Digital Sanskrit Buddhist Canon

13 yuganaddhaprakāśaḥ

Technical Details


 



13 | yuganaddhaprakāśaḥ |



 



yā yā sphūrttirasau śuddhā buddhā cet avikāratā |



vikāraḥ pratyayairjñāna tarpitairityajātatā ||



rūpe na vidyate rūpaṃ na vā cakṣuṣi vidyate |



na caitat tajjavijñāne dārubahnikathā yathā ||



 



manthāne mathanīye vā na vā puruṣahastayoḥ |



prāksiddho vidyate bahniḥ pratītyā'rthaḥ sa jāyate ||



 



kiṃ mohaḥ svasutān pūrvvaṃ sūte vā sa prajāyate ||



sūta eva na pūrvvaṃ cet atastasya na vastutā ||



 



evaṃ pratya[ya]mātratvāt dharmmāṇāṃ niḥsvabhāvatā |



tayaiva viharan yogau nātikrāmati sambaram ||



 



bhāvyādānaṃ na sarvvatra vyavahārastu varttate |



māyeva niḥsvabhāvo'sau pratītyotpādabodhataḥ ||



 



naiḥsvābhāvyādajātatvaṃ pratyayādaniruddhatā |



bhāvābhāvāvato na sto yuganaddhaṃ tu bhāsate ||



 



śūnyatākṛpayoraikyaṃ vidheyaṃ na svakalpataḥ |



śūnyatāyāḥ prakāśasya prakṛtyā yuganaddhatā ||



 



sarvvākāravarodāragambhīranijaśūnyatām |



sākṣādaveti buddhānāṃ pūjāṃ kuryyāt suyogavān ||



 



kāyena ma[na]sā vācā sadā'pratiṣṭhitaḥ sudhīḥ |



caryyāṃ kuryyāt na vā kuryyāt caryyācārī sa ucyate ||



 



||yuganaddhaprakāśaḥ samāptaḥ ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project