Digital Sanskrit Buddhist Canon

8 pañcākāraḥ

Technical Details


 



8 | pañcākāraḥ |



 



namo buddhāya |



 



vajrasattvaṃ namaskṛtya niṣprapañcamanuttaram |



pañcākāramahaṃ vakṣye samākṣipya [ca]bodhaye ||



 



om āḥ hū ityanena sthānātmayogarakṣāṃ kṛtvā sugandhādiliptabhūbhāge caturastrādimaṇḍalamadhye pañcatathāgatāḥ pañcayoginyaḥ pūjanīyāḥ | tatra madhye viśvavarṇapakārapariṇataviśvāṣṭadalavikasitakamalavaraṭakopari raktarephapariṇata sūryyamaṇḍalasthanīlahūkāraniṣpanno dvibhuja ekamukho bhū sparśamudrādharo vajraparyyaṅkī dvātriṃśallakṣaṇāśītyanuvyañjanālaṅkṛtaśarīro daśabalavaiśāradyādiguṇagaṇaikanilayaḥ sauśīryyamāṃsāsthirahitaḥ pratibhāsamātradarpaṇapratibimbasamo na satyaṃ na mṛṣā atimaitryātmyakatvāt kṛṣṇavarṇaḥ kṛṣṇavajracihnaḥ suviśuddhadharmmadhātuvijñānaskandhasvabhāvaḥ śiratuṇḍamuṇḍitakāṣāyāvaguṇṭhitavigrahaḥ vajrasattvāṅkitaśirāḥ vajrasattvasvabhāvaḥ śiratunḍamuṇḍitakaḥ,ata eva hetuphalātmakaḥ,sarvvākāravaropetaśūnyatālakṣaṇaḥ,asaṃskṛtatathāgatātmakatvāt dharmmakāyaḥ,pratibhāsamātratvāt sambhogakāyaḥ,kalpitanirmmāṇakāyaṃ nirmmāṇakāyaḥ,kāyatritayaikarasattvāt svābhāvikakāyaḥ | taduktam --



 



asaṃskṛtamanodharmmaḥ copaḥsambhogalakṣaṇaḥ |



tadeva nirmmitaṃ citraṃ bījaḥ sarvvasvabhāvataḥ |



 



iti vikalpāderaspṛśyatvāt vajrakulī- vajrakulaśca lokaiḥ na spṛśyate - dveṣavajraśca śiśiramadhyāhnakaṭuśruti ākāśaśabdacavargo akṣobhyaviśuddho amī bāhyādhyātmikavyavastheyamiti kāyacatuṣṭayavyavasthā cātrāpi pūrvvavat | āḥ vajradhṛk hū asya jāpamantraḥ |



 



vajrasattvastu hūkārajanmā śuklo dvibhūja ekavakto vajravajraghaṇṭādharo manaḥsvabhāvaḥ kāṣāyarasaśarīraḥ śaradṛtuviśuddho yaralavādyātmakaḥ arddharātrataḥ prabhātakālaparyyanto dharmmadhātuparanāmā |



 



ataḥ pūrvvadale candramaṇḍalopari omkārajaḥ śuklavarṇavairocanaḥ śuklacakra(vajra)cihnaḥ bodhyaṅgīmudrādharaḥ rūpaskandhasvabhāvaḥ mohasvarūpo viṭaviśuddhaḥ tathāgatakulī ādarśatvena pratiṣṭhitaḥ hemantaṛtuviśuddhaḥ madhurarasaśarīraḥ kavargavyāpīprabhātasandhyātmakāyasvabhāvaḥ | om āḥ jinajika hū [i]tyasya jāpamantraḥ |



 



dakṣiṇadale sūryyamaṇḍalopari trākārajaḥ pītavarṇo ratnasambhavo ratnacihnavaradamudrādharo vedanāsvabhāvapiśunaśarīraḥ raktātmako ratnakulī samatājñānavān vasantaṛturūpalavaṇaśarīraḥ ṭavargavyāpī tṛtīyacaturthapraharātmakaḥ | om āḥ ratnadhṛk hū asya jāpamantraḥ |



 



tataḥ paścimadale ravimaṇḍalopari raktahrīḥkārasambhūto raktavarṇo'mitābhaḥ padmacihnaḥ samādhimudrādharaḥ saṃjñāskandhasvabhāvo rāgaśarīraḥ śukrātmakaḥ padmakulī pratyavekṣaṇājñāna lakṣaṇo grīṣmaṛturūpa āmlarasa[śa]rīraḥ tavargātmā pradoṣavān | jāpamantraścāyaṃ om āḥ ārolika hū |



 



tata uttaradale sūryyamaṇḍalopari śyāmakhakārajaḥ [śyāma varṇo'moghasiddhiḥ viśvavajracihnābhayamudrādharaḥ saṃskāraskandhasvabhāvo varṣāṛturūpaḥ]piśitāpaḥ tiktarasātmakaḥ pavargaviśuddhaḥ arddharātrasvabhāvaḥ | asya ca mantraḥ om āḥ prajñādhṛk hū iti |



 



ete vajraparyyaṅkinaḥ dvibhujai[ka]vaktāḥ soṣṇīṣaśiratuṇḍamuṇḍita kāpā[yā]vaguṇṭhita -dvātriṃśallakṣaṇāśītyanuvyañjanālaṅkṛta-daśavalavaiśāradyādiguṇagaṇaikanilayāḥ sauśīryyamāṃsāsthirahitā darpaṇapratibimbopamā na satyāsatyādisaṅkalpanāpagamavimalapratibhāsamātrakasambhogavigrahāḥ kāyatritayaikarasatāsvābhāvikakāyamupādāya asaṃskṛtatathātmakarmmakāyakalpitavijñānakāyāvyabhinnā rūpavedanāsaṃjñāsaṃskāraskandhātmakā vairocanaratnasambhavāmitābhāmoghasiddhayo vijñānamātratā iti pratipādanāya akṣobhyena mudyante iti | akṣobhyāṅkitaśirasi vijñānasya naiḥ svābhāvyasya śūnyatākaruṇayostādātmaka[tvaṃ]ca pratipādayituṃ akṣobhyo'pi vajrasattvena mudryate | etena hetuphalātmakaṃ bhavanirvvāṇaikarasatāmātraṃ jagaditi pratipāditaṃ bhavati |



 



tathā ca -



śūnyatākaruṇābhinnaṃ yatra cittaṃ prabhāvyate |



sā hi buddhasya dharmmasya saṅghasyāpi hi deśanā ||



guḍe madhuratā cāgneruṣṇatvaṃ pra[kṛ]tiryathā |



śūnyatā sarvvadharmmāṇāṃ tathā prakṛtiriṣyate ||



 



tathā ca -



 



bhavasyaiva parijñānaṃ nirvvāṇaṃ iti kathyate |



āgneyakoṇadale candramaṇḍalopari śuklalokārajā śuklavarṇā locanā cakracihnā pṛthvidhātusvarūpā tathāgatakulodbhavā moharaktā | asyā bījaṃ om āḥ lo hū svāhā iti |



 



nairṛtyāṃ candramaṇḍalopari kṛṣṇamākārabījasambhūtā māmakī kṛṣṇavarṇā kṛṣṇavajracihnā abdhātusvabhāvā vajrkulā dveṣaraktā | asyā bījaṃ om āḥ mā hū svāhā iti |



 



vāyavyāṃ candramaṇḍalopari pākārabījasaṃbhūtā pāṇḍaravāsinaī raktā raktavarṇā padmacihnatejodhātusvarūpā padmakulā rāgaraktā | asyā bījaṃ om āḥ pā hū svāheti |



 



aiśānyāṃ candramaṇḍalopari kanakaśyāmatākārapariṇatā tāriṇī śyāmavarṇā śyāmanīlotpalacihnā vāyudhātusvarūpā karmmakulā īrṣāraktā | asyā bījaṃ om āḥ tā hū svāhā |



 



etāḥ catasraḥ ṣoḍaśābdikā asādhāraṇarūpayauvanaśālinyo  yathāśobhasaṃsthitā pūrvvavat kāyacatuṣṭayātmikā manohlādinyaḥ sakalajinaguṇādhārabhūtāḥ pañcatathāgatasvarūpāḥ | āsāṃ(asyāṃ)madhye ālisvabhāvā vajrasattvasvarūpiṇī vajradhātvīśvarī nāyikā | iyameva bhagavatī tathatā śūnyatā prajñāpāramitā bhūtakoṭinairātmyeti vyapadiśyate |



 



na granthaḥ kṛtikauśalyamāpādayitumeṣa me |



prayatnaḥ kiṃ ca saṃkṣipya bodhayeyaṃ śiśūn iti ||



 



iti vidhivadudīryyasattvahetoḥ



sakalajināgamayuktisaṅgataṃ hi |



akhilamihaśubhaṃ samāptaṃ



bhavatu tato jina eṣa vajrasattvaḥ ||



 



|pañcākāraḥ samāptaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project