Digital Sanskrit Buddhist Canon

6 caturmudrā

Technical Details


 



6 [caturmudrā]|



 



evam - vajrasattvaṃ praṇamyādau viśuddhajñānatanmayam |



mudrānvayaḥ samāsena kriyate ātmabuddhaye |



 



iha hi mudrānvayavibhrāntyā mūḍhamanaso bhramanti bhavārṇave duḥkhitāḥ | teṣāṃ sukhena caturmudrārthapratipattaye tanrānusāreṇa mahāsukhasādhanaṃ prasādhyate | caturmudreti -karmmamudrā,dharmmamudrā,mahāmudrā,samayamudrā | tatra karmmamudrāyāḥ svarūpaṃ nirūpyate | karmma yā kāyavāk cittacintā tatpradhānā mudrā kalpanāsvarūpā,tasyāṃ karmmamudrāyāṃ ānandā jāyante kṣaṇabhedena bheditāḥ -



 



kṣaṇajñānāt sukhajñānaṃ evaṃkāre pratiṣṭhitam |



ānandāścatvāraḥ - ānandaḥ,paramānandaḥ,sahajānandaḥ,viramānandaḥ | anyathā-



 



paramaviramayormadhye lakṣyaṃ vīkṣya dṛḍhīkuru |



iti yaduktaṃ tat saṅgataṃ na bhavati | catvāraḥ kṣaṇāḥ -



vicitra,vipāka,vilakṣaṇa,vimardda | madhye vilakṣaṇaṃ dattvā seke boddhavyam | haṭhayoge punaḥ sahajavilakṣaṇayorante sthitirboddhavyā | sekahaṭhayoge cedaṃ nirdiṣṭaṃ bhagavatā | sahajaṃ satsarvvaṃ sahajacchāyānukāritvāt sahajamityabhidhīyate | sahajacchāyā sahajasadṛśaṃ jñānaṃ pratipādayati iti | sahajaṃ prajñājñānam | ata eva prajñājñāne sahajasyotpattirnāsti | yasyāḥ sahajaṃ nāma svarūpaṃ sarvvadharmmānāmakṛtrimalakṣaṇaṃ iti yāvat | tasmāt karmmamudrāṃ prāpya nispandaphalamutpadyate | sadṛśaspando niṣpandaḥ | sādṛśyaṃ yathā darpaṇārpitaṃ mukhasya pratibimbaṃ mukhaṃ na bhavati | na pūrvvasiddhaṃ nāpyadhunāsiddhaṃ tadeva mukhapratibimbaṃ sādṛśyamātramāpādayati tathāpi lokāḥ svamukhaṃ dṛṣṭamiti kṛtvā bhrāntyā santuṣṭā bhavanti | tathaivācāryyāḥ kumatadāḥ prajñājñānamāsādya sahajamanubhūtaṃ iti kṛtvā santoṣaṃ utpādayanti,santuṣṭāśca santo dharmmamudrāyā vārttāmapi na jānanti | dharmmamudrāmajānānā kevalayā karmmamudrayā kṛtrimayā kathamakṛtrimabhūtaṃ sahajākhyaṃ utpadyate | sajātīyāt kāraṇāt sajātīyasya eva kāryyasya utpattirbhavati na tu vijātīyāt yathā śālībījāt śālyaṅkurotpattirbhavati natu kodravyasya | tathā dharmmamudrāyā akṛtrimāyāḥ sakāśāt akṛtrimaṃ sahajaṃ utpadyate | tasmāt dharmmamudraiva kāraṇam | abhede bhedopacāreṇa mahāmudrāyāḥ | kasmāt?tarhi bhagavatoktam -



 



ekārākṛti yaddivyaṃ madhye vaṃkārabhūṣitam |



ālayaṃ sarvvasaukhyānāṃ buddhaṃ ratnakaraṇḍakam ||



 



iti | buddhacchāyānukāritvāt karaṇḍakaṃ sthānaṃ ādhāraḥ,tasmāt karmmāṅganāyā ānandasandoharatnākaraṃ  saroruham | tat svacchamāsthānaṃ volakakkolarasasaṃyogena avadhṛtyā samvṛtibodhicittamaṇyantargataṃ yadā bhavet tadā kṣaṇikanāmā parasahajākhyaṃ jñānamutpadyate | na tat sahajanispandaḥ | tatsvarūpeṇa prajñājñānānandatrayaḥ kṣaṇacatuṣṭayānvitaṃ mekaṃ haṭhayoge ca karmmamudrāyā niṣpandaphalamuktam |



 



|karmmamudrāniṣyandanirddeśaḥ prathamaḥ ||1||



 



om-dharmmamudrā dharmmadhātusvarūpā niṣprapañcā nirvvikalpā akṛtrimā utpādarahitā karuṇāsvabhāvā paramā nandaikasundaropāyabhūtā | pravāhanityatvena sahajasvabhāvā yā prajñāyāḥ sahajodayatvena abhinnā yā sā dharma mudretyabhidhīyate | anyat lakṣaṇaṃ tasyāḥ saṅkulājñānāndhakāre taraṇikiraṇasadṛśaṃ gurūpadeśataḥ tṛṇatu[ṣa]samā tatrāpi bhrāntiśalyavarjjitaṃ bodhyavyam | sakalakṣitijalapavanahutāśanairmahāśavalitaṃ trailokyaikasvabhāvaṃ nistaraṅgaśūnyatākaruṇābhinnaṃ ca bodhyavyam | uktaṃ ca bhagavatā -



 



lalanā prajñāsvabhāvena rasanopāyasaṃsthitā |



avadhutī madhyadeśe tu grāhyagrāhakavarjjitā ||



 



etannipunenāpi tathatākāreṇa sannikṛṣṭakāraṇatvena mārgo jñātavyaḥ | mārgajñāne sādaranirantaraṃ mārgābhyāsāt nirodhasya sahajasvabhāvasya sākṣātkṛtitvaṃ bhavati | tathā coktam -



 



nāpaneyaṃ ataḥ kiñcit prakṣeptavyaṃ na kiñcana |



draṣṭavyaṃ bhūtato bhūtaṃ [bhūta]darśī vimucyate ||



 



lalanā rasanā tayormadhyadeśe nivāsinī avadhūtī saivādhigatasakalapadārthasahajasvabhāvaikacittavṛtteḥ sadgurūpadeśato dharmmamudrā mahāmudrāyā abhedena hetubhūtā |



 



dharmmamudrāvipākaphalanirddeśaḥ dvitīyaḥ ||2||



 



āḥ-mahāmudreti | mahati cāsau mudrā ceti mahāmudrā (ceti)| mahāmudrā niḥsvabhāvā jñeyādyāvaraṇavivarjjitā śaradamalamadhyāhnagaganasaṅkāśā sakalasampadādhārabhūtā bhavanirvvāṇaikasvarūpā anālambanakaruṇāśarīrā mahāsukhaikarūpā | tathā ca,amanasikārā dharmmā kuśalā manasikārā dharmmā akuśalā pravacane ca |



 



avikalpitasaṅkalpa apratiṣṭhitamānasa |



asmṛtyamanasikāra nirālamba namo'stu te ||



 



iti yā sā mahāmudretyabhidhīyate | tayā mahāmudrayā acintyasvarūpayā samayamudrākhyaphalaṃ jāyate |



 



mahāmudrāvaimalyanirddeśastṛtīyaḥ ||3||



 



hū-samayamudreti sambhoganirmmāṇakāyākārasvabhāvena svacchākāreṇa ca sattvārthāya vajradharasya herukākāreṇa visphuraṇaṃ yat sā samayamudreti copadiśyate | tāṃ ca samayamudrāṃ gṛhītvā cakrākāreṇa pañcavidhaṃ jñānaṃ pañcavidhaṃ parikalpya ādarśa-samatā-pratyavekṣaṇā-kṛtyānuṣṭhāna-suviśuddha-dharmmadhātubhiḥ ādiyoga-maṇḍalarājāśri-karmmarājāśri-binduyoga-sūkṣmayogaiḥ samayamudrācakraṃ bhāvayantyācāryyāḥ | tena te kṛtapuṇyā bhavanti | tataśca na dharmmamudrāphalalābhino bhavanti,niyatārthakāraṇāt niyatasyaiva kāryyasyotpattiriti vacanāt | tasmāt sahajasiddharasāt na bedhena sthiracalādayo yena vā bālaparikalpitā te saṃbodhikā[raṇa]tāmupayānti |



 



na mantrajāpo na tapo na homo



na māṇḍaleyaṃ na ca maṇḍalaṃ ca |



sa mantrajāpaḥ sa tapaḥ sa homaḥ



tanmāṇḍaleyaṃ tanmaṇḍalaṃ ca ||



 



samāsataḥ cittaṃ samājarūpīti | samāsataḥ sarvvadharmmāṇāmekākārato yadut mahāsukhākārataḥ cittamitibodhicittaṃ samājarūpīti | dharmmamudrāmahāmudrābhiṣekarūpaṃ vā jñānaṃ satsamāja ityabhidhīyate |



 



samayamudrāpuruṣakāraphalanirddeśaḥ caturthaḥ samāptaḥ ||4||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project