Digital Sanskrit Buddhist Canon

18 madhyakaṣaṭka

Technical Details


 



18 | madhyakaṣaṭka |



 



catuṣkoṭivinirmmuktaṃ jñānavastu sadadvayam |



kalpaśūnyamanālambyaṃ viduḥ sākāravādinaḥ ||1||



 



svasambitte[ra]nucchedāt nīlādīnāmabhāsanād |



nimittānāmanutpādāt madhyamāpratipat matā ||2||



 



catuṣkoṭivinirmmuktaḥ prakāśālīkalakṣaṇaḥ |



māyopamādvayaścaiṣa siddhānto mānasaṅgataḥ ||3||



 



vastuśūnyā tu yā vittirnirākārā nirañjanā |



madhyamā pratipat saiva tatpṛṣṭhe śuddhasambṛtiḥ ||4||



 



prakāśo vā'prakāśo vā tattvato nopalabhyate |



sarvvathā'jātarūpatvāt madhyamāmapare viduḥ ||5||



 



catuṣkoṭivinirmmuktaḥ prakāśo devatātmakaḥ |



śātādvayasvabhāvaśca pra[tī]tyotpādamātrakaḥ ||6||



 



|ṃadhyakaṣaṭka samāptaḥ |



 



kṛtiriyaṃ mahāpaṇḍitāvadhūtaśrīmadadvayavajrapādānāmiti || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project