ|

āyadvāraṃ hyāyatanaṃ dhāturgotraṃ nirucyate||



[6] yogarūpyānukūlyāderdvādaśāyatanīṃ muniḥ|

buddhyādyekatvadhīhānyai dhātūṃścāṣṭādaśoktavān||



[7] ṣaṇṇāmanyo nyatantratvātkāraṇaṃ yaddhi tanmanaḥ|

rūpyarūpāśrayāstitvātpañcānāṃ rūpyudāhṛtaḥ||



[8] skandhāyatanadhātūnāṃ svātmanā saṃgrahaḥ smṛtaḥ|

svātmanā nityamaviyogāt samatvaṃ cittacaitasām||



[9] tadākhyā ye'nyasūtroktāsteṣāmeṣveva saṃgraham|

brūyācchāstranayābhijño buddhyāpekṣya svalakṣa[ṇam]||



[10] anyonyasaṃgraho jñeyaḥ skandhādīnāṃ yathāyatham|

nādhvasvapatanādibhyo nityānāṃ skandhasaṃgrahaḥ||



[11] dharmaskandhasahastrāṇāmaśīterapi saṃgrahaḥ|

jñeyo'vataraṇeṣveva taiḥ sanmārgāvatāraṇāt||



[12] dharmaskandhapramānaṃ (ṇaṃ) tu satyāderekaśaḥ kathā|

tatsatattvaṃ tu keṣāñcidvāṅnāmāpīṣyate paraiḥ||



[13] sattvaprajñaptyupādānaṃ maulaṃ ṣaḍdhātavo matāḥ|

proktāstadbhedato yasmādasminmāro(smimāno) nivartate||



'satkāyadṛṣṭipuṣṭatvāt'



[14] kliṣṭameva hi vijñānaṃ [draṣṭavyaṃ] janmaṇi (ni) śrayāt|

khadhātuḥ pṛthagākāśādrūpāyatanasaṃgrahāt|



[15] nabhaḥ khalu nabho dhātorāsanno hetureṣa tu|

bhūtānāṃ tāni tajjasya rūpasyaitattu cetasaḥ||



[16] pratyakṣavṛttiryattatprāgaprāptagrāhyato'pi yat|

tato'pi yaddavīyo'rthaṃ paṭiṣṭhamitarādapi||



abhidharmadīpe vimāṣāprabhāyāṃ vṛttau prathamā(mā) dhyāsya dvitīyaḥ pādaḥ||



prathamādhyāye



tṛtīyapādaḥ|



[17] sanidarśaṇa (na) ādyārthaḥ mūrttāḥ sapratighā daśa|

anyatra rūpaśabdābhyāṃ ta evāvyākṛtā matāḥ||



[18] śeṣāstridhā iha sarve'pi rūpadhātau caturdaśa|

rasagandhau savijñānau dhātū hitvā trayontimāḥ||



[19] sāsravāṇā (nā)stravā antyāstrayaḥ śeṣāstu sāsravāḥ|

sālambaprathamāḥ pañca sopacārāstrayastridhā||



[20] nirvikalpaguṇasvārthāḥ asmārādanirūpaṇāt|

manobhaumī smṛtiḥ pūrvo dvitīyo ghīrṇi(rni)rūpikā|



[21] vijñānapañcakaṃ kāmeṣvekena savikalpakam|

tasmādanyat tribhiḥ dhyāne prathame cāsamāhitam||



[22] dvābhyāmavyagraṃ ekena cakṣuḥśrotratvagāśraya[m]|

dvābhyāṃ taduparivyagraṃ ekenaiva samāhitam||



[23] ucchinnaśubhabījasya darśaṇaṃ(naṃ) savikalpakam|

kuśalaṃ nāsti vijñānamanyatra pratisandhitaḥ||



[24] kāmebhyo vītarāgasya bālasyāhānidharmiṇaḥ|

dvidhāpyakuśalaṃ nāsti kliṣṭaṃ cāryasya nottamam||



[25] nākliṣṭāvyākṛtaṃ kiñcidūrdhvabhūmivikalpakam|

kliṣṭaṃ vikalpakaṃ cāpi nāstyadhobhūmigocaram||



[26] tridheha dvayamāryasya rāgiṇaḥ saśubhasya ca|

na śubhaṃ nāpi ca kliṣṭaṃ dvitīyādiṣu darśakam||



[27] prayogādaṅgasānnidhyātsabhāgatvācca santateḥ|

prāgvijñānānubhūte'rthe cetasyutpadyate smṛtiḥ||



[28] etadviparyayāt māndyātkleśarogābhibhūtitaḥ|

jñātapūrveṣu vismṛtiḥ saṃprajāyate||



[29] dṛṣṭaṃ dvitricatuḥpañcaprakāreṇāpi cetasā|

smaryate sattadanyaiśca nānyo'nyaṃ vyoghadṛkkṣaye||



[30] vijñānānāṃ tu pañcānāṃ yadekenānubhūyate|

tatsmaryate'pi cānyena tena khalvitarairapi||



[31] dvyavyākṛtānubhūtaṃ yaccittaṃ dvādaśakādiha|

vyārūpyarūpaṇi(ni)vṛteḥ smaryate'ṣṭābhireva tat||



[32] rūpārūpyāptanivṛtaśubhābhyāṃ tu kramena(ṇa) yat|

kāmāptāvyākṛte hitvā smaryate daśakena tat||



[33] rūpe tvanivṛtākhyena dṛṣṭamavyākṛtena yat|

ārūpyāvyākṛte hitvā tadanyaiḥ smaryate punaḥ||



[34] ārūpyāvyākṛtajñātaṃ yaśceto navakena tat|

kāmāptāvyākṛte hitvā rūpāptānivṛtaṃ tathā||



[35] cittākhyāḥ sapta sālambā dharmākhyaḥ saṃprayuktakaḥ|

amūrtā dhvaninā sārdhamanupāttāḥ nava dvidhā||



[36] spṛśyaṃ dvidhā sadharmāṃśāḥ saha tā nava bhautikāḥ|

daśa sāvayavā mūrtāḥ ta eva daśa saṃcitāḥ||



[37] rūpagandharasasparśāścchetṛcchedyātmakā matāḥ|

dāhakāstolakāścaite dāhyāstolyāsta eva vā||



[38] pañca rūpīndriyātmāno vipākopacayātmakāḥ|

amūrttā naupacayikāḥ tridhā śeṣāḥ dhvanirdvidhā||



[39] cakṣustadupalabdhiśca pṛthagvā saha vā'pnuyāt|

dvādaśādhyātmikā jñeyāḥ bāhyāṣṣaḍviṣayātmakāḥ||



[40] trayo'ntyāstrividhāḥ śeṣā bhāvanāpathasaṃkṣayāḥ||

na rūpamasti dṛgdheyaṃ nākliṣṭaṃ nāvikalpakam||



[41] sabhāga eva dharmākhyaḥ śeṣāstūbhayathā smṛtāḥ||

sabhāgastatsabhāgatve svakriyābhāktu tulyate||



[42] cakṣuḥ sadharmadhātvaṃśaṃ navadhā dṛṣṭirūcyate|

pāñcavijñānakī prajñā na dṛṣṭiraṇi (ti) tīraṇāt||



[43] sameghāmegharātryahnordṛśyaṃ cakṣuryathekṣate|

kliṣṭākliṣṭadṛśau tadvacchaikṣāśaikṣe ca paśyataḥ||



abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau prathamasyādhyāyasya tṛtīyaḥ pādaḥ||



prathamādhyāye



caturthapādaḥ|



[44] cakṣuḥ paśyati vijñānaṃ vijānāti svagocaramṛ|

ālocanopalabdhitvādviśeṣaḥ sumahāṃstayoḥ||



[45] ekasya cakṣuṣaḥ kāryaṃ vijñānamathavā dvayoḥ|

aprāpyārthaṃ manaścakṣuḥ śrotraṃ ca trīṇyato'nyathā||



[46] aprāptagrāhiṇaḥ siddhā dūrāsannasamagrahāt|

pradīpādiprabhāvaścet na samaṃ tatsamudbhavāt||



[47] sarvagrahaprasaṃgaścennāyaskāntādidarśaṇā(nā)t|

sarvagatvādadoṣaścennāyogāttilatailavat||



[48] na hyū rdhvaṃ cakṣuṣaḥ kāyo na rūpaṃ nākṣijaṃ manaḥ|

vijñānasya tu netrārthastau ca kāyasya savaṃtaḥ||



[49] nopariṣṭācchru teḥ kāyo na śabdo na svakaṃ manaḥ|

vijñānasya tu nihrādastau ca kāyasya sarvataḥ||



[50] trayāṇāṃ(ṇāṃ) trīṇyapi svāṇi(na) tanorvijñānamapyadhaḥ|

manastvaniyataṃ yogivaiśvarūpyaṃ pradarśitam||



[51] sāsravānāsrāḥ skandhā ye tūpādānasaṃjñitāḥ|

sāsravā eva te jñeyāstatsācivyakriyādibhiḥ||



[52] adhvādyāḥ skandhaparyāyāḥ dharmādyā vastunaḥ sataḥ|

ye tu sāsravasaṃjñāste proktā duḥkhādināmabhiḥ||



[53] svātmyagocarakāryānāṃ(ṇā)mekatvādekadhātunā|

cakṣurādidvibhāve'pi dvyutpattiḥ karmatṛ(tri)tvaśāt||



[54] [asādhāraṇa]vaiśiṣṭyādaiśvaryādāntaraṅgaytaḥ|

satyapyaṇe (ne) kahetutve vijñānaṃ tairviśeṣyate||



[55] nityatvātkuśalatvācca nirvāṇaṃ dravyamañjasā|

sāradravyena tenaiko dharmākhyo dravyavānmataḥ||



[56] prathamaṃ nirmalaṃ cittamasābhāgyātkṣaṇaḥ smṛtaḥ|

tenādbhutakṣaṇenaite kṣaṇikāḥ paścimāstrayaḥ||



[57] ghrāṇaṃ jihvā ca kāyaśca tulyārthagrāhyadastrayam|

paścimasyāśrayo'tītaḥ pañcānāṃ taiḥ sahāpi ca||



[58] niśritya khalvanāgamyaṃ niśrayāṃścaturo'tha vā|

anāsravena (ṇa) mārgeṃṇa cakṣurdhāturnirudhyate||



[59] anāgamyaṃ tu niśritya gandhadhāturṇi(rni)rudhyate|

manodhāturaṇā(nā)gamyaṃ yadi vā saptaniśrayāt||



[60] anāgamyaṃ tathaivādyaṃ cakṣurvijñānasaṃjñakaḥ|

dharmadhātorvicitratvādyathāyogaṃ vinirdiśet||



[61] cakṣurdhātuṃ hi rūpāptaṃ parijānan pṛthagjanaḥ|

kṛtsnādrūpamayāddhātorvairāgyamadhigacchati||



[62] tasmādanuśayāndhātorekartriśajjahāti ca|

paryādatte na kiñcittu saṃyojanamasau tadā||



[63] rūpavairāgyamāpnoti jahātyanuśayatrayam|

tadā saṃyojanaṃ tvāryaḥ paryādatte na kiñcanā||



[64] cakṣurvijñānadhātuṃ tu parijānaṃstameva ca|

parijānātyavaśyaṃ ca brahmalokādvirajyate||



[65] na tu saṃyojanaṃ kiñcitparyādatte tadā hyasau|

gandhadhātuṃ rasākhyaṃ ca parijānan pṛthagjanaḥ||



[66] kāmavairāgyamāpnoti dhruvaṃ hyanuśayānapi|

tadā jahāti ṣaṭtriṃśadvartisaṃyojanatrayam||



[67] āryastu kāmavairāgyaṃ karotyanuśayānapi|

caturaḥ parijānāti paryādatte'pi ca trayam||



[68] parijānanmanodhātumārūpyebhyo virajyate|

jahātyanuśayāṃstrīṃśca paryādatte trayaṃ tathā||



[69] parijānankhalu prītiṃ tāmeva prajahātyasau|

ābhāsvarācca vairāgyaṃ yāti hanti tu nāsravān||



[70] parijānansukhaṃ yogī prajahāti tadeha ca|

śubhakṛtsnācca vairāgyaṃ yāti kleśānna hanti tu||



[71] dvivijñeyāḥ guṇāḥ pañca hetuḥ sarve kṣarākṣarāḥ|

anyatra dharmadhātvarthā(dhī)cchaḍbāhyā nendriyātmakāḥ||



abhidharmadīpe vibhāṣā [prabhāyāṃ vṛttau prathamo'dhyāyaḥ|]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project