Digital Sanskrit Buddhist Canon

17 nirbedhapañcaka

Technical Details


 



17 | nirbedhapañcaka |



 



buddhaṃ buddhaṃ jagat śuddhaṃ dvandvabodhe na bandhanāḥ |



ādiśuddho mahābuddhaḥ kiṃ buddhaṃ buddhaśāsane ||1||



 



idaṃ nivṛttapratipakṣatattvaphalavikalpasya |



sahajaṃ nivṛttapratipakṣatattvaphalavikalpasya |



sahajaṃ nirbedhabhājaḥ svābhāvikaṃ vacaḥ(?)||2||



 



jñānamanāvilaṃ śūnyamanābhogakṛpātmakam |



pratītya jāyate tacca svabhāvābhāvavarjjitam ||3||



 



anena nirbedhapratirūpamākhyāti -



dharmmāṇāṃ śūnyatā vāyuḥ kṛpā vāyurgarīyasī |



vāyuḥ sambarasāmarthyaṃ vāyuśuddhā ca sambṛtiḥ ||4||



 



anena nirbharasahajodbhāramudgīrati -



hā kiṃ brūmaḥ kathaṃ brūmo brūmo vā kka nu te janāḥ |



vaddhā vṛttirbhaved yeṣāmanābhogārthaḥ śālinī ||5||



 



etena karuṇayā'pratiṣṭhitanirvvacanāya dharmmagambhīranayādhimuktikapuruṣadurllabhatāmāvedayati |



 



sakarmmasūtrabījāddhi marmmacchedi phalaṃ mama |



.............yo mayā hiṃsro...........pyevaṃ sahite ||6||



 



anena svakarmmasūtragrathitopahatamatisakalasattvaparigrahaṃ kurvvāṇo bodhisattvānāṃ hṛdayamācaṣṭe |



 



|ṃirbedhapañcakaṃ samāptam ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project