Digital Sanskrit Buddhist Canon

20 tattvadaśaka

Technical Details


 



20 | tattvadaśaka |



 



sadasadyogahīnāyai tathatāyai namo namaḥ |



anāvilā yataḥ saiva bodhato bodhirūpiṇī ||1||



na sākāranirākāre tathatāṃ jñātumicchataḥ |



madhyamā'madhyamā caiva guruvāganalaṅkṛtā ||2||



bodhirasau bhaved bhāvaḥ saṅgaṃ tyaktā svabhāvataḥ |



āsaṅgo bhrāntito yāto bhrāntirasthānikā matā ||3||



kiṃ tattvaṃ vastuno rūpaṃ rūpaṃ cārūpakaṃ yataḥ |



arūpaṃ ca bhaved rūpaṃ phalahetusvabhāvataḥ ||4||



evameva rasā dharmmā nirāsaṃṅgā nirāspadāḥ |



prabhāsvarā amī sarvve yathābhūtasamādhinā ||5||



yathābhūtasamādhiśca bhavet prasthānacittataḥ |



ajasraṃ jāyate tattvaṃ yasmāt tat padavedinām ||6||



jñānajñeyavihīnaṃ [tu]jagadevādvayaṃ matam |



dvayahīnābhiropaśca tathaiva hi prabhāsvaraḥ ||7||



etat tattvāvarodhena yena tena yathā tathā |



vivṛtākṣo bhramed yogī keśarīva samantataḥ ||8||



lokadharmmavyatīto'sau unmattavratamāśritaḥ |



sārdhaṃ karotyātālambaḥ svādhiṣṭānavibhūṣitaḥ ||9||



 



--------------------------------------------------------



samāsamamatā hitvā jñātumahānāyādhanāḥ ||10||



 



||tattvadaśakaḥ samāptaḥ |



kṛtiriyaṃ paṇḍitāvadhūtādvayavajrapādānāmiti || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project