Digital Sanskrit Buddhist Canon

15 tattvaviṃśikā

Technical Details


 



15 | tattvaviṃśikā |



 



namaḥ sarvvajñāya |



 



prajñā citraṃ vipākaśca vimarddaśca vilakṣaṇam |



asyāstattvamato viddhi yenāsi jagato vibhuḥ ||1||



 



prajñā bhavaḥ samaścāsau trikāyaṃ tu triyānakam |



saiva cakraṃ sukhopāyaṃ yoginātadahaṃ param ||2||



 



mañjuvajro mahāmāyā vajraḍākastathā'pare |



prajñaiva bhedato bhāti muktiḥ saiva jinātmikā ||3||



 



acintyaṃ cintitaṃ caiva advayaṃ dvayameva ca |



sarvvākāravaropetaṃ bhāvābhāvau grahāgrahau ||4||



 



vijñāyāpagataṃ cittaṃ nirālambamanuttaram |



śāntaṃ śuddhaṃ nirābhāsaṃ vittiḥ prajñeti kīrttitā ||5||



 



praveśaśca bhavedasya vidhyaṣṭamanasāṃ tataḥ |



nānādharmmādupāyo'tra mṛdumadhyādimātrataḥ ||6||



 



karmmasamayamudrābhyāṃ cakraṃ niṣpādya bhāvataḥ |



dhyāyanti mṛdavo bodhiṃ śuddhatattvabahirmukhāḥ ||7||



 



jñānamudrāsamāpannaṃ mañjuvajrādināyakam |



na satyaṃ na mṛṣākāraṃ ātmānaṃ madhyayoginaḥ ||8||



 



svādhiṣṭhānapadaṃ jñātuṃ ye śaktāḥ tattvato nahi |



mārgopadeśitasteṣāṃ kramato bodhisiddhaye ||9||



 



devatābhiniveśaścedvāsanā'tra kathaṃ nahi |



vāsanaiva viśuddhā cet sarvvatraiva tu sā tathā ||10||



 



dṛṣṭatattvaḥ punaryogī mahāmudrāparāyaṇaḥ |



sarvvabhāvasvabhāvena viharet uttamendriyaḥ ||11||



 



prakṛtau yat śubhaṃ labdhaṃ sarvvasaṅkalpavarjjitam |



tadevedaṃ jagad yasmāt tasmāt sarvvamanāvilam ||12||



 



bāhyaṃ vastu manogrāhyaṃ bhrāntaṃ na bhāsate yataḥ |



svapnāṅganeva viṣpaṣṭaṃ cinmātramarthakāri tat ||13||



 



cittamātraṃ bhaved bodhermataṃ cittamacittakam |



svasaṃvittiracittaṃ ca vittirgurumapekṣate ||14||



 



śūnyatā sarvvavastūnāṃ kasya nāma na sammatā |



sarvvabhāvasvabhāvo'sau kaṣṭā pratyātmavedyataḥ ||15||



 



anilādisahāyena bhaktaṃ yatheha taṇḍulāḥ |



tathatāyā tathā śuddhā avidyā yāti vidyatām ||16||



 



yasya cintā bhaved dhyānaṃ tasyācintyaṃ bhavet na kim |



acintātmā bhaved yogī buddherjjagadudāhṛtaḥ ||17||



 



cakramasau bhaved yogī mahāmudrā sa eva hi |



dharmmasambhoganirmmāṇāḥ sarvvākāraḥ sa eva hi ||18||



 



kṛtakṛtyo nirāśaśca sarvvāsaṅgavahirmmukhaḥ |



caturīryyāpathairyukto buddho'yaṃ buddhasammataḥ ||19||



 



advayena dvayaṃ (saṃ)kṛtvā yadasādi śubhaṃ mayā |



jagadadvayamadyaiva bhṛyāt tena mahāsukham ||20||



 



||tattvaviṃśikā samāptā ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project