Digital Sanskrit Buddhist Canon

Cakrasaṃvaratantram [Vol.1]

Technical Details
Cakrasaṃvaratantram

maṇḍalāvatāravidhipaṭalaḥ prathamaḥ
om namaḥ śrīcakrasaṃvarāya |

athāto rahasyaṃ vakṣye samāsānna tu vistarāt |
śrīherukasaṃyogaṃ sarvakāmārthasādhakam || 1 ||

śrīcakrasaṃvaravivṛtiḥ

namaḥ śrīcakrasaṃvarāya |

mā dhvaṅkṣī rāgasindhau madanahara hare mā juṣo dveṣasarpaṃ
mā sthāḥ sammohajāle druhiṇa balaripo gūha mā matsarāgnim |
nairātmyāhetubhūte praṇidhivigamane cittamātre ramadhvaṃ
vaktrairevaṃ caturbhirjagadavatu diśan herukaḥ śrīśarīraḥ ||
kṣayaṃ kuṣṭhādayaḥ kleśāḥ śārīrā mānasā gadāḥ |
śraddhāyuktimatāṃ yānti tantreṇānena yoginaḥ( nām ) ||
tantropādeyaratnāni parimātuṃ ka īśvaraḥ |
ambhodhijalabindūnāṃ kaḥ kṣamo gaṇanāvidhau ||
mandiraṃ dhanadasyeva lekho'gamyo'rthamandiram |
tantraṃ vajradhareṇedamudgīrṇamiva mānasam ||
nikṣipto mayi tasyārtho gurubhirmandamedhasi |
yathā saṃnidhito bhasmakūṭe'pi prāpyate nidhiḥ ||
yadi so'saṃprajanyena vismṛtāyudhadhāriṇā |
coreṇeva hṛtā na syād vibha [ jya vivṛṇomyataḥ ||
durgrahaścaiva śabdārtho dṛḍhamucchedabuddhinā |
upadeśaṃ vinā tantrasvādhyāyo ghaṭavahnivat ||

yataḥ sarvatra prayojanadarśanaṃ vinā pravṛttirna dṛśyate | tathā ca -

sarvasya caiva śā ] strasya karmaṇo vāpi kasyacit |
yāvatprayojanaṃ noktaṃ tāvattarko na gṛhyate ||

mandabuddherapi hi prayojanamapaśyato nopāye pravṛttiḥ | " nahi kāryamanuddiśya mano( mando' )pi hi pravartate " iti vacanāt | tataḥ śrīcakrasaṃvare pravartamānānāṃ pravṛttyaṅgatayā vyākhyātṛbhistadvācyam | tathā cāha -

prayojanaṃ sapiṇḍārthaḥ padārthaḥ sānusandhikaḥ |
saṃcodya parihāraśca vācyaḥ sūtrārthavādibhiḥ || iti | (nā. saṃ. 1.12-13)

taccābhidhānādikathanapuraḥ saraṃ sukatham | kiñca , athāta ityādipadairbhagavataivoktam | tata iha tāvad dvayadrutāni padāni vyākhyāsyante tat kathayiṣyāmaḥ | piṇḍārthastu pakṣāt sūtretyādisādhanokta eva vimarśād vistārayitavyaḥ, padārthādikathanaṃ ca vyākhyānakrameṇa | bhāvicaturmukhādirūpo mahāvajradharo deśakaḥ | sa ca sākṣādeva nirmāṇavasthitaḥ | tantraṃ cedamanādikāladeśyatvenāvasthitaṃ sattvānāmapuṇyātkadācittirodhatte , kadācit puṇyāt pratibhāti | tacca deśyadeśakādimāyopamamidaṃ tathāgatānāṃ caritamacintyam | itaśca bhagavatī vajravārāhyadhyeṣikā, vajrapāṇiḥ saṃgātā | sāmānyena pratyarpitaṃ śāsanatvāttasya | athavā caturmukhādi kā[ya]deśakadeśyadeśanādisakalārthābhidhāyi tantraṃ siddham | sugatā deśayanti na tu kurvanti , yathā kāryakāraṇādi sukhaduḥkhādi rāgadveṣādi sukṛtaduṣkṛtādi ca | uktaṃ ceha -

subhāṣitaṃ buddhakoṭīnāṃ vīrāṇāṃ koṭimeva ca || iti |

anyatra -

yātītairbhāṣitā buddhairbhāṣiṣyante hyanāgatāḥ |
pratyutpannāśca saṃbuddhā yāṃ bhāṣante punaḥ punaḥ ||
māyājāle mahātantre yā cāsmin saṃpragīyate | iti | (nā. saṃ. 1|12-13)

bhāṣaṇaśceha deśanaiva | arthato granthataśca samānapadādibuddheranavadhikālaṃ deśyamānaṃ śrīcakrasaṃvaratantramavatarati | tadevaṃ deśayitukāmo bhagavānāha - athāta ityādi | bhagavān śrīcakrasaṃvarādhimuktānāmarthāya lakṣaparimāṇānmūlatantrāt tadākṛṣya deśayate hi saṃkṣeparucaya iti vajravārāhyadhyeṣitasya bhagavataḥ prativacanametadathāta ityādi | athaśabda ānantarye | ata iti lyablope pañcamī | mūlatantradeśanāyā anantaraṃ mūlatantramevākarīkṛtya rahasyaṃ vakṣye iti sambandhaḥ | tato hi bhāṣāntarīkartuṃ śrīcakrasaṃvaratantraṃ śakyam , atraiva tadarthaparisamāpteḥ | bhedastu granthasaṃkṣepamātreṇa | athavā yato vajravārāhyadhyeṣito'hamataḥ kāraṇādrahasyaṃ vakṣye iti yojyam | tantre nigaditaṃ śṛṇviti vacanādadhyeṣaṇāmeva , anadhyeṣitasya nahi dharmadeśanā śreyasī , unnatyai dharmadeśanāyā evā'gauravasambhavāt |

adhyeṣikā devīti ko niyama iti cet , guruparamparāto hi śrūyate mūlatantre saivādhyeṣiketi , tata ihāpi saiveti gamyate | bhagavānadhyeṣako bhagavatī deśiketi kecit | acintyarupo hi tathāgatānāmabhiprāyaḥ | rahasya iti | kāladeśasvabhāvā asarvajanagocarāḥ | kālo'tītādiḥ, sa ca kālaviśeṣaḥ tu-ityādi śabdena vācyaḥ | deśaḥ pradeśaḥ, sa ' rahasya ' ityādipadavācyaḥ | svabhāvo nijarupam , tacca śrīherukabhāvanāsthānasamayācārādhyeṣaṇapūjādilakṣaṇam | athavā mahāvajradharo rahaḥśabdavācyaḥ , tasyāsarvajanagamyasvabhāvatvāt | ato'sya vigatasāmānyajanādhigamatve vijanatvam |
tatra bhavaṃ rahasyam | tacca caturviṃśativīrasaptatriṃśadvīriṇīsamanvitaśrīherukabhāvanāsthānasamayācārādi yatkiñcit tatra vācyam , ata evaitadevābhidheyam | etadeva ca śrī cakrasaṃvarārthaśarīram |

vakṣye iti | abhidhānaśarīrīkariṣye | abhidhānaśarīrīkaraṇamevābhidheyaprakāśanam , ata evābhidhānābhidheyayorvācyavācakalakṣaṇaḥ sambandhaḥ | atra cābhidhānaprayojanamaviparītābhidheyapratipādanam , abhidheyaprayojanamasyaiva parijñātasya sākṣātkaraṇam , tasya ca prayojanaṃ deśanādinā jagadarthakaraṇam | rahaḥsākṣātkṛtaṃ parasmai pratipādayituṃ śakyam | upayopeyalakṣaṇo vā sambandhaḥ | upāya iha uktamaṇḍalacakrādilakṣaṇaḥ | sa cānukūlo yathāruci viṣayopabhogyānāmabhyasyamānatvāt | upeyamapratiṣṭhitaṃ nirvāṇam |
tathā cāha -
sambandhānuguṇopāyaṃ puruṣārthābhidhāyakam |
parīkṣādhikṛtaṃ vākyamato'nadhikṛtaṃ param || iti |
mayā tāvat saṃkṣepā[ rthamadhyeṣaṇāyāṃ kṛtāyāṃ vajravārāhyāḥ sandehanirākaraṇārthaṃ tadevoktamiticet tadāha - samāsāditi | sarvasamuccayaḥ samāsastvalpārthe | tatra arthato granthato vā kimiticedāha - na tu vistarāditi | na ityavadhāraṇārthe na tvarthasaṃgrahayoḥ | arthe vicikitsānivāraṇārthaṃ śabdasya samāsaḥ kṛto nārthasya | granthasamāsamātramabhīṣṭamityabhiprāyaḥ | nārthasamāsa iti kathaṃ jñāyata ] ityāha - vistarāditi | asmin vistaro'bhyupetaḥ, yadyartha iha saṃkṣipyate tadā nābhimatārthasiddhiḥ | khasamatantraṃ nānukṛṣṭaṃ syāt | khasama eva granthataḥ saṃkṣiptaṃ śrīcakrasaṃvaratantraṃ tadadhimuktānāṃ mantram | viṣayādvimuktivaśena hi śāstṛdeśanā | tathā hi rāgādivineyebhyo rāgādideśanaiva |

tathā cāha -
yathā pāvakadagdhāśca svidyante vahninā punaḥ |
tathā rāgāgnidagdhāśca svidyante rāgavahninā || iti |
nānyad virāgasadṛśaṃ pāpamasti traidhātuke |
tasmād hi virāgitvaṃ na kāryaṃ bhavatā sadā ||
rahasyapadena pūrvoktārthastameva kiyatā vistareṇa vivṛṇvannāha - śrī ityādi | saṃvṛtyā bhujamukhādirupayogastu saṃyogaḥ | karmaṇi ghañ | śrīkāramadvayasthānamabhidhatte , hekāro hetvādiśūnyatām , rukāro'praṇidhānam | kakāro [ na ] kvacit sthitame( mi )ti śrīheruka iti sthitam | tadāha -
śrīkāramadvayaṃ jñānaṃ [ heti ] hetvādiśūnyatā |
ka(ru)kāro'pagatavyūhaṃ ka iti na kvacit sthitam || iti |
bhūyaśca - śrīkāramadvayaṃ jñānaṃ hekāro hetuvarjitam |
rukāro rupanirmuktaṃ kakāro karaṇājjitam ||
rupyata iti rupam | karaṇamindriyādi | athavā-
heranirjitamārārī kambhiḥ pūritadiṅmukhaḥ |
kalpanājālanirmukto herukastena kīrtitaḥ ||
iti herukaḥ | śrīrvajravārāhī, tayā yukto herukaḥ śrīheruka iti | madhyamapadalopī samāsaḥ | yathā jvaraharo mantro jvaramantraḥ | saṃyoga eva viśeṣyavivakṣato hi viśeṣyaviśeṣaṇabhāvaḥ | śrīherukaścāsau saṃyogaśceti sa tathā | śrīheruko rahasyaśabdasyābhidheyaikadeśaḥ | taṃ vakṣye iti prākkriyayaiva sambandhaḥ |
svārthasampannaṃ śrīherukaṃ nirdiśya parārthasampaddvāreṇa taṃ viśeṣayannāha - sarvetyādi | sarveṣāṃ śatrumitrodāsīnānāṃ devāsurādīnāṃ vā sattvānāṃ kāmā abhilāṣāḥ, icchā iti yāvat | teṣāmartho viṣayaḥ | sa cābhūtasya sukhasya lābho'bhūtasyāviyogasyābhūtasya cābhavanamiti | tasya sādhakaḥ sākṣātkartā || 1 ||

uttarādapi cottaraṃ ḍākinījālasaṃvaram |
rahasye parame ramye sarvātmani sadā sthitaḥ || 2 ||

kimayamasādhāraṇaḥ sādhāraṇo vā sādhaka ityāha - uttarādityādi | śreṣṭhādapi śreṣṭhaḥ śrīherukasaṃyogaḥ | pravṛttyaṅgaṃ hi śreṣṭhatva prasaram | aśreṣṭhe tadadhimuktānāmapi śreṣṭhapratipādanādapravṛttiḥ | na ca teṣāṃ tatra śreṣṭhatvabuddhiḥ, śreṣṭhe'pi tadadhimuktānāmapi śreṣṭhatvapratipādanāt pravṛttiḥ | dharmatā hyeṣāṃ yadasādhāraṇaṃ kathyate | santyeva hyanyā devatā uttarabhūtāḥ , tābhya uttarabhūteyaṃ śrīherukadevateti bhāvaḥ | athavā atiśayapuṇyajñānasambhārayogāt śrāvakādibhya uttaro bhagavānityanena svārthasampadupāyasampat pratipāditā |

uttarottaratvameva kuta ityāha - ḍākinītyādi | ḍā tuṃ nirālambanaṃ jñānamātmīkartuṃ śīlamasyā iti ḍākinī | nairuktena kakāreṇa ḍākinīti syāt | yato ' ḍai vaihāyasagamane ' dhāturatra vikalpita iti vihāyasaḥ pakṣiṇastatsāmyopāyavanto vihāyasaḥ te ceha nirālambaṃ mārgaṃ pakṣeṇa krāmyanti | nirālambanaṃ ca jñānaṃ yogina upāyena sākṣātkurvanti | teṣāṃ jñānaṃ vaihāyasam | tatra gamanaṃ sthitiḥ | gamiriha
sthityarthaḥ, sa ca viśrāmaḥ | nirālambanaṃ jñānaṃ sākṣātkṛtyānyatra sañcāranirodhaḥ,
tadānīmanyasyaivābhāvāt , tasya jñānasya prajñāsvabhāvatvāt | ḍākinī śūnyatā, jālamupāyaḥ | jālena hi matsyādibandhanasiddhiḥ, upāyena hi kleśamīnādirniyamyā kicitkaraḥ kriyate | tābhyāṃ saṃ sukham avadyebhyo bahiṣṭhebhyo vṛṇotīti ḍākinījālasaṃvaraḥ | saṃskāraya sukhavācakatvāt saṃ sukham " sukhaṃ samiti cākhyātam " iti vahanāt | yo'yaṃ laukikaḥ śaṃśabdaḥ sa tālavya eva | athavā ḍākinīnāṃ lāmādīnāṃ nirmāṇaṃ svasmin dadhāti iti dhātuḥ | anena parārthasampadupāyasampaddvāreṇa padasya sarvatrānuvyākhyā |

atra sandhirabhiprāyaḥ śrutacintādyāvartanaṃ ca codyam | vipakṣatvena praśnaḥ , parihāraścodyanirākaraṇam ukte vakṣyamāṇe prastāve svayamūhanīyam | sarvamidaṃ kutra sthito'haṃ vakṣya ityāha - rahasyamityādi | rahaḥśabdena jñānacittavākkāyaśmaśānasaṃjñakāḥ pañcacakravartinyaḥ savīrā nirvīrāśca saptatriṃśadyoginyaḥ | tatra rahasaṃ(si) sādhu rahasyam , yoginīnāṃ sthitau yogyamityarthaḥ | tacca kūṭāgāram | kimanena ityāha - parama iti | paramaṃ nirvāṇam | yathākathañcit kāryatvena mātyasminniti paramam | athavā pare śatravaḥ, te tu kleśāḥ | tataśca pare mīyante parimīyante laghūkriyante yena tatparamam | ramyati(ramyate) aneneti ramyam , māyāvat pratibhāsamānatvāt | asyaikadeśatvād ramyatve'pi tat sākṣāhātkāre'pi ca na sarvataḥ sukhamityāha - sarvātmanīti | sarveṣu sthiracalādiṣu ātmā yasya tat satvātmeti kūṭāgāram | tatra sthitastato'nyatra gaternivṛttaḥ, tadanyagantavyābhāvāt | sadetyāsaṃsāram || 2 ||

sarvaḍākinīmayaḥ sattvo vajrasattvaḥ paraṃ sukham |
asau hi svayambhūrbhagavān vīro ḍākinījālasaṃvaram || 3 ||

sthitiḥ sthānam | sampanne'pi na sthānyaṃ sampadityāha - sarvaḍākinītyādi | sarvaḍākinyo ḍākinīlāmādayastadavayavabhūtāḥ, tāsāṃ kāyānusmṛtyupasthānādisvabhāvāt | tadavayavatvena tasya māhātmyam | athavā " samā( sā )kṣikaṃ vadan vaktā prāmāṇyamadhigacchati" iti sarvaḍākinītyādinā pariṣadamāha | aparārthakāritvānna deśakamāhātmyamityāha - sattva iti | sattvārthakaraṇe pravṛttatvāt sattvaḥ | tathāpyaniścitārthasya na tadityāha - vajrasattva iti | abhedyāśayaḥ, abhedyādhimuktiriti bhāvaḥ | abhedyādhi mokṣo'pi na śobhata ityāha - parameti | parārthe ramata iti paramam | kriyāviśeṣaṇamidam | paraṃ yathā syāttathā vajrasattva ityarthaḥ | " paramārthavikalpo'pi nālamarthaprasiddhaye " ityāha - sukhamiti | suṣṭhu khaṃ śūnyam , paramārthāparamārthasaṅgābhyāṃ rahitatvāt | etadapi kriyāviśeṣaṇam | sthānādisampanno'haṃ śrīherukasaṃyogaṃ vakṣya iti sambandhaḥ | yadi śrīherukasaṃyogo na tvayā sākṣātkṛtaḥ, taṃ kathaṃ vakṣyasa ityāśaṅkyāha - asāvityādi | hiravadhāraṇe , asāveva śrīherukasaṃyogaḥ | svayamātmanā'haṃ śrīherukasaṃyogaṃ vakṣya iti | śrīherukasaṃyogarupe sākṣātkṛte tasyaivopadeśeneti bhāvaḥ | tathā ca sati na tvaṃ guṇasthānamityāha - [ svayaṃ ] bhūriti | daśabalavaiśāradyādīnāṃ buddhaguṇānāṃ bhūrahaṃ kathamevaṃ syāmityāha- bhagavāniti |

aiśvaryasya samagrasya rupasya yaśasaḥ śriyaḥ |
jñānasyātha prayatnasya ṣaṇṇāṃ bhaga iti smṛtiḥ || iti |

bhagayogād bhagavān ham | bhagavattvameva kuta ityāha - vīra iti | kleśasantrāsajetṛtvād vīraḥ | tathā cāha - " caturṇāṃ kleśādimārāṇāṃ bhañjanāt bhagavān " iti | kleśaskandhamṛtyudevaputrāṇāṃ bhaṅgaḥ | bhūyaśca " bhañjanaṃ bhagamityāha kleśamārādibhañjanāt " | kleśabhaṅga eva kuta ityāha - ḍākinītyādi | ḍākinī prajñā, sā ca dharmapravicayarupā tathatārupā ca | jālaṃ kleśāḥ, tato manasaḥ saṃvaro rakṣaṇaṃ ḍākinyā karaṇabhūtayā jālaṃ saṃvaro yattad ḍākinījālasaṃvaram | ḍākinījālasaṃvaraṃ yathā syāt tathāha - vīraḥ | sa ca śrīherukasaṃyogaṃ vakṣya ityarthaḥ | tathā cāha - " prajñābādhyāśca ye kleśāstasmāt prajñā bhagocyate " iti | kleśajayaśca tebhyo manorakṣaṇam , jālasya mohārthatve'pi sarvakleśāḥ saṃgṛhyante | yataḥ kleśānāṃ mūlamātmadṛṣṭiḥ | tathā cāha -

sarvāsāṃ doṣajātīnāṃ jātiḥ satkāyadarśanāt |
sā cāvidyā tataḥ snehastasmāddoṣādi sambhavaḥ ||

moho nidānaṃ doṣāṇāmetadevābhidhīyate |
satkāyadṛṣṭeranyatra tatprahāṇe prahāṇataḥ || iti |

samarthakāraṇasattve kāryasattvamiti bhāvaḥ | sarvaḍākinīparṣadbhūtaṃ śrīherukasaṃyogaṃ tādṛśa evāhaṃ vakṣye iti samudāyārthaḥ | svayambhūriti kāryakāraṇabhāvādinā svayameva sanniti kecit na ca kāryakāraṇāditi bhāvaḥ | paramārthataḥ sanna tāvat kāryaṃ pratyutpannaṃ sadasatorutpādavigamāt | yataḥ sato notpattiḥ, vidyamānatvāt , kāraṇābhimatabhāvavat | punarutpādaścet , bhāvānivṛttiḥ prasajyet | atha nivṛttiḥ, pūrvabhāvavināśādapūrvotpattau na sata utpādaḥ | tatra pūrvasya vināśo'pūrvasyotpādo'stu nāma, tathāpi sata utpattiḥ | apūrvasya sata utpattiriti cet , na; sataḥ pūrvatvasya hānāt | hānau hi pūrvasya sato vidyamānatvādavidyamānavadutpādāyoga ityapi na sata utpādaḥ | na ca yadi sata utpattirnāsti sadeva tatkatham ? na hyanutpannāḥ śaśaviṣāṇādayaḥ santaḥ | sāmarthyalakṣaṇaṃ hi sattvam | arthakriyāyāmanupayoge nityāḥ padārthā naraviṣāṇādivanna kasyacidarthakriyārthina upādeyāḥ | utpattau vā satastebhyo( stasyāḥ ) notpādaḥ, niṣiddhatvāt | nāpyasataḥ, niṣedhyamānatvāt | na ca sadasataḥ , parasparaparhārāvasthiterekānekatvābhāvāt | anubhayapakṣasya ca yugapat sadasatpratiṣedharupatvāt | sadasadviparītvena na ( ca ) sadasadrūpa eva pātena pṛthagasambhavāt | sambhave ca tasyānityābhimatahetukāryatāyāṃ niyamena sattvaprasaṅgāt | satkāryavādaniṣedhasya prastutatvāt | sataścotpādayogādarthakriyopayogābhāve sāmānyena sarvabhāvānāmekānekasvabhāvaviyogenotpādaniṣedhena ca niḥsvabhāvatvasya pratipādayiṣyamāṇatvādanutpattisa( ma )nto'santa eva nityāḥ |

atra pratisamādhīyate - prāgutpādāt sato'sato vā syādutpādaḥ ? yadi satastadā na, sataḥ? sarvātmanā tasya siddhasattākatvāt | nāpyasatastasyāpi niṣedhyamānatvāt | atha śaktirupeṇa kāraṇātmani sato vyaktyātmatayotpādaḥ? sā vyaktirutpādātmikā kiṃ satyasatī vā? kāraṇavyāpārāt pūrvaṃ yadi satī, śaktivanna janyeta hetunā pūrvoktayā rītyā | athāsatī, sadā satkāryavādaḥ prahīyeta, asvatkāyavādaśca prasajyeta | śaktivyaktyorekātmakatve sadasatpakṣabhāvī doṣaḥ syāt | bhinnātmakatve tu pūrvokta eva |

atha keyaṃ śaktiḥ? kiṃ kāraṇasyātmā kāryasya vā? kāraṇatmakatve tadevotpatteḥ prāk sat kāryamiti satkāryavāhadahāniḥ | kāryātmakatve na kāryakāle śaktiḥ, tadātmakatvānna prāgiti kutaḥ kāraṇātmani śaktyātmanā satkāryam , ato na śaktiḥ | nāpi vyaktiḥ saṃbhāvinī | śakteḥ kāryakāraṇābhyāmarthāntarabhūtatve tattvā nyatvābhyāmavācyatve na śaktirna kāryaṃ na ca kāraṇaṃ syāt | yacca na kāryaṃ na kāraṇaṃ tanna kasyacida vagrāhakaṃ pratighātakaṃ ceti | na mumukṣūṇāmaparasyāpi bhāvajātasya sarvasya kāryakāraṇabhāvaniṣedhena pratighātatayā viṣayatvasiddhau cetaso'viparyāsānmuktisiddheriṣṭatvāt | na ca śaktiḥ śaktimato'rthāntarabhūtā svarupeṇa ghaṭādivadupalabdhilakṣaṇaprāptā bhedena no( u )palabhyate , nāpyanupalabdhilakṣaṇaprāptā tatkāryeṇa samagrakāraṇena śaktyabhāve tadbhāve ca bhavatā cakṣurādivadvijñānakāryeṇonnīyamānasattākā śakyate pratipādayitum , sadrūpasyaiva kāryasya kartumaśakyatvāt , tadabhāvena dṛṣṭāntāsiddheḥ | tattvānyatvāvācyāpi sāmānyanyāyatvādanenaiva krameṇa pratikṣiptā veditavyā | tathā sarve'pyunupalabdhilakṣaṇaprāptā veditavyāḥ |

nanūtpāde sati sattvaṃ bhāvasyātmeti kathaṃ sadbhāvaḥ? athotpādamantareṇa sat parikalpyate, tadotpādāt prāganutpannābhāvaḥ sannuktaḥ syāt | sattvārtho hi bhāvanāmutpāda iṣyate | yadi cotpādamantareṇa sattvaṃ siddhyate, tadā kimutpādena ? bhavatvanutpanno bhāva iti cet , na; tatra pūrvābhihitād doṣātpunarabhidhāsyamānatvācca | athotpādāt pūrvasya sataḥ kaścidasanna bhāgaḥ, tadarthatotpādo na niṣphala ityayamapi pakṣo na ghaṭate , satkāryavādaprasaṅgāt | sadasatorekatvāsambhave sattvasyāsattvasya ca prtasaṅgāt , tatra doṣasya pratipāditatvāt , vyaktipakṣasya pūrvameva nirākṛtatvāt | athopādeyaḥ sattasyāsata utpādaiti cet , asyāpi pakṣasyāyujyamānatvāt , tathā hi prathamotpādādeva siddhasarvātma rupasya sato dvitīyotpādasya vaiyarthyāt , satkāryavādasya prakṛtatvāt | pūrvotpādādapi pūrvasataḥ pūrvotpādāyogāt , anutpannapakṣasya prāgeva nirākṛtatvāditi sarvathā sata utpādo na yujyate |

yadi sata utpādo nāstyasatastarhiṃ kiṃ bhaviṣyati ? tathā hi kalalādiṣu kāraṇeṣu śataśo vikīryamāṇeṣvapi pāṇipādādyavayavasamudāyātmakaṃ śarīraṃ kārmupalabdhilakṣaṇaprāptaṃ yannopalabhyatev tadasadeva | tathāhi rupālokacakṣurmanaskāreṣu purovartinīlādirupākāram cakṣurvijñānamanyat , śrotraśabdamanaskāreṣu veṇuvīṇādinīlalohitādivācakāvācakamanojñāmanojñādiśabdanirbhāsaṃ na śrotravijñānaṃ sat | campakavakulādimanojñāmanojñamadhyamagandhābhāsaṃ nāsikājñāṇaṃ na nāsāgandhamanaskāreṣu vidyamānam | rasanārasamanaskāreṣu kaṭutiktakaṣāyādirasābhāsaṃ rasanājñānamasat | na manaḥkāyapraṣṭavyeṣu mṛdukarkaśādispoarśapratibhāsi kāyavijñānamasti | tathā " ṣaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmanaḥ " iti vacanād , anantarātītamanaskārāparanāmanīlādirupapratibhāsena parajñānaṃ pṛṣṭhabhāvi nīlametadityādi vikalpakaṃ jñānam , na nirvikalpanīlādirupākāra eva jñāne nīlādirupaviṣayamasti; tathā pṛthak pṛthag janakaśabdagandharasasparśapratibhāsikarṇanāsārasanākāyajñānāntarabhāvīnī śabdādikamavastvetaditi vikalpakāni jñānāni nirviklapaśabdādipratibhāsiśrotādijñāneṣu na vidyante | vikalpajñānaṃ nīlaṃ pītametadityādirupaṃ jāyate | na ca tatrāsti kāraṇe nirvikalpādapi purovartinīlādirupapratibhāsinaḥ pūrvasmāt pūrvasmād vijñānāt tadittaramuttaramekasantānasaṃgṛhītadvitīyādikṣaṇabhāvipurovartinīlādirupakṣaṃaparamparāviṣayam vikalpakaṃ ca jñānamutpadyate | na ca kāraṇe tadasti | evamanyatrāpi viṣaye draṣṭavyam , yatrāsi
samānajātyīyaikasantānalakṣaṇaparamparāsaṃbhavaḥ | yatra tu nāsti santānaikapravṛttiḥ, tatrāpi sarvathā vicchinnasyaikasyābhāve'nyasya cāvyavadhānena sannidhānena nirvikalpakamindriyajñānam | śabdādiviṣayasamūhena śabdādisamānākāraṃ pūrvaśabdādigrāhiṇi nirvikalpādindriyajñānāduttaraṃ nirvikalpakaṃ savikalpakaṃ ca tadviṣayaṃ jāyate | na ca tadasti kāraṇe yathānumutaṃ ghaṇḍākaṃsanādavajjalataraṅgavacca śabdānāṃ santā nena pravṛttiriti tanmate na pūrvaśabdakṣaṇagrāhiṇaḥ śrotrendriyajñānādavikalpakāduttaraśabdakṣaṇagrāhi nirvikalpakaṃ śrotrendriyajñānamanyacca savikalpakaṃ śabdaviṣayamanyadvā jñānamutpadyate | vyākhyānakāle ca
pūrvapūrvavikalpāduttarottaraṃ vikalpakaṃ cetaḥ pravartate |

nanu prathamameva vikalpakaṃ kuto na jātam , yato'paraṃ savikalpakaṃ jāyate | nātra niyamo'sti , kadācidindriyajñānādekasmāt sarvato vā | yathā gāḍhaprasuptasyāpātapatitadaṇḍasamparkādupajātasparśaviṣayakakāyendriyajñānasya puruṣasya kāyendriyajñānād bhavati, kadācid mahāśanisannipāte ca buddhasya śrotrendriyajñānāt , kadācidagarukarpūracandanādiparimalāsāditanāsāpuṭavivṛddhaghrāṇendriyajñānād gandhagocarāt , kadācit kaṭutiktakaṣāyādidravyeṇa jihvāyāḥ saṃparkādutpannarasanendriyajñānādrasaviṣayādavikalpakāt , kadācit sparśajñānāntaramunmīlitalocanasya gurujanādirupamabhivīkṣya cakṣurindriyajñānādutpadyate , kadācidastamitasamastendriyajñānasya pūrvasavikalpamanorājyādijñānānukāri savikalpakaṃ jñānaṃ punarvikalpayato jāyate | tadeva yugapadindriyajñānataḥ pañcabhyaḥ ṣaḍbhyo vā | yathā ṣaḍvijñānānantaraṃ nidrāvataḥ pūrvacintitasvapne jalpataḥ kathaṃ śaśaviṣāṇāderivāsata utpattiḥ, sarvataḥ sarvotpattiprasaṅgāt | jagato hyupattyādikaṃ māyopamam |

nanu kathamavasīyate nirvikalamindriyajñāna na savikalpamiti | atra tāvad bahirarthadarśane sautrāntikānāṃ sthitipakṣe bālavyutpattyarthaṃ yathāsmaraṇaṃ diṅmātraṃ kiñcidākhyāyate | tatra jñānaṃ jñeyaṃ ceti dvau bhāvau vyavasthitau, tṛtīyādirvidyate nāparaḥ, kartṛkaraṇādīnāṃ tatraivāntarbhāvāt | tathā hi te kalpyamānāḥ pramāṇāvasāyādipūrvakaṃ kalpanīyāḥ, pramāṇanibandhanatvāt padārthavyavasthāyāḥ | anyathedamevaṃ nedamidānīṃ nedānīmidamiti deśakālasvabhāvāntaraparihāreṇa deśāntarādyavagamābhāvād gāḍhasvāpāvasthānam pūrvameva hitāhitaparihānātmakavyavahāravirahitaṃ jagat syāt | ye tu nārthakriyākāriṇaḥ śaśaviṣāṇādivat , te'pi na bahiravasthitāḥ | kevalamanādivikalpavāsanodbhūtā viklapānividhāyino na parārthikā jñeya( yā ) eveti dvāveva bhāvau | tatra jñānajñeyayorekātmakatvaṃ nāsti | tadātmakatve tu jñānameva, jñeyamevādvayam | tadapivā na syādubhayāpekṣatvād dvayoḥ | jñeyapakṣe andhamūkaṃ jagat syāt | jñānasyānanyatve jñānapakṣe tu jñeyasya jñānatve bahirarthadarśanamutsīdeta, na caitadiṣṭaṃ bāhyārthavādinām | tatra tayoḥ parasparaparihāreṇāvasthāne jñānātmani jñeyasyāpravresājjñānamevāparaprakāśyatayā prakāśate na jñeyam , tasyāprakāśātmakatvāt | tadātmakatve pūrvadoṣaprasaṅgāt | jñānasyā'pyaprakāśyatve jñeyabhāvī doṣaḥ | paraprakāśyatvena pare'pyadhikaṃ tasya prakāśatvam | paro'pyaparaprakāśyaḥ syāditaro vā | anyathā pareṇa prakāśitamidamiti na syāt | prakāśitamityedapi na syāt | svayaṃ prakāśarupamityeva syāt , tatprakāśakāgrahaṇe prakāśitatvāt | anyathānupapattyā tatprakāśatvapratītirapi durlabhā, prakāśakāgrahaṇe prakāśitvāpratipatteḥ | prakāśitatvagrahaṇe hi tadanyathānupapattyā prakāśakapratītiḥ, tatpratītyā ca prakāśitatvapratīturityanyonyāśrayadoṣaḥ |

kiñca, yo hi yatsvabhāvo bhāvaḥ sa svabhāvenānyānuparañjayati | yathā rāgadravyeṇa saṃyogād dhavalaṃ dravyaṃ bhavati raktam , evaṃ kṛṣṇadravyeṇa kṛṣṇaṃ haritena haritamityādi | pradīpatejasāprakāśaṃ prakāśasahitaṃ rupaṃ bhavet | yutpanaḥ svayamaprakāśātmakaṃ tatkathamātmano'paramaprakāśātmakaṃ ptakāśayet | nahi daṇḍenāprakāśātmanā tamasi ghaṭādayaḥ prakāśyante, pradīpādīnāmanupādānaprasaṅgāt | parasmāt prakāśabhāvamāsādyāparaṃ prakāśayediti cet , na; tataḥ prakāśabhāvayogāt | tathāhi yaḥ so'paraḥ sa tāvat svayaṃ prakāśātmā na bhavati paraṃ kathaṃ prakāśayet | tasyāparataḥ prakāśabhāve tasyā'pyaparata ityanavasthānānna kiñcit prakāśyaṃ prakāśakamityandhamūkaṃ jagat syāt | tataścāyamevaṃ nedamityādideśakālasvabhāvavidhiniṣedhātmavyavahārābhāvāt sarvamevāstamitaṃ syāt | na caivam | etenetarapakṣo nirākṛtaḥ |

bhavatu tarhi svayaṃprakāśātmakaṃ jñānam , tathāpi kathaṃ tena jñeyaṃ prakāśitaṃ syāt | na hi jñānasvarupaṃ jñeyamāvahati jñeyasvarupaṃ vā jñānam , tayoratyantabhedāditi pūrvaṃ pratipāditam | athātyantabhede'pi yathā rāgadravyeṇa śukladravyasya saṃyogād raktatā, tamasi sthitānāṃ paṭādīnāṃ yathā vā dīpādiprabhāsvaradravyeṇa sannidhānāt prabhāsvaratā, tathā jñānavataḥ sannidhānād jñeyasya prakaśyateti cet , na ; jñānajñeyayoratyantabhede dṛṣṭāntāsiddhiḥ | tathā hi dṛṣṭānto nāma jñeyātmako na jñānātmakaḥ | tayoratyantabhede jñānānmani prakāśātmake pratibhāsamāne tadanātmasvabhāvo dṛṣṭāntaḥ kathaṃ pratibhāseta, yena dṛṣṭāntaḥ syāt | siddho hi pramāṇenārthaḥ syād dṛṣṭāntaḥ | sa ca pramāṇād bhinnatayā sthitaḥ | tasmin prakāśamāne tadanātmā kathaṃ prakāśeta | tato dṛṣṭāntāsiddhyā na kiñcidiṣṭaṃ siddhamiti sarvasattvabadhirādijagat syāt |

tathā hi jñānamutpannamanutpannaṃ vā ? utpattipakṣe rupādikāraṇasadbhāvaḥ syāt , tadabhāve ca sākāraṃ nirākāramanyākāraṃ [ vā ] syāt | tatrādye pakṣe tādātmyatadutpattibhyāṃ jñeyena jñānasya sambandho nāsti bhedātprakāśātmanā jñeyasya iti kathaṃ kasyacit pratītiḥ syāt | tathā jñeyādanutpannasyta jñānasya nāsti tadākārateti na tadākārajñānavadenamapyarthavedanamaupacārikaṃ siddhyatīti sarvathā nārthapratītiḥ syāt | nityānityasattvāsattvapakṣāstādātmyatadutpattyabhāve bhedāttadākāratāṃ vihāya pūrvavannārthapratipattyaṅgamiti na cintanīyāḥ | tādāmyatadutpattyabhāve sambandhāntarakalpanā nopapadyate , tasyopakāraprabhāvitatvāt , anupakāre pūrvadoṣaprasaṅgāt , upakāre vā tadutpattipakṣaprasaṅgāt , paścānnirupayiṣyamāṇatvāt | sarvathā'nutpannapakṣo nānyapratipattāvaṅgam |

tadabhāvapakṣastadutpannapakṣa eva | kevalaṃ tatra nārtho bāhyaṃ kāraṇam | jñānamevārthābhāsaṃ vināpyarthenotpadyate | anādijñānasantānaprabhāvitāt samanantarapratyayāt , svapnavijñānavaditi vijñānavādinaḥ | tathā hi dvāraṃ pidhāya gṛhodare śayitasya nimīlitalocanasya gṛhātiriktapramāṇamātaṅgaturaṅgamādyākāraṃ vijñānaṃ vināpi mātaṅgādibhirarthairutpadyate | na ca te svapnapratibhāsino'rthāḥ karituraṅgādayo yujyante, cakṣurvyāpārābhāve teṣāṃ pratibhāsanāt | nahi nimīlitacakṣuṣo'ndhasyeva rupapratibhāso'sti | cakṣurvyāpārasyāpi tatropalambha iti cet , satyamasti tadupalambhaḥ, nahi tatropalambhābhāvaḥ sādhyate'pi tu cakṣurindriyābhāvaḥ | kathamandhasya suptasya tadabhāve svapne nīlādirupaṃ pratibhāsate, rahite svapne'nyatra vā vidyante, teṣāṃ vahnidagdhadehatvāt | kathaṃ vā svalpāgārodare mahāpramāṇamedinīnabhomaṇḍalasthitāstarugirisāgararavibimbādayaḥ pratīyante | na hi te tatra praviṣṭāḥ sthitā vā, suptāvasthāyāṃ pratibhāsāvāt | avikalopalambhakaraṇā hi sādhāraṇamarthajātamupalambhanta eva pumāṃsaḥ sarve | yadi ca svapne'rthāḥ santi, kathamupādhyāyādayo vyākhyāyāṃ vikurvāṇā tatropalabdhāḥ prabuddhāvasthāyāṃ pṛṣṭāḥ pariharanti ? tat sarvaṃ taistasyāvismṛtitvāditi cet , na; sarvadā vismaraṇābhāvāt | yadi nāma vyartho'sti svāpāvasthāyām , kimiyatā dṛṣtāntamātreṇa jāgraddaśāyāmarthaśūnyaṃ vijñānaṃ siddhyati | nahi taimirikajñānaṃ mithyeti vitimiraṃ jñānaṃ mithyā syāt | tathā hi tadvijñānamabhrāntaṃ nārthaśūnyamavisaṃvādāt | avisaṃvādaścārthotpateranyarthāmantareṇa bhavato jñānādarthaprāptiravisaṃvādalakṣaṇā mithyā jñānādi na syāt | sā cārthotpattitanvayavyatirekābhyāṃ sāikṣādidindriyajñānasya | tathā hi timirādidoṣavirahiṇi cakṣuṣi sati jñānaṃ tadabhāve na bhavati | nimīlitalocanasya satsvapi rupālokamanaskāreṣu punarunmīlito bhavati | tathā satyāloke bhavati tadabhāve na bhavati | satsvapi anyeṣu cakṣurādiṣu karaṇeṣu punaḥ pradīpādiprakāśe bhavati tathā purovartighaṭādirupasadbhāve bhavati | tadapasāre na bhavati | satsvanyeṣvālokādiṣu punastadbhāve bhavati tathā manaskārābhidhāne vijñāne sati jāyate tadabhāve na bhavati | satsvapi ghaṭādiṣvatigāḍhanidrāvasthāyāṃ punastatprabodhe bhavati | tatraikaikāpāye na tadbhūta jñānasyotpattau sarveṣāṃ sāmarthyamunmīlyate |

tathā cakṣuṣastasya rupapravṛttirna śabdādau, na cakṣuṣā śabdādayaḥ pratīyante | śrotrendriyādīnāṃ parikalpanāyāṃ vaiyarthaprasaṅgād badhirādīnāmabhāvaprasaṅgācca | na ca śabdādayastasya janakāḥ, yena tatra te pratibhāseran | ajanakānāmapi pratibhāse sarve'rthāḥ pratyakṣā iti sarvaḥ sarvadarśī syāt | sarvatrendriyajñānavyavastheyameveti rupādibimbākaraṃ cakṣurādivijñānaṃ jāyate, na nirākāramanyākāraṃ vā, tābhyāmarthavedanā'sambhavāt | tathāhi yathā svamukhaṃ puruṣasya sarvadā'pratyakṣam , ālokāddarpaṇe tatpratibimbadarśanāttadanubhavaḥ | pratibimbānubhava eva svamukharupānubhavastasya puruṣasya, na pratibimbānubhavādanyaḥ sākṣādanustasya kaścit | tathā'rthavādināṃ sarveṣāmevārthaḥ kadācidapi na svayaṃ pratyakṣaḥ | tasya jñānādarśapratibimbānubhava eva tadanubhavaḥ | taddarśanamevārthadarśanam | nahi svayamarthaḥ pratyakṣaḥ | tasya pratyakṣatve pratyakṣātmakatvād vijñānasya vijñānameva vijñānameva syānnārthaḥ, tasya pratyavekṣatvena jñānatvāpatteḥ |

atha artha eva pratyavekṣā na vijñānam , tadapratyakṣatve sarvāpratyakṣatvaprasaṅgaḥ | pratibimbāpratyakṣatve svamukhāpratyakṣatvavat tatpratyakṣatvāyogāt | tasmānnārthaḥ pratyakṣaḥ | tatra yadi nīlākārādanyākāraṃ vijñānaṃ syānna nīlākāraṃ tadā sadrūpameva tadvijñānam | tasyaiva tatsaṃvedanaṃ na nīlasya nīlākāravibhaktatvāt , saṃvedanasya sadasadākāraviviktaṃ na nīlavijñānaṃ pītavijñānaṃ vā | yatra yadrūpaṃ na tattasya saṃvedanaṃ yathā pītajñānaṃ kṛṣṇasya | yathā darpaṇe svamukhākaraṃ paramukhākāraviviktaṃ svamukhasyaiva saṃvedakam , na paramukhasya, tadākāraviviktatvāttasya | tathānyākāraṃ saṃvedanaṃ na nīlākārasya arthasya vedanakātiprasaṅgāt , asaṃvedanācca | nāpi nirākāravedanaṃ nīlārthavedakam | taddhi sarvārthākāraviviktaṃ sarvapratibimbaviviktamivādarśamaṇḍalaṃ kathamarthasya vedakam | nahi darpaṇatalaṃ nikhilapratibimbarahitaṃ pratibimbavirahiotānāṃ svamukhādīnāṃ vedakam | tadvijñānamapi kasyacidarthasdya rupamātmanyapratibimbayet( yan ) , kathamivārthābodhakaṃ syāt | na cārthaḥ svamukhamiva svayaṃ pratyakṣaḥ, pūrvoktadoṣāt | tasmānnānyākāranirākārābhyāmarthasaṃvedanasaṃbhava ityalamatiprasaṅgena, diṅmātraṃ tu darśitam | itaḥ paraṃ granthavistarabhayānna likhitam || 3 ||

svaṃbhavānnādarupād viniṣkrāntāḥ samayācāragocarāḥ |
durlabhaṃ triṣu lokeṣu ādimadhyāntasaṃsthitam || 4 ||

kuta evaṃbhūtaḥ saṃbhūtastvamityāha - saṃbhavādityādi | saṃvibhajya devatā bhavantyanena saṃbhava ālikālisamavāyaḥ | tatrāpi kuta ityāha - nādarupāditi | nādaḥ śabdamātram | tasya pratinidhirdaṇḍamātram | tasya rupaṃ svarupaṃ ytahā svāsane svaravyañjanasamūhastadupari hūkāraḥ, tanniṣpannaṃ viśvavajraṃ varaṭakopari nastha(nyasya) hūkāraṃ tadupari nāntareṇa( avyavahita )kṛṣṇahūkārastadupari rakta āḥkārastadupari śukla omkāro bhāvya iti | praṇavāderniḥsvabhāvīkriyamāṇasya yannādamātram , tannādamātre tadbindāvasāvardhacandraḥ | sa omkāre, sa āḥkārasya pārśvabindudvaye tadbahiḥ pārśvadaṇḍe, sa takārapṛṣṭhalagne pārśvadaṇḍe, sa takāre , sa mastake , tad hūkārasya nādamātram | tannādaṃ sa bindau so'rdhacandre sa mastake, tataḥ bindau sa hakāre sa hakārapūrvārdhe sa hakāro(rā) 'parārdhe pārśvadaṇḍayostad ukāre sa viśvavajrasthasya hūkārasya nādamātram | tannādaṃ sa bindau sa mastake sa hakārapūrvārdhe sa hakāro(rā)'parārdhe pārśvadaṇḍayoḥ | sa ukāre sa viśvavajrasya pūrvapārśvasya madhyaśūke sa vāmaśūke, sa dakṣiṇapārśvasya dakṣiṇaśūke sa madhyaśūke sa vāmaśūke , sa paścimapārśvasya dakṣiṇaśūke sa madhyaśūke sa vāmaśūke, sa uttarapārśvasya dakṣiṇaśūke sa madhyasūke sa vāmaśūke, sa pūrvapārśvasya dakṣiṇaśūke sa madhyakarṇike sa śūnyatāsvarupe praviṣṭa iti vicintya, tataḥ punaḥ pūrvapārśvasya dakṣiṇaśūke, tata uttarapārśvasya vāmastato madhye, tato dakṣiṇe, tataḥ paścimapārśvasya vāmaḥ, tato madhyastato dakṣiṇaḥ , tato dakṣiṇapārśvasya vāmahastato madhyastato dakṣiṇaḥ, tataḥ pūrvapārśvasya vāmastato madhyastato varaṭakasthasya hūkārasyokārastato hakārasyāparārdhapārśvadaṇḍau tābhyāṃ hakārasya pūrvārdham , tato mastake ttao'rdhacandraḥ tato binduḥ, tato nādaḥ, tato nādamātram | tata ukārastato hakāro( rā )'parārdhe pārśvadaṇḍau, tābhyāṃ pūrvārddham , tato mastakam , tato'rdhacandraḥ, tato binduḥ, tato nādaḥ, tato nādamātram | tatasta kārasya mastakam , tatasta kāraḥ, tataḥ pārśvadaṇḍaḥ, tato'parapārśvadaṇḍaḥ, tato bindudvayam , tata okāraḥ, tato'rdhacandraḥ, tato binduḥ, tato nādaḥ, tato nādamātram | tadudbhūtā āsanasthamūlā mṛṇālasūtrasūkṣmasthitā bhāvyamānadevatā cāṣṭahastaparimāṇā śuklā viśuddhakarmakleśavāsanādhārabhūtā vijñānālambanaprajñāpāramitāsvabhāvaprajñopāyātmavajrasattvasvabhāvā bhāvyā buddharekheti | nādarupamiti dvayato māyopamatvena jāto'hamiti bhāvaḥ | hiravadhāraṇe | itthaṃ dvayādeva niṣkrānto dvādaśāṅgapratītyasamutpādaviśuddhyā dvādaśabhuja eva prakṛtaḥ | cihnānyupadeśāt | vakṣyati vā " hasticarmāvaruddhaṃ ca" ityādi | na kevalamahaṃ tato niṣkrānta ityāha - viniṣkrāntā ityādi | samayo gokudahanādi, tasyācāraḥ sevā | sa eva gocaro yāsāṃ ḍākinīlāmādīnāṃ tāḥ samayācāragocarāḥ | gocaro viṣayaḥ samayo nirmāṇam | tacca sattvārthapratibaddhamiti kecit | niṣkrāntaśabdo bahuvacanānto'pyayamekavacanānto vajradhareṇa sambandhanīyaḥ, vibhaktivipariṇāmāt |

kiṃ tvaṃ paramārthajñānasvarupa ityāśaṅkyāha - durlabhamityādi | prajñopāyau dvau vikalpastṛtīya ime trayaḥ | tayordvaidhena vikalpitatvena sānnidhyād vikalpastṛtīyaḥ | yadi paścād vikalpo na bhavati prajñopāyayoriva sulabho'hamiti bhāvaḥ | tābhyāmabhyasyamānābhyāmanāsaktatvena sakalakleśaviviktarupasahajajñānasākṣātkaraṇāt | tato vijñānasvarupo'haṃ nirvikalpakatvādeva | ata āha - lokeṣviti | lokanaṃ loko darśanamupalambha iti yāvat | te ca prajñopāyagrāhyādupalambhāt | lokaśabdādeva vikalpo labhyate , upalambhasya tatprastatvāt | athavā ānandaparamavirameṣu durlabhaḥ | " na vidyate sahajaṃ triṣve( ṣu " i)ti vacanāt | śeṣaṃ pūrvavat | ata āha - ādītyādi | savikalpakatvādādimadhyānteṣu saṃvibhajya sthito yenāhaṃ durlabhaḥ | sulabhatvamanvayena buddhisthīkṛtya durlabhatvamuktam | bhāvaścāyam - nedaṃ madīyaṃ rupaṃ yaduta savikalpaṃ nāma , yato nirvikalpameva me rupam , tādṛgjñānātmakatvāt | tacca durlabhaṃ viklapeneti , athavā vicitravipākavimardakṣaṇeṣu saṃsthiteṣu naṣṭo'darśanībhūta iti yāvat , anubhavābhāvāt , tato'haṃ durlabhaḥ | vilakṣaṇakṣaṇe hi sarvopalambhaviviktasya sahajākhyasya jñānasyānubhavāt || 4 ||

manthamanthānasamyogaṃ yathā tathā mantrajāpadhyānādibhiryuktam |
yogaṃ caiva vidhijñānaṃ tantre nigaditaṃ śṛoṇu || 5 ||

arthākṣiptena prajñopāyayogena sulabdhaṃ siddham , tathāpi tadeva kathamityāha - manthamanthānasaṃyogamiti | manthaḥ prajñābhāgo manthāna upāyabhāgaḥ, dharmasaṃketāt | tau samarasatvena yujyete yatra tattathā | manthamanthānasaṃyogaṃ yathā bhavati tathāhaṃ sulabhaḥ | sa śrīherikasaṃyoge vakṣya iti sambandhaḥ | sahajajñānasvarupo bhagavān | tadeva kīdṛgityāha - yathā tatheti | etaccaturakṣaraṃ vākyaṃ sarvathā-
ā i ṇa anta ṇa majjha nahiṃ ṇo bhava ṇo nivvāṇa |
ehu so parama mahāsuha ṇo para ṇo appāṇa ||

svasavyetarapāṇestu vṛddhā cānāmikā tathā |
tābhyāṃ [ ni ]pīḍayed yogī saṃbhoge laharīdvayam ||
paścādutpadyate jñānaṃ kumārīsurataṃ yathā ||

iti yathāśabdārthaḥ | " caturthaṃ tatpunastathā " iti tathāśabdārthaḥ | granthabhāgadvayārtho gurupadeśato boddhavyaḥ | neha chandaḥ śabdādi vivecanīyamārṣatvāt | rahasyaśabdābhidheyaṃ saviśeṣaṇam | śrīherukasaṃyogamabhidhāya tasyaivābhidheyaṃ yogādipratipādayitumāha - mantretyādi | mantrā aṣṭapadādayaḥ, teṣāṃ japa eva jāpaḥ, āvartanam | dhyānaṃ devatākṛticintinam | ādiśabdāt kulikāpūjā, dūtyaḥ, kāmasiddhiḥ, bodhicittabindubodhisattvadipūjā, sarvapāpavimuktiḥ, yogitvasādhanam , samayapālanam , samayarakṣaṇam , pañcāmṛtabhakṣaṇam , gaṇacakre somapānavatpañcāmṛtāsvādaḥ, dvīndriyasamāpattiḥ, divyasaukhyam , praśaṃsā, girigahvārādisthānam , maṇḍalādīni tattvāni daśa, guruvīravīreśvarīmaṇḍalapūjā, śiṣyamaṇdalapraveśaḥ , tato'bhiṣekadānam , mudrā ācāryapūjā,ḍākinībhuvanavijṛmbhaṇam , mantroddhāraḥ, vidyārājakarmaprasaraḥ, laukikāṣṭasiddhisādhanam , chommakavidhiḥ, karmamudrālakṣaṇam , tābhyāṃ bhāṣaṇagamanāgamanakriyā, ḍākinīlakṣaṇam , mudrāpratimudrādarśanam , samayanāmakathanam , laukikalokottarā aṣṭau mahāsamayāḥ, ekatra carubhojanam , balidānam , sumbharājamantroddhāraḥ, tasay karmaprasarasādhanam , mantrabimba dhyānam , nirvikalpatattvabhāvanā, lokottarottamaḥ, tataścaturvaktramantrapadasahitavīravīreśvarīnāmāntargatacittavajrādimantrajāpaḥ, pīṭhādidaśabhūjmicaturviṃśatisthānanirdeśaḥ, niśādigvāsādi, saptatriṃśadbodhipākṣikadharmāḥ, tataḥ khaṇḍakapālādicaturviṃśatidhātuviśuddhiḥ, devībhūcarakhecarrupaparivartanam , saptatriṃśatkulanāḍīcakrasañcārabhogalayādhikārāḥ, dharmacakrapravartanam , tato nirmāṇasaṃbhogadharmaśuddhakāyasvabhāvatā, śūnyatākaruṇābhinnasvabhāvatā cetyeteṣāṃ grahaṇam | yogaḥ śāntikapauṣṭikavaśyābhicārādikarmasamādhiḥ | vidhijñānamiti | vidhīyata iti vidhiḥ, sukṛtādi karma , tasya jñānaṃ jñātavyatvam , tadastīti | etacca sūcayiṣyati-
ghṛtapūrṇaṃ yathā bhāṇḍaṃ sthāpitamagnimadhyake |
dravantaṃ dravate sarpiḥ kālaṃ naśyati bhāṇḍayoḥ |
tathā naśyati pāpaṃ ca śrīheruketi nāmataḥ ||

iti vacanena | athavā vidhirihātītānāgatapratyutpannarupaḥ kālaḥ | jñānamaṣṭau jñānakāyāḥ | vidhiśca jñānaṃ vidhijñānam | yogaṃ vidhijñānaṃ rahasyamityādipadābhidheyaṃ vakṣya iti | sambandhaḥ | tantre khasamākhye nigaditaṃ nikhilasaṃgraheṇa gaditaṃ yattadrahasyādupadābhidheyam | tataśca tacchṛṇu vajravārāhi ! tasya sādhyatvāditi bhāvaḥ | saṃkṣiptaśca granthastasya tantrasyānyatsati kā kṣatiḥ | evamityādi tatraivoktatvānnehoktam | apūrvagranthasaṃkṣepe kathametadapūrvatvāt tasyeti cet , na; mūlatantrābhidheyasambandhenāpūrvatvābhāvāt | " evaṃ mayā śrutamiti bhikṣavo mama dharmāḥ saṃgātavyāḥ " iti vacanāt saṃgāturevedānīṃ tena sambandha iti cet , na; saṃgātuśca bhagavaduktābhidhānābhidheyarupeṇa tantrasaṃgānāt | yadi bhagavatī deśikā tadā kathaṃ sthita ityādi padayoga iti cet , sthita ityādipadaiḥ śrīherukasaṃyogaṃ vakṣye | sa kīdṛśa ityāha - " rahasye parame " ityādi yojyam | tantryate'nenārtha iti śabdasaṃdohaḥ | artha iha tridhā bhinnaḥ phalahetūpāyarupeṇa | phalaṃ vaipulyarupaṃ samantabhadratvam | hetorevābhyāsāvasthāviśeṣāpannatvam | hetustu māṇḍaleyadevatāsamūhaḥ | upāyaścaturbhūtasamerukūṭāgārādiḥ | itthamasya tantratā | tathā cāha -
prabandhastantramākhyātaṃ sa prabandhastridhā bhavet |
ādhārākṛtyupāyaiśca tribhistantrārthasaṃgrahaḥ || iti |

rahasyamitipadenātisaṃkṣepāt sakalatantrābhidheyamuktam | tataḥ śrīherukasaṃyogamityādinā vistarād vivṛtibhāvenoktam | idānīmativistarādāha ātantrasamāpteḥ || 5 ||

madhyamottamaśvāsena gandhodakasahitena tu |
kulikāṃ pūjayennityaṃ kālaviśeṣeṇa tu dūtikāḥ || 6 ||

tadevāha - madhyametyādi | madhyama uttamaḥ śvasityasminnaneneti vā śvāsaḥ | sthānaṃ kālo vā | madhyamo vahniḥ, " pṛthivyaptejovāyavaḥ" iti vacanena madhyamodbhūtatvāt | madhyamodbhūtatve'pyu pāyagrahaṇaṃ yatastaṃ vakṣyati - uttamo māhendro devarājatvāt | madhyamottamayoḥ śvāsaḥ sthānaṃ kālo vetyarthaḥ | tena kulikāṃ pūjayediti sambandhaḥ | kiṃ bhūtenetyāha - gandhetyādi | gandho'syāstīti gandho gandhavāhatvādvāyuḥ | udakamasyāstītyudako varuṇaḥ | tayoḥ sthānena sahito gandhodakasahita iti madhyapadalopī samāsaḥ | ghṛtapūrṇo ghaṭo ghṛtaghaṭo yathā | tuśabdaḥ pādapūraṇe | tato'yamarthaḥ - kulikā yoginī, tāṃ pūjayedārādhayet | nityaṃ sarvakālaṃ pratidinamityarthaḥ |

kālaviśeṣa iti | kālaviśeṣeṣu śuklapratipadādipraharārdhabhāgeṣu yathopadeśam | śuklapratipadamārabhya prātarardhaprahare puṃkāraje śirasi om kara kara pracaṇḍe hū hū phaṭ phaḍiti mantrajāṃ pracaṇḍāṃ bhāvayet | dvitīye jāṃkārajāyāṃ śikhāyāṃ om kuru kuru caṇḍākṣi hū hū phaṭ phaḍiti mantrajāṃ caṇḍākṣīm | tṛtīye oṃkāraje dakṣiṇakarṇe om bandha bandha prabhāvati hū hū phaḍiti matrajāṃ prabhāvatīm | caturthe akāraje mastakapṛṣṭhe om trāsaya trāsaya mahānāse hū hū phaṭ phaḍiti mantrajāṃ mahānāsām | pañcame goṃkāraje vāmakarṇe om kṣobhaya kṣobhaya vīramati hū hū phaḍiti mantrajāṃ vīramatīm | ṣaṣṭhe rāṃkāraje bhrūmadhye om hrauṃ hrauṃ kharvarī hū hū phaḍiti mantrajāṃ kharvarīm | saptame deṃkārajayoḥ cakṣuṣoḥ om hraḥ hraḥ laṅkeśvari hū hū phaṭ phaḍiti mantrajāṃ laṅkeśvarīm | aṣṭame mākāraje skandhadvaye om pheṃ pheṃ drumaccāye hū hū phaṭ phaḍiti mantrajāṃ drumaccāyāmiti cittacakram | devīnāmāsanaṃ vahnimaṇḍalamiti dinabhāgaḥ |

rātreḥ prathamārdhaprahare kākāraje kakṣadvayev om phaṭ phaṭ airāvati hū hū phaṭ phaḍiti mantrajām airāvatīṃ bhāvayet | dvitīye oṃkāraje stanadvaye om daha daha mahābhairave( vi ) hū hū phaṭ phaḍiti mantrajāṃ mahābhairavā( vī )m | tṛtīye triṃkārajāṃ( je ) nābhau om paca paca vāyuvege hū hū phaṭ phaḍiti mantrajāṃ vāyuvegām | caturthe koṃkāraje nāsāgre om bhakṣa bhakṣa vasarudhirāntramālāvalambine surābhakṣi hū hū phaṭ phaḍiti mantrajāṃ surābhakṣīm | pañcame kakāraje mukhe om grihṇa grihṇa saptapātālagatabhujaṅgaṃ sarpaṃ vā tarjaya tarjaya śyāmādevi hū hū phaṭ phaḍiti mantrajāṃ śyāmādevīm | ṣaṣṭhe lakāraje kaṭhe om ākaḍḍha ākaḍḍha subhadre hū hū phaṭ phaḍiti mantrajāṃ subhadrām | saptame kākāraje hṛdi om hrīṃ hrīṃ karakarṇe hū hū phaṭ phaḍiti mantrajāṃ hayakarṇām | aṣṭame hiṃkāraje meḍhre om jṇauṃ jṇauṃ khagānane hū hū phaṭ phaḍiti mantrajāṃ khagānanāmiti vākcakram | devīnāmāsanaṃ vāruṇamaṇḍalamiti rātribhāgaḥ |

dvitīyāyāṃ tithau prātaraedhaprahare preṃkāraje liṅge om kṣmā kṣmā cakravege hū hū phaṭ phaḍiti mantrajāṃ cakravegāṃ bhāvayet | dvitīye gṛkāraje gude om hāṃ hāṃ khaṇḍarohe hū hū phaṭ phaḍiti mantrajāṃ khaṇḍarohām | tṛtīye sauṃkāraje urudvaye om hīṃ hīṃ śauṇḍani hū hū phaṭ phaḍiti mantrajāṃ śauṇḍinīm | caturthe suṃkāraje jaṃghāyuge om hū hū cakravarmiṇi hū hū phaṭ phaḍiti mantrajāṃ cakravarmiṇīm | pañcame nakāraje pādāṅgulīsañcaye om kili kili suvīre hū hū phaṭ phaḍiti mantrajāṃ suvīrām | ṣaṣṭhe siṃkāraje pādapṛṣṭhadvaye om sili sili mahābale hū hū phaṭ phaḍiti mantrajāṃ mahābalām | saptame makāraje pādāṅguṣṭhadvaye cili cili ( hili hili ) cakravartini hū hū phaṭ phaḍiti mantrajāṃ cakravartinīm | aṣṭame ka ( ku )kāraje jānudvayoḥ( ye ) om dhili dhili mahāvīrye hū hū phaṭ phaḍiti mantrajāṃ mahāvīryāmiti kāyacakram | devīnāṃ māhendramaṇḍalamāsanamiti dinabhāgaḥ |

tasyāmeva rātrau prathamapraharadvaye pracaṇḍā - caṇḍākṣī - prabhāvatī - mahānāsānāṃ samīpe yathākramaṃ kākāsyā - ulūkāsyā - śvānāsyā - śūkarāsyāḥ | dvitīyapraharadvaye vīramatīkharvarī - laṅkeśvarī - drumacchāyānāṃ samīpe yathākramaṃ yamadāḍhī - yamadūtī - yamadaṃṣṭriṇī - yamamathanyo bhāvyāḥ | evaṃ punastṛtīyāyāstitheścittavākcakrābhyāmahorātraḥ | tataścaturthyāḥ kāyaśmaśānacakrābhyāṃ yātīti dvātriṃśadyoginīsaṃcāraḥ | evaṃ pañcamyādiṣu jñeyaḥ | śrīheruko ḍākinyādayaścatastro yoginyo vijñānacakram | āsāṃ ca saṃcāro nāstyupadeśābhāvāt | ṣaṇmāsān yāvadbhāvanājapau vidhāya nimittamāsādya tato yoginīsaṃcāraḥ sāptamāsiko yoginā vidheyaḥ | evaṃ yadyasiddhistadā punastathaiva bhāvyaḥ | itthaṃ ṣaṭtriṃśanmāsairniyamena siddhyatītyupadeśaḥ | sādaranirantarābhyāso vārṣikaḥ | tataḥ ṣaṇmāsādyabhyāsa iti kramaḥ | agnyādiyogo'pyabhicārādestathaiva jñeyaḥ | yathā abhicāre cittacakrasya vahnikṣaṇe , śāntike vākcakrasya varuṇakṣaṇe, pauṣṭike kāyacakrasya māhendrakṣaṇe uccāṭane śmaśānacakrasya vāyukṣaṇe yoginīnāmanyatamā bhāvyā | āgneyaścaturaṅgulo vāyuḥ, māhendro daśāṅgulo vāyuḥ, vāyavyaḥ ṣaḍaṅgulaḥ, vāruṇo dvādaśāṅgulaḥ | " agnīndravāyuvāruṇānāṃ catuḥ- daśa - ṣaḍ - dvādaśabhiraṅgulibhirnirgamasthānaniyamaḥ " iti vacanāt | kiñca , ūrdhva uṣṇo vahnervāyuḥ, nātiśīto nātyuṣṇaḥ pūritanāsāpuṭo māhendrasya, tiryagrūkṣaśca vāyoḥ, vāruṇasyātiśīto'dho vahati | agnyādimaṇḍalaṃ tu tatrāgnestryastraṃ raktaṃ saptaśikhāṅkam , māhendrasya caturastraṃ pītaṃ vajrāṅkam , vāyordhanvābhaṃ nīlaṃ patā[ kā ]ṅkam , varuṇasya partimaṇḍalaṃ ghaṇṭāṅkaṃ śuklaṃ vāyornirgamenāgnyādakṣiṇāḥ | kulikāpūjāṃ darśayatā siddhirādau darśitā, tasyā eva sādhyatvena prādhānyāt || 6 ||

dūtayoḥ sahajāḥ siddhā adhamottamamadhyamāḥ |
antargatena manasā kāma siddhiṃ tu bhāvayet || 7 ||

kulikāḥ kiyatya ityāha - dūtaya ityādi | pūrvakulikāmiti jātimātreṇaikavacanam | tataśca dūyante sattvaduḥkhena tapyanta iti dūtaya iti bahuvacanam | kulikā dūtaya iti paryāyakathanam | tāḥ sahajā bhagavataḥ prakṛtisamā ḍākinyādayaścatastraḥ | tā iti tasya jñānasvabhāvāḥ | siddhā iti yamadāḍhyādayo'ṣṭau yoginyaḥ | adhamāḥ kāyacakragāḥ pātālavāsinyaḥ | madhyamā vākcakragā bhūcaryaḥ | uttamāścittacakragāḥ khecaryaḥ |
ityetāḥ ṣaṭtriṃśad yoginya eva pūjyā iti bhāvaḥ | kāyabahirmaṇḍalābhyāṃ sādhyaḥ śrīheruka iti siddham | kimabhyāsavatā bhāvyā ityāha - antarityādi | kāmā rupaśabdādayaḥ, tebhyastairvā śrīherukāsiddhiḥ | bhāvayed bhāvaṃ svasattvāṃ karotītyarthaḥ | kāmasiddhiḥ satī bhavatīti yāvat , " rupaśabdādayaḥ kāmāḥ " iti vacanāt | kathamevamityāha - manaseti | vijñānenetyarthaḥ | " cittaṃ mano'tha vijñānaṃ vijñaptiḥ " iti vacanāt | antargateneti | svābhinnaśrīherukarupeṇa cittenetyarthaḥ | sarvakāmopabhogena śrīherukayogī siddhyatītyāśayaḥ | tathā cāha - " sarvakāmopabhogaistu svevayaṃścātha( śu ) siddhyati " iti | atastuśabda evakārārthaḥ, niṣkrayasya sādhyasiddherabhāvāt | bhāvanārupā manomayī | rupādiviṣayopabhogalakṣaṇā bahiḥ pūjā || 7 ||

svaretobindubhirbuddhān bodhisattvāṃśca pūjayet |
darśanasparśanābhyāṃ ca śravaṇasmaraṇena ca || 8 ||

sākṣātpūjāmāha- svareta ityādi | bahiḥprajñāyāṃ tantrāntaroktalakṣaṇāyāṃ pūjārthaṃ bodhicittamutpādayet | tasyobhayasamāpattiṃ tasya bindubhiramṛtāsvādarupeṇa viśodhya bhukterbuddhān rupavedanādīn pañcaskandhān bodhisattvāṃścakṣurādirupān pūjayet | evaṃ trisandhyamanuṣṭheyamiti sākṣātpūjā | tadāha-

guhyaśukraṃ viśālākṣo bhakṣayed dṛḍhabuddhimān |
idaṃ tatsarvamantrāṇāṃ kāyavākcittapūjanam || iti |

guhyapūjā tu sahajasaṃvedanam , catuḥpūjāsaṃpattyā siddhyatīti bhāvaḥ | anena yogena pūrvopacitasya pāpasya puṇyasya ca grāhyādyabhiniviṣṭasya nāśādapūrvamevānabhiniveśasampannaṃ puṇyam | tataḥ siddhirāha - darśanetyādi | darśanaṃ cakṣuṣopalambhaḥ, sparśanaṃ kāyendriyeṇa, śravaṇaṃ śravaṇendriyeṇa, smaraṇaṃ mana indriyeṇeti || 8 ||

mucyate sarvapāpaistu evameva na saṃśayaḥ |
yogitvaṃ paramaṃ puṇyaṃ pavitraṃ pāpanāśanam || 9 ||

ebhiḥ śrīherukasambandhibhiḥ karaṇabhūtaiḥ puruṣo'nyo'pi mucyate tyajyate, sarvapāpairniśśeṣakāyādiduścaritaiḥ kartṛbhūtaiḥ | niṣpāpayogā niṣpāpatā | evameveti | etadeva paryāyoktamityarthaḥ | etat kiṃ satyamityāha- na saṃśaya iti | nātra dvaidhamityarthaḥ | darśanādinā grāhyādyabhiniviṣṭena mucyate, sahajaguhyavedanakṣaṇayogāt | itīyaṃ guhyapūjā | tatra caivameveti traidhātukameva na kiñcidityarthaḥ | na saṃśaya iti kalpanāyā abhāvāditi kecit | yogidarśanādeva kathamidamityāha - yogitvamiti śrīherukayogitvam | paramamiti darśanamātrādeva sarvapāpahāritvāt | ata eva punātīti puṇyam | pavitramiti kleśamalarahitatvāt | pāpanāśanamiti pañcānantaryādivināśakatvāt || 9 ||

siddhyate japamantreṇa jāpena dhyānena ca |
samayān pālayennityaṃ sādhakaḥ susamāhitaḥ || 10 ||

bhāvayedityuddiṣṭasya nirdeśamāha - siddhyata ityādi | siddhyata itīkārasthāna ekāro vikṛtaḥ, sākṣādbhavatītyarthaḥ | japeti tṛtīyālope, sa ca mānaso vyāpāraḥ, tena manyate dharmadhātuṃ trāyate lokadhātumiti prajñopāyātmakaḥ śrīheruko mantraḥ siddhyati | mantreṇeti prathamārthe tṛtīyā | jāpeneti vāco vyāpāro darśitaḥ | dhyāneneti cetaso vyāpāraḥ, prajñopāyātmakatvena kāyasya vyāpāraḥ | japādikaṃ kena sahakāriṇā saphalamityāha - samayānityādi | samayā uktāḥ, nityabhāve'pi teṣāṃ bhāvanayā'pyupayoga iti bhāvaḥ | tathā coktam-

idaṃ te nārakaṃ vāri samayātikramād dahet || iti |

samayācāragocarā ityasya nirdeśaḥ | sādhakaḥ iti | sādhako hi nityaṃ bhāvanāṃ ca kurvāṇo gokudahanānāṃ pañcāmṛtasya ca vaṭikāṃ bhāvanārambhe bhakṣayet | tena hi nirvighnatā [ bhavati ] | susamāhita iti | suṣṭhu samena vaiṣamyarahitena prajñopāyātmakena yogena samantāddhitaḥ puṣṭaḥ | samayaścānyatroktaḥ | tathā cāha -

nādiṃ gādiṃ tathā hādimantaśvamādiśvaṃ ca [ vā ] || iti || 10 ||

bhedena samayānāṃ tu na dīkṣāmaṇḍale siddhiravāpyate |
madhu raktaṃ sakarpūraṃ raktacandanayojitam || 11 ||

tatrāpi kathamevaṃ gūḍhasaṃketa ityāha - bhedenetyādi | bhedo'samayaprajñapratipattiḥ | turyasmādarthe | bhedena hi vastutattvāparijñātṝṇāṃ pratikṣepādubhayāvadyam | tato na siddhirna sādhakaḥ | tantramantranayasaṃdohena siddhiriti bhāvaḥ | " na mantramaṇḍale siddhiravāpyata " iti pāṭhe mantreṇa tattvacodanabhāṣaṇena maṇḍalaṃ ( maṇḍaṃ ) bodhiṃ lāti yena tattathā | mantramahāyānamiti vyākhyeyam | sarvatra ca samayaḥ sevyaḥ, tadbhedaśca na kārya itīyaṃ sākṣātpūjā |

aparāṃ pañcāmṛtasevārupāṃ sākṣātpūjāmāha - madhvityādi | madhu sārdharmyāt madhu śukram , saṃyoge tridoṣaghnatvena saṃketitatvāt | raktaṃ prasiddham | kaṃ sukhaṃ śarīre pūrayatīti karpūram | varṇāgamavināśābhyāṃ siddhiṃ( ddhiḥ ) , tacca māṃsam | rasyate'nnādīti raktaṃ mūtram | candanamāhlādakartatvādvairocanaḥ || 11 ||

gaṇamadhye pratiṣṭhaṃ tu sarvavajrāṅkacihnadhṛk |
anāmāṅguṣṭhavakrābhyāṃ lehayedyogavit sadā || 12 ||

gaṇamadhye gaṇacakramadhye | madhyeśabdaḥ sāmānyasambandhapratipādakaḥ | pratiṣṭhita iti pratiṣṭham | turevārthaḥ | kimādhāraṃ tadityāha - sarvetyādi | sarvaṃ vajraṃ viśvavajram , radevāṅkacihnamasyeti sarvavajrāṅkacihnam , tacca kapālam , tatra dhriyata iti tattathā | kathamupayoktavyamityāha - anāmetyādi | vaktre lihyata iti leham | tatkuryāt , lehayet | yogaviditi amṛtāsvādayogavit , cittamātrasamāpattimāniti vā | sadeti | māṇḍaleyadevatāpariṣadā saha pañcāmṛtaṃ bhakṣayedityarthaḥ || 12 ||

somapānavadāsvādya siddhimāpnoti śāśvatīm |
pañcāmṛtaṃ bhavedatra sarvasiddhipravartakam || 13 ||

iha vicikitsā na kāryetyāha - sometyādi | viprāṇāṃ yāgakāle kāliṅgalatārasaṃ kapilagaucarmaṇi nidhāpayet | sa ca somaḥ, tasya pānaṃ taccāyuṣyaṃ puṇyavardhanam | viprairyathā niḥsaṃśayaiḥ soma āsvādyate, tathā pañcāmṛtamāsvādya yogī siddhimāpnoti śāśvatīm | śāśvata phaladātmakatvānnirvicikitsāsvādanamātreṇa dṛṣṭāntaḥ, na tu phalena | yathāha -

viṇmūtraśukraraktānāṃ jugupsāṃ naiva kārayet |
bhakṣayed vidhinā nityamidaṃ kāryaṃ triguhyajam || iti |

etanmadhvādi kimucyata ityāha - pañcetyādi | pañcānāmamṛtānāṃ samāhāraḥ pañcāmṛtam | devatāyogena vicikitsārahitatvenāmṛtāsvādavidhinā cāsvādya sarvamannapānādikamamṛtaṃ bhavediti samudāyārthaḥ | kathametacchāśvatasiddhyāvāhakamityāha - sarvetyādi | sarvalaukikalokottarāḥ siddhīḥ pravartayatīti tattathā || 13 ||

catuṣpūjā tathā vīrā manasepsitayoginyaḥ |
vīrādvayasamāpatti samāpannaṃ ca tattvadhṛk || 14 ||

uddeśanirdeśa piṇḍārthamāha - caturityādi | catastraḥ pūjāścatuṣpūjā ityasyārthaḥ, bāhyaguhyamanomauasākṣādbhāvabhedena tā uktāḥ | ata āha - tatheti | " madhyam " ityādinā prakāreṇa nirdiṣṭā ityarthaḥ | yoginya iti ḍākinyādayaścatastraḥ kākāsyādayo'ṣṭau ca | vīrairadvayena rupeṇa samāpattiryāsāṃ tā vīrādvayasamāpattiśabdārthaḥ, vibhaktilopāt | samāpannaṃ yathā bhavati tathā | tattvaṃ vajravārāhyabhinnaṃ svabhāvaṃ dhārayatīti tattvadhṛk | tukastakāreṇa kakāre caṇaḥ | śrīherukasaṃyoga iti sa uddiṣṭaḥ || 14 ||

divyamānuṣyatāsaukhyaṃ piṇḍīkṛtya tadeva ca |
tadeva vajrakaṇikayā kalāṃ nārghanti ṣoḍaśīm || 15 ||

divi bhavaṃ divyam , tacca sukham , mānuṣyamasyāstīti prakṛtirmānuṣyatā, sā ca sukhasvabhāve'dvaye sati siddhā | kathaṃ sukhaṃ labhyata ityāha - saukhyamiti | sukhaṃ cetasaḥ sausthityaṃ tadeva saukhyam , tacca narakapretatiryaggatigānāṃ sāmānyam | piṇḍamabhinnam | vajraṃ nirmalā buddhiḥ, tadeva kaṇikā sūkṣmatvāt | vajraṃ ca kaṇikā ceti vajrakaṇikā, sahajaṃ jñānamityarthaḥ | divyaṃ mānuṣyatāṃ saukhyaṃ cābhinnīkṛtya sthitayā karaṇabhūtayā vajrakaṇikayā ṣoḍaśīṃ kalāmapi nārghanti na pūjayanti , kleśā iti śeṣaḥ | asyopāyasya kleśavijayasādhyatvād yathā tathetyuddiṣṭasya piṇḍatvena nirdeśaḥ || 15 ||

girigahvarakuiñjeṣu mahodadhitaṭeṣu vā |
ādisiddhe śmaśāne ca tat maṇḍalamālikhet || 16 ||

iti herukābhidhāne maṇḍalāvatāra[ vidhi ]paṭalaḥ prathamaḥ || 1 ||

abhiṣekamantareṇa na siddhiḥ | sa ca maṇḍalapraveśaṃ vinā nāstītyāha - girītyādi | giriḥ parvataḥ | gahvaraśabdena tadbhittidvayāntaram | kuñjaśabdena latādipihitaḥ pradeśaḥ | mahodadhitaṭā dvīpāḥ | ādisiddha iti | ādau siddhā yatra pradeśe sa tathā | śmaśānaṃ śavanilayaḥ | tatreti nimittasaptamīyam | abhiṣekārthaṃ maṇḍalamālikhediti || 16 ||

itiśabdaḥ paṭalārthasamāptau | śrīherukasya sāṅgopāṅgasyābhidhīyate'nenetyabhidhānaṃ tantraṃ śabdaśarīram | tatra maṇḍalāvatāravidhipaṭalaḥ | avataratyanenetyavatāraḥ, sa eva vidhīyata iti vidhiḥ śrīherukādimaṇḍalāvatāravidhiḥ, tadabhidhāyakaḥ paṭalo granthaparicchedaḥ prathama ekaḥ |

iti śrīcakrasaṃvaravivṛtau prathamaḥ paṭalaḥ || 1 ||

cakrapūjāvidhipaṭalo dvitīyaḥ

tatrāpātagomayena maṇḍalabhūmiṃ pralepayet |
śmaśānabhasmanā yuktaṃ pañcāmṛtasamanvitam || 1 ||
maṇḍalamāha - tatretyādi |
yasmin karmaṇi vidyante na karmavidhayaḥ svakāḥ |
tatra sāmānyatantrokto vidhirāśrīyate budhaiḥ ||

iti sāmānyatantrokto nyāyaḥ | iha tu kaścit sādhāraṇo vidhirukta iti, tatretyādināha - tatreti | maṇḍalavartanārthamapātagomayena vairocanena girigahvarādiṣu maṇḍalārthaṃ bhūmiṃ maṇḍalabhūmiṃ sthānamupalepayet , śiṣyeṇācāryaḥ | punastadupari śmaśānabhasmādinā lepayedityāha - śmaśānabhasmanā yuktaṃ pañcāmṛtasamanvitaṃ ca yathā syāt tathā || 1 ||

upalipya tato bhūmiṃ tatra maṇḍalamārabhet |
[ tatastadbhāvanāṃ kṛtvā ] śmaśānaṃ tu samācaret || 2 ||

apātagomayalepānantaraṃ bhūmimupalipya maṇḍalamārabheditisambandhaḥ | apātagomayalepānantaraṃ śmaśānabhasmādilepaḥ | tathāpi kuto'nantaraṃ maṇḍalārambha ityāha - tata iti | rakṣācakrādyanantaram | śmaśānaṃ tu samācarediti | śmaśānāderanyatra yadi maṇḍalavartanaṃ tadā tatra śmaśānaṃ bhāvayediti bhāvaḥ || 2 ||

cityaṅgāracūrṇena śmaśāneṣṭakasaṃyutam |
ālikhenmaṇḍalaṃ divyamācāryaḥ sarvalakṣaṇam || 3 ||

raja āha- cityaṅgāretyādi | śmaśāneṣṭakamiti | citiḥ mṛttikā śmaśāneṣṭakābhāvanayāpi tatsampādanam | cityaṅgāraśmaśāneṣṭakarajasā śmaśānamārabhediti kecit | iṣṭakāyāṃ hrasvatvam | kṛṣṇaṃ pītañca rajodvayam | asarvajanagocaratvāddivyam | ācārya iti -

saddharmādhyāpako yaśca vyākhyātā copadeśadaḥ |
abhiṣektā karmakartā cānyaḥ( cācāryaḥ ) sadudāhṛtaḥ ||
ityuktalakṣaṇaḥ | viśeṣeṇa gurureva | " gururācāryaśabdena paṇḍitaiḥ parigadyate " iti yāvat | idaṃ cābhiṣekārthaṃ puṇyatvaṃ vā | yadi maṇḍalavartanaṃ siddhyarthaṃ cedālikhed yogī | sa ca suṣṭhu sarvalakṣaṇam || 3 ||

samyagjñāna tantrajñaḥ śrīheruka guhyamantravit |
akrodhaśca śucirdakṣo yogajño jñānapāragaḥ || 4 ||

viśeṣaṇadvāreṇa lakṣaṇamāha - samyagityādi | samyagaviparītaṃ grāhyādirahitaṃ jñānamasyeti samyagjñānaḥ | sa cāsau saṃvarāditantrajñaśceti samyagjñānatantrajñaḥ | śrīherukamantrajña iti | śrīherukaścāṣṭapadādayo mantrāśca, tān yathopadeśaṃ jānātīti sa, tathā | śrīherukasya satatamantrajāpī vā | vartamānamapakāramārgasya cetasa ādhyātaḥ krodhaḥ, tadabhāvādakrodhaḥ | śuciriti kaukṛtyamalarahitaḥ | dakṣaḥ kuśalotsāhī | yogaḥ śāntikādistasya pāraḥ paryantastadgatavāniti yogapāragaḥ || 4 ||

kapālakṛtamūrdhajo [ bhasmānuliptāṅgakaḥ ] sambhavān mātrairvibhūṣitagātraḥ, asthi malāsthisaṃsthitaśca ekakhaṇḍīkṛtamūrdhajaḥ || 5 ||

kapālaiḥ pañcabhiḥ kṛtaṃ śekharaṃ yena sa kapālakṛtamūrdhajaḥ | bhasmanā śmaśānikena cānubandhikenāniliptamaṅgaṃ yena sa bhasmānuliptāṅgaḥ | saṃbhavānmātrairvibhūṣitagātrasthitiḥ | vidyamānatvānniraṃśukaiḥ viśeṣeṇa bhūṣitaṃ gātraṃ yena sa tathā | asthīti malanta iti asthimalāḥ sattvāḥ, teṣāmasthīti teṣu saṃsthita upaviṣṭaḥ | kiñca sambhavānmātraśabdena ratnasambhavamiśro'mitābha ucyate, tena kṛtāṅgarāga iti kecit | tatrāsthītyādinā ābharaṇamevocyate | ekakhaṇḍīkṛtamūrdhaja iti | khaṇḍaḥ pradeśaḥ | ekaḥ khaṇḍo yeṣāṃ te tathā | ekakhaṇḍīkṛtā mūrdhajā yena sa tathā | anyakeśakṛtamukuṭa ityarthaḥ || 5 ||

asthimālāvalambī ca khaṭvāṅgakarasaṃsthitaḥ |
ātmānaṃ śrīherukaṃ dhyātvā śrīherukaṃ tataḥ smaret || 6 ||

asthimālāyā avalambo yajñopavītaṃ so'syāstītyasthimālāvalambī | cakāraḥ samuccaye | khaṭvāṅgadhāriṇā vāmena kareṇa samyak sthita iti khaṭvāṅgakarasaṃsthitaḥ | ityābharaṇādidvāreṇa viśeṣeṇa jātam | evaṃbhūto yathopadeśaṃ samāṇḍaleyadaivata śrīherukamātmānaṃ dhyātvā śrīherukaṃ smaret || 6 ||

[ evaṃ pradarśya samayaṃ ] cakramasya hṛdi nyasey |
evaṃ sannahyamātmānaṃ prākāraṃ dikṣu bhāvayet || 7 ||

evamiti | samāṇḍaleyadaivataṃ śrīherukaṃ jñānātmakaṃ tādṛśaṃ samayaṃ śrīheruke pradarśayet | cakramasya hṛdi nyasediti | asyeti herukībhūtasyātmanaḥ | hṛdi kāye | tato'yamarthaḥ- pracaṇḍādidevīḥ khaṇḍakapālādīṃśca vīrān svakāye pullīramalayādaunakhadantādau ca nyasediti | asatirgatyartho bhauvādikaḥ | evaṃ saṃnehyeti | ātmānaṃ śrīherukaṃ kṛtvā vartitavyasya rajomaṇḍalasya bahiḥ prāgeva prākāraṃ dikṣu bhāvayet | manute jñānamātrībhavatītiu niruktavidhinā makāro hal | etadātmano viśeṣaṇam | jñānamātramātmānaṃ śrīherukīkṛtyetyarthaḥ | paramārthato jñānamātramevedamiti bhāvaḥ || 7 ||

evaṃ sannahyamātmānamadho hyastraṃ viniveśayet |
cakrasya samamātmānamūrdhvaṃ tu śarajālakam || 8 ||

śrīherukameva kathaṃ bhāvayedityāha - evaṃ saṃnahyamātmānamiti | makāraḥ pūrvavam | skandhādiśuddhyādinā''tmānaṃ labdhārambhaṃ kṛtvā śrīherukam , viniveśayediti kriyā | adho hyastramiti | adho hyastramapi viniveśayet | ūrdhvaṃ śarajālakaṃ cakrasya | tataḥ samāṇḍaleyadevatāṃ śrīherukaṃ niveśayet || 8 ||

ātmanaḥ khecaraṃ pañjaraṃ kṛtvā''tmānaṃ susamāhitaḥ |
evaṃ sannahya sakavacamabhedyastridaśairapi || 9 ||

ātmana upari khecaraṃ vajraṃ tanmayaṃ pañjaraṃ ca kṛtvā śrīherukaṃ niveśayediti sambandhaḥ | sakavacatvaṃ ca śrīherukaniṣpattau ṣaḍvīrādimantrakavacavidhiḥ || 9 ||

evaṃ surakṣātmānaṃ mudrāmantrairalaṅkṛtam |
ālikhenmaṇḍalaṃ ghoraṃ mahāsiddhipradāyakam || 10 ||

evaṃ surakṣamātmānamiti | nairukto makāraḥ | pūrvavat | mudrā vajravārāhī | mantrā mūlamantrādayaḥ | athavā mudrā cihnamudrā | mantrāḥ karakarādimantrasya om kara - kara hū hū phaṭ phaḍityādayo vibhaktāvayavāḥ | evamātmānaṃ surakṣāmaṇḍalamālikhediti sambandhaḥ | śrutismṛtyādivyavahāravimukhatvād ghoram | mahetyādinā siddhyarthamapi maṇḍalaṃ vartayediti darśayati | pūrvoktena vidhinā sādaranirantarabhāvanāparyantena maṇḍalapūrvakamahorātreṇa jāpādinā siddhiṃ sādhayediti bhāvaḥ || 10 ||

tato mṛtakasūtreṇa mahārudhi rārcitena vā |
sūtrayenmaṇḍalaṃ ghoraṃ herukasya paraṃ puram || 11 ||

ekahastaṃ caturaṣṭaṃ caturastraṃ samantataḥ |
caturdvārasamākīrṇaṃ catustoraṇabhūṣitam || 12 ||

ghoratvanimittamāha - tata ityādi | pāna( apāta )gomayalepavajrapañjarādyanantaram | mahārudhirārcitena veti | mṛtakakhaṭvāṅgaveṣṭitasvabhāvatvāt | ghoramiti | śmaśānaparivṛtatvāt | śrīherukaśabdārthavivṛtyā maṇḍalanairātmyadarśanādbālānāṃ bhayajanakatvād vā | pāṃ puramiti | śrīherukasya nijatvāt | caturaṣṭaṃ ceti | catvāro'ṣtau vā hastāḥ parimāṇamasyeti tattathā | śeṣaṃ sugamam || 11-12 ||

vicared dviguṇaṃ mantrī pūjayed ḍākinījālasaṃvaram |
tasya madhye padyaṃ pratiṣṭhāpya sapatraṃ karṇikojjvalam ||
puṣkaraiśca kesarānvitam || 13 ||

vicared dviguṇamiti | dvihastamaṣṭahastaṃ ṣoḍaśahastaṃ ceti | sutrasya viśeṣaṇamidam | cakradviguṇatvaṃ sūtrasyeti pratipāditam | mantrīti japtavidyaḥ | tasya maṇdalasya madhye ḍākinījālasaṃvaraṃ pūjayedityarthaḥ | kiṃ kṛtvetyāha - pratiṣṭhāpyetyādi | saha viśvavarṇaiḥ patrairvartata iti sapatram | kiṃ tadityāha - karṇikojjvalamiti | iyaṃ viśvapadyasya saṃjñā | puṣkarairbījakośairlakṣitam | bahuvacanaṃ spharaṇena bahutvāt | cakārāt suvikasitatvādi | kesaraṃ kiñjalkam , tenānurupaveṣṭanaṃ tenedaṃ prāptam | paripūrṇakesaramiti bhāvaḥ | śeṣaṃ subodham || 13 ||

karṇikāyāṃ nyasedvīraṃ mahābhairavabhīṣaṇam |
tejaskaṃ tu sudīptāṅgamaṭṭahāsamahāravam || 14 ||

mahāraurāvādinarakapalādibhyo'pi bhayajanakatvād bhīṣaṇaḥ | tejaskarotīti tejaskaḥ | turyasmādarthe | tejaskatvātsudīptaḥ | sudīptaṃ ceti pāṭhe cakāraḥ pādapūraṇe | aṭṭahāsamahāravamiti | alīkanirmāṇena kutūhalādaṭṭāṭṭahāsarupo mahāravo gaganavyāpako mukharavo yasya sa tathā || 14 ||

kapālamālābharaṇaṃ divyaṃ trinetraṃ caturmukham |
hasticarmāvaruddhaṃ ca vajrasambhinnasubhruvam || 15 ||

kapālamālāṃ bibhartīti kapālamālābharaṇaḥ | kleśakapālagrahaṇaviśuddhireṣā | divi sukharupāyāṃ bhavaṃ divyam | trivimokṣaviśuddhyā pratyekamukhaṃ trinetram , caturvimokṣaviśuddhyā caturmukham | hasticarmāvaruddhaṃ ceti | bhujadvayena tatprāvaraṇatvāt | hastisādharmyāt kleśasamūho hastī | tathā cāha - " gajacarmapaṭārdradhṛg " iti | tasya hi bhinnasyāpi māyopamāvasthānaṃ carma, tena prāvaraṇaṃ saṃvṛtirmāyopamā, ata eva tatpṛṣṭhato dhṛtaṃ na hṛdi | tucchatvenānavagrahāditi hasticarmaprāvaraṇam | cakāra etadevāvṛtaṃ vyanakti | vajravatsamyagbhinne nānātvaṃ gate satyau bhruvau yasya sa vajrasaṃbhinnasubhrūḥ bhruvormadhyaṃ varaṭakam | bhruvau netre tayoradhaḥ triśūkamiti siddhaṃ vajraṃ taduktaṃ " bhrūmadhyaṃ vajravaraṭakam " iti || 15 ||

khaṭvāṅgakṛtahastaṃ tu śatamālārdhabhūṣitam |
tasyāliṅgyaṃ sthitā devī vajravārāhī sughorā || 16 ||

khaṭvāṅgakṛtahastaṃ tviti | kṛtaṃ sattvārthakaraṇamasyāstīti kṛtastṛtīyo hastaḥ | tataśca khaṭvāṅgaṃ kṛto hasto yasya sa tathā | sattvārthakaraṇaviśuddhyā khaṭvāṅgadhāriṇamiti bhāvaḥ | nyasediti kriyāyāṃ sarvatra dvitīyā | mālārupeṇārdhaṃ mālārdhaṃ śatasya mālārdhaṃ śatamālārdhaṃ tena bhūṣitaḥ | ālikālisambaddhā mantramālā kaṇṭhagateti bhāvaḥ | tasyā'grataḥ sthitāmiti | saṃmukhamāliṅgya tiṣṭhatīti sthitā | dīvyati bhagavatā saheti devī | vajreṇa varākān kleśānāhantīti vajravārāhī | sughorā duṣṭatarjanādinā || 16 ||

śrīherukadevābhimukhāṃ kṛtvā tu trinetrāṃ raudrarupiṇīm |
kapālaṃ tvantrasaṃpūrṇaṃ stravantīṃ rudhiraṃ mukhāt || 17 ||

sammukhāliṅganasyoddiṣṭasya nirdeśamāha - śrīherukābhimukhāmiti | kṛtveti kriyāvyāptatvāt sarvatra dvitīyā | tasyāgrato devīṃ viśinaṣṭi kapālāntargatamantraṃ kapālamantraṃ tena sampūrṇā bharturanyūnā | kapālamantraṃ ca mārāṇām | stravantīṃ rudhiraṃ mukhāditi | rāgaviśuddhyā || 17 ||

tarjjayantīṃ diśaḥ sarvān sadevāsuramānuṣān |
ḍākinyaśca [ ca ]turviṃśā vārāhyāḥ kulasambhavāḥ || 18 ||

tarjjayantīṃ diśaḥ sarvān dikpatīnityarthaḥ | sadevāsuramānuṣāniti | lokāniti bhāvaḥ | diśān sarvāniti pāṭhe diśā'sti yeṣāṃ te dikpataya iti jñeyam | ḍākinyaśca caturviṃśā iti | pracaṇḍādi caturviṃśati | cakārāt kākāsyādayo dvādaśa, tā api sarvāḥ pūjayet | vārāhyāḥ kulasambhavā iti | vārāhyā saha cittādikulasambhavāḥ | etena kulaniyamaḥ kathitaḥ || 18 ||

cakragarbhe pūjayet tu diśāsu vidiśāsu ca |
vīrāṃśca tathaiveha cakrasaṃsthā tu pūjayet || 19 ||

cakragarbhe tviti | maṇḍalaṃ vartayitvā tatra śrīherukaṃ samāṇḍaleyadevīkaṃ bhāvayitvā pūjayedityākūatm | kathaṃ devatānyāsa ityāha - diśāsu vidiśāsu ceti | vīrāṃścaiva tathaiveheti | iheti cakragarbhe | kulasambhavānityarthaḥ | sarvadevatācakraṃ pūjayediti saṃkṣepaḥ | cakrasaṃsthā iti dvitīyābahuvacanāntaṃ padaṃ nakāralopāt | etena cakragarbha iti dṛḍhīkṛtam | tu-śabdo dehasthatvaniṣedhe punaḥ pūjayediti pūjāniyamārtham || 19 ||

[ pūjayedadvayaṃ vīraṃ ] yadicchet siddhisādhakaḥ |
kalaśāṃśca tataḥ kuryānmūlakālādivarjitān || 20 ||

etena kasya pūjetyāha - vīramadvayamiti | visadṛśaṃ grāhyādirupamīrayatīti vīraḥ, sa ca cittamātram | ata āha - advayam | tato vīram advayameva pūjayediti bhāvaḥ | kuta ityāha - yadicchet siddhisādhaka iti | siddhīti dvitīyālope | yataḥ siddhiṃ sādhakaḥ icchet tataḥ pūjayet | cittamātraṃ maṇḍalamiti jñeyam | kalaśāṃścetyādi subodham | mūlakālādivarjitān | mūlaṃ cakrāt kulālena kṛto bhāgaḥ | kālaḥ kṛṣṇo bhāgaḥ | ādiśabdāt kurbaratvādi || 20 ||

mauktikairhemaratnaiśca pravālarajataistāmraiḥ |
sarvabhakṣyaistu sampūrṇān kapālopari saṃsthitaiḥ || 21 ||

hemāni ca tāni ratnāni ceti hemaratnāni | ratneti sarvatra | etena pañcaratnāni darśitāni tāni tāmrairityantena | sarvāṇi ca bhakṣyāṇi ceti sarvabhakṣyāṇi | sarvapadena pañcavrīhayaḥ pañcauṣadhayaśca | bhakṣyaśabdena pañcāmṛtāni | kapālopari saṃsthitairiti pañcāmṛtaviśeṣaṇam | atastuśabdo viśeṣārthaḥ | pañcaratnāni pañcauṣadhyaḥ kalaśagarbhe pañcāmṛtāni tu kapālasthāni tanmukhe nidadhyāt | kapālopari saṃsthitairiti tṛtiyāntena kalaśaviśeṣeṇa vā | rajonirmitakapāloparisaṃsthitairiti kecit || 21 ||

sūtreṇa veṣṭitān kaṇṭhe pallavāgrasamanvitān |
aṣṭau( ṣṭa )dvāreṣu vini( nya )sya vastrayugmena suveṣṭitān || 22 ||

navamaṃ madhyataḥ kalaśaṃ vastrayugmena veṣṭitam |
kṛtvā rajataṃ hiraṇyaṃ vā ratnamauktikaśobhitān || 23 ||

teṣāṃ kalaśānāṃ kaṇṭhastatkaṇṭhaḥ | pallavāgrasamanvitāniti mukhe | kṛtvetyādinā navame vijayākhye kalaśe pañcaratnaprakṣepaṃ darśayati - kṛtvā rajataṃ hiraṇyaṃ veti | tṛtīyārthe prathamaikavacanam | ratnamauktiketi | tṛtīyādvivacanalopaḥ | rajatādiśobhitaṃ navamaṃ kalaśaṃ madhyataḥ kṛtvā puravaraṃ pūjayediti sambandhaḥ || 22-23 ||

vikirenmaṇḍale sarvān ratnasauvarṇaśobhanān |
pūjayet puravaraṃ ramyaṃ siddhireva na saṃśayaḥ || 24 ||

gandhodakena saṃsicya cātmānaṃ sarvatomukham |
dīpānāṃ [ tu ]śataṃ dadyāt yadicchet siddhimuttamām || 25 ||

kairityāha - vikired maṇḍale sarvairityādi | ratnāni mauktikādīni | suvarṇameva sauvarṇam | śobhita ebhiriti śobhanāni bhūṣaṇāni | ratnasauvarṇāni ca bhūṣaṇāni ceti tāni tathā sarvairyathopalabdhairebhiḥ | kutaḥ pūjāṃ vikiret , maṇḍale tāni yatastataḥ pūjā | hastiratnam , aśvaratnam , maṇiratnam , khaḍgaratnam , cakraratnam , pariṇāyakam , strīratnaṃ caite( tāni )saptaratnā[ ni ] | tāni suvarṇe saguṇe bhavāni sauvarṇānīti kecit | ātmānaṃ sarvato mukhamiti | ātmānaṃ śrīherukaṃ puramadhye pūjayediti sambandhaḥ || 24-25 ||

ākāśe ḍākinyaḥ sarvā manasā ūrdhvato nyaset |
bhūrloke ḍākinyo yāśca maṇḍale sarvato nyaset || 26 ||

pātāle ḍākinyo yāḥ kāścit pātāle tān parinyaset |
diśāsu mātarāḥ sarvā vidiśāsu ca niyojayet || 27 ||

bhūrloke pṛthivyām | pātāle ḍākinyo yāḥ kāściditi | caturviṃśati | kvacinmātara iti pāṭhe sa evārthaḥ | mātṛśabdena kākāsyādayo dvādaśa || 26-27 ||

puṣpaiḥ gandhaistathā dhūpairdīpānāṃ tu śataṃ dadyāt |
[ pūjayadvidhivadevaṃ ]yadicchet siddhisādhakaḥ || 28 ||

pūjayed vīrayoginyaḥ śrīherukasya maṇḍale sthitān |
dhvajai raktaistathā pītaiḥ śvetaiśca kṛṣṇapiṅgalaiḥ || 29 ||

stragdāmairvividhaiścaiva vastrairnānāvidhaistathā |
vitānaiśca kāṇḍapaṭṭakaiḥ suśobhanaistathā |
bhakṣyabhojyakhādyapānaiśca kuryāt susamāhitaḥ || 30 ||

iti śrīherukābhidhāne cakrapūjāvidhipaṭalo dvitīyaḥ || 2 ||

prāgdīpānāmiti sāmānyena tailadīpaśatamuktaṃ dīpānāṃ tu śatamiti | mahātailabhavam | atastuśabdo viśeṣārthaḥ | śeṣaṃ sustham | bhakṣyaṃ piṣṭakādi, bhojyamannādi, khādyaṃ vyañjanam , pānaṃ peyaṃ pīyata iti dadhimaṇḍādi | kuryāditi pūjāmiti śeṣaḥ | iti bāhyapūjā darśitā || 28-30 ||

cakraṃ tatpūjā ca tayorvidhiḥ karaṇaṃ tadabhidhāyakaḥ paṭalaḥ, sa ca dvitīyaḥ |

śrīcakrasaṃvaravivṛtau dvitīyaḥ paṭalaḥ || 2 ||

dakṣiṇābhiṣekapaṭalastṛtīyaḥ

tataḥ-
ācāryaṃ toṣayet pūrvaṃ sarvabhāvena sādhakaḥ |
yathāśaktyā pūjayed guruṃ siddhikāmaḥ susamāhitaḥ || 1 ||

gurupadeśamantareṇa na kiñcinmantrasādhanam , sa evārādhanīya iti sekakāle tatpūjetyāha - tata iti | yata ācāryopadeśaṃ vinā na siddhiḥ, tato gurvārādhanam | tata iti bhinnaṃ padam | etadevāha - ācāryamityādi | pūrvamityācāryaviśeṣaṇam | samyag jñānatantrajñetyādiviśeṣaṇaviśiṣṭam | yadvā kālaviśeṣaṇam | prathamamācāryaṃ toṣayedadhyeṣayedityarthaḥ | sarvabhāveneti | ātmādipadārthena | yathāśaktyā tu pūjayed guruṃ siddhikāmaḥ susamāhita iti | tu-śabdo viśeṣārthaḥ |

ata iha tāvad gurumevācāryaṃ sarvabhāvena pūjayed śiṣyaḥ | paścād maṇḍalakaraṇam | tatra praveśādyarthaṃ pūjayed | mayā labdhābhiṣekādinā siddhiḥ sādhyeti kāmo'syeti siddhikāmaḥ kṛtamantrajapādiḥ susamāhitaḥ || 1 ||

ghaṇṭānādamālambya puṣpadhūpairalaṅkṛtām |
ghaṇṭāṃ nādayet susvarāṃ paṭahikāṃ vāpi sādhakaḥ |
hāhākāraṃ ca kārayet || 2 ||

ghaṇṭānādamityādinā ghaṇṭābhiṣekaḥ pratipādyate | ghaṇṭāṃ nādayet sādhaka iti sambandhaḥ | puṣpadhūpairalaṅkṛtāmiti pūjitāmityarthaḥ | susvarāmityupalakṣaṇatvena sarvaṃ lakṣaṇaṃ sūcitam | kiṃ kṛtvā nādayedityāha - ghaṇṭetyādi | ghaṇṭā saṃvṛtiḥ, tasyā nādaḥ | yathā-
svabhāvaśuddhāḥ sarvadharmāḥ svabhāvairvibhavīkṛtāḥ |
svabhāvaśuddhaiḥ sansattvaiḥ kriyate paramo bhavaḥ ||
iti gāthāpāṭhastadarthabuddhiśca |
iyaṃ sā sarvabuddhānāṃ prajñā ghoṣānugā smṛtā |
tvayāpi hi sadā dhāryā bodhiragrā jinairmatā ||
iti gāthāpāṭhena gurubhaṭṭārakadattāṃ ghaṇṭāṃ ghaṇṭānādamālambya vādayediti bhāvaḥ | paṭahikāmiti maṅgalakāriṇīm | vāśabdo lakṣaṇāntarasamuccaye | api vyaktakrameṇa sādhako'pi tāṃ vādayet | guruṇā sarvaṃ sā datteti , yato nādadānakriyāsiddhetyapiśabdo bodhayati | hāhākārañca kārayediti | hāhākāro nāmābhiṣekaḥ, taṃ gurubhaṭṭārakeṇātmanaḥ kārayet | bhaktirevāsya tādṛśī yayā śataṃ kuryāditi | kārayediti vyapadeśaḥ | tato'sya bhūyasī gurubhaktiḥ sūcitā | hāhākāro nāma ca " dvayaṃ śabdātmakamiti sāmyānnāma tathocyate " | tata udakamaulivajrādhipatyabhiṣekāṇāṃ grahaṇaṃ tatpūrvakatvāttayoḥ | arthāntaraṃ ca ghaṇṭāṃ nādayed gururiti jñeyam | kiṃ kṛtvetyāha - daśasu dikṣu sūkṣmaghaṇṭādhvanikaraṇaṃ ghaṇṭānāda ityupadeśaḥ | yadvā sa pūrvavat gāthāpāṭhaḥ paṭahikāṃ hāhākāraṃ ca sādhako'pi kārayet | hāhākāro jhaṃkāraḥ | caśabdādanyo'pi vādyaviśeṣo gītaṃ ceti jñeyam | ghaṇṭānādaḥ svaliṅgāvasthitaḥ | pañcaviṃśatikābhidhānam | ghaṇṭādvādaśābdikā | paṭahikā ṣoḍaśābdhikā | ghaṇṭānādo vajrakulam , ghaṇṭā ratnakulam , paṭahikā padyakulam , hāhākārastathāgatakulam , cakārādanyacca ghaṇṭānādādīnāmanyatamāno(n) vā sevayet | ghaṇṭānādaṃ cāho sukhamiti mantraṃ sādhakaḥ śiṣyaḥ kārayeduccārayedityarthaḥ | kuto'nantaramityāha - anāmetyādi |
anāmāṅguṣṭhavakrābhyāṃ lehayed yogavitsadā |
somapānavadāsvādya siddhimāpnoti śāśvatīm ||
iti gātheha yojayitavyā | tato'syā idamarthāntaram - pūrvoktaprajñāsevayā ya[ du ]dbhūtaṃ tadanāmāṅguṣṭhavakrābhyāmācāryaḥ śiṣyaṃ lehayet | sa ca śiṣyaḥ tat somapānavadāsvādya siddhimāpnotīti guhyābhiṣeko'yam | ata evācāryābhiṣekaḥ siddhaḥ, tatpūrvakatvāt tasya || 2 ||

evaṃ vidhivat sampūjya maṇḍalaṃ sarvakāmikam |
pracchādya paṭavastreṇa mukhaṃ teṣāṃ tu putrakān || 3 ||

kuto'nantarametatsarvamityāha - evamityādi | puṣpādinā pūrvoktena | maṇḍalaṃ pūrvoktaṃ rajonirmitaṃ paṭagataṃ vā | pūjyeti saṃpūjyopasargakṣye tatra praveśayediti sambandhaḥ | kānityāha - putrakāniti | punanti trāyanta iti putrāḥ | ataḥ praśaṃsāyāṃ kavikṛteḥ putrakāḥ śiṣyāḥ | japtavidyatvādinā kulīnatvādinā ca tathābhūtāḥ | kiṃ kṛtvetyāha - pracchādyetyādi | paṭavastreṇa kāṣāyavastreṇa | teṣāṃ putrāṇāṃ sāmānyena bahuvacanam , tattvata ekaikaṃ praveśayediti || 3 ||

puṣpapūrṇāñjaliṃ [ kṛtvā tataḥ samyak prakṣipet ] |
pradakṣiṇaṃ ca tataḥ kṛtvā sādhakaḥ susamāhitaḥ || 4 ||

[ manaḥ samādhāya sumatiḥ puraṃ ramyaṃ praveśayet ] |
dakṣiṇāṃ mūrtimāśritya puṣpāñjalim tataḥ kṣipet || 5 ||

etadevāha - puṣpapūrṇetyādi | praveśānantaraṃ pradakṣiṇāvartena puṣpapūrṇamañjaliṃ sādhakaḥ prakṣipet | dakṣiṇāṃ mūrtimāśritya puṣpāñjaliṃ tataḥ kṣipediti | dakṣiṇābhimukhaḥ kṣipedityupadeśaḥ | bhagavato dakṣiṇāvartena caityavandanākrameṇa vā || 4-5 ||

maṇḍalopari pated yatra tatkulaṃ tasya nirdiśet |
darśayet śrīherukādipīṭhā ācāryo nāma nirdiśen || 6 ||

tataḥ pūjayenmudrāmācāryaḥ susamāhitaḥ |
śiṣyāṇāṃ tu dvitīye'hni [ samyakkarma samācaret ] || 7 ||

raktena [ ca ] trijaptena tilakaṃ tasya kārayet |
mukhamudghāṭya śiṣyaṃ ca darśayenmaṇḍalaṃ tataḥ || 8 ||

śrīherukādipīṭheti dvitīyālope | mukhamuddhāṭya darśayenmaṇḍalaṃ tata iti yojanīyam | maṇḍaladarśanānantaraṃ śrīherukādyupalakṣitaṃ pīṭādi darśayedityarthaḥ | tata ityādinā prajñābhiṣekaṃ darśayati | tato guhyābhiṣekānantaramācārya iti dhairyādiguṇayogāt | tatra rajasvalārudhireṇa karakarādimantrajaptena tilakaṃ kuryāt | tasyeti teṣāṃ madhye yasya kasyacit | praveśitasyodghāṭitamukhasya tilakastena karaṇīya ityarthaḥ || 6-8 ||

yo yasya devatāsthānaṃ tu tatra tān saṃdarśayet |
tataḥ samyakpraṇipatya paścādācāryasahitaṃ puram || 9 ||

yasyā devatāyā yat sthānaṃ tatra tāṃ devatāṃ darśayediti bhāvaḥ | pīṭhādiṣu śrīherukādidevatāṃ darśayediti | kāyānusmṛtyupasthāne ḍākinī , vedanānusmṛtyupasthāne lāmā, dharmānusmṛtyupasthāne khaṇḍarohā, cittānusmṛtyupasthāne rupiṇītyādimaṇḍalatattvaṃ devatātattvaṃ pratipādayet | samyak praṇipatya tataḥ kṛtvā ācāryasahitaḥ | pura iti | tataḥ śiṣyamukhodghāṭanāntaraṃ maṇḍalaṃ praṇipatya kṛtvā ca tilakaṃ manḍalamagrato darśayet || 9 ||

pradakṣiṇaṃ ca punaḥ kṛtvā pratyārambheṇa vāmataḥ |
maṇḍalaṃ gurave [ samyak ] praṇipatya yathāvidhi || 10 ||

tatastu gurave dadyāt tathāgatoktadakṣiṇām |
nirjātyasuvarṇaṃ śatasahastraṃ ratnāni vividhāni ca || 11 ||

vastrayugmaśataṃ caiva gaja vājī rāṣṭrameva ca |
karṇābharaṇaṃ kaṭakaṃ ca kaṇṭhikāṅgukilaiśca samutta mam || 12 ||

pradakṣiṇaṃ ca punaḥ kṛtvā pratyārambheṇa vāmata iti | punaḥ pradakṣiṇaṃ kṛtvā pratyārambheṇa vāmato bhamaṇena dakṣiṇāvartena ca maṇḍalaṃ veṣṭayitvā | maṇḍalaṃ gurave ca praṇipatya gurave tathāgatoktāṃ dakṣiṇāṃ dadyāt | maṇḍaladevatātattvakathanānantaraṃ śiṣyasya gurave dakṣiṇādānam , tato'pi pañcāmṛtadānapuraḥsaramudakādisekā ācāryāntāḥ | tato guhyābhiṣeka iti | vyastasya granthasya samudāyārthaḥ |
dakṣiṇāmāha - nirjātyetyādi | jātau bhavaṃ jātyam , niḥśeṣajātyaṃ nirjātyam , nirjātyaṃ ca tat suvarṇaṃ śatasahastraṃ ceti tattathā | lakṣapalasaṃkhyaṃ suvarṇam | gajeti luptavibhaktikaṃ padam | aṅgulikairityaṅgulīyakaiḥ | sahārthe tṛtīyā | samuttamaṃ makuṭam || 10-12 ||

yajñopavītaṃ sauvarṇaṃ svabhāryāṃ duhitāmapi |
dāsa dāsīṃ bhaginīṃ vā praṇipatya nivedayet || 13 ||

yajñopavītaṃ sauvarṇaṃ suvarnayajñopavītam | dāseti nirvibhaktikam | sarvametannivedayed gurave-
nityaṃ susamayācāryaṃ prāṇairapi nijairbhajet |
adeyaiḥ putradārādyaiḥ kiṃ punarvibhavaiścalaiḥ || iti vacanāt || 13 ||

ātmānaṃ sarvabhāvena nivedayedbuddhimān guroḥ |
adya prabhṛti dāso'haṃ samarpita mayā tava || 14 ||

ātmānaṃ ca sarvabhāvena nivedayet buddhimān guroriti | sarvabhāvaḥ kāyādivyāpāraḥ | akṣayamidamīdṛśāparyantamiti buddhiḥ | ātmadānamāha - ātmetyādi | samarpiteti nirvibhatikam || 14 ||

evaṃ vidhiṃ tataḥ kṛtvā sādhakena suniścitaḥ |
tatastasya tuṣyanti ḍākinyo yogamātarāḥ || 15 ||

evamityādinā pṛṣṭhapūraṇamāha - anantaroktaḥ suvarṇādidānavidhiḥ sādhakena suṣṭhu niścitaḥ śobhanatvena svīkṛto'numodita ityarthaḥ | tata iti vidheḥ | aniṣṭhitavidhiphalamāha - ḍākinya ityādi | ḍākinya iti ḍākinījātayaḥ | viśeṣamāha - yogetyādi | yogamātarāścaturviṃśati || 15 ||

ḍākinyo lāmayaścaiva khaṇḍarohā tu rupiṇī |
etairvicarejjagatvasarvaṃ ḍākinyaiḥ saha sādhakaḥ || 16 ||

sarvāḥ kiṅkarīstasya sādhakasya na saṃśayaḥ |
yogasiddhirbhavadeṣāṃ trailokyamanivāritam || 17 ||

antardhānabilottiṣṭhakhecaratvaṃ pādalepo'tha rasāyanam |
jāyate tu sadā nityamicchayā sādhakasya tu || 18 ||

rupāṇyanekāni kurute ākāśena tu gacchati |
ḍākinī viśeṣataḥ niṣumbhayati ca sarvajantūnām || 19 ||

ḍākinyaḥ kākāsyādayaśca lāmayo lāmājātīyāḥ | lāmāparyāyo lāmaśabdaḥ | ākārakṣaye yakāragame bahuvacanāntapadamidaṃ vā | etairityādi | īdṛśe maṇḍale praveśāt pūjākaraṇādabhiṣekagrahaṇāt tadvartanapūrvakaṃ siddhisādhanārthaṃ ḍākinībhiḥ karaṇabhūtābhirjagat sarvaṃ vicaret | agamyamapi gamyīkarotītyarthaḥ | etairḍākinyairityādikaṃ varṇāgamavināśaviparyayavikārairniruktavihitaiḥ sādhyam | ārṣasya tatprādhānyena sādhyatvāt | evaṃ sarvatra | anāstathayā vā śabdāpaśabdau nāśaṅkanīyauḥ | uttiṣṭheti mṛtotthāpanam , niṣūdanajñānaṃ māraṇam , śeṣaṃ subodham || 16-19 ||

sakṛddṛṣṭena yogena yogitvaṃ jāyate kṣaṇāt |
adṛṣṭamaṇḍalo yogī yogitvaṃ yaḥ samīhate || 20 ||

hanyate muṣṭinā''kāśaṃ pibati mṛgatṛṣṇikām |
eṣa yogavaraḥ śreṣṭhaḥ sarvayogeṣu cottamaḥ || 21 ||

adṛṣṭamaṇḍala ityādi manḍalānuśaṃsā | yathā ākāśaṃ muṣṭinā hanti na tāḥ ghātalakṣaṇārthakriyā niṣpadyante | pibati mṛgatṛṣṇāṃ na ca pānalakṣaṇā tṛṣṇāśāntilakṣaṇā cārthakriyāsti | tathā'dṛṣṭamaṇḍalo yogitvaṃ samīhate | na sa yogaphalaṃ labhate || 20-21 ||

yaḥ kāṅkṣiṣyate kaścit sadevāsuramānuṣān |
abhibhūya gamiṣyatyatrav maṇḍale yo'bhiṣiktaḥ |
sarvatantroktasādhakaḥ || 22 ||

gopya īkṣaṇa pāṇiṃ tu āliṅgaṃ dvandvamādikam |
abhiṣikto bhavettatra sarvatantraika muttaram || 23 ||

tattvasaṃgrahe saṃvare vāpi guhye vā vajrabhairave |
ayaṃ maṇḍalarājā na bhūto na bhaviṣyati || 24 ||

uktānuktaṃ ca yat kiñcittatsarvaṃ śrīheruke sthitam || 25 ||

iti śrīherukābhidhāne dakṣiṇābhiṣekavidhipaṭalastṛtīyaḥ || 3 ||

yaḥ kāṅkṣiṣyate kaściditi | evaṃ śrīherukaṃ varaṃ yaḥ kāṅkṣiṣyati sa devādīnabhibhūya gamiṣyati | gamiriha sthityarthaḥ | sthāsyatīti bhāvaḥ | naiva bhūto bhāvītyutpanno veti darśayituṃ kāṅkṣiṣyatītyādi bhaviṣyannirdeśaḥ | uktānuktaṃ ceti | uktaṃ cānuktaṃ cānyatra yattat sarvaṃ śrīheruke cakrasaṃvare sthitaṃ maṇḍalavidhānam || 22-25 ||

dakṣiṇā gauravātiśayena dānam , abhiṣekaḥ kleśamalāpanayanam , tayorvidhiḥ, tadabhidhāyakaḥ paṭalaḥ sa ca tṛtīyaḥ |

iti śrīcakrasaṃvaravivṛtauḥ tṛtīyaḥ paṭalaḥ || 3 ||

vīrayoginyadvayaṃ nāma vidhipaṭalaścaturthaḥ

tato ḍākinyo bhuvanāni vijṛmbhayanti |
mahāvīryā cakravartinī mahābalā suvīrā || 1 ||

cakravarmiṇī śauṇḍinī khaṇḍarohā cakravegā |
khagānanā hayakarṇā subhadrā ca śyāmādevī tathaiva ca || 2 ||

surābhakṣī vāyuvegā tathā mahābhairavā |
airāvatī drumacchāuyā laṅkeśvarī kharvarī tathā || 3 ||

vīramatī mahānāsā prabhāvatī caiva |
caṇḍākṣī pracaṇḍā ca etāḥ siddhāstu sādhakaḥ |
pracaṇḍādiṃ tu vai pūrvaṃ caturviṃśati ḍākinya || 4 ||

[ kāyavākcittamadhye tu yathā bāhye tathātmani ] |
svanāmoccāraṇamantrāṇāṃ hū hū phaṭkārāntayojitāḥ || 5 ||

ādhāramaṇḍalakathanāntaraṃ tadādheyā yoginīrdarśayituṃ caturthapaṭalamāha - tata ityādi | yāḥ samayācāragocarā ḍākinya uktāḥ kāyavākcittasvarupanirmāṇasaṃbhogadharmakāyātmikā yataḥ, tataḥ kāraṇād ḍākinyaścaturviṃśatirbhuvanāni trīṇi kāyādicakrāṇi vijṛmbhayanti vyāpnuvanti | tā evāha - mahāvīryetyādi |
cakravegā, khaṇḍarohā, śauṇḍinī, cakravarmiṇī, suvīrā, mahābalā, cakravartinī, mahāvīryetyetāḥ sarvāḥ śuklā iti kāyacakram |
airāvatī, mahābhairavā, vāyuvegā, surābhakṣī, śyāmādevī, subhadrā, hayakarṇā, khagānanetyetā raktā iti vākcakram |
pracaṇḍā, caṇḍākṣī, prabhāvatī, mahānāsā, vīramatī, kharvarī, laṅkeśvarī, drumacchāyetyetāḥ kṛṣṇā iti cittacakram |

pūrvatra tantre vyatikrama eva krama ata āha - pracaṇḍādiṃ tviti | pracaṇḍāmādiṃ kṛtvā caṇḍākṣyādayo draṣṭavyāḥ | svasya svasya nāmna uccāraṇaṃ tena pūrvatra saṃyuktaḥ sādhanoktakrameṇa karakarādimantrāḥ yāsāṃ tāḥ svanāmoccāraṇamantrā iti prathamārthe ṣaṣṭhī | hū hū phaṭkārāntayojitā iti | hū hū phaṭkāro nāmānte yojito yāsāṃ tāstathā || 1-5 ||

dṛṣṭvā yogavaraṃ śreṣṭhaṃ ghuṇamanyat palālavat |
omkāradīpikāḥ sarvasiddhidaṃ sarvakāmikam || 6 ||

omkāradīpikā iti | karakarādimantreṇa pūrvatra omkāro dipako yāsāṃ tāstathā | tato'yamarthaḥ | om kṣmā kṣmā cakravege hū hū phaṭ phaḍityādi cakravegādīnāmaṣṭānām | om phaṭ phaṭ airāvatī hū hū phaṭ phaḍityādi airāvatyādīnāmaṣṭānām | om kara kara pracaṇḍe hū hū phaṭ phaḍityādi pracaṇḍādīnāmaṣṭānām | iti maṇḍale śarīre ca nyāsaḥ | ata eva cittacakram , tato vākcakram , tataḥ kāyacakraṃ ca | upadeśārthaṃ tu tantre tad vyatikramaḥ | kiñca hū hū phaṭkārāntayojitā ityasyārthāntaram | hū hū hū phaḍiti mantrā'nte yojitānāmiti ṣaṣṭyarthe prathamā | antabhūtatvādantayojitāḥ kākāsyādayo'ṣṭau | ḍākinyādayaścatastro madhyasthāḥ | kālaviśeṣeṇaitanmantrajāstā draṣṭavyāḥ | yasya om hū hū phaṭ phaṭ kākāsye hū hū phaṭ phaḍityādi | pracaṇḍādayo drumacchāyāntāścittacakrasthā | tacca kṛṣṇam | airāvatyādayaḥ khagānanāntā vākcakrasthāḥ | tacca raktam | cakravegādayo mahāvīryāntāḥ kāyacakrasthāḥ | tacca śuklam | ḍākinyādayaścatastro yathākramaṃ vāmāvartena kṛṣṇaśyāmaraktagauryā yamadāḍhyādayo varṇadvayaṃ dvayaṃ prāptāḥ | siddhidaṃ sarvakāmikamiti | etā militāḥ śrīherukādhipatayo maṇḍalamityasya viśeṣaṇadvayam || 6 ||

vīratvaṃ gatāḥ siddhā gṛhe dṛṣṭvā ca maṇḍalam |
tato jñātvā bhavayennityaṃ siddhistathāgatavaco yathā || 7 ||

iti śrīherukābhidhāne vīrayoginyā dvayaṃ nāma vidhipaṭalaścaturthaḥ || 4 ||

vīratvaṃ gatā iti caturviṃśatiyoginīnāṃ viśeṣaṇam | etā vīratvaṃ vīrāṅgatvaṃ gatā labdhāḥ, vīrāliṅganayuktā ityarthaḥ | vīrāstu khaṇḍakāpāladayaḥ | te caikavaktrāścaturbhujāstrinetrā jaṭāmakuṭapaṭakā vyāghracarmāmbarā vajravajraghaṇṭādhārivāmadakṣiṇabhujadvayāliṅganā aparavāmadakṣiṇabhujakhaṭvāṅgaḍamarukā ālīḍhāsanāścakrīkuṇḍalādimudrānvitāścakrānurupadevīvarṇāḥ | pracaṇḍādayo'pyāliṅgitabhujadvayā aparavāmadakṣiṇabhujabhṛtaraktapūrṇakapālatarjanīkāḥ | ḍākinyādayo vāmabhujadvayena khaṭvāṅgakapāladharā dakṣiṇena ḍamarukartīdharāḥ | kākāsyādayo ḍākinyādicihnadharāḥ | yamadāḍhyādayo vāmato bhujadvayena ḍamarukartīcihnadharā dakṣiṇena khaṭvāṅgakapāladharāḥ | ḍākinyādayaḥ ṣaṭtriṃśadyoginyastrinetrā ekavaktrā muktakeśyo nagnā ālīḍhapadasthā raudrarupāḥ kaṇṭhikādyābharaṇāḥ | kiñca lalāṭasthavajramālā vīravīriṇyaśca | devatāsvabhāva ucyate - kāyānusmṛtyupasthānasvabhāvā ḍākinī | vedanānusmṛtyupasthānasvabhāvā lāmā | dharmānusmṛtyupasthānasvabhāvā khaṇḍarohā | cittānusmṛtyupasthānasvabhavā rupiṇīti jñānacakram |

chandaṛddhipādasvabhāvā pracaṇḍā | vīryaṛddhipādasvabhāvā caṇḍākṣī | mīmāsāṃṛddhipādasvabhāvā prabhāvatī | cittaṛddhipādasvabhāvā mahānāsā | śraddhendriyasvabhāvā vīramatī | vīryendriyasvabhāvā kharvarī | smṛtīndriyasvabhāvā laṅkeśvarī | samādhīndriyasvabhāvā drumacchāyeti cittacakram |

prajñendriyasvabhāvā airāvatī | śraddhābalasvabhāvā mahābhairavā | vīryabalasvabhavā vāyuvegā | smṛtibalasvabhāvā surābhakṣī | samādhibalasvabhāvā śyāmādevī | prajñābalasvabhāvā subhadrā | samādhisaṃbodhyaṅgasvabhāvā hayakarṇā | vīryasaṃbodhyaṅgasvabhāvā khagānanā, iti vākcakram |

prītisaṃbodhyaṅgasvabhāvā cakravegā | praśrabdhisaṃbodhyaṅgasvabhāvā khaṇḍarohā | dharmapravicayasaṃbodhyaṅgasvabhāvā śauṇḍinī | smṛtisambodhyaṅgasvabhāvā cakravarmiṇī | upekṣāsaṃbodhyaṅgasvabhāvā suvīrā | samyagdṛṣṭisvabhāvā mahābalā | samyaksaṃkalpasvabhāvā cakravartinī | samyagvāksvabhāvā mahāvīryeti kāyacakram |

samyakkarmāntasvabhāvā kākāsyā | samyagājīva[ svabhāvā ] ulūkāsyā | samyagvyāyāmasvabhāvā śvānāsyā | samyaksmṛtisvabhāvā śūkārasyā | anutpannakuśaladharmotpādanasvabhāvā yamadāḍhī | utpannakuśaladharmasaṃrakṣaṇasvabhāvā yamadūtī | utpannākuśaladharmāprahāṇasvabhāvā yamadaṃṣṭriṇī | anutpannākuśaladharmānutpādanasvabhāvā yamamathanīti śmaśānacakram |

samyaksamādhisvabhāvāḥ śrīherukaḥ | siddhā iti | caturviṃśati yoginyaḥ gṛhe dṛṣṭvā ca maṇḍalamiti | svadehe maṇḍalaṃ dṛṣṭvā | tato maṇḍalabhāvanātaḥ siddhiṃ jñātvā bhāvayedityāśayaḥ | tathāgatavaco yatheti | tathāgatavacanena bhāvayedityākūtam || 7 ||

vīrānvitā yoginyo vīrayoginyaḥ caturviṃśati | advayā vīrarahitā dvādadaśa | hrasvatvamārṣatvāt | tāsāṃ nyāsastasya vidhistadabhidhāyakaḥ paṭalaḥ, sa ca caturthaḥ |

iti śrīcakrasaṃvaravivṛtau caturthaḥ paṭalaḥ || 4 ||

mūlamantrasyākṣaroddhāravidhipaṭalaḥ pañcamaḥ

tataḥ -
sarvadharmodaye viśvaṃ karṇike'nāhataṃ śivam |
ālikhed vidhivanmantrī sarvadharmaikasaṃgraham || 1 ||

na kevalaṃ bhāvanāmātreṇa siddhisādhanaṃ kiṃ tarhi katha[ ne ]nāpītyāha - tata ityādi | tataḥ kāraṇānmantra uddharaṇīyaḥ | uddhāramāha - sarvetyādi | sarveṣāṃ dharmāṇām udayaḥ | udetyasmāsiti kṛtvā | viśvaṃ viśvavarṇatvāt | karṇiketi karṇikayā | anāhatamāsamantādāptaṃ śivaṃ kalyāṇāvāhakatvāt | evaṃbhūtaṃ padyamityarthaḥ | ' nāgṛhītaviśeṣaṇā viśeṣyabuddhiḥ pravartate ' iti karṇikayā viśeṣitatvāt | athavā dharmodayo bhaga ityanarthāntaram | viśvaṃ viśvapadyānvitaṃ karṇikāhatatvāt | na kevalaviśvapadyadharmodayāntarviśvapadye vā prastarediti sambandhaḥ | kiṃ kṛtvetyāha - ālikhyetyādi | sarvadharmā akārādikakārādirupā ekatvena saṃgṛhyante aneneti | tadevonapañcāśatakoṣṭhakaṃ bhuvanaṃ prastāra iti paryāyau || 1 ||

atra mantrapadāni bhavanti -
ālikālisamāṃ kṛtvā vargebhyaḥ pariṇāmitām |
catuścaturvijñeyaṃ prastare munisattamaḥ || 2 ||

atra mantrapadāni bhavantīti | atraikonapañcāśatkoṣṭhake bhuvane mantrasthānāni santi | tānyaṣṭau, bhagavato mūlamantraścāyaṃ bhāvi sarvāvayatvāt | akṣarajotermantravyapadeśo yathā sūtrasantāne paṭasya | kiṃ tatpunaḥ prastaredityāha - ālītyādi | ālīti dvitīyaikavacanalope kālīti ca | samamiti | ekasyāpyakṣarasyāparivārāt | anyatra ṅañaṇanamavarjitamiti darśanāt | evambhūtāmāliṃ kāliṃ ca kṛtvā prastaret prastṛṇīyāt | pariṇāmitāṃ sākṣātpariṇāmām | avasthāviśeṣaḥ pariṇāmaḥ | ko'sāvityāha - vargebhya iti | lyablope pañcamī | aṣṭau vargānāsādya pariṇāmitā sā | aṣṭavargarupo'vasthāviśeṣa ityarthaḥ | ata āha - caturityādi | caturbhiścaturbhirvargairjñeyaṃ jñātavyaṃ yatra tadyathā bhavati tathā prastaret | mananānmuniḥ | pāramitānayikamantranayikayoḥ satormadhye ayaṃ śreṣṭho mantranayikaḥ prastārajño mantranayiko munisattamaḥ | tatra akārādayaḥ ṣoḍaśasvarā eko vargaḥ | pañcabhiḥ pañcabhirvarṇaiḥ kakārādibhirmakāraparyantaiḥ pañcavargāḥ | yaralavaiścaturbhireko vargaḥ | śaṣasahairaparaḥ | ihānupayogāt kakāraṣakārasaṃyogajatvāt kṣakāro na darśitaḥ | itthamaṣṭau vargā vijñeyāḥ || 2 ||

tatrasthamuddharedvīraṃ sarvakāmārthasādhakam |
caturthasya yaḥ pañcamaṃ pañcasyāpi pañcamam || 3 ||

tatrasthamuddharedvīramiti | ālikālisthaṃ vīramaṣṭapadamantramuddhared dadhisthaṃ navanītamiva | śeṣaṃ sustham | caturthasya yaḥ pañcamamiti | caturthasya vargasya nakāraḥ pañcamaḥ | pañcamasyāpi pañcamaḥ makāraḥ || 3 ||

pañcamasya yaścaturthaṃ prathamasya tu yastṛtīyam |
ekonatriṃśattathaiva ca caturthasya yaḥ prathamaḥ || 4 ||

pañcamasya yaścaturthaṃ bhakāraḥ | prathamasya yastṛtīyaṃ gakāraḥ | tu-śabdaḥ stutyā viśeṣayati | bhanaktikleśānaneneti bhaḥ, sa ca bhagārthaḥ | gakāraḥ paścād vācyaḥ | tathā cāha - " bhakāro bhaga ityāhuḥ " iti | ekonatriṃśattathaiva ceti vakāraḥ | sa tathaiva ceti sattvārthaṃ darśayati | prajñopāyau vāti sambandhnātiti vaḥ | caturthasya yaḥ prathamastakāraḥ | kavargamārabhya caturthavargāditvam || 4 ||

antaḥ sthānāṃ yaścaturthaṃ tasyaiva yad dvitīyaṃ tu |
triṃśamaṃ tu samādāya tathā ṣaḍviṃśameva ca || 5 ||

antaḥsthānāṃ yaścaturthaṃ vakāraḥ | dantauṣṭhya ityarthaḥ | tasyaiva yad dvitīyaṃ tviti | tasyaivāntaḥsthavargasya yad dvitīyamakṣaraṃ tat samādāya vīramuddharediti sambandhaḥ | triṃśamaṃ tviti | śakārastālavyaḥ | sa ca śāntyartha iti tu-śabdārthaḥ | tat triṃśattamamityarthaḥ | tathā ṣaḍviṃśameva ceti | ṣaḍviṃśatitamo yakāraḥ | tathaiva vāyvarthaḥ || 5 ||

etatsarvaṃ samuddhṛtya śatārdhārdhaṃ tu tathā punaḥ |
trayastriṃśaṃ tato gṛhya prathamasya tu prathamam || 6 ||

śatārdhārdhaṃ makāraḥ | tathā punariti | maraṇopagatā sarvadharmā iti pratipādako'yamityarthaḥ | trayastriṃśat tato gṛhyeti | hakāramakārānantaraṃ gṛhītvā vīramuddharediti sambandhaḥ | prathamasya prathamaṃ tviti | vyañjanādhikāre kavargaḥ prathamaḥ | tasya prathamaḥ kakāraḥ | na kvacit sthita iti | kakārasyārtha iti tu-śabdārthaḥ || 6 ||

antaḥ sthānāṃ tṛtīyaṃ caiva prathamasya tṛtīyaṃ tu |
dvātriṃmeva ca caturthasya yaḥ pañcamam || 7 ||

antaḥsthānāṃ tṛtīyañcaiveti lakāraḥ | pārthivatvaṃ pratipādayati | prathamasya tṛtīyaṃ tviti gakāraḥ | tasya gambhīradharmārthatvaṃ tu-śabdārthaḥ | dvātriṃśameva ceti | sakāraṃ dvātriṃśattamamityarthaḥ | tasya dantyatvaṃ sūcayatyeva ca-śabdaḥ | caturthasya yaḥ pañcamamiti nakāraḥ || 7 ||

pañcamasyāpi yaścaturtham āntasthasya yaḥ prathamam |
dvitīyasya yastṛtīyakaṃ tṛtīyasya yaḥ prathamam || 8 ||

pañcamasyāpi yaścaturthamiti bhakāraḥ | āntasthasya yaḥ prathamamiti | antaḥ- sthānāmayaṃ varga āntasthaḥ | tasya prathamaṃ yakāraḥ | dvitīyasya yaḥ tṛtīyakamiti jakāraḥ | japārthakatve | tṛtīyasya yaḥ prathamamiti ṭakāraḥ || 8 ||

pañcamasya pañcamaṃ prathamasya prathamaṃ tu |
tathā ekādaśaṃ caiva ṣodaśamaṃ tathā viduḥ || 9 ||

pañcamasya pañcamamiti makāraḥ | prathamasya prathamaṃ tviti kakāraḥ | rephakakārādisaṃyoge kāmadīpakatvaṃ tu-śabdaḥ sūcayati | tathā ekādaśaṃ caiveti | tatheti phaṭkārāvayavabhūtatvena pātānārthatvaṃ sūcayati | ekādaśaṃ ṭakāram | cakārāttasya prāgbhūtaṃ phakāraṃ niyamena mantrānte sahayoginamāha - ata evakāraḥ | ṣoḍaśamaṃ tathā viduriti | ṣoḍaśa eva ṣoḍaśamaḥ | svārthe maḥ | drumavat | sa ca takāraḥ | taṃ viduriti kriyāvyāptatvāt dvitīyā | pañcamasyāpi pañcamamityādau kiñca caturthasya yaḥ pañcamamityādi | evañca boddhavyaṃ caturthasya vargasya yo varṇastaṃ pañcamaṃ pañcamasya pañcamaṃ samādāya vīramuddharediti viduriti vā | evaṃ pañcamasya yo varṇastaṃ caturthamityādi | tatheti ṣoḍaśaśūnyatāpratipādakatvamasya pratipādayati || 9 ||

tṛtīyasya [ yaḥ ] prathamaṃ ṣaḍviṃśatimaṃ tathā |
caturthasya tṛtīyaṃ tu ūṣmāṇāṃ dvayameva ca || 10 ||

tṛtīyasya yaḥ prathamaṃ ṭakāraḥ | ṣaḍviṃśatitamaṃ yakāraṃ viduriti kriyayā dvitīyā | evaṃ sarvatra | ṣaḍviṃśatitamādīnāṃ takāralopaḥ | tatheti vāyubījatvamasya | caturthasya tṛtīyaṃ tviti dakāram | tu-śabdo'sya pāpadahanārthatvaṃ sūcayati | ūṣmāṇāṃ dvayameva ceti | śaṣasahā ūṣmāṇa | ūṣmāṇāmiti varṇāgamāt | dvayamiti dvitīyaṃ ṣakaram | eva ceti | anyadvitīyaṃ cāvadhāraṇārtham || 10 ||

prathamasya yaḥ prathamaṃ saptaviṃśatimaṃ tathā |
aṣṭāviṃśatimaṃ punaḥ prathamasya tṛtīyaṃ tu || 11 ||

prathamasya yaḥ prathamamiti kakāram | saptaviṃśatimaṃ repham | agnibījatvamasya tathā - śabdaḥ sūcayati | aṣṭāviṃśatimaṃ lakāram | punariti tasya pṛthivībījatvapratipādakam | prathamasya tṛtīyaṃ tviti gakāram | tu-śabdo viśeṣeṇa gacchati sadāvatiṣṭhata iti śūnyatā , tadvācakatvād gatyarthaḥ || 11 ||

pañcamasyāpi caturthakaṃ ekatriṃśattato gṛhya |
tathā pañcadaśaṃ caiva pañcaviṃśatimaṃ tathā || 12 ||

pacamasyāpi caturthaṃ bhakāram | api śabdo'sya pūrvoktārthasucakaḥ | ekatriṃśattato gṛhyeti | kālerekatriṃśadakṣaraṃ ṣakāraṃ gṛhītvā | tathā pañcadaśaṃ caiveti | tatheti kāleḥ pañcadaśaṃ ṇakāram | eveti kālisambandhāvadhāraṇe | pañcaviṃśatimaṃ tatheti makāram | tathaiva tathāśabdārthaḥ || 12 ||

prathamasya dvitīyaṃ tu tathā ṣaḍviṃśatimaṃ punaḥ |
dvātriṃśadakṣaraṃ caiva ūṣmāṇāmantameva ca || 13 ||

prathamasya dvitīyaṃ tviti | khakāram | tu-śabdaḥ śūnyatārthatvamasya pratyāyayati | tathā ṣaḍviṃśatimaṃ punariti | tatheti pūrvavad yakāram | punaḥśabdo vākyālaṅkāre | dvātriṃśadakṣaraṃ caiveti | dvātriṃśattamamakṣaraṃ sakāram | cakāro jalasvarupatvamasya sūcayati | evakāra ihāvadhāraṇe | ūṣmāṇāmantameva ceti hakāraḥ | eva ceti kālyantasambandhāvadhāraṇe || 13 ||

dvātriṃśaṃ punaścaiva pañcamasya caturthaṃ tu |
dvitīyasya tṛtīyaṃ caiva pañcamasya caturthaṃ tu || 14 ||

dvātriṃśaṃ punaścaiveti | dvātriṃśadakṣaraṃ sakāram | punaścaiva vākyaṃ pūrvavākyārthaṃ sūcayati | pañcamasya caturthaṃ tviti | bhakāram | tu-śabdo bhayahāritvamasya darśayati | dvitīyasya tṛtīyaṃ caiveti | jakāram | caiva śabdo jayārthatvamasyāvadhārayati | pañcamasya caturthaṃ tviti | bhakāram | tu-śabdo'sya pūrvoktārthasūcakaḥ || 14 ||

ūṣmāṇāṃ tṛtīyaṃ caiva saptaviṃśatimaṃ param |
antaḥsthānāṃ prathamaṃ caiva tathā ekaviṃśatimaṃ punaḥ || 15 ||

ūṣmāṇāṃ tṛtīyaṃ caiveti | sakāraḥ pūrvavat | saptaviṃśatimaṃ paramiti | repham | paraṃ vahnijanakatvāt | antaḥsthānāṃ prathamaṃ caiveti | yakāram | caiveti samuccayāvadhāraṇayoḥ | tathā ekaviṃśatimaṃ punariti | tatheti tathāgatoktatvasūcanāya | pakāramekaviṃśatitamam | punarguṇamavistare || 15 ||

antaḥsthānāṃ yaddvitīyaṃ triṃśatimaṃ punastathā |
pañcamasya yaḥ prathamamūṣmāṇāṃ prathamaṃ caiva || 16 ||

antaḥsthānāṃ yad dvitīyamiti | yad dvitīyamakṣaraṃ repham | triṃśatimaṃ punastatheti | triṃśattamaṃ śakāram | punaḥśabdaḥ punaruktatvamasya darśayati | tatheti śāntiṃ śāstīti śa ityarthasūcakam | pañcamasya yaḥ prathamaṃ pakāram | ūṣmāṇāṃ prathamaṃ caiveti | śakāram | cakāra evakāraśca śāntyarthaprathamatvāvadhāraṇayoḥ || 16 ||

tathā dyākārameva ca caturthasya yaḥ prathamam |
ūṣmāṇāṃ tu yaḥ prathamamaṣṭāviṃśatimaṃ tathā || 17 ||

tathādya( dyā )kārameva ceti | dyākāraṃ samādāya vīramuddharediti sambandhaḥ | caturthasya yaḥ prathamaṃ takāram | ūṣmāṇāṃ yaḥ prathamaṃ śakāram | aṣṭāviṃśatimaṃ tatheti | lakāram | tatheti pūrvoktārthatvamasya sūcayati || 17 ||

prathamasya dvitīyaṃ tu tṛtīyasya prathamocyate |
prathamasyāpi yastṛtīyaṃ caturthasya caturthaṃ tu || 18 ||

prathamasya dvitīyaṃ tviti | khakāraṃ pūrvavat | tṛtīyasya prathamocyate | ṭakāram | prathamasyāpi yaḥ tṛtīyaṃ gakāram | caturthasya caturthaṃ tviti | dhakāram | dhamati pāpamiti dha itisūcakaḥ tu-śabdaḥ || 18 ||

antaḥsthānāṃ yo dvitīyaṃ tṛtīyasyāpi pañcamam |
vyākāraṃ vīramityāhuḥ prathamasya yaścaturthaṃ |
tu tathā cāṣṭameva ca || 19 ||

antaḥsthānāṃ yo dvitīyaṃ repham | tṛtīyasyāpi pañcamamiti | apiravadhāraṇe | evaṃ sarvatra | pañcamaṃ ṇakāram | vyākāraṃ vīramityāhuriti | viśeṣamāpnotīti vyā | taṃ vīraṃ śrīherukamāhuḥ | prathamasya yaścaturthaṃ ghakāram | tathā caivāṣṭameva ceti | tathāśabdo jayārthānusūcakaḥ | evakārastadavadhāraṇe | aṣṭamaṣṭamaṃ jakāraḥ | eva ceti kāleraṣṭaśabdasūcakaḥ || 19 ||

caturthasya yaḥ pañcamaṃ pañcamasyāpi pañcamam |
saptaviṃśatimaṃ tathā caturthasya caturthaṃ tu || 20 ||

caturthasya yaḥ pañcamamiti nakāram | pañcamasyāpi pañcamaṃ makāram | saptaviṃśatimaṃ tatheti | repham | tathāśabdaḥ pūvoktārthasūcakaḥ | caturthasya caturthaṃ tviti | dhakāram | tu-śabdaḥ punararthe || 20 ||

saptaviṃśatimaṃ punaścaiva tathā vai ṣaḍviṃśatimeva ca |
pañcaviṃśaṃ samādāya trayastriṃśameva ca || 21 ||

saptaviṃśatimaṃ punariti | saptaviṃśatimaṃ repham | punaḥśabdastathaiva | tathā vai ṣaḍviṃśatimeva ceti | tathāśabdastathaiveti tamabhāgalope | ṣaḍviṃśatimaṃ yakāram | eva ceti pūrvoktārthatvamasya sūcayati | pañcaviṃśaṃ samādāyeti | makāraṃ samādāya vīramuddharediti sambandhaḥ | samādāyetyanyatrāpi trayastriṃśameva ceti | hakāram | sattvānāṃ pāpaṃ hantīti ha ityarthamavadhārayatyeva ca-śabdaḥ || 21 ||

caturthasya caturthaṃ tu pañcamasya pañcamam |
caturthasyāpi pañcamam |
prathamasyāpi prathamaṃ caiva saptaviṃśatimaṃ tathā || 22 ||

antaḥsthānāṃ caturthaṃ tu ekaviṃśatimaṃ tathā |
ūṣmāṇāṃ dvitīyaṃ caiva tathā ṣaḍviṃśameva ca || 23 ||

caturthasta caturthaṃ tviti | dhakāram | tu-śabdaḥ punararthe | pañcamasya pañcamaṃ makāram | caturthasyāpi pañcamaṃ nakāram | api-śabdaḥ pañcamasamāhāre prathamasyāpi prathamaṃ caiveti | kakāram | caiva-śabdo'sya pūrvoktārthasūcakaḥ | saptaviṃśatimaṃ tatheti repham | tathā-śabdo vahnijanakatvasūcakaḥ | antaḥsthānāṃ caturthaṃ tviti | vakāram | tu-śabdo vāruṇabījatvasūcakaḥ | ekaviṃśatimaṃ tatheti | pakāram | tathā-śabda ālisambandhaṃ darśayati | ūṣmāṇāṃ caiveti | ṣakāram | caiva-śabdo'syātrasthāne niyamaṃ kathayati | tathā ṣaḍviṃśameva ceti | yakāram | ayaṃ mūlamantrasyākṣaroddhāraḥ || 22-23 ||

kara 2 kuru 2 bandha 2 trāsaya 2 kṣobhaya 2 hrā 2 hraḥ 2 phe 2 phaṭ 2 daha 3 paca 2 bhakṣa 3 vasarudhirāntramālāvalambine grihṇa 2 saptapātālagatabhujaṅgaṃ

iti śrīherukābhidhāne mūlamantrasyākṣaroddhāravidhipaṭalaḥ pañcamaḥ || 5 ||

ata āha - jñātvetyādi | śrīyukto heruko yena siddhyati sa śrīheruko mantraḥ | taṃ jñātvā siddhiprabhavaṃ buddhvā tato'nyat mantrapadam | palālavat iti | kriyādhyāropaḥ | etat sādhyaphalāpekṣayā niṣphalatvāt | ghuṇaḥ kīṭaviśeṣaḥ | tena khāditaṃ kāṣṭhaṃ ca ghuṇaḥ tato'yamarthaḥ ghuṇakhāditakāṣṭhamivārthakriyāśūnyamanyaṃ mantrajātaṃ palālamiva niṣphalaṃ ca manyate yogī | mūlamantraḥ prakīrtita iti | akṣaroddhārāt pravibhajya kīrtitaḥ prakīrtitaḥ || 26 ||

kośāvityāha - mūlamantra iti | mūlaṃ sarvasiddhīnāṃ taccāsau mantraśceti sa tathā | vidyārājādanyo mūlamantra iti bhāvaḥ | sa cāṣṭavimokṣaviśuddhyāṣṭapadaḥ | akṣarāṇi vyañjanāni |

iti cakrasaṃvaravivṛtau pañcamaḥ paṭalaḥ || 5 ||

ṣaḍvīrakavacoddhāravidhipaṭalaḥ ṣaṣṭhaḥ
ataḥparaṃ dvāviṃśatyakṣaraṃ hṛdayaṃ saptākṣaramupahṛdayam |
yavargāccāṣṭamaṃ bījaṃ mātrairdvādaśabhistathā || 1 ||

saṃkṣeparucīnārthe saṃkṣipto mantroddeśya ityāha - ata iti | yataḥ saṃkṣeparucyarthaṃ saṃkṣiptamantradeśanā, ataḥ kāraṇāt dvāviṃśatyakṣaraṃ hṛdayam , sarvasiddhīnāṃ kāraṇabhūtatvāt | upaśabdo hīnārthe | hīnatvamakṣarairna tu phalena | tacca dvayaṃ paraṃ vakṣyamāṇamityarthaḥ | kiñca saṃkṣiptaṃ kavacamantraṃ tāvadāha - yavargāccāṣṭamaṃ bījamityādi | yavargāccāṣṭamaṃ bījaṃ hakāraḥ | cakāra evakārārtho viśeṣārtho vā | mātrairmātrābhirnapuṃsakavarjitābhiḥ | tathetyarthaviśeṣavartinībhiḥ | lakṣaṇe tṛtīyā || 1 ||

akṣarāntaritaṃ kṛtvā ṣaḍaṅgaḥ śrīherukocyate |
ṣaḍvīrasamāyogairekākṣarasaṃsthitāḥ || 2 ||

akṣarānataritaṃ kṛtveti | tadbījamakṣarāntaritaṃ kṛtvā | śrīherukocyata iti vibhaktilope sati | sa ca ṣaḍaṅgaḥ ṣaḍavayavaḥ | yathā - ha hā hi hī hu hū he hai ho hau haṃ haḥ, iti | akṣareṇākṣareṇāntaritaṃ vyavahitaṃ kṛtvā śrīheruka ucyata iti sambandhaḥ | karoti gra[ ha ]ṇārthe hakārato hākāreṇa hikāroḥ vyavahitaḥ | tato'pi hikārato hīkāreṇa hukāraḥ | tato'pi hukārato hūkāreṇa hekāraḥ | tato'pi [ hekārato ] haikāreṇa hokāraḥ | tato'pi hokārato haukāreṇa haṃkāraḥ | ityubhayavyavadhānamityupadeśata eṣāṃ ṣaṇṇāṃ grahaṇam | etānyakṣarāṇi tāni yathā - ha hi hu he ho hamiti ṣaṭ | kadaitāni śrīherukādvayavajrabhūtāni ityāha - ṣaḍityādi | yathā( dā ) ṣaḍvīrā mantrā ekaikākṣarasaṃsthitā bhavanti tadā śrīherukaṣaḍaṅgatvam | vīreti prathamābahuvacanalopāt | evambhūtāḥ kathamete ityāha - samāyogairiti | samyagādau yogāḥ samāyogāstaiḥ | hakārādeḥ pūrvasmin omkārādayaḥ ṣaḍvīrādaya ityarthaḥ || 2 ||

omnamaḥ svāhā vauṣaṭ hū hū phaṭkārasaṃyuktaṃ jñeyaṃ hṛdayāni tu sādhakaḥ || 3 ||

omkārādīnāha - om namaḥ svāhā vauṣaṭ hū hū phaṭkāreti prathamā bahuvacanalope | saṃyuktaṃ yathā bhavati tathā | jñeyam jñeyāni hṛdayāni ṣaṇṇāṃ vīrāṇāmiti | tu-śabdāt kena jñeyānītyāha - sādhaka iti | tṛtīyārthe prathamā || 3 ||

prathamaṃ tu hṛdayaṃ caiva dvitīyaṃ tu śiraḥsmṛtam |
tṛtīyaṃ tu śikhāṃ dadyāccaturthaṃ kavacaṃ bhavet |
pañcamaṃ tu bhavennetraṃ ṣaṣṭhasyāstramucyate || 4 ||

iti śrīherukābhidhāne ṣaḍvīrakavacoddhāravidhipaṭalaḥ ṣaṣṭhaḥ || 6 ||

prathamaṃ tu hṛdayañcaiveti | tu-śabdaḥ svadevatāṃ samuccinoti | evamuttaratrāpi | om ha hṛdayam | vajrasattvaḥ prathamaḥ | hṛdayamiti saptamyarthe prathamā | dvitīyantu śiraḥ smṛtimiti | namaḥ hi vairocanaḥ śirasi | smṛtaṃ cintita ityarthaḥ | tṛtīyantu śikhāṃ dadyāditi | svāhā hū padyanarteśvaraḥ | caturthaṃ kavacaṃ bhavediti | tu-śabdo'nuvartane | vauṣaṭ he | kavacaṃ śrīherukaḥ skandhadvaya ityupadeśato jñeyam |
pañcamaṃ tu bhavennetramiti | hū hū ho vajrasūryaścakṣurdvaye | ṣaṣṭhasyāstramucyateti | phaṭ haṃ hayagrīvaḥ | sarveṣvaṅgeṣvastram | ṣaṣṭhasyeti prathamāyāṃ ṣaṣṭhī | hṛdayādiṣu saptamyarthe prathamāyā dvitīyā | sarvatraiva hṛdayānīti hṛdayānuvartanam || 4 ||

ete mantrā etanniṣpannā vā vīrā eṣu sthāneṣu | ṣaḍvīrakavacam | mārairdurbhedyatvāt | tasyoddhāraḥ, tadabhidhāyakaḥ paṭalaḥ ṣaṣṭhaḥ | ṣaṣṭhamapāṭhe svārthe makāraḥ |

iti śrīcakrasaṃvaravivṛtau ṣaṣṭhaḥ paṭalaḥ || 6 ||

mantroddhāravidhipaṭalaḥ saptamaḥ

tataḥ-
svarāṇāṃ trayodaśenaiva dvitīyākṣarayojitam |
ekādaśasvarasaṃyuktaṃ ṣaṣṭhamākṣarabhūṣitam || 1 ||

pūrvamaṣṭapadamantrākṣaroddhāraḥ kṛtaḥ | idānīṃ tānyakṣarāṇi svarairyojayituṃ prakramamāṇa āha- svarāṇāmityādi | tatraivetyakākṣaroddhārāvadhāraṇe ṣaṣṭhī | trayodaśamokāram | cakāro'rthaviśeṣe | sūryaprabhaḥ sahastrakiraṇojjvalaḥ mūrddhalalāṭahṛdayeṣu dhyāto vaśaṃkarotītyevakāra etamarthamavadhārayati | dvitīyākṣarayojitamiti | dvitīyamakṣaraṃ nakārāt paro makārastena yojita okārastaṃ viduḥ | tato mo-rupaṃ syāt | evamaṣṭa( ṣaṣṭha )mādi hi prathamānnakārādeva | ekādaśasvara ekāraḥ | sa cāsau saṃyuktaśceti sa tathā | ataḥ ṣaṣṭhamenākṣareṇa takāreṇa bhūṣitaḥ | tataḥ te rupaṃ syāt || 1 ||

svarāṇāṃ caturthenaiva saṃyuktaṃ saptamākṣaram |
ekādaśasvarasaṃyuktamaṣṭamaṃ cākṣaraṃ viduḥ || 2 ||

svarāṇāṃ caturtha īkāraḥ | evakāro hrasvaniṣedhe | tena lakṣitaṃ saptamamakṣaraṃ vakāram | tena vī-rupaṃ syāt | aṣṭamākṣaraṃ rephamekādaśasvarasaṃyuktaṃ viduḥ | tena rerupaṃ syāt | kriyeyaṃ sarvatra || 2 ||

navamaṃ tato gṛhyākṣaraṃ dvitīyasvarasaṃyuktam |
svarāṇāṃ dvitīyenaiva saṃyuktaṃ dvādaśākṣaram || 3 ||

navamaṃ tato gṛhyeti | śakāram | tata iti uddhṛtāt prathamānnakārāt | dvitīyasvara ākāraḥ | tena śā-rupaṃ syāt | dvādaśākṣaraṃ hakāram | dvitīyasvarasaṃyuktaṃ viduḥ | tena hā-rupaṃ syāt || 3 ||

ekaviṃśa ttato gṛhya dvitīyasvarasaṃyuktam |
caturdaśākṣaraṃ mataṃ viṃśatyakṣarasamāyuktam || 4 ||

pañcadaśākṣaraṃ gṛhya tṛtīyasvarayojitam |
svarāṇāṃ pañcadaśaṃ caiva śobhanaṃ ṣoḍaśākṣaram || 5 ||

ekaviṃśattato gṛhyeti | ekaviṃśatitamamakṣaraṃ pakāram | dvitīyasvarasaṃyuktaṃ gṛhītvā tena yuktaṃ caturdaśākṣaraṃ lakāraṃ viduḥ | tato lpā-rupaṃ syāt | viṃśatyakṣaramiti | viṃśatitamamakṣaraṃ nakāraḥ | tenādhaḥ saṃyuktaṃ pañcadaśākṣaraṃ gakāram | svarāṇāṃ tṛtīyaḥ svara ikāraḥ , tena lakṣitaṃ viduḥ | tena gni-rupaṃ syāt | evakāro dīrghaniṣedhe | pañcadaśasvaro'nusvāraḥ | tenārcitaṃ ṣoḍaśamakṣaraṃ sakāraṃ viduḥ | tena saṃ-rupaṃ syāt || 4-5 ||

tṛtīyasvarasaṃyuktaṃ saptadaśamākṣaram |
svarāṇāṃ dvitīyenaiva aṣṭādaśākṣarasaṃyuktam || 6 ||

saptadaśaṃ nakāraṃ tṛtīyasvarasaṃyuktaṃ viduḥ | paramamṃ hitamiti | gurubuddhādyapakāriṇāmuccāṭanakāritvāt tasya | yathā vāyumaṇḍalāruḍhaḥ dhūmapuñjopamaṃ sādhyasya hṛtkaṇṭhanābhipādadvayabhāvitaṃ tacca [ ta ]muccāṭayati nakārākṣaramiti | tena ni-rupaṃ syāt | aṣṭādaśākṣaraṃ punarbhakāram | dvitīyāsvarasaṃyuktaṃ viduḥ || 6 ||

ākārasvarasaṃyuktamekaviṃśatimākṣaram |
mātṛkāpañcamena saṃyuktaṃ trayoviṃśatyakṣaram || 7 ||

ākārasvarasaṃyuktamiti | ekaviṃśatimam | ekaviṃśatitamaṃ ṭakāraṃ viduḥ | mātṛkāpañcama ukāraḥ | tena saṃyuktaṃ trayoviṃśatyakṣaraṃ kakāraṃ viduḥ || 7 ||

svarāṇāṃ trayodaśamaṃ tena saṃyuktaṃ caturviṃśatyakṣaram |
prathamasya prathamaṃ gṛhya saṃyogākṣaraṃ pañcaviṃśatyakṣarasaṃyuktam || 8 ||

svarāṇāṃ trayodaśamaṃ trayodaśamamokāramādāya tena saṃyuktaṃ caturviṃśatyakṣaraṃ ṭakāraṃ viduḥ | prathamasya prathamaṃ kakāraṃ viduḥ | cakāro'nuktasamuccaye | sūryasamaprabho binduyuktaḥ sādhyasya hṛnnābhimūrdhasu nyastastaṃ kakāro vaśīkuruta iti | evakāraḥ samuccitārthāvadhāraṇe | kiṃ bhūtaṃ taṃ vidurityāha - pañcaviṃśatyakṣarasaṃyuktamiti | pañcāvaśatīti pañcaviṃśatitamamakṣaraṃ takāraḥ | tenopari saṃyuktam | tena tka-rupaṃ syāt || 8 ||

tṛtīyasya prathamaṃ tu dvitīyasvarasaṃyuktaṃ ṣaḍviṃśatyakṣaraṃ bhavet |
aṣṭāviṃśatimaṃ caiva pañcadaśenārcitam || 9 ||

tṛtīyasya prathamaṃ tviti ṭakāraṃ viduḥ | indrāyudhasamaprabhaṣṭakāraḥ sādhyasya lalāṭahṛṭkaṇṭhe nyasto vaśīkuruta iti tu-śabdārthaḥ | dvitīyasvarasaṃyuktamiti | ṭakārākṣaraṃ dvitīyasvarasaṃyuktaṃ yattat ṣaḍviṃśatyakṣaraṃ bhavet | ṭā-rupamityarthaḥ | tṛtīyasya prathamaṃ tu dvitīyasya sā bhavediti pāṭhāntare | dvitīyasya tu dvitīyaiva mātrā sā | saṃyogena ṭārupameva | aṣṭāviṃśatimaṃ caiveti | dakāraṃ viduḥ | cakāro'nuktasamuccaye | dakāro meghasamaprabhaḥ sādhyaśirasi cintitaḥ stabhnāti | evāvadhāraṇe | pañcadaśasvaro'nusvāraḥ | tenārcitaṃ viduḥ | tena daṃ-rupaṃ syāt || 9 ||

tṛtīyasya prathamena saṃyuktamadhobhāgena vahnisaṃyuktam |
tathaiva ca dvitīyasvarayojitamekonatriṃśatimaṃ cākṣaraṃ bhavet || 10 ||

tṛtīyasya prathamena ṭakāreṇādhobhāge saṃyuktam | tadadho vahninā repheṇa saṃyuktam | tathaiva ca-śabdāt dvitīyasvareṇa ca yojitamekonatriṃśattamañcākṣaraṃ bhavet | tena ṣṭrārupaṃ syāt | cakāraḥ saṃyogasamuccaye || 10 ||

ekatriṃśattamamakṣaraṃ dvitīyasvarayojitam |
dvātriṃśatyakṣaraṃ trayodaśasvarayojitam || 11 ||

ekatriṃśattamamakṣaraṃ rephaḥ | dvitīyasvarayojitaṃ bhavet tena rā-rupaṃ syāt | dvātriṃśattamamakṣaraṃ lakāraḥ | trayodaśasvarayojitaṃ lo - rupaṃ syāt || 11 ||

bhāskareṇa samāyuktaṃ trayastriṃśatyakṣaraṃ bhavet |
mātṛkācaturthenaiva catustriṃśat samāyuktam ||12 ||

bhāskareṇa samāyuktaṃ trayastriṃśadakṣaraṃ bhavediti | bhāskaro rephaḥ | trayastriṃśattamamakṣaraṃ gakāraṃ saṃyoge gra - rupaṃ syāt | mātṛkā caturtha īkāraḥ | evakāro hrasvaniṣedhe | catustriṃśati( diti ) | catustriṃśattamamakṣaraṃ bhakāraḥ | tena bhī-rupaṃ syāt || 12 ||

sarvakāmārthasādhakaṃ mātṛkāpañcamenaiva |
saptatriṃśat samāyuktaṃ sādhanaṃ ḍākinīsmṛtam || 13 ||

mātṛkāpañcama ukāraḥ | evakāro dīrghaniṣedhe | saptatriṃśaditi | saptatriṃśattamamakṣaraṃ makāraḥ | saṃyoge mu - rupaṃ syāt | sādhanaṃ ḍākinīti | ḍākinīnāṃ sādhanaṃ samagro mantraḥ | athavā saptatriṃśanmakāraḥ kevalaśca samyagarkasaṃkāśaḥ sādhyaśirasi dhyāto yakṣādīn vasa( śaya )tīti sādhanaṃ ḍākinīsmṛtam | ḍākinīsammatam || 13 ||

aṣṭatriṃśatimaṃ caiva dvitīyasvarayojitam |
sādhanaṃ sarvadevānāmevameva na saṃśayaḥ || 14 ||

aṣṭatriṃśatimaṃ caiveti | aṣṭatriṃśattamamakṣaraṃ khakāraḥ | tasya dvitīyasvarayoge khārupaṃ syāt | iha ca sarvatra prathamā | bhavediti kriyāyoge | sādhanaṃ khakārākṣaraṃ bhavedvidurvā | evamanyatrāpi | indragopasamaprabhaḥ sādhyamūrddhādau cintito vaśayati sarvadevādīn kha iti | cakāraṃ samuccitamevakāro'vadhārayati | ata āha - sādhanamityādi || 14 ||

dvācālīśatimaṃ caiva dahanena tu saṃyuktam |
adhobhāgena sādhakaḥ trayaścālīśatimakṣaram || 15 ||

dvācālīśatimamiti dvācatvāriṃśattamamakṣaraṃ sakāraḥ | pūrvoktārthāvadhāraṇe caivaśabdaḥ | dahano rephaḥ | tu-śabdo'vadhāraṇe | sa cādhobhāgo'syetyadhobhāgaḥ | tena yuktaṃ dvācatvāriṃśatimamakṣaraṃ tena stra - rupaṃ syāt | tacca sādhako jānīyādīti kriyādhyāhāraḥ | trayaścālīśatimamiti trayaścatvāriṃśattamamakṣaraṃ bhakāra || 15 ||

svarāṇāṃ pañcamenaiva yojitaṃ pañcacālīśatimaṃ caiva |
dvitīyasvarayojitam || 16 ||

tatsvarāṇāṃ pañcamena yojitam | tena tu bhu - rupaṃ syāt | evakāro dīrghaniṣedhe | pañcacālīśatimam | pañcacatvāriṃśattamam | bhakārākṣaram | caiva - śabdaḥ pūrvoktasamuccitārthāvadhāraṇe | dvitīyasvarayojitaṃ bhā- rupaṃ syāt || 16 ||

svarāṇāṃ pañcamenaiva ṣaṭcālīśasamāyuktaṃ sarvavīrāprapūjitam |
saptacālīśatimaṃ caiva dvitīyasvarayojitam || 17 ||

svarāṇāṃ pañcamenaiveti pūrvavat | ṣaṭcālīśasamāyuktamiti | ṣaṭcatvāriṃśattamaṃ sakā rākṣaramukārasaṃyuktaṃ su-rupaṃ syāt | saptacālīśatimaṃ caiveti saptacatvāriṃśattamaṃ rephākṣaram | caivaśabdaḥ pūrvoktārthasamuccitāvadhāraṇe | dvitīyasvarayoge rā-rupaṃ syāt || 17 ||

vajrasattvaḥ paramaṃ hi tadekapañcāśakaṃ tathā caiva |
svarāṇāṃ pañcamena tu śobhanaṃ paramaṃ matam || 18 ||

vajrasattvaḥ paramaṃ hi taditi | tadeva rephākṣaraṃ vajrasattvaḥ | ekapañcāśa ekapañcāśattamaḥ śakāraḥ | tathā caiveti pūrvoktārthatvamasya sūcayati | pañcamena tviti | tu-śabdo viśeṣe | indrāyudhasamaprabhaḥ sādhyagale dhyāta ukārastaṃ vaśayatīti | tataśca śu - rupaṃ syāt | śobhanaṃ paramaṃ matamiti || 18 ||

dvāpañcāśatimaṃ caiva dvitīyasvarayojitam |
sādhanaṃ sarvadevānāmevameva na saṃśayaḥ || 19 ||

dvāpañcāśatimaṃ caiveti | dvāpañcāśattamamakṣaraṃ pakāram | caivakāro'nuktārthasamuccayāvadhāraṇe | vāyunā preryamāṇo'mbudharāruḍho dhrūmavarṇaḥ sādhayasya kaṇṭhe hṛdi kaṭyāṃ pādatale dhyātastamudvarṇayan pakāra uccāṭayatīti | dvitīyasvarayoge pā - rupaṃ syāt || 19 ||

tripañcāśastathā punaḥ trayodaśasvarayojitam |
caturthavargāddakāraṃ samuddhṛtya catuḥpañcāśena yojitam || 20 ||

tripañcāśaḥ tripañcāśattamaḥ śakāraḥ | tathā punariti pūrvokārthasūcane | tameva trayodaśena svareṇa yojitaṃ viduriti kriyānuvartanam | tena śo - rupaṃ syāt | caturthavargād dakāramuddhṛtyeti | caturthavargāt tṛtīyamuddhṛtyeti vaktavye yaddakāramityuktaṃ tatkavargāccaturthatvasūcanāya | anyathā avargāt kavargādveti sandehaḥ syāt | tato ddakāre lipibhrāntyā kimidamukārayugaṃ dakārayugaṃ veti saṃdihyeta | catuḥpañcāśeti | catuḥpañcāśattamo yakāraḥ | tena yojitaṃ viduḥ | tena dya-rupaṃ syāt || 20 ||

ṣaṭpañcāśadakṣaraṃ ṣaṣṭhasvarayojitam |
dhruvaṃ śatrunikṛntanamantaḥsthānāṃ caturthena || 21 ||

ṣaṭpañcāśadakṣaraṃ ṣaṭpañcāśattamamakṣaraṃ śakāraḥ | ṣaṣṭhasvara ūkārastena yojitaṃ viduḥ | tena śū-rupaṃ syāt | dhruvaṃ śatrunikṛntanamiti kleśaśatrujayāt | antaḥsthānāṃ caturtho vakāraḥ | sahārthe tṛtīyā || 21 ||

dvitīyasvarayojitaṃ tathā pañcadaśānvitam |
sādhanaṃ sarvasiddhīnāṃ ūnaṣaṣṭi cākṣaraṃ bhavet || 22 ||

ūnaṣaṣṭitamamakṣaraṃ dvitīyasvarayuktena vakāreṇa tathā yojitaṃ pañcadaśānvitaṃ sādhanaṃ sarvasiddhīnāṃ bhavati | viduriti kriyāyā vā dvitīyā | tena ṭvāṃ - rupaṃ syāt | anuśaṃsā ceyaṃ ṭakāramātrasya samagrasya mantrasya vā || 22 ||

ekaṣaṣṭimākṣarasaṃyuktaṃ svareṇa dvitīyena tu |
evameva vidurvarā dvāṣaṣṭistathā caiva || 23 ||

ekaṣaṣṭimākṣareti dhakāram | dvitīyasvarasaṃyuktaṃ dhā - rupaṃ viduḥ | tu-śbado dhakārasya kevalasya pūrvoktārthābhidhāyī | evameva vidurvarā iti buddhāḥ | dvāṣaṣṭīti dvāṣaṣṭitamamakṣaraṃ rephaṃ viduḥ | tathā caiveti pūrvo[ ktā ]rthaprakārasamuccayāvadhāraṇe || 23 ||

tṛtīyasvarayojitaṃ [ ḍākinīnāṃ ] paramam matam |
triṣaṣṭiḥ punaścaiva ekādaśasvarasaṃyuktam || 24 ||

tattṛtiyasvarayoge ri-rupaṃ syāt | triṣaṣṭīti | triṣaṣṭitamo ma( ṇa )kāraḥ | punaścaiveti punaruddharaṇaṃ samuccayāvadhāraṇe | tamekādaśasvarasaṃyoge ṇe-rupaṃ viduḥ || 24 ||

śobhanaṃ varṇottamaṃ pañcaṣaṣṭistathā caiva |
vajrasattvena bheditaṃ dvitīyasvarayojitam || 25 ||

pañcaṣaṣṭīti ghakārākṣaram | vajrasattvo rephaḥ | tathā caiveti pūrvoktārthaprakārasamuccayāvadhāraṇe | tena ghrā - rupaṃ vindyāt || 25 ||

idaṃ bījaṃ paraṃ divyaṃ siddhidaṃ mokṣadaṃ mahat |
ṣaṭṣaṣṭi akṣaraṃ tu tṛtīyasvarayojitam || 26 ||

[ siddhidaṃ ] sarvakāryeṣu tathāgataṃ idaṃ bravīt |
saptaṣaṣṭimākṣarasaṃyuktaṃ dvitīyasvarayojitam || 27 ||

ṣaṭṣaṣṭīti | ṣaṭṣaṣṭitamamakṣaraṃ jakāram | tathāgato'bravīt | cakāraḥ pūrvoktārthasamuccaye | tṛtīyasvarayoge ji - rupaṃ syāt | saptaṣaṣṭimākṣareti saptaṣaṣṭimamakṣaraṃ nakāramabravīt | dvitīyasvarayojitaṃ nā - rupaṃ syāt | tacca saṃyuktamarthena || 26-27 ||

yoginīnāṃ sarvakāryeṣu evameva na saṃśayaḥ |
aṣṭaṣaṣṭi punaścaiva bakāraṃ tatra yojayet || 28 ||

[ anena bījākṣareṇa ] adhobhāge prakalpayet |
ekasaptatyakṣaraṃ caiva dvitīyasvarayojitam || 29 ||

aṣṭaṣaṣṭīti | aṣṭaṣaṣṭitamamakṣaraṃ makāramabravīt | punaścaiveti pūrvoktārthasamuccayāvadhāraṇe | bakāraṃ tatra yojayediti makāre'dhobhāge prakalpayet | tena mba - rupaṃ syāt | ekasaptatyakṣaram | ekasaptatimamakṣaraṃ rephamabravīt | caiva - śabdaḥ pūrvoktārthasamuccayāvadhāraṇe | dvitīyasvarayoge rā - rupaṃ syāt || 28-29 ||

śobhanaṃ sarvavarṇānāmevameva na saṃśayaḥ |
catuḥsaptatimaṃ caiva dvitīyasvarayojitam || 30 ||

catuḥsaptatīti | catuḥsaptatimamakṣaraṃ hakāramabrabīt | caiva - śabdaḥ pūrvavat | dvitīyasvarayoge hā - rupaṃ syāt || 30 ||

ādisiddhidaṃ tathāgatamukhodgatam |
pañcasaptatimaṃ caiva mātrikāṣaṣṭhameva ca || 31 ||

pañcasaptatīti | pañcasaptatimamakṣaraṃ dhakāramabravīt | caiva pūrvavat | mātrikāṣaṣṭhayoge tacca dhū - rupaṃ syāt || 31 ||

eṣa yogavaraḥ śreṣṭaḥ sarvayogeṣu cottamaḥ |
ṣaṭsaptatiṃ caiva mātṛkādvitīyena tu || 32 ||

ṣaṭsaptatimaṃ ṣaṭsaptatimamakṣaraṃ makāraṃ mātrikādvitīyena bhedayet | caivaśabdaḥ pūrvavat || 32 ||

sūryeṇa bhedayeccaiva vakāraṃ tatra yojayet |
nānyat paramaṃ śobhanaṃ saptasaptatyakṣarasaṃyuktam || 33 ||

sūryeṇa bhedayeccaiva vakāraṃ tatra tayo rupaṃ tvadhobhūtayormadhye yojayet | tena mvrārupaṃ syāt | nānyat paramaṃ śobhanamiti | mvrā - bījāt | saptasaptatyakṣareti | saptasaptatitamamakṣaraṃ nakāraṃ saṃyuktaṃ pūrvoktenārthenābrabīt || 33 ||

dhakāraṃ tatra yojayet śobhanaṃ ḍākinīmatam |
aṣṭasaptatiṃ caiva dvitīyasvarayojitam || 34 ||

dhakāreṇādhobhāgayoge ndha - rupaṃ syāt | aṣṭasaptatītyaṣṭasaptatimamakṣaraṃ kakāraḥ caiva pūrvavat | dvitīyasvarayoge kā - rupaṃ syāt || 34 ||

[ etadbījaṃ paraṃ divyaṃ ] kāraṇaṃ paramaṃ matam |
ekāśītyakṣaraṃ caiva caturthāntasvarabheditam || 35 ||

ekāśītyakṣaramekāśītimamakṣaraṃ pa -rupaṃ ( pakāraṃ ) caturthāntasvarabhede pu - rupaṃ syāt | caiva pūrvavat || 35 ||

ādisiddhikaraṃ hyetat sarvasiddhipravartanam |
dvāśītyakṣaraṃ caiva tathā dvitīyasvarayojitam || 36 ||

[ imaṃ tu paramaṃ divyaṃ ] mūlamantraṃ vidurvarāḥ |
ālayaṃ sarvasiddhīnāṃ ḍākinīnāṃ hṛdayamardanam || 37 ||

dvāśītimamakṣaramiti | dvāśītimamakṣaraṃ ṣakāraṃ caiva pūrvavat | dvitīyasvara yoge ṣā - rupamabravīt | mūlamantro'yamaṣṭapadaḥ | ata āha - mūlamantraṃ vidurvarā iti || 36-37 ||

śrīherukadevasya vidyārājapaṭhitasiddhirayaṃ mantraḥ | omkārādi hū 2 phaṭkārāntayojito mūlamantraḥ sarvakāmārthasādhakaḥ || 38 ||

iti śrīherukābhidhāne mantroddhāravidhipaṭalaḥ saptamaḥ || 7 ||

śrīherukairdīvyatīti śrīherukadevaḥ | tasya vidyārājo mantraḥ karakaretyādi | omkārādi hū hū phaṭkārāntayojitā iti nirvibhaktikaṃ plutoccāraṇam | mantraprabhāvalocane etadviśeṣaṇaṃ mūlamantrasya vidyārājasya ca | ata āha - ayaṃ mantra iti | na kevalaṃ mūlamantra omityādipadaviśiṣṭaḥ kiṃ tarhyayaṃ vidyārājo'pītyarthaḥ | sarvasādhanavarjitā iti | hṛdayopahṛdayakavacamantrā mūlamantro vidyārājaśca sarvaiḥ sādhanairlikhanādibhirvarjitāḥ || 38 ||

mūlamantrasya sarvabhāvena vidyārājasya cāṃśenoddhārastadvidhyabhidhāyakaścāsau paṭalaśceti sa tathā saptama iti |

iti śrīcakrasaṃvaravivṛtau saptamaḥ paṭalaḥ || 7 ||

viparītahṛdayaṣaḍyoginīmantroddhāravidhipaṭalo'ṣṭamaḥ

tataḥ svamātmānaṃ sarvavīrasamāyogam |
sarvasiddhisamāvahaṃ ḍākinījālasaṃvaram || 1 ||

hṛdayopahṛdayamantrau prāguddiṣṭau, ṣaḍyoginīkavacamantro vajravārāhyā hṛdayamantraścānudiṣṭaḥ | te sarve ka ityāha - tata ityāha - tata ityādi | tata evālikālisamudāyāt sarvavīrasamāyogaḍākinījālasaṃvaraṃ samuddharediti draṣṭavyaṃ sarvetyādinā | śrīherukastanmantro'pi tathocyate yathaite varṇā hāsvāramityādayaḥ siddhā mantragatā darśyante tathā''li[ kāli ]bhyāmevaivaṃbhūtāḥ pṛthakkṛtā iti samuddhāraḥ, vilomarupeṇa gopāduddhriyamāṇatvāt | kiṃ bhūtamityāha - svātmānamiti | nijaṃ cittamityarthaḥ || 1 ||

hā svā raṃ va saṃ la jā nī ki ḍā ṭpha hū hū kaṃ ru ru he he jrava śrī om || 2 ||
vidyārājasya hṛdayaṃ na bhūto na bhaviṣyati || 3 ||

om śrīvajra he he ru ru kaṃ hū hū phaṭ ḍākinījālasaṃvara svāhetyanulomena likhanaṃ samuddhāraḥ | hṛdayamantro dvāviṃśatyakṣaro'yam | kasya hṛdayamityāha - vidyetyādi | om kara karetyādi vidyārājasya hṛdayamaṣṭapadasya ca hṛdayaṃ saṃkṣiptamucyate | asya sāmarthyamāha - na bhūta ityādi | atītānāgatayoḥ kālayorna mayā kasmaicidayaṃ mantraḥ kathitaḥ kathayiṣyate ceti bhāvaḥ || 2-3 ||

ṭpha hū 2 ha ha hrīḥ om | ṭpha hū hre hrī hā om || 4 ||

ṣaḍyoginīkavacamantroddhāramāha - ṭphetyādi | om hā hrī hre hū phaditi praguṇīkṛto'yaṃ ṭpha hū hre hrī hā om iti varṇarāśiḥ || 4 ||

vakāra - yokāra - mokāra - hrīkārameva ca |
hūkāra - phaṭkāraḥ samākhyātaḥ ṣaḍyoginyaḥ prakīrtitāḥ || 5 ||

vaṃkāraśca yokāraśca mokāraśca hrīkāraśca hūkāraśca phaṭkāra eva ceti | omkārādayo vakārādīnāmādau yojyāḥ | om va vajravārāhī nābhau | hā yo yāminī hṛdaye | hrī mo mohanī vaktre | hre hrī saṃcāriṇī śirasi | hū hū trāsanī śikhāyām | phaṭ phaṭ caṇḍikā sarvāṅgeṣvastram | cakāraḥ sarvatra parasparasavyapekṣaśca | evakāraḥ svārthāvadhāraṇe | ṣaḍyoginyaḥ prakīrtitā iti vajravārāhyādayaḥ || 5 ||

hā svā ye nī ca ro vai jra va om |
ḍākinīnāṃ tu mahāvidyā na bhūto na bhaviṣyati || 6 ||

ṣaḍyoginīkavacamantra uddhṛto'yam - om vajravairocanīye svāheti | vajravārāhyā upahṛdayamantro'yaṃ gopādudhhṛtaḥ | yata om vajravairocanīye svāheti sthite hū hū phaṭkārau gopitau, tau ca svāhākārātprāk | ḍākinīti | vajravārāhyādīnāṃ mantro ḍākinī | tu - śabdo mahātmyapradarśane | na bhūta iti | mantraviśeṣaṇatvāt jātyaikavacanam || 6 ||

pṛthivyāṃ caturo ratnā mantramālā tu cottamā |
ḍākinī tu mahāvidyā vidyārājā ca herukam || 7 ||

iti śrīherukābhidhāne viparītahṛdayaṣaḍyoginī mantroddhāravidhipaṭalo'ṣṭamaḥ || 8 ||

pṛthivyāmityādi | yāvanto lokadhātavastāvatsu yāḥ pṛthivyāstāsu jātyaikavacanam | caturo ratnā iti | catvāri ratnāni | ratiṃ tanvantīti kṛtvā | kāni tānītyāha - mantramāletyādi | mantramālā mālāmantraḥ sa cāṣṭapadaḥ | atastuśabdo viśeṣe makāro vyākhyātaḥ | ata evottamā | ḍākinī tu majāvidyeti | vajravārāhyādimantraḥ | tuśabdo'vadhāraṇeḥ | vidyārājā om kara karetyādiḥ | cakāraḥ samuccaye | śrīherukam | etadarthajñānaṃ bhujamukhādirupaṃ ca || 7 ||
viparītahṛdayaṣaḍyoginīvajravārāhīmantroddhāravidhipaṭalo'ṣṭama iti paṭalasyāsya piṇḍārthaḥ |

iti śrīcakrasaṃvaravivṛtau aṣṭamaḥ paṭalaḥ || 8 ||

mūlamantrasya karmavidhipaṭalo navamaḥ

athāto mūlamantrasya karmavaraṃ vakṣye yathāvadanupūrvaśaḥ |
trailokye yadbhavet kiñcittatsarvaṃ sādhayet kṣaṇāt || 1 ||

sāmarthyaśravaṇaṃ vinā na mantrapravṛttiriti, tatkathanāya navamaṃ paṭalamāha - athetyādi | atheti mantroddhāranantaram | karma vakṣye iti sambandhaḥ | tacca varamīpsitam | kuta ityāha - ata iti | yataḥphaladarśanaṃ vinā nopāye pravṛttiḥ, mūlamantrasya prathamoktatvāt | karma kāryam | etacca svayameva uktavān bhagavān yathāvaditipracayena | anupūrvaśa ityānupūrvyā | mantrasya kartṛtvamāha - trailokye yadbhaved vidyate, kiñcit kimapi tatsarvaṃ niḥśeṣaṃ sādhayet | kṣaṇāllakṣaṇajāpānantaram || 1 ||

sarva[ karmāṇī karoti ] sarvanāgān sarvadevān sarvayakṣān [ sarvagandharvān ] sarvayonayaḥ sakṛt smaraṇānmārayati |

meghān trāsayati varṣāpayati nivārayati | samudrān śoṣayati | nadīṃ kūlamupanayati | indraṃ nivārayati | asya mantralakṣajāpena pṛthivīṃ cālayati |

vṛkṣamāruhya yatrecchati tatra gacchati | sarvamantrānapaharati sarvasiddhimapaharati | rucitamākarṣayati, punarvisarjayati |

rupasahastrāṇyanekāni kurute | icchayā dṛśyate, icchayā na dṛśyate | prāsādadrumaśikharādīṃścūrṇayati | viṣamamṛtaṃ karoti | amṛtaṃ viṣaṃ karoti | somaṃ payaḥ karoti | payaḥ somaṃ karoti |

sarvagandhānapaharati | yatrecchati tatra saṃkrāmati | mukhagaruḍo yānasṛṣṭikṛt somasaṃgame strīṇāṃ yaḥ samācarati naraḥ śreṣṭhaḥ | tatra hastagatā lakṣmīrna ke[ na ]cit pratihanyate |

evaṃ vidhisamāyuktaṃ sarvasiddhiphalabhāg bhavet | smaraṇānmārayati | agnimutpādayati | pātālaṃ vidārayati asa( śa )niṃ ca pātayati [ punarnivārayati ] | vidyut smaraṇādutpādayati | sarvadevapratimāṃ nartāpayati | yasya siddhirnāmagrahāya sakṛjjaptena tatkṣaṇādeva mriyate | aśeṣāṇāṃ tu bhuvanānāṃ bhoktā bhavati | icchayā saṃgrahati eṣa bhagavān |

na vrataṃ na caryā nopavāso vidhīyate |
anena kalpopacāreṇa karma kuryādyathepsitam || 2 ||

sādhakavyāpāramāha - sarvamityādi | vairavadhāraṇe | karmāha - sarvetyādi | sarvanāgān dṛṣṭiviṣādīnanarthakartṝn , atasteṣāṃ prāguktatvāt | sarvadevān hariharahiraṇyagarbhādīn | sarvayakṣānojohārādīn | sarvayonaya iti | krūrā mānuṣāḥ | karmaṇi prathamā | devān prāṇātipātādinā devanakāriṇaḥ | mārayati prāṇairviyoja[ ya ]ti sādhakaḥ | madhyasthānakrūrāṃśca prati sāmarthyamuktam | punarutpādanasāmarthyamapyunneyam anyathā kāruṇikasyāsāmarthyameva prasajyeteti |

idānīmacetanān prati sāmarthyamāha - meghānityādi | trāsayati cālayati | khaṇḍakhaṇḍīkarotītyarthaḥ | varṣamāpnotīti varṣāpaḥ | varṣāpaṃ karotīti varṣāpayati meghān | subodhaṃ śeṣam | nadīmiti | vegavatīm | etena kimityāha - indraṃ nivārayatīti | indraṃ jātyaikavacanam , indrantītīndrāḥ | cetanācetanādhipatīnakāryakāraṇān niṣedhayatītyarthaḥ | cālayatīti sphoṭayati |

vṛkṣamityādinā niścetanaṃ sacetanavat karotīti darśayati | sarvamantrāniti | avatāritānapyapaharati | ito vāgapahāro darśitaḥ | sarveṣāṃ rasadīnāṃ siddhirniṣpattiḥ sarvasiddhiḥ | siddhimapi dravyādikamaharatīti bhāvaḥ | āhāraṃ rucitamapakarṣayatīti | rucitamiṣṭamanyato gṛhṇāti | punarvisarjayatīti mantrādi |

kāyagataṃ mantrasāmarthyamāha - rupetyādi | anena bahubhujamukhāditvaṃ darśitam | icchayeti | yogina icchayā yogī dṛśyate na dṛśyate cetyadṛśyatāsiddhiritirupagopanasāmarthyam | athavā yadrūpaṃ yogino draṣṭādi drakṣati tattasyāneyaṃ jñātvā sa darśayatītīcchādarśanam | prāsādetyādinā sughaṭitasyāpi vighaṭanaṃ darśitam | ādiśabdāt pāṣāṇaśailaprākārādayo darśitāḥ | iti sughaṭitavighaṭanasāmarthyam | viṣamityādinā vastusvarupā'nyathātvakaraṇasāmarthyam | somaṃ madyam | payo jalam | sarvetyādinā madyādigandhāpahāro darśitaḥ | etena yogena vineya[ sya ] taṃ prati tatra sāmarthyaṃ pratipādyamiti sūcitam |

anyathā vyākhyānaṃ cāsti - sarvanāgān sarvakleśān | sarve dīvyanta [ e ]bhiriti sarvadevā viṣayarupādayaḥ | sarvathā jayatyebhiriti | sarvayakṣāḥ | jakāre yakāro nairuktaḥ | te cendriyāṇi sarveṣām | yonaya utpattihetavaḥ sarvayonayaḥ sarvasiddhikarmāṇi | smaraṇāt mantracintanāt | māraṇaṃ viśodhanam | meghān ḍākinīnāḍīsandhīn trāsayati drāvayati varṣāpayati | bodhicittaṃ cyāvayati | nivārayati teṣu tatpunaḥ sthirīkaroti | samudrān pāpān | nadī bījamūrdhvīkaroti | indraṃ cittam | sarvādhipatyānnivārayati sthitayati | asya mantralakṣajāpeneti | mantrasyeti ṣaṣṭhīlope | lakṣata iti lakṣaḥ śrīherukaḥ | pacādyam | tasya jāpo mānaso vyāpāro bhāvanetyarthaḥ | sarvamidaṃ mantrajāpaśrīherukabhāvanābhyāmiti bhāvaḥ | maṇḍalavartanakāle pṛthivyabhyarthanā pṛthivīcālanam | vṛkṣaḥ pañcākāro yogastamāruhya yatrecchati yamicchati labdhuṃ , taṃ prāpnoti | iṣṭa iha śrīheruka evetyāhūtam | sādhanoktena vidhinā praṇavādiniḥsvabhāvīkaraṇaṃ nādāderbindvādau praveśāditi sarvetyādinā pratipāditam | punassarvetyādinā nādādipraveśasiddhirnādādinirgamāt sarvasiddhyupahāraḥ | rucitamityādinā spharaṇādi | rupetyādinā om kara karetyādinā mantravibhāgaḥ | icchayetyādinā praṇidhiḥ | netyanabhiniveśāt | prasīdatyasmin mana iti prāsādaḥ kāyaḥ | dravatīti druḥ | āgamaśāsanamanityamiti na tuk | drureva drumo vedanā | śikharaṃ cittam | ādiśabdād dharmāḥ | cūrṇayati prajñāśastreṇa vibhajyate | itaścatastro'nusmṛtaya uktā iti śūnyatā darśitā | viṣaṃ viṣayamamṛtamamṛtopamam | amṛtamaprasādaviṣayaṃ karoti sevate | amṛtaṃ pradyotasyeva nirvānaṃ vimokṣastasya cetasa iti nirvāṇaṃ viṣamiva karoti asevyatvāt | rupādīn viśodhya bhuṃkta iti bhāvaḥ | somamiti | saha umābhyāṃ vartata iti soma omkāraḥ | uśca maścetyumau vilomena saṃdhānam | arddhacandranādāvupadeśāt | pakāro jalaṃ vāruṇatvāt | karotīti dvaye'pi | punaḥ payaḥ somamiti pūrvavat | tato'yaṃ mantraḥ | om va va om iti vāruṇe maṇḍale kundendudhavalāścaturo mantrāścatasṛṣu dikṣu śucivastrādibhūṣitaṃ sādhyaścettanmadhye vicintya puratastanmantraṃ kṣaradbhiramṛtabindubhistaṃ siñcet japet |

tatkimityāha sarvetyādi | gandho rogaviṣādi | śeṣaṃ sustham | mukhaṃ dvāramupāya iti paryāyaḥ | mukhābhyāṃ gamanopāyābhyāṃ pakṣābhyāmiva garuḍo mukhagaruḍaḥ | athavā mukheti tṛtīyālope | garuḍo garuḍavad bāhudvayasya pakṣavaccālanāt | yānasya gamanasya sṛṣṭirniṣpādanaṃ karotīti yānasṛṣṭikṛd yagī | somayoḥ prajñopāyasambhavayorbodhicittayoḥ saṅgamastaṃ samācarati | yaḥ strīṇāṃ puṣpavatināṃ naro vivekitvāt | śreṣṭho'sādhāraṇaḥ | etena tadbodhicittaṃ mukhenādāya garuḍavatpakṣadvayamuccālayan prajñāmukhe dattvā śeṣaṃ svayamabhyavaharet | etacca japtalakṣāṣṭapadamantroccāraṇasamaṃ sādhyam | tatra gatā sthitā lakṣmīrvibhūtirbhavantī na kenāpi devaputramārena pratihanyate vighnāditi yāvat | upadeśastvayaṃ ' kūṭayorhāniyogena murmukuṭamiti smṛtam ' iti murmukuṭaṃ kho mūlaṃ mukhadvayajñānaviśuddhaḥ | ga uttaraṃ hetvādiśūnyatāviśuddhaḥ | ru paścimaṃ praṇidhānanirmuktiviśuddhaḥ | ḍo dakṣiṇaṃ na kvacit sthitiviśuddhaḥ | samudāyena mukhagaruḍāḥ santyasyeti mukhagaruḍaḥ śrīherukaḥ | somasaṅgamaṃ yaḥ samācarati sa mukhagaruḍa iti yojyam | kimbhūta ityāha - yānasṛṣṭikṛditi | yānaṃ prajñopāyajñānām , tena sṛṣṭirutpādastatkṛt | keṣāmityāha - strīṇāmiti yoginīnām | sakāro'rdhacandro'mṛtabījatvāt | tata ukāraḥ | tataḥ khaṇḍamakāro'nusvāravācakaḥ | akāro'dhaḥ pārśvadaṇḍavācakaḥ | somaiḥ saṃgacchata iti somasaṅgamo hakāraḥ | samudāyena hūkāraḥ | nāda upadeśāt | taṃ samācarati jānāti bhāvayatīti yāvat | nara iti | nṛ naya iti bhauvādiko dhātuḥ narati yathāsthānaṃ devīṃ paśyatīti nara iti pacādyat | śreṣṭho nāyakatvāt | hūkārajavaraṭakasthaṃ hūkāravajraṃ tato jātaḥ śrīherukaḥ | sṛṣṭikṛditi samudāyārthaḥ | tatra hastagatā lakṣmīrvajravārāhī na kenacit kavacayormadhye kenāpi pratihanyate pratyaṅgaṃ na prāpyate |

evaṃ pūrvoktena vidhinā samāyuktaṃ yathā bhavati tathā sarvasiddhiphalabhāgbhavet | smaraṇādityādinā manuṣyatiryagnarakagataṃ sāmarthyam | agniṃ repham āgneyamaṇḍale rephaṃ tryastraṃ vibhāvya vāyumanḍalapreraṇādagniṃ janayati, akasmādvā, mantraśakteracintyatvāt | pātālaṃ vidārayatīti | pātālasthamuragasamuhaṃ pātālaṃ vidārayatīti yūyamakiñcitkarā iti viḍambayatītyarthaḥ | bhīṣayata iti vā | aśaniṃ ca pātayatīti | cakārādanyacca śastraviśeṣam | aśaniṃ bhojanamicchayā kuto'pyānayatītyarthāntaram | vidyuditi | karmaṇi prathamā | vinā meghaṃ vidyudutpādaḥ | vidyucchobhā dīptiḥ | smaraṇāccintanāt | tāmutpādayati vā | vidyudvasudhārā tāṃ smaraṇād hūkārādutpādayatītyarthāntaram | śeṣaṃ sustham | yasya siddhirnāmagrahaṇāyeti | nāmagrahaṇārthaṃ yasya mantrādisiddhirbhavati, yo'tiśayena mantrasiddho'pītyarthaḥ | nāmagrahaṇena mantrasiddhiriti samudāyārthaḥ | so'pi sakṛjjaptena mantreṇa mriyate | atiśayatīrthikamantrasiddhisāmarthyam | kāmadhātvādīnāṃ bhuvanānāṃ bhoktā pālayitā | athavā bhuvanānāṃ vistārayitā nirmātetyarthaḥ | ata āha - icchayetyādi | niyamādinā vinā siddhyatītyāha - eṣa ityādi | eṣa ihāṣṭapado mantraḥ, sa yathepsitaṃ karma kuryāditi sambandhaḥ | vrataṃ mahāvratādi | caryā avadhūtādirupatā | āhāraṃ vinā ahorātrasthitirupavāsaḥ | ata evoktaṃ paṭhitasiddha iti | kalpaśāstram , tatrokta upacāro vidhānam | yatheṣṭavihāraḥ || 2 ||

yadi kruddhaḥ sakṛdāvartayati koṭiṃ mārayati | śāntena vartito jīvāpayati | śmaśānāṅgāreṇa sakṛjjaptena yamāhanati sa tatkṣaṇāt patati | bhasma parijapya yamāhanati sa tatkṣaṇāt piśācena gṛhyate | śmaśānāṅgāreṇa phalake bhittau vā rātrau yasya nāma likhati sa mahāgraheṇa gṛhyate |
atimuktikalatayā sakṛjjaptayā yamāhanati sa tatkṣaṇāt pavanavegenāgacchati | sa( śa )rkarayā sakṛjjaptayā yaṃ tāḍayati sa stambhito bhavati | yatrecchati tatra saṃkrāmati | guggulaṃ sakṛt parijapya dhūpaṃ prayojayati, sa sarvasattvānāve[ śa ]yati | hastaṃ sakṛt parijapyaṃ mukhaṃ pracchādya kāladaṣṭamutthāpayati | ḍākinīmudrāmudritasya sakṛjjpatenodakena stambhayati | sakṛjjaptayā karavīralatayā yatrecchati tatra saṃkāmayati garbham || 3 ||

idānīṃ bhaiṣajyasahakāriṇo mantrasya sāmarthyamāha - yadītyādi | lohamalamamukasya muṇḍamadyīti carva[ ya ]n kruddhaḥ sakṛdāvartayanmantraṃ sattvānāṃ koṭiṃ mārayati | śāntenākrodhena cittena mūrdhni jīvantīṃ paridhāyāvartanātpratyānayanaṃ jīvasyāpaḥ prāptiḥ jīvāpaḥ taṃ karotīti jīvāpayati | ariṣṭavṛkṣasya dakṣiṇadiggatāṃ śākhāṃ caṇḍālādikuṭhāracchinnāmādaya kṛṣṇāṣṭamyāṃ caturdaśyāṃ rātrau śmaśāne dagdhvā tasya patrarasena nirvāpyāṅgāro bhasma ca grāhyam | athavā śmaśāneti | śmaśānagataṃ bhasma | tṛtīyālope sati | aṅgāreṇeti | maṅgalavāre maṅgalavāragṛhītena tena bhasmanāyaṃ vidhiriti samudāyārthaḥ | mantralakṣajāpānantaramityatimuktakalatāmaṇḍalo( manusṛtyo ) paveśanāt kanyākartitasūtraṃ triguṇīkṛtaharidrārasarañjitapaścimadiggatāṃ tacchākhāṃ saṃveṣṭya vivasano muktakeśaḥ somagrahe mokṣaparyantaṃ vāmena hastena gṛhītvā nirantaraṃ japet | tataḥ sā grahītavyā | agreṇāgacchati mūlena nivartate | sakṛjjapteneti bhāve ktaḥ | stambhita iti pītabhāvanayā | śeṣaṃ subodham || 3 ||

na jñātvā śrīherukaṃ jñānaṃ siddhiṃ tvabhikāṅkṣati |
tuṣāṇāṃ kaṇḍayati sa tu mantreṇānena rahitaḥ || 4 ||

nairātmyānuviddhameva bhāvanādityāha - na jñātvetyādi | śrīkāramadvayaṃ jñānamityādijñānaṃ śrīherukajñānam | siddhiriti dvitīyārthe prathamā | turatiśayārthaḥ | viśiṣṭāṃ siddhimabhimatāṃ kāṃkṣatītyarthaḥ | tuṣāṇāṃ kaṇḍayati sa tviti | asārakaṇḍanameva tasya | sārakaṇḍanena hi asāraparihārāt sārāvasthānam | ādāveva sāragrahaṇānna tasya siddhiriti bhāvaḥ | nairātmyāmantramantareṇa siddhirityāha - mantreṇānena rahita ityādi | mūlamantreṇa | ato mantrasyāsādhāraṇarupamuktam || 4 ||

na ca siddhiṃ na ca saukhyaṃ labhate naraḥ |
aviditvā idaṃ mantraṃ yogitvama bhikāṅkṣati || 5 ||

siddhyati sākṣādbhavatīti siddhiḥ samyaksaṃbodhiḥ | saukhyaṃ lokottarādisukham | nara iti nayastho'pi | prajñopāyādvayayogaṃ vinā na siddhyatītyāha - aviditvetyādi | mantraṃ prajñopāyayogam || 5 ||

vṛthā pariśramaṃ tasya naiva tatphalamāpnuyāt |
kāmācāro'yaṃ mantraḥ sarvasiddhi pradāyakam || 6 ||

[ na vrataṃ na tapo dhyānaṃ mantraṃ mudrāṃ ca sādhakaḥ ] |
sugatavarṇitaṃ yaṃ jñātvā khānapānādi caru bhojyabhojanam |
rasādyāḥ sarvasiddhiśca [ prāpnotyeva hi ] sādhakaḥ || 7 ||

iti śrīherukābhidhāne mūlamantrasya karmavidhipaṭalo navamaḥ || 9 ||

vṛthāpariśramo bhāvanādilakṣaṇo'syeti tattathāceṣṭitam | kāmācāro'yaṃ mantra iti | pañcakāmopabhogena siddhyati | ata evoktam - na vratamityādi | ko'sau mantra ityāha - sugata ityādi | sugatairvarṇito nirupitaḥ | tādṛśaṃ yaṃ jñātvā | mantramudrāmantrajāśca devatāḥ sādhako bhavati | khānetyādi | khānaṃ khādanaṃ pānaṃ samadamadañca peyam | ādiśabdāllehyacoṣyādikam | carurutsṛṣṭam | bhojyaṃ bhakṣyam | tasya bhojanaṃ bhogaḥ | rasaḥ śabdaḥ | ādyaśabdādrūpagandharasasparśā grāhyāḥ | etāḥ ātmanaḥ pūjā jñātvā sādhakaḥ sarvasiddhirbhavati | sarvāḥ siddhayo yato bhavanti sa tathā | etena yatheṣṭaceṣṭā viṣayopabhogatā notphalitā | nairātmyajñānañca bhūṣitam || 6-7 ||

mūlamantrakarmavidhyabhidhāyako navamaḥ paṭalaḥ |

iti śrīcakrasaṃvaravivṛtau navamaḥ paṭala || 9 ||

kāyatrayasiddhihṛdayamantrasya karmavidhipaṭalo daśamaḥ

atha kāyatrayaṃ vakṣye śrīherukādvayayogataḥ |
yena vijñātamātreṇa siddhyante nātra saṃśayaḥ || 1 ||

kāyatrayātmakaḥ śrīherukaścet kāyatrayameva kiṃ taditi svayaṃ kṛte praśne athaśabdaḥ | tato'yamarthaḥ - kāyatrayaṃ kiṃ taditi pṛcchasi cet , kāyatrayaṃ vakṣya iti prativacanam kimbhūtamityāha - śrīherukādvayayogata iti | śrīheruko'yenāsaṃśayena yujyate yatra tattathā kāyatrayam | prathamāntāttasil | kāyatrayaṃ viśiṣṭakāyatrayameveha sādhyamiti darśayati - yenetyādi | vijñātamātreṇāvabuddhamātreṇa sākṣātkṛteneti yāvat | mātraśabdo'vadhāraṇe | siddhyante siddhyanti dharmakāyādikaṃ yogino'bhilaṣantītyarthaḥ | nātreti | nāsyāṃ siddhau bhavati na bhavatīti saṃśayaḥ || 1 ||

dharmakāyaśarīrāṇāṃ yadā bhavati sādhakaḥ |
[ evaṃ suvicāravatāṃ ] tadā jñānaṃ pravadāmyaham || 2 ||

dharmakāyasādhanamāha - dharmetyādi | dharmaścāsau kāyaśceti dharmakāyaḥ śarīraṃ yeṣāṃ te tathā, jināḥ | teṣāṃ sādhako niṣpādako yadā bhavati siddhyati tadā jñānaṃ pravadāmyaham | jñānaṃ dharmakāyamekānekavirahitaṃ tathāgatagocaraṃ prakṛtinityaṃ prakṛtiprabhāsvaraṃ pravibhajya niścinomi | sa ca dharmakāyo jinasvarupa iti samudāyaḥ | tathā cāha -
yo naiko nāpyanekaḥ svaparahitamahāsampadādhārabhūto
naivābhāvo na bhāvaḥ khamiva samaraso durvibhāvasvabhāvaḥ |
nirlepaṃ nirvikāraṃ śivamasamasamaṃ vyāpinaṃ niṣprapañcaṃ
vande pratyatmavedyaṃ tamahamanupamaṃ dharmakāyaṃ jinānām || iti || 2 ||

saṃbhogakāyaśarīrāṇāṃ yadā bhavati sādhakaḥ |
[ tadā samāhitānāṃ ca ] saṃbhogaṃ pravadāmyaham || 3 ||

saṃbhogamāha - sambhogetyādi | asecanakavigrahādiyukto dharmadeśanāṃ yadā karoti tadā saṃbhogakāyo bodhisattvagocaraḥ | pravāhanityaḥ saṃbhoga iti | buddhabodhisattvaḥ samyakpratipattyā bhujyata ātmasāt kriyata iti sa, tathā | tathā cāha -
lokātītāmacintyāṃ sukṛtasaphalā( latā )mātmano yo vibhūtiṃ
parṣanmadhye vicitrāṃ prathayati mahatīṃ dhīmatāṃ prītihetoḥ
buddhānāṃ sarvalokaprasṛtamaviratoddhārasaddharmaghoṣaṃ
vande saṃbhogakāyaṃ tamahamihamahādharmarājyapratiṣṭham || iti || 3 ||

nirmāṇakāyaśarīrāṇāṃ yadā bhavati sādhakaḥ |
tadā [ cittaikāgryaṃ ] nirmāṇakāyaṃ pravadāmyaham || 4 ||

nirmāṇamāha - nirmāṇetyādi | sarvasattvasādhāraṇaḥ prabandhanityo nirmāṇakāyaḥ | tathā cāha -
sattvānāṃ pākahetoḥ kvacidanalamivābhāti yo dīpyamānaḥ
saṃbodhau dharmacakre kvacidapi ca punardṛśyate yaḥ praśāntaḥ |
naikākārapravṛttaṃ tribhavabhayaharaṃ viśvarupaipāyai-
rvande nirmāṇakāyaṃ daśadiganugataṃ taṃ mahārthaṃ munīnām || iti || 4 ||

jñānasaṃbhoganirmāṇaṃ samāpnotīti na saṃśayaḥ |
śrīheruka svātmānaṃ siddhyante nātra saṃśayaḥ || 5 ||

asya mantrasya hṛdayaṃ vakṣyāmi śṛṇu tvaṃ guhyasādhakaḥ || 6 ||

[ trikāyameva sādhyatvāt siddham | tena kimuktamityāha - jñānamityādi | śrīherukasvātmānamiti | śrīherukaḥ svamevātmānamāpnotīti sambandhaḥ | tatkathamityāhajñānasaṃbhoganirmāṇamityādijñānaṃ dharmakāyaḥ, samuccaye ekavacanam | iti tu prāptavyasya niṣpattiḥ | punaḥ kiṃbhūtamityāha - ātmānamiti | ] ātmadhṛtistu hetutvāt sukhamapi tathocyate | sukharupaṃ tadityarthaḥ | sidhyanta iti | kāyatrayayoginaḥ sidhyantītyupasaṃhāraḥ | evaṃbhūtasya śrīherukasya yo mantraḥ so'pi tathābhūta ityāha - asyetyādi | dvāviṃśatyakṣaraṃ hṛdayamantraḥ | tatprayojanamapi hṛdayam | yathā āyurghṛtamiti | tatkiṃbhūtaḥ san pravakṣyāmītyāha - guhyasādhaka iti | cittādisvarupaṃ kāyatrayaṃ guhyaṃ sādhayati yogiṣu niṣpādayatīti sa tathā | tvaṃ ca tattathābhūtaḥ śṛṇu || 5-6 ||

hṛdayajāpena yojanakoṭimutpatati | gacchatyāgacchati | rupasahastrāṇyanekāni kurute | prāsādadrumabhuvaneṣvāruhya yojanakoṭiṃ ḍākinyā saha gacchati | ākāśe gatvā punarāgacchati | icchayā dṛśyate icchayā na dṛśyate | icchayā bālavṛddhayauvanarupadhārī bhavati | icchayā gajamahiṣagavala( ya )vyāghrasiṃhavalīvardaśaśakamārjāroṣṭrarupadhārī bhavati | icchayā mayūrakukkuṭahaṃsacakravākabakolūkase( śye )nagṛdhrakākarupadhārī bhavati | yasyecchati tasyaiva rupaṃ karoti | vācamapaharati , śrotramapaharati , dṛṣṭimapaharati , ghrāṇamapaharati , jihvāmapaharati | yasyecchati tasya rudhiramākarṣayati stambhayati vā || 7 ||

iti śrīherukābhidhāne kāyatrayasiddhihṛdayamantrasya karmavidhipaṭalo daśamaḥ || 10 ||

utpatīti ūrdhvaṃ gacchati | gacchatyāgacchatīti | yojanakoṭimeva kṣaṇamātrād gacchatyāgacchatīti bhāvaḥ | etena manojavaṛddhirdarśitā | prāsādadrumeti | dvitīyā dvivacanalope sati | bhuvaneṣviti | svargādibhuvanatraye | yojanakoṭīti dvitīyālope | ḍākinyeti ratiṃ sūcayati | tathaivākāśena gatvā punarāyāti | śeṣaṃ subodham | [ rupamityādi navamoddiṣṭasya nirdeśamāha - icchayā bāletyādi | yauvanamasyāstīti yuvaiveti vā yauvanaḥ puruṣaḥ | etacca vayogatasāmarthyām | icchayā gaja ityādinā paśurupadhāritā | icchayā mayūra ityādinā pakṣidhāritā | asya tiryagbhūtaṃ sāmarthyamuktam | yasyetyādinā sāmānyarupadhāritvam | śeṣaṃ subodham | stambhayati ceti | rāgādistabhnāti | ato vā śabdo'nuktasamuccaye || 7 ||

kāyatrayasya siddhiḥ hṛdayamantrasya ca karmavidhiḥ tayorabhidhāyakaḥ paṭalo daśamaḥ |

iti śrīcakrasaṃvaravivṛtau daśamaḥ paṭalaḥ || 10 ||

saptajanmanaḥ lakṣaṇavidhipaṭalo ekādaśamaḥ

athānyatamaṃ vakṣye sādhakaḥ siddhimāpnuyāt |
yena prāśitamātreṇāśusiddhiḥ pravartatate || 1 ||

idānīṃ saptajanmasahakāriṇo hṛdayamantrasya sāmarthyamāha - athetyādi | atheti samuccaye | anyatamaṃ hṛdayasya saptajanmaprayogaṃ vakṣye | athavā hṛdayasya bhaiṣajyaprayogāḥ ka ityadhyeṣikāvitarkānantaramityathaśabdārthaḥ | kīdṛśaḥ prayoga ityāha - sādhaka ityādi | yena prayogeṇa siddhimāpnute taṃ vakṣye iti sambandhaḥ | ghrāṇitamātreṇa ghrāṇamātreṇa | āśu saptajanmaparijñānasiddhirjāyate | saṃkṣepeṇa tāvattajjñānasiddhiriti bhāvaḥ || 1 ||

yasya puruṣasya sugandhagandhaḥ prasvedo nirgacchati , satyavādī ciraṃ nimeṣayati, akrodhanaśca bhavati , vaktre saurabhyaniśvāsaṃ bhavati , sa saptajanma mānuṣajāto bhavati | taṃ bhakṣayitvā tasya hṛdaye rocanā bhavati | tāṃ gṛhītvā śrīherukasya hṛdayamantreṇa [ aṣṭottara ]śatajaptena tilakaṃ karoti, ūrdhvamutpati | lakṣajāpo'nuvartanīyaḥ yojanakoṭyo gacchati | tena prāśitamātreṇa trailokyajñānī bhavati | [ yojana ]pañcāśakoṭīṃ gatvā ahorātreṇāgacchati divyakāyaṃ ca bhavati | śrīherukasya hṛdayaṃ yo jānāti sa yān yān kāmānicchati , tāṃstān dadāti || 2 ||

iti śrīherukābhidhāne saptajanmasya( naḥ ) lakṣaṇavidhipaṭala ekādaśamaḥ || 11 ||

yasya puruṣasyeti | puruṣarupeṇa puṇyarāśiriti bhāvaḥ | sugandhasyeva kasatūryādergandho'syeti sa sugandhagandhaḥ prasvedaḥ | śeṣaṃ sustham | satyavādī ciraṃ nimeṣayati akrodhanaśca bhavati sa iti jñeyam | saurabhyānvito niśvāsamiti napuṃsakanirdeśaḥ | yasya saurabhyaniśvāso bhavati sa saptajamamānuṣajāto bhavati | saptajanmasvekasantānena māni( nu ) ṣajāto mānuṣaśreṣṭhamityarthaḥ | mānuṣe jāta iti vā | gandhaliṅge prayojanamāhatamityādi | taṃ ghrāṇayitvā jñātavyamiti jñeyam | kiṃ tadityāha - tasyetyādi | saugandhena hi rocanākāryatvāt sā'numīyate | tatra tasya nānyajanmatvāt | tāmityādinā rocanāprayojanamāha - lakṣajāpo'nuvartanīyaḥ | yojanakoṭyā gacchatīti | yojanakoṭiparimāṇaṃ mārgamūrdhvaṃ gacchatītyarthaḥ | pañcāśakoṭīriti | yojanāni | divyaḥ kāyo yasmāttaddivyakāyaṃ hṛdayam | yān yān kāmānicchati dātuṃ sādhakastān dadāti || 2 ||

saptajanmano lakṣaṇaṃ vidhiśca tadabhidhāyakaḥ paṭala ekādaśaḥ |

iti śrīcakrasaṃvaravivṛtāvekādaśaḥ paṭalaḥ || 11 ||

upahṛdayasya karmavidhipaṭalo dvādaśamaḥ

athopahṛdayamantraṃ vakṣye sarvasiddhiprasādhakam |
trailokye yadbhavet kiñcittatsarvaṃ sādhayet kṣaṇāt || 1 ||

athetyādi | atheti hṛdayakarma vidhikathanānantaram | śeṣaṃ subodham || 1 ||

ṭpha hū hū ha ha hrīḥ om | etad hṛdayasyopahṛdayam | asya mantrasya lakṣajāpena trailokyamapi kampayati | devadānavayakṣarākṣasanāgagandharvakinnarānākarṣayati | nadīasamudrataḍāgādīni śoṣayati stambhayati ca | yasmin japati tasmin sthāne sarvaḍākinyaḥ sādhakasya kiṅkarībhavanti | anayodakaṃ parijapyātmano'kṣiṇī prakṣālayati saptajanmāni jānāti | gatāyuṣamapi mṛtamiva paśyati dīrghāyuṣaṃ sajīvaṃ paśyati | cakṣurabhimantryaṃ yaṃ paśyati sa stambhito bhavati || 2 ||

ṭpha hū hū ha ha hrīḥ om iti | om hrīḥ ha ha hu hū phaḍiti praguṇīkṛto'yaṃ mantraḥ | etad hṛdayasyopahṛdayamiti | upaśabdo hīnārthaḥ | hṛdayamantrādakṣareṇa hīnatvaṃ na tu sāmarthyena | samīpārtho vā | asyeti upahṛdayasyākṣarajāpaḥ | sa ca lakṣāṃkhyo jāpaḥ | devetyādinā''karṣaṇasāmarthyamuktam | taḍāgaḥ saraḥ, stambhayati ceti | jalastambhanam | tasmin sthāna iti | yatra saptalakṣasaṃkhyaṃ mantraṃ japati | kiṅkarībhavantīti | na vighnantīti bhāvaḥ | etacca jāpamātragataṃ sāmarthyām | anayeti | saptākṣaramantravidyayā | udakamiti jalabhaiṣajyasahakārisāmarthyam | saptajanmeti | saptajanmānyatītānyanāgatāni ca | cakṣurabhimantryetyata udakamiti nivṛttam || 2 ||

vīramṛtakapādatalacarma gṛhya manuṣyarudhireṇa piṃṣya golakamadhye strotāñjanaṃ prakṣipya manaḥśilogorocanākuṅkumarudhireṇa bhāvayet | chāyāśuṣkaṃ trilohaveṣṭitaṃ kṛtvā punaradhivāsya puṣyeṇa ca kārayet | śrīherukasya mukhe prakṣipya vāmahastena mukhaṃ pracchādya bhūyo'ṣṭaśataṃ japet | sa tatkṣaṇādantarhito naṣṭacchāyo bhavati | devairapi na dṛśyate, kiṃ punaḥ kṣudramānuṣaiḥ | evaṃ mukhādapanīya dṛśyate | asmiṃmastantre iyaṃ khecarasiddhigulikā svayaṃ vīreṇa bhāṣitā | śrīherukasya hṛdayopahṛdayam || 3 ||

gulikāsādhanasāmarthyamāha - vīretyādi | vīra[ mṛtaka ]pādatalacarmeti | tanmanuṣyarudhireṇa piṃṣyeti piṣṭvā gokalamadhya iti | tatpiṇḍīkāryamiti bhāvaḥ | strotāñjanam , stroto'ñjanam | manaḥśilārocanākuṅkumeti | dvitīyālope | strotāñjanamanaḥśilādirudhireṇa bhāvayitvā tad golakamadhye prakṣipya chāyāśuṣkīkṛtya trilohaveṣṭitaṃ ca kṛtvā kārayet sādhayediti samudāyārthaḥ | punaḥ sa iti | japtasaptalakṣamantro yogī | adhivāsyeti | herukamaṇḍalacakriṇaṃ tatra golakatrilohaveṣṭite bhāvayitvā aṣṭottaraśataṃ mantraṃ vikāle japetyadhivāsanā | puṣyeṇa ceti | anyenāpi śubhanakṣatrādinā | sādhanamāha - śrīherukasyetyādi | śrīherukayogī tāmantargatāṃ maṇḍalacakrāṃ gulikāṃ svamukhe prakṣipya yathoktaṃ japet | tato yathoktaṃ syāt -
kanakaśaśidinakarāṇāṃ vedatricatuḥpramāṇakā māṣāḥ |
gulikābandhakramaśo munitriśararaktikābhyadhikāḥ ||
iti trilohaniyamaḥ | śeṣaṃ sustham | yasyedamupahṛdayaṃ tadeva kasya hṛdayamityāha - śrīherukasyetyādi | śrīherukasyeti om kara karetyādi || 3 ||

anena mantreṇa tarjanyagreṇa śiraḥkapālaṃ nirmāṃsopadhiṃ kṛtvā nirmathati, tasya rudhiramākarṣayati | avasavyena mathanāt punaḥ praviśati |

abhimantrya śiraḥkapāle muṣṭiprahāro deyaḥ | yasya nāmnā dadāti tasya śirovedanā bhavati | mantramanusmṛtya kapālaṃ dugdhena pūrayet , upaśamayati |

gorocanayā parijapya tilakaṃ kuryāt , yaṃ paśyati sa mudrito bhavati | tarjanīṃ parijapya yaṃ tarjayati, sa tatkṣaṇāt patati | mantraṃ japtaṃ( ptvā ) bhūmiṃ pādena tāḍayati yasya nāmnā, tatkṣaṇāt mriyate | udakamabhimantrya bhūmiṃ siñcayati, punarjīvāpayati |

mantrajaptena tarjanyagreṇa sahastramapi tarjayati , sarve draṣṭāraḥ stambhitā bhavanti, vācayā mocayati |

caṇḍālabhasmaśatajaptaṃ kṛtvā yamāhanati sattvamanusmṛtya, tasya rupadharo bhavati | homāgnibhasmaśatajaptaṃ kṛtvā yamāhanati, sa devairapi na dṛśyate | udakena saptajaptena hanet , punardṛśyate |

kapālamudrāsampuṭaṃ baddhvā nirusvā( cchvā )so japet , kruddho yasya nāmnā, sa tatkṣaṇāt unmatto bhavati | janasahastramapi unmattaṃ bhavati | manasā mocayati |

yasya nāmnā śikhāṃ daśābhimantritāṃ kṛtvā badhnīyāt , sarvaḍākinyāgacchanti | śūnyāyatanaṃ gatvā śatajaptaṃ śikhāṃ badhnīyāt | akṣiṇyunmīlya tāvajjapedyāvadadṛśo( śyo ) bhavati | muktena punardṛśyate |

śarkaroṭāmabhimantrya ūrdhvamadhastād diśāsu vidiśāsu kṣipet , sarvadevāsurayakṣarākṣasagandharvakinnaramahoragāścaiva baddhā bhavanti | ḍākinī sarvayogamapaharati | śayanāsanaśayyāgataṃ strīṃ puruṣaṃ vā dṛṣṭvā śatavārān mantraṃ japet , lagnāpayati | manasā mokṣaḥ | śarkaroṭāṃ parijapya nadīṣu prakṣipet , pratikūlaṃ vāhayati | tenaiva śarkaroṭena ūrmi stambhayati | manasā mantramāvartayati |

ūrdhve nirīkṣamāṇaḥ sahastraṃ japet , mahāvṛṣṭiṃ nivārayati |

parasainyābhimukhaṃ sahastrajaptaṃ kṛtvā saṃgrāme vā praviśati | śastraśatairhanyamānasya vyathā | notpadyate | na ca śastrasahastrairbhidyate | vajraśarīraṃ bhavati || 4 ||

iti śrīherukābhidhāne upahṛdayasya karmavidhipaṭalo dvādaśamaḥ || 12 ||

anenetyādi | śiraḥkapāleti nirvibhaktikam | tacca kapālameva | nirviddhaṃ māṃsamasyeti nirmāṃsaṃ śirāvedhāt | upādhiḥ śarīram , nirmāṃsaścāsāvupadhiśceti sa tathā | tathābhutaṃ sādhyaśarīraṃ kṛtvā kārayitvā nirmathati nirmathnāti | kathamityāha - tarjanyeti | dakṣiṇayā | tasyāścāgreṇa | etacca bhāvanayā draṣṭavyam | narakapālamādāya vajrarudrayogī svadakṣiṇanāsāpuṭāntarād hūkāroccāraṇajāṃ śastra hastāṃ khaṇḍarohāṃ nirgamya yasya nāmagraheṇa pañcaśiravedhaṃ kārayitvā tasya rudhireṇa pūryamāṇaṃ kapālaṃ bhāvayaṃstarjanyagreṇa saptajaptatanmantreṇa tasyāntaḥśarīraṃ sarvaṃ nirmāṃsarudhiramākarṣayatīti samudāyārthaḥ | pratyānayanamāha - avetyādi | avasavyatarjanyagreṇa śāntacittatayā tadantaḥśarīramathanāt tatparipūrṇaśarīraḥ sādhyo bhavati | kuta ityāha - praviśatīti | tasyaiva rudhirasya praveśāt | abhimantryeti sādhyaśiraḥ | kapālabhāvanayā muṣṭiprahāro deyaḥ | kapāla iti bhāvanayā soddhātasya kapālapūraṇāt sākṣāt kapālāntaḥpūraṇācca | mantrajaptamiti kriyāviśeṣaṇam | śeṣaṃ sugamam | sarvaḍākinyāgacchantīti | ḍākinīti prathamābahuvacanalope | śarkaroṭeti | śarkarā dvitīyālope | ḍākinīsarvayogamapaharatīti | digvidikkṣiptayaiva śarkarayā | śayanaṃ maithunam | tadarthamāsane śayyāyāṃ vā gatā sthitā śayanāsanamapyāgatā | tāṃ striyaṃ veti samuccyae | saṃgrāme veti | vā - śabdaḥ śarkaroṭamanuvartayati || 4 ||

upahṛdayetyupahṛdayamantraḥ, tatkarmavidhiśca tadabhidhāyakaḥ paṭalaḥ upahṛdayakarmavidhipaṭalo dvādaśamo dvādaśaḥ |

iti śrīcakrasaṃvaravivṛtau dvādaśaḥ paṭalaḥ || 12 ||

kavacamantrasya prayogavidhipaṭalaḥ trayodaśamaḥ
atha kavacasya karmedaṃ vakṣye yathāvadanupūrvaśaḥ |
trailokye yadbhavet kiñcit tatsarvaṃ yanmanasepsitam || 1 ||

athetyupahṛdayamantratatkarmavidhikathanānantaraṃ kavacasya kavacamantrasya karma vakṣyate | ' om ha, namaḥ hi, svāhā hū , vauṣaṭ he, hū hū hoḥ, phaṭ haṃ ' iti mantraḥ | anupūrvaśa iti | japauṣadhādisāmarthyapradarśanānukrameṇa | kiṃ tadityāha - trailokyetyādi | tatsarvaṃ yanmanasepsitamiti | manasā kāṅkṣitam || 1 ||

[ tatra ] kavacaṃ japamāno'dhvānaṃ vrajet | cauravyāghreṣu( ghrādi ) bhayaṃ na bhavati |
kavacaṃ japamāno rājakula maṅganādhiṣṭhāne praviśanna dṛśyate vā yad rocate tad gṛhītvā nirgacchati, devairapi na dṛśyate |
kavacaṃ japtahastena yaṃ spṛśati , sa śūlamiva stambhito bhavati | tridaśairapi na cālyate | mantraṃ japtvā pādena hanenmokṣaḥ |
svaraktaṃ svareto vā trijaptaṃ tilakaṃ kṛtvā yena saha bhāṣate , yaṃ paśyati , ye ca [ taṃ ] paśyanti, sarveṣāṃ rudhiramākarṣayati |
yasya gṛhe krodhāviṣṭaḥ sahastraṃ japet , sarveṣāṃ jvaro bhavati | udakaṃ pañcajaptaṃ kṣipet , pratyānayanam |
yasya mukhaṃ nirīkṣya japate tasya vācamapaharati |
nadītaḍāgāvasthitaḥ sahastraṃ japet , udakopari vrajet | yathā sthale tathā jale'pi gacchati | udakaṃ praviśya nadyāṃ samudre cāpi tiṣṭhati | karadvayenodvartamāno sahastraṃ japet | yoginī vaśyā bhavanti || 2 ||

kavacaṃ japannadhvānaṃ vrajed yastasya caurādibhyo bhayaṃ na bhavatīti kavacamityāderayamarthaḥ | rājakulaṃ rājño gṛha praviśet | sa ca na dṛśyate ceti | kutra na dṛśyate ityāha - aṅganādhiṣṭhāna iti | antaḥpura ityarthaḥ | atra hi manuṣyāṇāṃ pareṣāṃ sūkṣmekṣikā kriyate | atrāpi na dṛśyate iti mantrasāmarthyam | yad rocate tad gṛhītvā nirgacchatīti | bhāṇḍāgārād yadvastu rocate tadgraheṇa nirgacchanna dṛśyate veti sambandhaḥ | ihāpi bahusūkṣmadarśitvāt durdarśībhavitumaśakta iti mantrasāmarthyam | devairapi na dṛśyata iti | māṃsacakṣuṣāpi devānāmavyāhataṃ darśanam | tairapyadarśanānmantrasāmarthyam | śūlamiveti | nikhātavat | tad vidūrapraveśānniścalībhavati | svaraktamityādi | subodham | yasya gṛha ityatra tatretyadhyāhāryam | yoginīti prathamābahuvacanalope || 2 ||

yoginīścaiva nānārupiṇyo ḍākinīlāmayastathā |
khaṇḍarohārupiṇya ityādyāḥ prakīrtitāḥ || 3 ||

sarve tasya vaśyānugā bhavanti | puṣyayogena paṭaṃ kṛtvā tena prāvṛtaśarīro yoginīsamāpanno daśasahastrāṇi japet , tataḥ siddho bhavati | tena prāvṛtaśarīro yojanasahastramākāśe'dṛśyo bhavati | yatrecchati tatra gacchati, tena pṛthivīṃ samudrāntāṃ paryaṭati, ūrdhvastrotago vā gacchati || 4 ||

yoginīścaiveti prathamārthe dvitīyā | cakāraḥ prabhedasamuccaye | evāvadhāraṇe | nānārupitvamāha - ḍākinītyādi | ḍākinīti ḍākinījātayaḥ | lāmaya iti lāmājātayaḥ | rupiṇīti rupiṇījātayaḥ | ūrdhvastrote tā gacchantīti nairuktaḥ | sakāralopaḥ | vilomena nadīpravāhānatikramyāgacchatītyarthaḥ | maṇyantarbodhicitte sthirīkṛte yogī ūrdhvaṃ sahajaṃ strotena sākṣādāgacchati pratyetītyarthāntaram || 3-4 ||

yadyadindriyamārgatvaṃ yāyāt tattatsvabhāvataḥ |
paramāhitayogena sarvaṃ buddhamayaṃ vahet || 5 ||

pañcakāmaguṇopabhogamuddiṣṭaṃ nirdiśannāha - yadityādi | indriyāṇāṃ cakṣurādīnāṃ mārgatvaṃ gocaratvaṃ yāyāt | yad yajjāpādikaṃ tatsarvaṃ buddhamayaṃ vairocanādimayaṃ vahedanubhavet | svabhāvato'nubhavaṃ kriyātaḥ kathamanubhavatītyāha - paramāhitayogeneti | parame śrīheruka āhita āropito yogaḥ samādhiḥ | rupe vairocanaḥ śabde akṣobhyo gandhe ratnasaṃbhavo rase'mitābhaḥ sparśe'moghasiddhiriti sarvabuddhātmakatvam | pañcakāmaguṇopabhogena mantro japitavya iti bhāvaḥ || 5 ||

pārijātayūṣaṃ kare saṃgṛhya sahastraṃ japtaṃ kṛtvā yasya tilakaṃ karoti, sa vṛkṣo bhavati | udakena saptajaptena siñcayet pratyānayanametat | hastipādatalasthāṃ dhūliṃ gṛhya sahastraṃ japtaṃ kṛtvā yamāhanati, sa hastī bhavati || 6 ||

iti śrīherukābhidhāne kavacamantrasya prayogavidhipaṭalaḥ trayodaśamaḥ || 13 ||

pārijāteti pārijāto bhadradalādikam | śeṣaṃ subodham || 6 ||

kavacamantrasya vibhajya yogaḥ kavacamantrayogaḥ | sa eva vidhīyate yena sa cāsau paṭalaśceti sa tathā | trayodaśamastrayodaśaḥ paṭalaḥ |

iti śrīcakrasaṃvaravivṛtau trayodaśaḥ paṭalaḥ || 13 ||

gardabhākārayogaśrīherukīkaraṇavidhipaṭalaḥ caturdaśamaḥ

atha [ tat ] sādhanaṃ vakṣye yena siddhyanti sādhakāḥ |
gardabhākārayogātmā manoveganivṛttaye || 1 ||

atheti punararthe | punaḥ sādhanaṃ hṛdayamantrasya vakṣya iti sambandhaḥ | kiṃ tadityāha - yenetyādi | yena sādhakāḥ sidhyanti tatsādhanamityarthaḥ | kimarthamityāha - mana ityādi | manovego manorājyaṃ tasya nivṛttiḥ siddhatvāt | kuta ityāha - gardabhākārayogātmeti | gardabhākārayogādityarthaḥ || 1 ||

yoginī lāmā rupiṇī ḍākinī tathā khaṇḍarohā yoginyaḥ kāmarupiṇyaḥ gardabhākārudhiravaktrā ca, ḍākinyaḥ triśūlakaraveṣṭitā ca sādhitāḥ | gatāyuṣamapi paśyed dīrghāyuṣaṃ ca | asmiṃstu sugardabho yogī paśyet | tadā gardabhaṃ hastinaṃ caiva yaḥ pūrvaṃ taṃ paśyet | yasya yasya tu yo jātimāvahet pūrvajanmani tasyaiva tad rupaṃ dṛśyate iha yoginaḥ | sa bhavet siddhidaḥ puruṣaḥ sa saptajanmā mānuṣaḥ puruṣaḥ | tena balihoma kartavyaḥ sādhakasya siddhyati || 2 ||

yoginītyādinā māṇḍaleyadevatā āha - yoginya iti tricakravartinyaḥ | kāmarupiṇya iti | gardabhākārudhiravaktratvāt | ata āha - gardabhākārarudhiravaktrā ceti | prathamābahuvacanalopāt | tathā ḍākinīti | ḍākinyaḥ kākāsyādayaḥ kākāsyādicatuṣṭayaṃ vihāya sarvā eva gardabhākāraviśiṣṭāḥ | triśūlakaraveṣṭitā iti | khaṭvāṅgamutsṛjya tatsthāne triśūladhāriṇyaḥ punaḥ ṣaṭ triṃśaddevayoginyo varṇāstu sādhanakramata eva | stravadrudhiragardabhamukhaśrīherukayogavān svayam | etenaitaduktaṃ gardabhastravadrudhiramukhatvamiti viśeṣaḥ | śeṣaṃ sarvaṃ sādhanoktameva | kadaivamityāha - sādhitā iti | hṛdayamantrajaptasaptalakṣasaṃkhye sādhanametatkaraṇīyamiti bhāvaḥ | upadeśāttaducyate - ādhāramaṇḍalaṃ rajaso'bhilikhya tasyā'ṣṭadalakamalamadhye pañcāśadvarṇaparāvṛto hūkāro bhāvyaḥ | cartuṣu digdaleṣu bhagavato bhagavatyāśca hṛdayopahṛdayāni | koṇadaleṣu rudhirapūrṇāni catvāri kapālāni | caturviṃśatyāreṣu om khaṇḍakapālini hū hū phaṭ phaḍityādayo mantrāścaturviṃśati | om kara kara pracaṇḍe hū hū phaṭ phaḍityādayaśceti khaṇdakapālādīnāṃ pracaṇḍādīnāṃ ca militā aṣṭacatvāriṃśanmantrā bhavanti | mūla sūtrābhyantare kākāsyādīnāmaṣtau, tadūrdhvadvāracatuṣṭaye sumbhamantrapadacatuṣṭayam , prākārād bahirdvāropari niryūhasandhiṣu ca kavacadvayam , cakravāte( ṭe ) bhagavatyā hṛdayamantraḥ, bahiḥpullīrādibījaiḥ pukārādibhirveṣṭanaṃ bhāvyam , cakragarbhe śālipiṣṭakamayīṃ gardabhākārāṃ pratikṛtiṃ tailālaktakābhyaktakāṃ sājyāṃ nidhāya stravadrudhiragardabamukhaherukayogavān , koṇacatuṣṭaye pradīpān prajvālya hṛdayamantramekatānībhūyāvartya pratikṛtiṃ paśyet | tato yathoktaṃ paśyedityetadevāha - gatāyuṣamityādi | apiḥ saṃbhāvanāyām | asmiṃstviti | niyamārthastuśabdaḥ | asminneva vidhāne kṛte satītyarthaḥ | sugadarbha iti | suṣṭhu yadi pūrvaṃ gardabho bhaved yogī tadā gardabhamātmānaṃ paśyet | hastiśabda ikārantaḥ | parasyāpi jātidarśītyāha - yasyetyādi | yasya manuṣyādeḥ iti sattvaḥ ( bhāvaḥ ) | yogina iti tṛtīyārthe ṣaṣṭhī | anena saptajanmano darśanaṃ sulabhamityāha - sa ityādi | balihomo bhakṣaṇaṃ kartavyaḥ kariṣyan | tena balihomaṃ kariṣyan yogī bhavati | kuta ityāha - sādhakasya siddhyatīti | yatra saptajanmā sādhakasyoktena krameṇa siddhyati | yogeti nirvibhaktikam | eṣa gardabhayoga ityarthaḥ || 2 ||

tathā yojanānāṃ śatasahastramūrdhvamākramate kṣaṇāt |
eṣa mantravaro yogaḥ śreṣṭho ḍākinīyogasādhakaḥ || 3 ||

yoganimittaṃ japedyastu māsenaikena siddhyati |
rahasyametattantrasya mantrasya hṛdayaṃ param || 4 ||

yo jānāti tattvena sa yogī nātra saṃśayaḥ |
eṣa te heruko vīro ḍākinījālasaṃvaram || 5 ||

iti śrīherukābhidhāne gardabhākārayogaśrīherukīkaraṇavidhipaṭalaścaturdaśamaḥ || 14 ||

mantro varo'syeti mantravaro yogaḥ | hṛdayamantrasahakāritvāt | mantradhara iti pāṭhe'pi tathaiva | śreṣṭhamabhimatasādhakatvāt | ḍākinī vajravārāhī | tasyā yogastena pūrvajanmadarśanasādhakaḥ | tatsamāpanna iti bhāvaḥ | yogetyādi subodham | rahasyamiti | asya tantrasya sāram | kimityāha - hṛdayamiti | hṛdayamantraḥ | kasya hṛdayamityāha - mantrasyeti | vidyārājasya | tad yo jānāti tattvena śrīherukād vidyārājāccā'bhedena sa yogī | jñānasyeti pāṭhe jñānamātrasya yogī sa yo jānāti hṛdayam | etā ḍākinījālasaṃvaramiti śrīherukaḥ, liṅgasyātantratvāt | sa evāyaṃ yujyate samādhīyate cittamanena bhāvaḥ | eṣata iti pāṭhe eṣya gatyartho dhātuḥ | eṣate prāpnoti ḍākinījālasaṃvaraṃ jñānamiti vyākhyeyam || 3-5 ||

śrīherukaḥ kriyate'neneti śrīherukīkaraṇaṃ gardabhākārayogena śrīherukīkaraṇo vidhiḥ sādhanaṃ tadabhidhāyakaḥ paṭalaścaturdaśaḥ |

iti śrīcakrasaṃvaravivṛtau caturdaśaḥ paṭalaḥ || 14 ||

akṣarachomavidhipaṭalaḥ pañcadaśamaḥ

athātaḥ sarvasaṃvareṣu chommakān vakṣye |
yo jānāti tattvena sa siddhyati na saṃśayaḥ || 1 ||

atheti samuccaye | ata iti hetau | na kevalaṃ hṛdayaṃ yo jānāti sa yogī kiṃ tarhi chommakānapi | yato yogasambaddhachommakavidhiḥ kimarthamityāha - sarvasaṃvareṣviti | sarveṣāṃ puruṣādīnāṃ śrāvakādibhyo gopanīyānāṃ saṃvarā rakṣaṇāni, teṣu tadarthamityarthaḥ || 1 ||

ḍā iti puruṣaḥ smṛtaḥ ḍī iti strīṇāṃ tataḥ |
ṣu iti stambhanaṃ su iti bhakṣaṇaṃ caiva || 2 ||

tatkena pratibandhagraharupeṇa ? tānevāha - ḍā ityādi | smṛta iti | anantaiḥ tathāgataiḥ saṃketitaḥ | ḍī iti strīṇāṃ tata iti | ḍīṅ vihāyasāgatāvitidhātoḥ prayogaḥ | tata iti yatastattvato'nvayaḥ ḍīriti kvipi siddham | ḍīyate sarvaṃ vyāpnotīti | ṣu iti stambhanaṃ stambhane saṃketito'yaṃ śabdaḥ | ḍitho( tthā )divad vṛkṣaviśeṣe | su iti bhakṣaṇam caiveti | saṃketitatvamevāsya caivaśabdābhyāṃ samuccitamavadāritaṃ ca || 2 ||

mā iti mātā vai smṛtā ye iti bhāryā tu vai |
bhī iti bhaginī tathā vī iti sakhī prakīrtitā || 3 ||

mā iti mātā vai smṛteti | mātevetyarthaḥ | ye iti bhāryā tu vai iti | kalatraṃ viśiṣṭamevetyarthaḥ | bhī iti bhaginī smṛteti | yathārtham | vī iti sakhī kīrtiteti | preyasī || 3 ||

lu iti duhitā strī iti rudhiraṃ jñeyam |
so iti simapānaṃ tu pe iti peyaṃ tathā || 4 ||

lu iti duhiteti | ātmajā | strī iti rudhiraṃ jñeyamiti raktam | so iti somapānamiti | amṛtapānam | pe iti peyaṃ tatheti pātavyaṃ dravadravyamityarthaḥ | tathāśabda ekadeśena saṅketitatvameva pratipādayati || 4 ||

hī iti māṃsaṃ vai bha iti bhakṣaṇam |
bhū iti melāpakaṃ pī iti tathā śmaśānam || 5 ||

hī iti māṃsaṃ vā iti piśitameva | bha iti bhakṣaṇamiti | abhyavaharaṇam | bhū iti melāpakamiti | yoginīmelasthānaviśeṣaḥ | pī iti śmaśānaṃ bhavediti śavanilayaḥ || 5 ||

hū iti mṛtakaṃ vidurdhī iti yoginī smṛtā |
ga iti lāmayastathā trī iti rupiṇī caiva || 6 ||

hū iti mṛtakaṃ viduriti | śavam anantā yoginyo viduḥ | dhī iti yoginī smṛteti | samādhimatī dvayarthatvāt | ga iti lāmayastatheti | lāmi( mā )jātayaḥ saṅketitāḥ | trī iti rupiṇī caiveti | rupiṇījātaya eva saṅketitā iti bhāvaḥ || 6 ||

ku iti ḍākinī smṛtā hā iti khaṇḍarohā vai |
ja iti jaṅghāyugalaṃ ka iti bāhuyugalam || 7 ||

ku iti ḍākinī tatheti | ḍākinījātayastathaiva saṅketitatvāt | ḍā iti khaṇḍarohā vāyiti | khaṇḍarohājātaya eva | ḍāśabdo'pi dvayarthaḥ | ja iti jaṅghāyugalamiti | jaṅghādvayam | ekadeśena saṅketaḥ || 7 ||

bha iti abhivādanaṃ su iti svāgatakriyā |
ete ekaikākṣarā chommakā vīrabhaginyastu sā jñeyā || 8 ||

iti śrīherukābhidhāne'kṣarachomavidhipaṭalaḥ pañcadaśamaḥ || 15 ||

bha ityabhivādanamiti | vandanā | bha śabdo dvayarthaḥ | su iti svāgatakriyeti | svāgatakaraṇam | sarvāṇyakṣarāṇi | nirvibhaktikādīni | ete caikaikākṣarā chommakā iti | ekamekamakṣaraṃ yeṣāṃ te tathā | vīrabhaginyastu sā jñeyā iti | vīrā yoginaḥ | bhaginyo yoginyaḥ | turavadhāraṇe | seti te chommakāḥ | asya bahutve saṅketitatvāt | tṛtīyārthe prathamāḥ | vīrairyoginībhiścaiva te jñeyāḥ | tadakevyavahārāṅgatvāt | athavā chommakāścaturviṃśatyakṣarāṇi caturviṃśatiyoginīviśuddhyā || 8 ||

akṣarachommakā ekākṣarātmakā chommakāḥ | teṣāṃ nirdeśavidhirakṣarachommakavidhiḥ | tadabhidhāyakaḥ paṭalaḥ pañcadaśamaḥ pañcadaśaḥ |

iti śrīcakrasaṃvaravivṛtau pañcadaśaḥ paṭalaḥ || 15 ||

saptayoginīlakṣaṇaparīkṣāvidhipaṭalaḥ ṣoḍaśamaḥ

atha guhya mahāsiddhiṃ pravakṣyāmi ha sādhakaḥ |
paramasamayaṃ sthitā bhavyā manojñopakārakāḥ || 1 ||

athetyakṣarachommakānantaraṃ guhyakānāṃ yoginīnāṃ mahāsiddhirmahāniścayasiddhiḥ guhyamahāsiddhiḥ tāṃ pravakṣyāmi | prakāreṇa bhedena vakṣyāmītyarthaḥ | haśabdo vākyālaṅkāre | avyayasyānekārthatvāt | sādhaka iti sādhakāya | caturthyarthe prathamā | guhyaśabdavācyā yoginyaḥ kā ityāha - paretyādi | paramaḥ samayo varṇagandhādiḥ | sthitāścirāvasthitāḥ | kimbhūtā ityāha - manojñopakāro yebhyaḥ sādhakānāṃ bhavati te manojñopakārakā yoginījanāḥ || 1 ||

bhaktāya pradātavyaṃ varṇabhedaṃ tu pragṛhya vīrādvayayoginaḥ |
yena vijñātamātreṇa sādhakaḥ siddhimāpnuyāt || 2 ||

kimbhūtānāmarthāya ta evamityāha - bhaktāyeti | sevayā lakṣitānām | ata eva tā jñātuṃ yatnaḥ kārya iti bhāvaḥ | samayaṃ vivṛṇvannāha - varṇetyādi | turniyamārthaḥ | niyamaṃ pratipādayannāha - vīretyādi | vīrādvayaṃ vinā yoginījanānāṃ yena varṇādinā jñānena siddhisākṣātkāramāpnuyāt tatpravakṣyāmīti sambandhaḥ | bahiryoginā jñātāstādṛśīṃ siddhiṃ dadatīti bhāvaḥ || 2 ||

mṛṇālagaurā tu yā nārī padyapatrāyatalocanā |
sitavastrapriyā nityaṃ navacandanagandhinī || 3 ||

lakṣaṇamāha - mṛṇāletyādi | subodham | navaṃ prasiddhaṃ candanaṃ gośīrṣamityarthaḥ | navacandanagandho'syāstīti navacandanagandhinī || 3 ||

saugatagoṣṭhīratā caiva sā jñeyā kulagotrajā |
yā nārī taptahemābhā raktapītāmbarapriyā || 4 ||

jātivatyekagandhā ca sā vīrānugā bhavet |
sarvendīvaraśyāmā nīlāmbaradharapriyā || 5 ||

nīlotpalaśubhagandhā ca śrīherukānugā hi sā |
yā nārī [ sundarī caiva ]puṇḍarīkadalacchaviḥ || 6 ||

mṛṇālagandhā ca satataṃ sā tu vīramatī tathā |
raktagaurā ca yā nārī raktavaktrasurupiṇī || 7 ||

mallikotpalagandhā ca sā vajrakulasambhavā |
pītaśyāmā tu yā nārī śuklāmbaradharapriyā || 8 ||

śirasi( śirīṣa )puṣpagandhā ca tathāgata[ kulā ]nugā |
āraktavarṇā ca yā nārī tadvarṇāmbaradhāriṇī || 9 ||

karpūragandhā satataṃ vairocanakulānugā |
saptaitāni mayoktāni yoginīnāṃ kulāni tu || 10 ||

saugatānāṃ ca goṣṭhyāṃ rataiva | kulaṃ hayagrīvastadeva gotraṃ yasyāḥ sā śauṇḍinīkulagotrā | tasyā jāteti hrasvatve kulagotrajā bhavati | vīra ākāśagarbhastadanugā cakravarmiṇī tatkulasaṃbhavatvāt sā tathā | śrīherukānugeti | suvīrākulānugā | vīramatīti | vīramatīkulānugā | vajrakulaṃ vārāhīkulam | tathāgataḥ padyanarteśvaraḥ tena kulyata iti tathāgatakulā mahābalā tadanugā | mayeti mayaiva | abhisaṃpratyayāya | turanantaratvasūcakaḥ || 4-10 ||

vāmācāraratā nityaṃ hyete svamudrāvarṇa saṃkulāḥ |
kulavidyākṣarāṇi [ ca ] ṣaḍvarṇāni bhavanti hi || 11 ||

vāmā nāryastāsāmācāro'tikrodhāhaṅkārādikam | hi samuccaye | ete yoginījanāḥ | punaḥ kīdṛśā ityāha - svamudrā sitavarṇādi varṇo mṛṇālagauratvādi | tābhyāṃ saṃkulāḥ sambaddhāḥ | kulavidyākṣarāṇi ceti | kulaṃ sādhakastasya vidyāstā evākṣarāṇi vajrāṇi dṛḍhādhimokṣatvād yoginījanāḥ | ete cāvicalitarupā devyo bhavantītibhāvaḥ | ṣaḍvarṇāni bhavanti hīti | ṣaḍvarṇāḥ prakārāḥ yoginīnāṃ jñātavyāḥ | hi samuccaye || 11 ||

badhnāti hi svakāṃ mudrāṃ vācaṃ vakti svagotrajām |
vāmena yāti yā nārī yoginyo vāmataḥ sadā || 12 ||

mahadvācā prabhāṣī vai vāmadṛṣṭyāvalokinaḥ |
strīṇāṃ hṛṣṭa prahāsī ca samayī so'bhidhīyate || 13 ||

tānāha - badhnātītyādi | mudrābandhamāha - vāmenetyādi | yoginīnāṃ vāmena | yoginyo vāmata iti | yasyā vāmato yoginyaḥ | svagotrajāṃ vācamāha - vācetyādi | mahad yathā syāt tathā prabhāṣī prakṛṣṭabhāṣaṇaśīlaḥ | vai vārthe samuccaye vā | hṛṣṭaprahāsaśīlatvāt hṛṣṭaprahāsī | cakāraḥ pūrvavat | samayo'natikramaṇīyo vidhiḥ, sa yasyāstīti samayī so'bhidhīyate | yoginījanāpekṣayā puṃso'pi nirdeśaḥ | prakārapekṣayā'nāsthayā vā prakāraścaiko'yam || 12-13 ||

yā ( yaḥ ) strīṇāṃ prārthitaṃ kuryāt kulabījaiḥ prabhāṣya( ṣa )te |
kulakriyāṃ na parityajati svaśāstroktaṃ na muñcati || 14 ||

japati svakulāṃ vidyāṃ samayī so'bhidhīyate |
namaskāraṃ hi yo baddhvā vāmāṅgaṃ praṇataḥ sadā || 15 ||

strīṇāṃ sambhāṣaṇaṃ kuryāt sadbhāvaistasya tāḥ khalu |
vāmāṅguṣṭhalikhanyā subhūmau saṃlikhyate padā || 16 ||

śiraḥkaṇḍūyanaṃ kuryāt tiryagdṛṣṭyā vāmapāṇinā |
svavidyāsmaraṇaṃ tasya sādhakasya viṣaye hitam || 17 ||

gaṇḍe cibuke vāpi nāsikāyāṃ kṛtāṅguliḥ |
tiryagdṛṣṭiḥ sakṛmantraṃ japan vidyāṃ nirīkṣayet |
sadbhāvaṃ yānti yoginyaḥ samayībhyastathā khalu || 18 ||

iti śrīherukābhidhāne saptayoginīlakṣaṇaparīkṣāvidhipaṭalaḥ ṣoḍaśamaḥ || 16 ||

strīṇāmiti nirdhāraṇe ṣaṣṭhī | kulāni sādhakāḥ | tānyeva bījāni prabhāṣaṇāya kāraṇāni | taiḥ pravibhajya bhāṣya( ṣa )te | kulakriyā samayācāraḥ | kulavidyāṃ kuladevīm | svaśāstroktaṃ mantranayoktam , so'bhidhīyata iti dvitīyaḥ | namaskāramityādi | sadbhāvaistasta tāḥ khalviti | etallakṣaṇapratītyā tādṛśīṣu yoginīṣu tathaiva namaskārādikaiḥ sadbhāvais[ stasya sādhakena khalviti tṛtīyaḥ | vāmāṅguṣṭheneti | padā pādasya | likhanyeti | punaḥpunaryallikhyate tadyoginījanaprakāra iti jñeyamitibhāvaḥ iti caturthaḥ | śiraḥkaṇḍūyanaṃ kuryāditi pāṇinā kartavyam | tadyoginījanaprakāretijñātavyam | sadānugā |] tasya sādhakasya viṣaye hitamiti | evaṃbhūtāṃ tāṃ dṛṣṭvā vidyāsmaraṇaṃ sādhakasya tasya yujyate | svavidyāṃ sveṣṭadevatāmiva tāṃ paśyediti bhāvaḥ | kuta ityāha - viṣaye hitamiti | tādṛśo viṣayo gauravāya yataḥ | prathamārthe saptamītyarthasamudāya iti pañcamaḥ | maṇḍalasya gaṇḍo vā samuccaye | apiḥ saṃbhāvanāyām | tiryagdṛṣṭiriti | cibukādiṣu kṛtāṅgulistiryagdṛṣṭiryā strī sā yoginījanaprakāra iti jñeyamiti ṣaṣṭhaḥ | tā evaṃ dṛṣṭvā kiṃ kāryamityāha - sakṛnmantraṃ japan vidyāṃ nirīkṣayediti | mantro vidyārājaḥ | etena kimityāha - sadbhāvamityādi subodham || 15-18 ||

saptayoginītyupalakṣaṇam | ṣaṇṇāmapi lakṣaṇamapi | trayodaśayoginyaḥ | lakṣaṇaṃ cihnam | saptānāṃ ṣaṇṇāṃ ca yoginīnāṃ lakṣaṇaparīkṣā saptayoginīlakṣaṇaparīkṣeti madhyapadalopīsamāsaḥ | tadvidhyabhidhāyakaḥ paṭalaḥ ṣoḍaśamaḥ ṣoḍaśaḥ |

iti śrīcakrasaṃvaravivṛtau ṣoḍaśaḥ paṭalaḥ || 16 ||

sarvayoginīrupaparivarte cihnamudrāvidhipaṭalaḥ saptadaśamaḥ

tataḥ-
durlabhā yoginīnāṃ tu ḍākinīnāṃ tathaiva ca |
pañcāmṛtasadbhāvāt yāminī trāsanī [ tathā ] || 1 ||

kāminī bhīmā rupā sañcārā bhāsurāḥ |
ḍākinyaḥ sapta saṃhṛtāḥ svalakṣaṇamihocyate || 2 ||

lakṣaṇānantaraṃ vaktuṃ saptadaśaṃ paṭalamāha - tato durlabhā ityādi | yoginīnāṃ tu ḍākinīnāmityādi prathamārthe ṣaṣṭhī | tato yoginyo devyaḥ | turviśeṣārthaḥ | yoginīnāmiti | ḍākinyo māniṣyo yoginyo yoginīguṇānuvartinya ityarthaḥ | atastathaiva ceti padam | kuta ityāha - tato durlabhā iti | yato devīguṇatvatyo ḍākinyastato duḥkhenopalabhyanta iti bhāvaḥ | yadyevaṃ kathamupalabhyanta ityāha - pañcāmṛtasadbhāvāditi | tadupayogine sādhakāya tiṣṭhantyetā iti bhāvaḥ |

ḍākinīnāṃ lakṣaṇamāha - yāminī - trāsinī - kāminī - bhīmā - rupā - sañcārā - bhāsurā - ḍākinyaḥ sapta saṃhṛtā iti | etā yāminyādayaḥ saṃhṛtāḥ saṃkṣepeṇa sapta vyāhṛtā iti bhāvaḥ | svalakṣaṇamihocyata iti | anvayena tāsāṃ nāma etallakṣaṇakathanadvāreṇocyata ityarthaḥ || 1-2 ||

rupikā cumbikā lāmā parāvṛttā sabālikā |
anirvṛttikā aihikī devī ḍākinyaḥ saptadhāḥ smṛtāḥ || 3 ||

aviraktāṃ nirīkṣeta yā bhrūbhaṅgaṃ karoti ca |
rupaṃ saṃharati prāk paścānnāśaṃ karoti ca || 4 ||

rupikā sā tu vijñeyā vīrādvayasevitum |
iṣṭaṃ vā yadi vāniṣṭā( ṣṭaṃ ) śiśumāliṅgya cumbati || 5 ||

cumbikā sā tu vijñeyā ḍākinī cāghanāśinī |
tiryagdṛṣṭibhṛkuṭīvaktrā bhrū[ kṣepe tarjayanti ha || 6 ||

anyathā niḥśvāsa bhairavastu lāmā'sau vinirdiśe ]t |
vārāhaśarabhamārjāraśrṛgālādyā ajā hayā || 7 ||

sarvāṃstān trāsayet tataḥ parāvṛttā hi sā [ kathyate |
prahṛṣṭā hasate gatā bhūyo na niva ]rtate || 8 ||

anurakte hasate spaṣṭaṃ khaṇḍarohā hi sā smṛtā |
manodvignā kareṇātha loṣṭhena caraṇena vā || 9 ||

paṭāntena vā kāṣṭhena tayā spṛṣṭo na jīvati |
anivartī vijānīyād asādhyā sā hi kīrtitā || 10 ||

tāsāṃ sānvayaṃ nāmāntaramapyāha - rupikā - cumbikā - lāmā - parāvṛttā - sabālikā - anirvṛttikā - aihikī devī ḍākinyaḥ saptadhā smṛtā iti | rupāyā rupikā'parābhidhānāyā lakṣaṇamāha - aviraktāmityādi | vīrādvayasevitumiti | vīrādvayasevinītyarthaḥ |

yāminyāścumbikāparābhidhānāyā lakṣaṇamāha - iṣṭaṃ vetyādi | ḍākinī ceti | ḍākinyaghanāśinīti bhāvaḥ | ata eva yamaḥ saṃyamaḥ, sa eva yāmaḥ svārthe'ṇ | sa yasyā'sti sā yāminī | nāśanaṃ karoti yataḥ | bhīmāyā lāmāparābhidhānāyā lakṣaṇamāha - tiryagdṛṣṭirityādi | tarjayanti heti | ekatve bahuvacanam | ata evārthaḥ | anyathā niśvāsaḥ kāmāsakto'pi bhairavo viśeṣeṇa prayāsāt | turviśeṣe | ato viśeṣeṇa ramata iti rāmā | rephe latvāllāmā | lakṣaṇadvayayogād bhīmaiva lāmā | trāsanyāḥ parāvṛttāparābhidhānāyā lakṣaṇamāha - varāhetyādi | śarabhaḥ paśuviśeṣaḥ | śarameti pāṭhe tu śvā | sarvāṃstāṃstrāsayediti | tasyā darśanena te bibhyatītyarthaḥ | ataḥ parāvṛttā sā | hiryasmādarthe | pare parāvarttante yasyāḥ sā tathā yasmāt | sañcārāyāḥ sabālikāparābhidhānāyā lakṣaṇamāha - prahṛṣṭetyādi | bhūyo'nivartitatvāt sañcāraḥ | kāminyā aihikyaparābhidhānāyā lakṣaṇamāha - anurukta ityādi | khaṇḍarohā khaṇḍe'bhinnapradeśe punaḥ punarārohati tiṣṭhatīti sā tathā | hiryasmāt | iha pradeśe ciramavatiṣṭhati ityaihikī | bhāsurāyā anivartikāparābhidhānāyā lakṣaṇamāha - manodvignetyādi | yā bhāsurā'nivartikāparasaṃjñā sā manasodvignā bhavati | tathābhūtayā ca tayā loṣṭhādinā spṛṣṭaḥ sattvo na jīvati | anivartyā nivartayitumaśakyatvāt | kuta ityāha - asādhyā hīti | hiryasmat || 3-10 ||

hasati jalpati rudati vā akasmāt prakupyate |
aihikā sā smṛtā [ devī pūrvābhilāpinī || 11 ||

saugatagoṣṭhīratā saiva vajrakulodbhavā ] |
ḍākinīnāṃ kulānīha mahāvādīni lakṣayet || 12 ||

kapālaparśudaṃṣṭrāśca krakacadhvajakhaḍgasaṃtrāsanī |
śaṃkhā cāṣṭamī smṛtāḥ kulamudrāḥ prakīrtitāḥ || 13 ||

iti śrīherukābhidhāne sarvayoginīrupaparivarte cihnamudrāvidhipaṭalaḥ saptadaśamaḥ || 17 ||

ḍākinīnāṃ kulānīha mahāvādīni lakṣayediti | vāyuvegādayo mahāvīryāntā yoginyo yāminyādīnāmaihikāntānāṃ kulāni | ḍākinī yoginīti samānārthaḥ | ḍākinīnāṃ kulamudrāvīrasevituṃ lakṣayediti pāṭhāntare | ḍākinīnāmuktānāṃ kulāni mudrā eva | yoginya eva vāyuvegādayaḥ | tā lakṣayejjānīyāt | vīrasevituṃ vīrasevinītyarthaḥ | dvitīyā bahuvacanalopāt | kapālaparaśudaṃṣṭrāścakrakacadhvajakhaḍgasantrāsanī saṃkhyāśceti | cakāraḥ samuccaye | daṃṣṭrā varāhadantāḥ | kacadhvajeti muktakeśatā | aṣṭamī aṣṭau mudrāḥ | etāsāṃ mudrāṇāṃ madhye yāṃ kāñcid yasyāḥ kasyāścit ḍākinyāḥ | kapālaparaśudaṃṣṭrāśca khaḍgasaṃtrāsanī caiveti pāṭhāntare | khaḍgeti nirvibhaktikaṃ saṃtrāsanī karttī | pañcaiva mudrāḥ || 11-13 ||

etacca yoginīnāṃ rupaparivartanamaviraktanirīkṣaṇādi kapālādimudrāśca vidhiḥ prayojanaṃ yoginījñānaṃ lakṣaṇam |

iti śrīcakrasaṃvaravivṛtau saptadaśaḥ paṭalaḥ || 17 ||
s
sarvayoginīvarṇalakṣaṇacihnavidhipaṭalo'ṣṭādaśamaḥ

athāparaṃ pravakṣyāmi ḍākinīnāmaparaṃ padam |
yena samyagvijānāti ḍākinyaḥ samaye sthitāḥ || 1 ||

atheti | rupaparivartanādikathanānantaraṃ tato'paraṃ padaṃ cihnaṃ pravakṣyāmi( mīti ) sambandhaḥ | padyate gamyate ḍākinī yena tena padam | kīdṛgityāha - yenetyādi | ḍākinya iti dvitīyārthe prathamā || 1 ||

raktagaurā hi yā nārī padyagandhaṃ vimuñcati |
saumyadṛṣṭiḥ prakṛtyaiva saṃraktadarśanā tu yā || 2 ||

padamāha - raktetyādi | padyagandhaṃ vimuñcatīti padyagandhagātretyarthaḥ | saumyadṛṣṭiriti | bhṛkuṭyādirahitatvāt | saṃraktadarśanā tu yeti | atyantānurāgaviśiṣṭatvāt | saṃraktanayanānugeti pāṭhe saṃraktanetrānvitā || 2 ||

nakhā hi yasyā nāryā saṃrakte nayane tathā |
gṛhe ca likhitaṃ padyaṃ padyanarteśvarakulodbhavā || 3 ||

nakhā hīti | hiradhikārthe | atyantaraktā nakhā ityarthaḥ | saṃrāgaprakaraṇāt cihnaṃ padyaṃ likhitaṃ padyamiti sugamaḥ pāṭhaḥ | padyanartteśvaro'mitābhaḥ tatkulodbhavā iti jñeyam || 3 ||

bhrūmadhyagataṃ triśūlaṃ śyāmā pāṇḍaraśarīraṃ ca |
satataṃ vajrakule bhāvitaṃ vajraṃ tu gṛhe likhitamarcaye [ t sadā || 4 ||

śrīherukakulodbhūtā jñeyā sā vajraḍākinī |
yasyāḥ śūlaṃ lalāṭe vai śaktirhi cāpi dṛśyate || 5 ||

raktākṣī raktagaurā ca raktapādakarā tathā |
chāgale kukkuṭe vāpi ramate bhāvitā sadā || 6 ||

cihnaṃ tasyā gṛhe vajramarcayet satataṃ tathā |
śrīheruka kulodbhūtā ḍākinyo nātra saṃśayaḥ || 7 ||

yasyāḥ cakraṃ lalāṭe tu kare cāpi hi dṛśyate |
śyāmā jīmūtasadṛśī nityaṃ lalāṭe paṭṭadhāriṇī || 8 ||

mahāsaubhāgyasampannā sādhvī paratarā ca yā |
likhitaṃ ca gṛhe cakraṃ yasyā vai pūjyate sadā || 9 ||

vajravārāhīkulodbhūtā ḍākinī baladarpitā |
yā ca kṛṣṇāñjanaśyāmā sitadaśanonnatā ca yā || 10 ||

krūrā ca satataṃ vāmā sattvayuktā ca yā bhavet |
nityaṃ snānaratā yā ca vācā na bahubhāṣiṇī || 11 ||

vajraṃ gṛhe ca satataṃ pūjyate likhitaṃ śubham |
vajravārāhyāḥ kulodbhūtā sahastrāṇi daśapañcakam || 12 ||

bhrūmadhye gataṃ triśūlaṃ triśūlākāramaṅgam | śyāmā pāṇḍaraśarīraṃ ceti | yasyāḥ śyāmamāpāṇḍaraṃ ca śarīram | asyāḥ svagṛhe vajraṃ likhitam | gṛhamarcayet | turniścaye | sā niyamena śrīherukakulodbhūtā jñeyā | vai vākyālaṅkāre pakṣāntare vā | apiḥ saṃbhāvanāyām | hiratiśaye | raktetyādi | chagala eva chāgalaḥ | satatatā nirantaratā | ḍākinī iti ḍākinī | lalāṭa iti | lalāṭamadhya iti jñeyaṃ tuśabdāt | hiravadhāraṇe | lalāṭaśabdena vīrapaṭaḥ | sādhvītyekapatnī | paratareti paramaśobhanā | daśanonnatetyunnatadaśanā | vāmeti | asatpade ratā | vajravārāhyāḥ kulodbhūtā | kiyatya ityāha - sahastrāṇi daśapañcakamiti | pañcadaśasahastrāṇi yoginya ityarthaḥ || 4-12 ||

gaurī kanakasaṅkāśā tathā stabdhākṣī yā ca lomaśā |
yasya lalāṭe vajraṃ vā kare cāpi hi dṛśyate || 13 ||

rājyāruḍhā tu nityaṃ garvitā satyavādinī |
mallikāmodagandhinī |
vajraṃ ca likhitaṃ yasyāḥ pūjyate satataṃ mahat || 14 ||

khaṇḍarohā kulodbhūtā mahāyogeśvarī varā |
māṃsapriyā ca yā nityaṃ tṛṣā kṛṣṇāñjanaprabhā || 15 ||

śūlākāraṃ lalāṭaṃ tu krūrakarmaratā ca yā |
śmaśānaṃ yāti nityaṃ nirbhayā nirghṛṇā ca yā || 16 ||

yasyā lalāṭe śūlaṃ kapālaṃ ca likhitaṃ pūjyate gṛhe |
śrīherukadevasya ḍākinī sā kulodbhavā || 17 ||

jīmūtavarṇā yā nārī daśanairviṣamaiḥ sthitāḥ |
satataṃ krūrakarmā ca vāmadaṃṣṭrotkaṭā ca yā || 18 ||

likhitaṃ paraśuṃ yasyā gṛhe nityaṃ ca pūjyate |
vināyakakulodbhūtā ḍākinī sā na saṃśayaḥ || 19 ||

gaurītyādinā varetyantena khaṇdarohākulodbhūtā lakṣaṇam | mallikāyā ivāmodo yasya sa mallikāmodo gandho yasyāḥ sā tathā | māṃsapriyetyādinā ḍākinī sā kulodbhavetyantena śrīherukakulodbhavāyā lakṣaṇam | jīmūtetyādinā na saṃśaya ityantena vinā[ ya ]kakulodbhūtāyā lakṣaṇam | daśanairviṣamasthiteti viṣamadaśanetyarthaḥ | vināyako vighnāriḥ || 13-19 ||

etad ḍākinīgaṇasya śrīherukakulodbhavā |
sādhakānāṃ hitārthopa lakṣaṇaṃ samudāhṛtam || 20 ||

iti śrīherukābhidhāne sarvayoginīvarṇalakṣaṇacihnavidhipaṭalo'ṣṭādaśamaḥ || 18 ||

etad ḍākinīgaṇasya śrīherukakulodbhavā sādhakānāṃ hitārthopalakṣaṇaṃ samudāhṛtamiti | etallakṣaṇaṃ ḍākinīgaṇasya sambandhi | kimbhūtasyetyāha - śrīherukakulodbhaveti nirvibhaktikam | śrīheruka eva kula tatsaṃbhavasya | plutoccāraṇam | cakārādiśabdāḥ samuccayādyarthā jñeyāḥ | lakṣaṇaṃ kulaṃ ca sāṅkaryeṇa na tu [ manasā yathāvatāritaṃ ṣoḍaśe |] varṇagandhādinā kulena ca saptayoginya uktāḥ | kriyāmātreṇa ṣaṭ | saptadaśe nāmagrahaṇādinā kapālādinā cihnena ca sapta | iha ca varnagandhādinā cihnena kulena pratibaddhenāṣṭau | samudāyenāṣṭāviṃśatiḥ | sarvaśabdaḥ pradeśakārtsnye || 20 ||

sarvāsāmaṣṭānāṃ yoginīnāṃ varṇalakṣaṇacihnāni vidhīyante pratipādyante yena sa cāsau paṭalaśceti sarvayoginīvarṇalakṣaṇacihnavidhipaṭalo'ṣṭādaśamo'ṣṭādaśaḥ |

iti śrīcakrasaṃvaravivṛtau aṣṭādaśaḥ paṭalaḥ || 18 ||

sarvayoginīmudrāpratimudrānirdeśavidhipaṭala ūnaviṃśatimaḥ

athāparaṃ saṃpravakṣyāmi lāmānāṃ tu viśeṣataḥ |
samyagaṅgāvayavaṃ jānīyād yena sādhakaḥ || 1 ||

atheti lakṣaṇasamuccaye | aparamiti lakṣaṇaṃ lāmānāṃ lāmājātīyānāṃ yoginīnāmityarthaḥ | turvākyālaṅkāre | viśeṣata iti lāmādikulodbhūtānāṃ sāmānyaṃ lakṣaṇamuktamidānīṃ lāmājātīyānāmevocyata iti viśeṣaḥ | avayavasadbhūtatvādavayavaṃ lakṣaṇaṃ tatsamyakpravakṣyāmīti sambandhaḥ | sādhaketi caturthīlope tādarthyāt sādhaka iti pāṭhe'pi prathamā caturthyartha eva || 1 ||

mukhaṃ yasyāstu vistīrṇaṃ dṛśyate parimaṇḍalam |
vaktre śmaśrūṇi nityaṃ bhruvau dīrghāstu lomaśāḥ || 2 ||

śubhravastrā śuciḥ saumyā akṣobhyā satvavādinī |
saddharmaratā nityaṃ vīrabhaginī tu sā jñeyā || 3 ||

lakṣaṇamāha - mukhamityādi | parimaṇḍalaṃ vartulam | lomaśā lomabahulā bhavantīti | śubhravastreti nirmalavastrā | śucirnirmalā | akṣobhyā suniścayā | vīrabhaginīti yoginītyarthaḥ | vīrabhaginya iti pāṭhāntare ekatve bahuvacanam || 2-3 ||

padyamudrā dātavyā kūrmamudrā'thavā punaḥ |
ajinaṃ kamaṇḍaluṃ caiva pratimudrā vidhīyate || 4 ||

tāṃ dṛṣṭvā mudrā deyetyāha - padyetyādi | añjaligatāṅgulikuñcanātpadyamudrā | athaveti pakṣāntare | punarvākyālaṅkāre | dakṣiṇaṃ hastaṃ prasāryoddhṛtāṃ kṛtya ca tadupari vāmaṃ cākuñcitaṃ sthāpayediti kūrmamudrā | ajinaṃ kamaṇḍaluṃ caiveti | vāmaskandhāvalambitasya paṭāñcalasya vāmakareṇa dhāraṇābhinayādajinam | yajñopavītaparidhānābhinayāditi kecit | kamaṇḍaludhāraṇābhinayāt kamaṇḍaluḥ | caivo niścayāvadhāraṇayoḥ | ajinaṃ padyamudrādāyine darśayet | kamaṇḍaluṃ ca kūrmamudrādāyine | yoginyā mudrādarśanād yogino mudrā pratimudrā || 4 ||

daśamī parvaṇī tasyāḥ padyaṃ ca likhitaṃ gṛhe |
śriyāṇāṃ tu lāmānāmetadbhavati lakṣaṇam || 5 ||

lamboṣṭhī ca viśālākṣī raktapiṅgalalocanā |
āḍhyā subhagā dhanyā gaurī campakasannibhā || 6 ||

nādīrghā nātidīrghā ca vicitravasanapriyā |
tistro rekhā lalāṭe ca ūrdhvasīmāntamāśritā || 7 ||

hasate ramate* ] caiva mārgamākramya tiṣṭhati |
saṃgrāme mṛtakānāṃ tu kathāsu ramate sadā || 8 ||

īdṛśīṃ pramadāṃ dṛṣṭvā śūmamudrāṃ pradāpayet |
ākuñcitavāmapādaṃ tu sanṛtyaṃ caiva darśayet || 9 ||

parivartanaṃ ca vāmena pratimudrā vidhīyate |
caturdaśī cāṣṭamī tu parvaṇī tasyā vidhīyate || 10 ||

śriyāṇāmiti varṇāgamāt | śrīrvajravārāhīyuktaḥ śrīherukaḥ tadudbhūtā yoginyaḥ śriyaḥ | lamboṣṭhītyādi | aparamāha - ākuñcitavāmapādeti | ardhaparyaṅkaṃ nāṭyaṃ darśayedityarthaḥ | parivartanaṃ vimukhībhāvaḥ | dvayamidaṃ pratimudrā | parvaṇī puṇyakālaḥ | caturdaśyādiparvaṇe tathāgatācāryādiṣu pūjā || 5-10 ||

pūjayed satataṃ tasyāḥ śūlaṃ vā likhitaṃ gṛhe |
lokeśvarīṇāṃ tu lāmānāmetadbhavati lakṣaṇam || 11 ||

nityaṃ ca kūpakau yasyā dṛśyete gaṇḍasaṅgatau |
raktagaurā tathā nityaṃ haritapiṅgalalocanā || 12 ||

kuñcitāśca tathā keśāḥ paṭṭabandhaśira[ stathā ]
lalāṭe dṛśyate caiva ekarekhā pratiṣṭhitā || 13 ||

dīrghagrīvā tathā coccā raktavastrapriyā nityam |
hasate gāyate caivākasmācca prakupyati || 14 ||

calacittā viśeṣeṇa kalaheṣu ca rajyate |
īdṛśīṃ pramadāṃ dṛṣṭvā śaktimudrāṃ pradarśayet || 15 ||

ghaṇṭāmudrā pradātavyā dvitīyā caiva yatnataḥ |
parivartanaṃ tu vāmena pratimudrā vidhīyate || 16 ||

hrasvā caiva sthūlajaṅghā ca |
pītavastrapriyā nityaṃ skandhavastrāvalambinī || 17 ||

īdṛśīṃ pramadāṃ dṛṣṭvā mukhamudrāṃ pradarśayet |
śaṅkhamudrā pradātavyā dvitīyā caiva yatnataḥ || 18 ||

parivartanaṃ [ ca ] vāmena pratimudrā vidhīyate |
caturdaśī parvaṇī tasyā vajraṃ ca likha( khya )te gṛhe || 19 ||

śrīherukalāmānāmetadbhavati lakṣaṇam |
lomaśā sarvagātreṣu kṛṣṇapiṅgalalocanā || 20 ||

karālī vikṛtā ghorā sthūlāsyā sthūlavaktrā( ktrikā ) |
lamboṣṭhī kṛṣṇavarṇā ca koṭarākṣī bhagnanāsikā || 21 ||

nityaṃ gāndharvakuśalā meghavarṇā manoharā |
īdṛśīṃ pramadāṃ dṛṣṭvā nāgamudrāṃ pradāpayet || 22 ||

śaktimudrā pradātavyā dvitīyāpi hi yatnataḥ |
parivartanaṃ ca vāmena pratimudrā vidhīyate || 23 ||

ekādaśī parvaṇī tasyā daṃṣṭrā ca likhitaṃ gṛhe |
vajravārāhīnāṃ tu lāmānāmetadbhavati lakṣaṇam || 24 ||

iti śrīherukābhidhāne sarvayoginīmudrā[ pratimudrā ]nirdeśavidhipaṭala ūnaviṃśatimaḥ || 19 ||

lokeśvarīṇāmamitābhakulānām | gaṇḍasaṅgatau nityaṃ kapolayoḥ kūpakau | kapolagaṇḍeti kvacitpāṭhaḥ | tatra kapolagaṇḍaḥ kapolaḥ | aṅguṣṭhena śeṣasarvāṅgulisamākramaṇādūrdhvīkṛtāṃ tarjanīṃ dhārayediti śaktimudrā | ghaṇṭāvādanābhinayena ghaṇṭāmudrā | mudrayorekā deyā | hrasvetyādinā'nyadāha - skandhādekasmād vastrāñcalamavalambayituṃ śīlaṃ yasyāḥ sā skandhavastrāvalambinī | vajrāñjaliṃ kṛtvā madhyamādvayamutthāpya tarjanībhyāmanāmikādvayaveṣṭyāṅguṣṭhadvayaṃ praguṇīkṛtya taṃ mukhasamīpe dhārayediti mukhamudrā | uttānavāmakarakanīyasyādyaṅgulitrayaṃ saṃkocya tarjanyaṅguṣṭhau saṃyojya prasārayediti śaṅkhamudrā | vāmaṃ hastamuddhṛtīkṛtya tadupari dakṣīṇaṃ kaphoṇiṃ nidhāyāṅguṣṭhatarjanīsamutthāpanādaṅgulitrayamākuñcya dakṣiṇahastaṃ dhārayediti nāgamudrā | dvitīyeti pratimudrā | ata āha - pratimudreti dvitīyā pratimudrā ceti paryāyau | pañcānāṃ lāmājātīyānāṃ yoginīnāṃ lakṣaṇamuktam | samudāyena dvātriṃśadyoginīnāṃ lakṣaṇaṃ tāsāṃ lakṣaṇamudrādarśanāt | pratimudrā deyeti viśeṣaḥ | tu-śabdādīnāmanuktārthaḥ svayamabhyūhanīyaḥ || 11-24 ||

mudrāpratimudrādvāreṇa paṭalapiṇḍarthamāha - sarvetyādi | sarvaśabdaḥ pūrvavat | sarvāsāṃ pañcānāṃ yoginīnāṃ mudrāstāsu yogināṃ pratimudrāśca tāsāṃ nirdeśaḥ kathanaṃ sa vidhīyate yena cāsau paṭalaśceti sa tathā | ūnaviṃśatimaḥ | takāralope sati || 19 ||

iti śrīcakrasaṃvaravivṛtāvūnaviṃśatitamaḥ paṭalaḥ || 19 ||

sarvayoginyahastamudrāsaṃketavidhipaṭalo viṃśatimaḥ

athānyatamaṃ vakṣye vāmahastaṃ tu chommakam |
yena vijñāyate samyag bhrātā ca bhaginī tathā || 1 ||

pañcadaśe'kṣarachommaka uktaḥ | iha tu hastachommakamāha - athetyādi | atheti mudrāpratimudrākathanānantaram | anyatamamiti | akṣarachommakāntaraṃ hastachommakaṃ vakṣya iti sambandaḥ | vāmahastaṃ tviti | vāmena hastena sādhyatvād vāmahastachommakaḥ | tudhabdāddakṣiṇahastasādhyaṃ ca chommakaṃ vakṣya iti jñeyam | ataḥ paraṃ pravakṣyāmi ḍākinīnāṃ tu lakṣaṇamiti pāṭhāntaraṃ subodham || 1 ||

vāmahastaṃ darśayed yastu( yā tu )abhivādayāmītyuktaṃ bhavati |
anāmikāṃ darśayed yā tu pratyabhivādanamityuktaṃ bhavati || 2 ||

udaraṃ tāḍayed yā tu bubhukṣitā vayamityuktaṃ bhavati |
lalāṭaṃ darśayed yā tu ākāśādāgatamityuktaṃ bhavati || 3 ||

mukhādaṅguliṃ prakṣiped yā tu bhuñjāmītyuktaṃ bhavati |
jihvāṃ lālayed yā tu bhuktāsmītyuktaṃ bhavati || 4 ||

jānuṃ spṛśate yā tu śrāntāsmītyuktaṃ bhavati |
aṅgulyagraṃ spṛśate yā tu viśrāntāsmītyuktaṃ bhavati || 5 ||

dantaṃ kiṭakiṭāyate yā tu bhakṣayāmītyuktaṃ bhavati |
bhṛkuṭīṃ darśayed yā tu baddhāsmītyukjtaṃ bhavati || 6 ||

gurudaṃ darśayed yā tu muktāsmītyuktaṃ bhavati |
muṣṭiṃ darśayed yā tu paṭṭiśamasyāḥ pradarśayed || 17 ||

keśān darśayed yā tu vikṛtaṃ ca nirīkṣayet |
nakhaṃ darśayed yā tu khaṭvāṅgaṃ tasyā darśayet || 8 ||

aṅgaṃ vidhūnate yā tu dvidaṃṣṭrāṃ tasyā pradarśayet |
hastena hastaṃ vādayed yā tu balirbhoktavyamityuktaṃ bhavati || 9 ||

chommakamāha - vāmahastamityādi | turavadhāraṇe | abhivādayāmi namaskaromīti tayoktaṃ bhavati | anāmikāmiti | vāmahastasyaiva | turviśeṣārthaḥ | tāḍayed yā tviti | udaraṃ jihvāṃ ceti tuśabdārthaḥ | darśayedityapi boddhavyam | tayoktamiti sarvatraiva yojyam | ākāśādāgatamiti | uktaṃ bhavatītyanuvartate | aṅguliṃ prakṣipediti | mukha iti jñeyamiti tuśabdārthaḥ | jānuṃ spṛśate yā tviti | turviśeṣe | kutaścidāgatya jānusparśanācchrāntā'smīti tayoktaṃ bhavati | śrānto'smītyādi deśaviśeṣoktinibandhāt | tathā ca strīliṅgapuṃliṅgayoḥ | prāyeṇa bhagādau samoktiḥ | aṅgulyagramiti | aṅgulyā'ṅgulyagraṃ spṛśatīti yatra | tuśabdārtho viśeṣeṇocyate teneha sa evārthaḥ | garuḍamiti nāsikāgram | paṭṭiśamiti vīrapaṭabandhākāreṇa vāmahastam | lalāṭe darśayet | keśāniti | tatra vāmahastavyāpārāt | vikṛtaṃ ceti | bhṛkuṭyā nirīkṣaṇasya vikṛtatvam | cakārād hūkāro jñeyaḥ | khaṭvāṅgadhāraṇābhinayena khaṭvāṅgadarśanam | aṅgavidhūnanasaṅketaḥ | iha vāmahastavyāpārābhāvaḥ | kanīyasīdvayamicchrityā''syabandhadvaye vajramuṣṭidvayaṃ nyasediti | daṃṣṭrādvayam | dve daṃṣṭre yasyāḥ sā dvidaṃṣṭrā mudrā | balirbhoktavyamiti | baliḥ pūjā | balirbhoktavya ityarthaḥ | vāmahastasyaiva sarvatra vyāpāraḥ || 2-9 ||

dakṣiṇahastaṃ pradarśayed yā tu evaṃ kuruṣvetyuktaṃ bhavati |
karṇaṃ spṛśate yā tu vaśitavyamityuktaṃ bhavati || 10 ||

nakhairnakhaṃ saṃspṛśate yā tu mṛtā nīyatetyuktaṃ bhavati |
bhūmiṃ vilikhate yā tu adya maṇḍalaṃ praviśāmītyuktaṃ bhavati || 11 ||

cibukaṃ spṛśate yā tu putro me rakṣitavyamityuktaṃ bhavati |
vāmāṅguṣṭhena bhūmiṃ vilikhate yā tu gurujano me rakṣitavyamityuktaṃ bhavati || 12 ||

akṣiṇī unmīlayed yā tu evaṃ kuruṣveti vaktavyaṃ bhavati |
parvaṇī lehayed yā tu sukhaśayanamityuktaṃ bhavati || 13 ||

yāni kānicid dūtīnāṃ tān sarvān pradarśayet || 14 ||

iti śrīherukābhidhāne sarvayoginya[ hasta ]mudrāsaṃketavidhipaṭalo viṃśatimaḥ || 20 ||

dakṣiṇahastachommakamāha - dakṣiṇetyādi subodham | vāmetyādi | vāmahastāṅguṣṭhena | akṣiṇīti saṅketaḥ | etayoryathākathañcid vyāpāraḥ | yānītyādi kānyapi dūtīnāṃ mudrārupāṇi lakṣaṇānyuktāni teṣu yoginībhiḥ kṛteṣu yogibhiḥ pratimudrā deyā ityarthaḥ | [ tān sarvān pradarśayediti | pratimudrā ityarthaḥ | ] yato bhāvagrastamidaṃ vākyaṃ viśeṣeṇa boddhavyam || 10-14 ||

sarvaśabdaḥ sāmānyavacanaḥ | sarvāsāṃ yoginīnāṃ hastamudrāḥ saṅketāścaite vidhīyante yena sa cāsau paṭalaśceti sarvayoginīhastamudrāsaṅketavidhipaṭalo viṃśatimo viṃśatitamaḥ |

iti śrīcakrasaṃvaravivṛtau viṃśatitamaḥ paṭalaḥ || 20 ||

darśanāṅgamudrālakṣaṇavidhipaṭala ekaviṃśatimaḥ

atha darśanamahāguhyaṃ lakṣaṇaṃ pravadāmyaham |
yā spṛśate śikhāṃ nārī śirastasyāḥ pradarśayet || 1 ||

lalāṭaṃ darśayed yā tu gaṇḍaṃ tasyāḥ pradarśayet |
daśanaṃ darśayed yā tu jihvāṃ tasyāḥ pradarśayet || 2 ||

oṣṭhau darśayed yā tu cibukaṃ tasyāḥ pradarśayet |
grīvāṃ spṛśate yā tu udaraṃ tasyāḥ pradarśayet || 3 ||

hastau darśayet yā tu bāhuṃ tasyāḥ pradarśayet |
trikaṭikāṃ darśayed yā tu pṛthivīṃ tasyāḥ pradaśayet || 4 ||

stanau darśayed yā tu cibukaṃ tasyāḥ pradarśayet |
udaraṃ darśayed yā tu nābhiṃ tasyāḥ pradarśayet || 5 ||

guhyaṃ darśayed yā tu liṅgaṃ tasyāḥ pradarśayet |
uruṃ darśayed yā tu apānaṃ tasyāḥ pradarśayet || 6 ||

jānuṃ darśayed yā tu jaṅghāṃ tasyāḥ pradarśayet |
pādau darśayed yā tu talaṃ tasyāḥ pradarśayet || 7 ||

atheti | hastamudrānantaraṃ lakṣaṇaṃ pravadāmyahamiti sambandhaḥ | tacca yoginīnāṃ kiṃ bhūtamityāha - darśanamahāguhyamiti | darśanārthaṃ mahāguhyā yoginyo yato bhavanti tattathā | lakṣaṇaṃ śikhādisparśanasvarupam | athāto hyaṅgamudrāṇāmiti hi ke( kva )citpāṭhe atheti prāgvat | yato lakṣaṇena jñāyante yoginya ityata iti śabdārthaḥ | hiravadhāraṇe | aṅgasya sparśanādi yāsāṃ tā aṅgamudrāyoginyaḥ | yā spṛśate śikhāmiti śikhāyāścūḍāyāḥ sparśamātrameva lakṣaṇam | śira iti | hastasparśanameva pradarśanam | evamanyatrāpi | darśitān ( daśanaṃ ) darśayediti | oṣṭāvuddhāṭya hastena | jihvāmiti | jihvā'pi tathaiva | trikaṭikāmiti | sphigdvayasambandhigranthiḥ | pṛthivīmiti | bhūsparśamudrāṃ darśayedityarthaḥ | guhyamiti dharmodayam | apānamadhomārgam | talaṃ pādatalamiti subodham || 1-7 ||

aṅguliṃ darśayed yā tu nakhaṃ tasyāḥ pradarśayet |
bhūmiṃ pradarśayed yā tu ākāśaṃ tasyāḥ pradarśayet || 8 ||

ākāśaṃ darśayed yā tu sūryaṃ tasyāḥ pradarśayet |
nadīṃ pradarśayed yā tu samudraṃ tasyāḥ pradarśayet || 9 ||

etā aṅgamudrā ḍākinīnāṃ nātra saṃśayaḥ |
ebhistu darśayennityaṃ samyagdarśanaṃ yānti guhyakāḥ || 10 ||

iti śrīherukābhidhāne darśanāṅgamudrālakṣaṇavidhipaṭala ekaviṃśatimaḥ || 21 ||

bhūmiṃ bhūsparśamudrāmeva darśayet | ākāśe'dhomukhabhramaṇena tatpratipādanam | sūryamūrdhvanirīkṣaṇāt | hastenākāśe nadyākāreṇa rekhādānābhinayā nadīmudrā | ākāśe vepamānena hastadvayena samudramudrā || 8-10 ||

darśanenāṅgamudrālakṣaṇaṃ darśanāṅgamudrālakṣaṇam | tadvidhīyate yena sa cāsau paṭalaśceti darśanāṅgamudrālakṣaṇavidhipaṭala ekaviṃśatitamaḥ |

iti śrīcakrasaṃvaravivṛtāvekaviṃśatitamaḥ paṭalaḥ || 21 ||

viśeṣamudrālakṣaṇavidhipaṭalo dvāviṃśatimaḥ

ataḥ paraṃ pravakṣyāmi aṅgamudrāṃ yathāvidhi |
yena vijñāyate bhrātā bhaginī vā viśeṣataḥ || 1 ||

ekāṅguliṃ darśayed yātu svāgata[ mityuktaṃ ] bhavati |
dvayaṅguliṃ darśayed tā tu susvāgatamityuktaṃ bhavati || 2 ||

etāḥ sarvayoginyo'ṅgamudrāḥ prakīrtitāḥ |
netramudrāṃ vijānīyād dvābhyāmaṅgulisū [ cyaṃ tu || 3 ||

kiñcit kuñcitatarjanīṃ mantrī darśayet tu tām |
tatkṣaṇād vaśamāyāti yāvajjīvaṃ tu guhyaka || 4 ||

ataḥ paramiti | śikhāsparśādimudrākathanānantaram | aṅgamudrāḥ pravakṣyāmīti sambandhaḥ | tāḥ kathitā eva kimābhirityāha - viśeṣata iti | viśeṣeṇāṅgamudrā ityarthaḥ | athātaḥ saṃpravakṣyāmyaṅgamudrā yathāvidhīti pāṭhāntare'pi | atheti samuccaye | ata iti viśeṣeṇa | dvayoraṅgulyoḥ susvāgatamiti | tarjanīmadhyamayordarśanena | etāḥ sarvayoginyo'ṅgamudrāḥ prakīrtitā iti | aṅgamudrā sarvāsāṃ yoginīnāṃ sādhāraṇya ityarthaḥ | mudrā potaṅgīnāmāṅgamudrāḥ prakīrtitā iti pāṭhāntare potaṅginīti nāmnyo mudrāḥ tāścāha - netramudrāṃ vijānīyād dvābhyāmaṅgulisūcyantu kiñcit kuñcitatarjanī yasya tā darśayed yogī sa tatkṣaṇād vaśamāyānti guhyaka iti | dvābhyāṃ jyeṣṭhātarjanībhyāṃ hastadvayagatābhyāṃ sūcyaṃ sūcīkṛtvā śeṣāṅgulisaṅkoce kiñcit kuñcitā tarjanī yasyāṃ sā tathā mudrā, tāṃ netramudrāṃ vijānīyāt | yasyeti yasyā mudrāmetāṃ yogī darśayet | sa iti tā guhyakā yoginyastasyaivaṃ vaśībhavantītyarthaḥ || 1-4 ||

mudrā potaṅginīnāma yāvajjīvaṃ na saṃśayaḥ |
madhyamāṃ darśayed yā tu pradeśinīṃ tasyāḥ pradarśayet || 5 ||

anāmikāṃ pradarśayed yā tu jihvāṃ tasyāḥ pradarśayet |
paṭṭiśaṃ darśayed yā tu śūlaṃ tasyāḥ pradarśayet || 6 ||

śiro darśayed yā tu medinīṃ tasyāḥ pradarśayet |
mahīṃ darśayed yā tu ākāśaṃ tasyāḥ pradarśayet || 7 ||

bhṛkuṭiṃ darśayed yā tu sīmāntaṃ tasyā darśayet |
dantān darśayed yā tu oṣṭhaṃ tasyāḥ pradarśayet || 8 ||

grīvāṃ darśayed yā tu vaktraṃ tasyāḥ pradarśayet |
lalāṭaṃ darśayed yā tu dṛṣṭiṃ tasyāḥ pradarśayet || 9 ||

etāḥ sarvayoginyaḥ kramādaṅgamudrā pracoditā |
ebhistu darśayet samyag darśanaṃ yānti guhyaka( |ḥ ) || 10 ||

iti śrīherukābhidhāne viśeṣamudrālakṣaṇavidhipaṭalo dvāviṃśatimaḥ || 22 ||

mudrā potaṅginīnāma yāvajjīvaṃ na saṃśaya iti | iyaṃ netramudrā potaṅginīsaṃjñakā | etā ityādinā bahutvanirdeśastu pratyekayoginyaṅgabhedasambandhāt | paṭṭiśaṃ pūrvavat | śiro darśayediti śirodarśanamātram | medinīmiti vyākhyātam | vaktraṃ vaktramudrāḥ | etāḥ sarvayoginyo'ṅgamudrāḥ pracoditā iti | sarvā eva yoginyo'ṅgamudrā eva bhedābhāvāt | sarvāsāmeva cetyarthaḥ | ebhiriti pratimudrāḥ | karmaṇi tṛtīyā | liṅgavyatyayaśca || 5-10 ||

viśeṣeṇāṅgamudrālakṣaṇaṃ vidhīyate yena sa cāsau paṭalaśceti sa viśeṣeṇāṅgamudrālakṣaṇavidhipaṭalo dvāviṃśatitamaḥ |

iti śrīcakrasaṃvaravivṛtau dvāviṃśatitamaḥ paṭalaḥ || 22 ||

ḍākinīviśeṣacihnamudrālakṣaṇavidhipaṭalastrayoviṃśatimaḥ

athātaḥ saṃpravakṣyāmi ḍākinīnāṃ tu lakṣaṇam |
jñāyate'dūrato yena vīrāṇāṃ vīrabhaginī || 1 ||

atheti | aṅgamudrālakṣaṇakathanānantaram | saṃpravakṣyāmīti lakṣaṇamevānuvartanīyaṃ karmapadam , kiñca pūrvato viśiṣṭam | ataḥśabdasya viśeṣārthatvāt | kiṃ tadviśeṣalakṣaṇamityāha - jñāyata ityādi | adūrata ityavilambataḥ | vīrāṇāmiti vīrairityarthaḥ | vīrabhaginīti vīraireva jñātuṃ śakyatvāt | vīrebhyo vā siddhidānāt | samānasamayatvād vā | ataḥ paraṃ pravakṣyāmi ḍākinīnāṃ tu lakṣaṇamiti pāṭhaḥ subodhaḥ || 1 ||

anuraktā samayinī yasya vīrabhogyā vasundharā |
ādhāraṃ tu medinīṃ kṛtvā yajedvai yogasaṃvaram || 2 ||

kathaṃ te'bhyastāḥ siddhidāyinya ityāha - anuraktetyādi | samayinī samānasamayā yoginī santuṣṭā yasya yoginastasya vīrabhogyā vasundharā syāt | vīraḥ subhaṭastasyaiva bhogyā vīrabhogyā | vasūni ratnāni dhārayatīti vasundharā | ākramya ratnapūrṇā pṛthvī tena bhujyata iti bhāvaḥ | kiṃ cānyadapītyāha - ādhāramityādi | ādhe( dhī )yate sukhamanenetyādhāraḥ | medaḥ snehaḥ | snigdhā yadi sā syāttadā tāṃ ḍākinīmādhāraṃ niyatāṃ( taṃ ) sthānaṃ kṛtvā yogo( ga )saṃvaraṃ yajeteti sambandhaḥ | yogaḥ prajñopāyau vaiṣamyātmanaḥ saṃvṛṇotyaneneti sambandhaḥ | saṃ sukhaṃ yogasya saṃvaro yogasaṃvarastaṃ yajetādatte | paramānandānantaraṃ viṣayebhya indriyagrāmo nivartate manomātraṃ sukhamātramālambate yadā tadā viramānandaḥ | tataśca viṣayebhya indriyavirāmo viramaḥ | tasyaiva paryantabhūto nirvikalpajñānasvarupo niratiśayasukhaparipūrṇastajjaśca sahajānandastamādatta iti samudāyārthaḥ | sa ca maṇyantargatabodhicittasthirīkaraṇena pratīyamāno'pyupadeśaṃ mahāntamapekṣate svapratītaye | tadarthaṃ sadgurubhaṭṭārakacaraṇakamalameva prasannīkāryam | ataḥ saṅkalpātmanaḥ saṃvṛṇotīti saṃvaraḥ sahajānandaḥ | prajñopāyayogena tayoreva tādṛśaṃ jñānamudeti | yābhyāṃ jñānamamūlyaṃ jāyate tau prajñopāyāveva ratnabhūtāviti jñeyam || 2 ||

eṣāṃ hi ḍākinīnāṃ tu vilomena nirīkṣaṇam |
ānanasya virupatvaṃ bhrūbhaṅgaśāśvataṃ sukham || 3 ||

ḍākinīlakṣaṇamāha - vilomeneti | puro nirīkṣaṇaṃ vihāya paścānnirīkṣaṇaṃ vilomanirīkṣaṇam | ānanavirupatvameva spaṣṭayati | bhrūbhaṅgaśāśvataṃ sukhamiti | śāśvatabhrūbhaṅgamityarthaḥ || 3 ||

vividhamāśu vijñeyaṃ ḍākinīnirgataṃ tathā |
āvartavikṛtā jñeyā trirekhā tu parimaṇḍalā || 4 ||

vividhamāśu vijñeyaṃ ḍākinīnirgataṃ tatheti | vividhaṃ vijñeyamāśu śīghraṃ ḍākinyā nirabhiprāyaṃ gataṃ gamanam | tatheti tathābhūtamavāggocaramityarthaḥ | vividhatvamāha - āvarta ityādi | yena yathā gacchati tato'nyena punaḥ punarāgacchatīti āvartāścakravartāḥ | ato vikṛtāḥ | tistro rekhāgamanāgamanarupā ye te tathā āvartāḥ | punaḥ kīdṛśa ityāha - parimaṇḍalāḥ kuṇḍalākāratvāt || 4 ||

gacchantyāḥ khalu ḍākinyāḥ sarvacihnaṃ ca lakṣayet |
akasmādvinivartante prāggirāṃ vadanakhaṇḍitam || 5 ||

gacchantyāḥ khalu niścitam | etannipuṇena sarvalakṣaṇamālokanamityāha - sarvacihnaṃ ca lakṣayediti | akasmādvinivartante iti | akāraṇena vidyamāne'pi kārye prāptādeśād viśeṣeṇa nivartata iti gamanalakṣaṇam | prāggirāṃ vadanakhaṇḍitamiti | prāktanagirāṃ vadanamuktistasya khaṇḍaṃ bhedaḥ | pūrvāparayorvacanayorasambandha iti vacanalakṣaṇm | nirarthakaṃ vacanaṃ khaṇḍitamiti pāṭhaḥ subodhaḥ || 5 ||

tathaiva tena ca tasyā vajrākṛtiriva sphuṭam |
svaraḥ kokiladhvanirvyaktaṃ tasyāḥ sadaiva hi || 6 ||

gṛhe cāsyā bhaveccihnaṃ vajrākāraṃ tu darpaṇam |
aparākṛtistu khaḍgākāraṃ sadarpaṇam || 7 ||

dhvajaśaktirjñāyate nityaṃ saṃpuṭaṃ darpaṇena ca |
etāni jñeyacihnāni kṛtarupo hi [ sūkṣmataḥ ] || 8 ||

ebhistu lakṣaṇairyuktā vijñeyā paramaḍākinī || 9 ||

iti śrīherukābhidhāne ḍākinīviśeṣacihnamudrālakṣaṇavidhipaṭalastrayoviṃśatimaḥ || 23 ||

tasyā vajrākṛtiḥ sphuṭamiti lalāṭalakṣaṇam | svaraḥ kokiladhvanirvyaktamiti vāglakṣaṇam | gṛhe cāsyā ityādinā gṛhalakṣaṇam | dhvajaśaktiśca jñāyate nityamiti | dhvajo liṅgaṃ tacchaktiryasyāḥ sā tatheti | darpa[ ṇa ]lakṣaṇaṃ saṃpuṭaṃ darpaṇeneti | saṃpuṭatvaṃ darpaṇena satataṃ nirīkṣaṇamityarthaḥ | etad darpaṇalakṣaṇm | jñeyāni cihnānyetāni | ityupasaṃharati | ata āha - ebhirityādi | kathamevaṃ bhūtāni tāni yogī jānātītyāha - kṛtarupo hi | yato'bhyastaḍākinīcihnasvarupaḥ saḥ, ata āha - ebhirityādi | yukteti niyamāt | paramaḍākinīti viśeṣalakṣaṇayogāt | ekasyā eva yasyāḥ kasyāścillakṣaṇānyetāni || 6-9 ||

ḍākinyāgamanādīni viśeṣeṇa cihnāni mudrāgṛhe darpaṇādilakṣaṇā eva lakṣaṇam | ebhiriti lakṣante tāni vidhīyante yenāsau paṭalaśceti | ḍākinīcihnamudrālakṣaṇavidhipaṭalastrayoviṃśatitamaḥ |

iti śrīcakrasaṃvaravivṛtau trayoviṃśatitamaḥ paṭalaḥ || 23 ||

caturvargasarvasaṅketabhāṣāvidhipaṭalaścaturviṃśatimaḥ

athānyabhāṣayā ca pravakṣyāmi tu chommakam |
sādhako yena jñāyate bhrātā bhaginī na saṃśayaḥ || 1 ||

atheti samuccaye | anyabhāṣayā ca chommakaṃ pravakṣyāmīti sambandhaḥ | pañcadaśe'kṣarachommakasyoktatvāt | tu-śabdo vākyālaṅkāre | sādhako yena chommakena jñāyate | bhrāteti sādhakaviśeṣaṇaṃ bhaginī ceti yoginī | anyathānyabhāṣāchommakā bhavantīti subodhaṃ pāṭhāntaram || 1 ||

potaṅgyabhivādanaṃ pratipotaṅgī pratyabhivādanam | gamu gacchāmītyuktaṃ bhavati | lumu āgacchāmītyuktaṃ bhavati | dehaṃ nagaramityuktaṃ bhavati | gṛhāṇāṃ vaṭukamityuktaṃ bhavati | vīrāṇāṃ hṛdayaṃ kāraṇaṃ caiva | māraṇaṃ kauravā | ghaṇṭā ca karṇikā | śiro'liḥ | karaṇaṃ vārāhakeśaḥ | śravaṇau karṇau | amṛtasthānaṃ manthānam | samāgamo naraḥ | tilakā ḍākinyaḥ | narakaṃ maṇḍalam | amukaṃ śmaśānam | kāmpilyā dvāram | śvasanaṃ brāhmaṇaḥ | paridhiḥ kṣatriyaḥ | viratirvaiśyaḥ | krūraḥ śūdraḥ | antaścaṇḍālaḥ | gṛhamaṅgulikā | ḍākinī bhaginī | medakamudakam | gṛhiṇiti mudrāṇām | jihvāyāṃ dantaṃ spṛśatītiu bubhukṣitā | tṛṣṇā gandhavāhinīti | kuta āgamanamamukasthānāt | kiraṇaṃ puṣpamiti | hāsyaṃ tu lamba iti | daro dantam | vṛṣṭinirodhanaṃ nirodhaḥ | tṛptirvijñaptiḥ | dhuryurbahiḥ | meghā dhūpa( ma )priyā | sānu parvatam | sarito nadyaḥ | aṅgulyavayavaḥ | vadanaṃ mukham | rājikā jihvā | adanā dantāḥ | paṅktirdhvajaḥ | chando mālā | calo vāyuḥ | nāvaṃ pravāhaḥ | paśu mṛgaḥ | yānti maṇḍalam | samaṃ catuṣpatham | janaḥ phalguṣam | mahāśavaṃ mahākṣaram | mahāpaśu chāgalam | nā iti naram | go iti | valīvardaḥ | ma iti mahiṣam | bhā iti bhakṣaṇam | hā iti paryāyāḥ | appakā iti rājaspaśe rājapuruṣaḥ | vanaṃ sthiti | mukhasparśanaṃ bhuktamiti | dantasparśanaṃ tṛptamiti | ho iti paryāyaḥ kvacit | hrī iti lajjā | śūnyasparśane nāstīti | ūrusparśane maithunaṃ kuruṣveti | ūrdhvena tathā | evamiti adhastānnāstīti mudrā pratimudrā guhyachommakā vīrākhyā caturvargalakṣaṇam || 2 ||

iti śrīherukābhidhāne caturvargasarvasaṅketabhāṣāvidhipaṭalaścaturviṃśatimaḥ || 24 ||

potaṅgyabhivādanamiti | abhivādanasya saṃjñā potaṅgīśabdaḥ | pratipotaṅgī pratyabhivādanamiti pratyabhivādanam | punarvandanāviśeṣaḥ | gamu śabdoccāraṇau( ṇe ) gacchāmīti darśayati | lumu śabdoccāraṇe āgamanam | lumburiti kecit | dehaṃ nagaramityuktamiti śarīrasyākhyā | gṛhāṇāṃ vaṭukamityuktamiti | vaṭukamiti gṛhasya saṃjñā | gṛhāṇamiti kvacit pāṭhe | gṛhāṇamitri pātrasaṃjñā | pūrvata ityuktaṃ bhavatīti sarvatra vartate | vīrāṇāṃ hṛdayamiti | hṛdayamiti vīrāṇāṃ saṃjñā | kāraṇaṃ hṛdayamiti kvacit pāṭhe hṛdayamiti kāraṇam | caivaśabdau samuccayāvadhāraṇayoḥ | kauravā māraṇamiti | kauravā māraṇākhyā | kauravāśabdaḥ strīliṅgaḥ | ghaṇṭā karṇikā ceti | karṇikā ghaṇṭāyāḥ saṃjñā | śiro'liriti | śiraḥsaṃjño'liriti | karaṇaṃ varāhakeśa iti | varāharomṇāṃ karaṇasaṃjñā | śravaṇau karṇāviti yathārthaḥ | amṛtasthānaṃ manthānamiti | amṛtoddharaṇasthānaṃ manthānamucyate | samāgameti strīliṅgaḥ śabdaḥ narasyākhyā | tilakā ḍākinyā iti | tilakā ḍākinyo bhaṇyante | narakaṃ maṇḍalamiti | maṇḍalasyākhyā narakamiti | amukaṃ śmaśānamiti | śmaśānasaṃjñā | kampilyeti strīliṅgaḥ śabdaḥ | sā ca dvārasaṃjñā | śvasanaṃ brāhmaṇa iti brāhmaṇasaṃjñā | paridhiḥ kṣatriya iti | kṣatriyasaṃjñā | viratirvaiśya iti | vaiśyasaṃjñā | krūraḥ śūdra iti yathārthaḥ | antaścaṇḍala iti | caṇḍālasyākhyā | gṛhama ṅguliketi gṛhasaṃjñā | ḍākinī bhaginīti subodham | medakamudakamiti | udakasyākhyā | gṛhiṇīti mudrāṇāmiti | mudrāṇāṃ saṃjñā gṛhiṇīti | jihvāyāṃ dantaṃ spṛśatīti tena bubhukṣitānnamiti | bubhukṣayānnaṃ yācata ityarthaḥ | tṛṣṇā gandhavāhinīti | tṛṣṇāyāḥ saṃjñā | kuta āgamanaṃ chommakadānam | amukasthānāditi pañcamyantapadaṃ prakṛtisiddham | pratichommakadānasaṃjñā | kiraṇaḥ puṣpa iti | kiraṇākhyā | hāsyantu lamba iti | hasanaṃ hāsyaṃ hāsa ityarthaḥ | tuḥ samuccaye | daro danta iti | dantasyākhyā | vṛṣṭinirodhanamiti | nirodhākhyā | tṛptirvijñaptiriti | tṛpterākhyā | dhuryurbahiriti | bahiḥ- sthānākhyā | meghā dhūpa( ma )priyā iti subodham | sānuriti parvatākhyā | sarito nadya iti | aṅgulyavayava iti aṅgulīsaṃkhyā | vadanaṃ mukhamiti yathārtham | rājikā jihveti jihvākhyā | adanā dantā daro danta iti ca samam | paṅktirdhvaja iti | dhvajākhyā | chando māleti mālākhyā | calo vāyuriti | vāyorākhyā | [ nāvaṃ pravāha iti pravāhākhyā ] paśu mṛgā iti | mṛgākhyā | paśuśabdāt prathamābahuvacanalopaḥ | yāntirmaṇḍalamiti maṇḍalākhyā narakamiti ca |

samaṃ catuṣpathamiti catuṣpathasyākhyā | janaṃ phalguṣamiti | janasyākhyā | liṅgamatantram | mahāśavaṃ mahākṣaramiti | naraśavāsyākhyā | mahāpaśu chāgalamiti | chagala eva chāgalaḥ sa ca naraḥ | āhuriti adhyāhārāt sarvatra dvitīyā | nā iti naramiti | nāśabdaḥ puruṣavācī strīliṅgaḥ | nṛ-śabda iti kecit | go iti valīvardamiti | na punargāvīśabdārthaḥ | ma iti mahiṣamiti | mahiṣaśabdaikadeśaḥ | bhā iti bhakṣaṇamiti | ayamapi strīliṅgaḥ | bhojyatayā'ghasita iti vacanāt | hā iti paryāyāḥ | kvacid yā iti | rā - śabdo'pi bhakṣaṇaparyātaḥ strīliṅgaścāyam | ' hāryāḥ prabhāvāt ' iti vacanāt | appakā iti rājaspaśe iti | rājapuruṣe cara ityarthaḥ | ' appakāyāṃ niviṣṭān ' iti darśanāt | vanaṃ sthitīti | nirvibhaktikam | sthitirvacanasyākhyā | mukhasparśo bhukta itīti | mukhasparśo bhuktavāniti pratipādayatītyarthaḥ | dantasparśane tṛpta sugamam | ho iti paryāyaḥ | kvaciditi tṛptaparyāyaḥ | hrī lajjeti | hrītākhyā śūnyasparśane | maithunaṃ kuruṣveti sugamam | ūrusparśane | ūrdhvena evamitīti | pūrvakālamevaṃ kurviti bhāvaḥ |
adhastādityādi | itaḥ paraṃ mudrā pratimudrā ca nāmni chommakāśca na santītyarthaḥ || 2 ||

ḍākinī ca tathā lāmā khaṇḍarohā ca rupiṇī | catvāro vargāsteṣāṃ sarvasaṅketabhāṣā chommakā ḍā iti puruṣaḥ smṛta ityādayasta evādibhūtā yasya varṇādisamūhaḥ, taccaturvargasarvasaṅketabhāṣāchommakādi | tadeva vidhīyata iti vidhiryeṣā navānāṃ paṭalānāṃ te caturvargasarvasaṅketabhāṣāchommakādi vidhayaḥ | teṣāmantarbhūtaḥ paṭalaḥ | prathamapaṭalāpekṣayā caturviṃśati caturviṃśatitamaḥ | pañcadaśāpekṣayā daśamo'pi | tena gardabhākārayogaherukīkaraṇavidhipaṭalamutsṛjya daśapaṭalapiṇḍārtho darśitaḥ | anulomavilomenetyasyārthāntaram | śuklapratipadādikrameṇa tricakrayoginī yathāsthānaṃ bhāvanaṃ vāmadakṣiṇāvartayoginīnyāsaśceti |

iti śrīcakrasaṃvaravivṛtau caturviṃśatitamaḥ paṭalaḥ || 24 ||

mūlamantrasarvagopyavidhipaṭalaḥ pañcaviṃśatimaḥ

atha sarvārthakāmānāmaṣṭagopitāntena yojitāḥ |
hīnādhimuktisattvānāṃ mohājñānāvṛtacetasām || 1 ||

pūrvamuddhṛto mūlamantraḥ kīdṛśaḥ kimarthañca gopita iti svayaṃ kṛtāyāṃ praśnāśaṅkāyāmathaśabdaḥ | ata āha - sarvetyādi | tatraite mantrā gopitā iti sambandhaḥ | kasyārthe gopitā ityāha - sarvathā'rtheṣu viṣayeṣu kāma icchā yasya sa tathā | viṣayārthino'rthāyetyarthaḥ | tena hi susādhya( dha )yitumaśakyaḥ pratyuta tato mārādhiṣṭhānamiti bhāvaḥ | kiyantasta ityāha - aṣṭeti | aṣṭapadatvādaṣṭau mantrāḥ | gopitaśabdāt prathamābahuvacanalopaḥ | antena svarupeṇa yojitā | hīnādhimuktisattvamāśayo yasya sa tathā | śrāvakasyāpyarthāyetyarthaḥ | sa hi svadamaśamamātrārthitvāddhīnādhimuktiḥ kutīrthyānāmajñānaṃ tatra cittaṃ buddhistadarthena | etenāsadbhyo rakṣaṇārthaṃ gopitā ityabhisandhiḥ || 1 ||

tatra vīrairyoginībhiḥ spaṣṭābhibhāṣito mantrastvayam - om namo bhagavate vīreśāya | mahākalpāgnisaṃnibhāya | jaṭāmakuṭotkaṭāya | daṃṣṭrākarālograbhīṣaṇamukhāya | sahastrabhujabhāsurāya | paraśupāśodyataśūlakhaṭvāṅgadhāriṇo | vyāghrājināmbaradharāya | mahādhūmrāndhakāravapuṣāya | kara kara kuru kuru bandha bandha trāsaya trāsaya kṣobhaya kṣobhaya hrauṃ hrauṃ hraḥ hraḥ pheṃ pheṃ phaṭ phaṭ daha daha paca paca bhakṣa bhakṣa vasarudhirāntramālāvalambine grihṇa grihṇa saptapātālagatabhujaṅgaṃ sarpaṃ vā tarjaya tarjaya ākaḍḍha ākaḍḍha hrīṃ hrīṃ jñauṃ jñauṃ ( jṇauṃ jṇauṃ ) kṣmāṃ kṣmāṃ hāṃ hāṃ hīṃ hīṃ hūṃ hūṃ kili kili sili sili hili hili dhili dhili hū hū phaṭ || 2 ||

iti śrīherukābhidhāne mūlamantrasarvagopyavidhipaṭalaḥ pañcaviṃśatimaḥ || 25 ||

tatreti | svayamāśaṅkāyām | eta ityaṣṭapadāḥ gopitā iti kuto jñāyata ityāha - spaṣṭā ityādi | vīrairyoginībhiśca spaṣṭāḥ santo'bhāṣitā na bhāṣitāḥ | anācāryakaṃ hi vidhānaṃ mantranayasiddhihānikarameva | mantrānāha - om nama ityādi | mantrarājena miśrībhāvānmūlamantrasya dvayorihāpi gopaḥ | hū hū phaṭkāradvayayogaḥ | dvayorapītyāha - hū hū phaṭ phaḍiti || 2 ||

ata āha - mūlamantretyādi | mūlamantrasya sarvātmā mūlamantrasarvātmā tasya gopyaṃ gopanam | bhāve ṇyat | uddhāre hyekaikākṣaragopaḥ tad vidhīyate yena yatra vā sa cāsau paṭalaśceti mūlamantrasarvagopyavidhipaṭalaḥ | madhyapadalopāt | pañcaviṃśatitamaḥ |

iti śrīcakrasaṃvaravivṛtau pañcaviṃśatitamaḥ paṭalaḥ || 25 ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project