Digital Sanskrit Buddhist Canon

12 apratiṣṭhānaprakāśaḥ

Technical Details


 



12 | apratiṣṭhānaprakāśaḥ |



 



namo buddhāya |



 



vitteryadapratiṣṭhānaṃ boddhasarvvasvamiṣyate |



kiṃ cānābhogayogena yadi sattvārthakāritā ||



yadyapohavidhī jātau tatocchedavidhisthitiḥ |



sadā jātā niruddhe tu janmacchedo paśorvacaḥ ||



 



svasambittiratho mānaṃ vitteḥ sattvaṃ tadiṣyate |



sarvvālekhyavihīnatvāt sattvaṃ tatra na peśalam ||



pṛṣṭhe yadīṣyate sattvaṃ sattvaṃ vastu tadā na hi |



pratijñoccedavādhārthamanulekhaṃ taducyate ||



 



vedanaṃ vidyate molau pṛṣṭhe tadavabhāsanāt |



nirvikalpaṃ bhavedādau jñānaṃ tad grāhakaṃ tataḥ ||



atītānāgatādīnāṃ cittānāṃ sthityasambhavāt |



naiḥsvabhāvyaṃ atasteṣāṃ jagāda jagatāṃ prabhuḥ ||



 



utpādameva dharmmāṇāṃ acintyā nijasambidā |



sa eva śūnyatā proktā nānucchedānugāminī ||



apratiṣṭhānato bījādapratiṣṭhaṃ bhavet phalam |



tāyināṃ tad varaṃ tattvaṃ kṛtrimāt kṛtrimaṃ yathā ||



 



dhyānamasti na cetyevaṃ na brūmo aṅgacāriṇām |



pratītyotpādato yasmāt sadodeti yathā rasaḥ ||



pratītyotpadyate yad yad tat tat [cet]cittamadvayam |



bhedastu śūnyaciccitrairdharmmasambhoganirmmitaiḥ ||



apratiṣṭhāṃ vidhāyai tat yadalābhi śubhaṃ mayā |



tenāpratiṣṭhatāṃ yātu jagat sarvvopabhogataḥ ||



 



|'pratiṣṭhānaprakāśaḥ samāptaḥ ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project