Digital Sanskrit Buddhist Canon

9 māyāniruktiḥ

Technical Details


 



9 | māyāniruktiḥ |



 



namaḥ sarvvavide |



 



māyeva niḥsvabhāvaṃ cet jagadadhyakṣabudhāḥ |



kimarthamiha muhyanti jānanto(na)'pi sukhāsu yā(?)||



māyāvī kurute māyāṃ jvaladākārabhāsvarām(raṃ)|



kasyacit satyamābhāti māyā māyaiva tadvidaḥ ||



māyātuṣṭervinābhogaṃ ye kāmāḥ svayamāgatāḥ |



māyayā tānasau bhuṃkte yanmāyā sarvvasaṃgatā ||



 



śūnyato jāyate dharmmastasmādanyā na dharmmatā |



ataeva hi sārvvajñaṃ buddhasya na vihanyate ||



anāropavaśāt sarvvaṃ dharmmacakraṃ pravarttate |



pādaprasārikāṃ tyaktvā kṣiptvā mānādikalpanām ||



 



caryyayā vicared yogī susthitaḥ sthānayogataḥ |



khāna-pāna-rasaṃ prāpya śuddhamuddhuṣya bhāṣayā ||



caryyāṃ na vicaret yastu nāsau sambodhibhājanaḥ |



vācā vakti janastattvaṃ caryyāmapyanumodate ||



vittyanuṣṭhānasamyattyā sampanno ballabho janaḥ |



mahī śayyā diśo vāso bhikṣābhaktaṃ ca bhojanam ||



 



ajātadharmmatā kṣāntiḥ kṛpānābhogavāhinī |



janajanmani (ja)ye dharmmā jāyante te'pi caryyayā |



etat phalamihāpya[sti]kṣamā tā(stā)vadanuttarā ||



māyāṃ vivṛtya yatpuṇyaṃ sulabdhaṃ sādhucetasā |



tenādvaitapadaṃ yāntu [lokā]lokottare sthitāḥ ||



 



māyāniruktiḥ samāptā iti ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project