Digital Sanskrit Buddhist Canon

Atha dvipañcāśaḥ paṭalavisaraḥ

Technical Details
atha dvipañcāśaḥ paṭalavisaraḥ |



atha khalu śāntamatirbodhisattvo mahāsattvaḥ tasminneva parṣatsannipāte sannipatitaḥ sanniṣaṇṇo'bhūt | utthāyāsanāt sarvabuddhaṃ praṇamya parṣanmaṇḍalamadhye sthitvā bhagavantaṃ śākyamuniṃ triḥ pradakṣiṇīkṛtya caraṇayornipatya sa yena vajrapāṇiḥ mahāyakṣasenāpatiḥ tena vyavalokya vācamudīrayati sma | atikrūrastvaṃ vajrapāṇeḥ yastvaṃ sarvasattvānāṃ sattvopaghātikaṃ kāmopasaṃhitaṃ ca mantratantrāṃ bhāṣayase | na khalu bho jinaputra ! bodhisattvānāṃ mahāsattvānāmeṣa dharmaḥ | mahākaruṇāprabhāvitā hi mahābodhisattvā bodhisattvacārikāṃ carante sarvasattvānāmarthāya hitādhyāśayena pratipannā bhavabandhanānna mucyante | na ca punarbho jinaputra | sattvopaghātikāṃ dharmadeśanāṃ tathāgatārhantaḥ samyak sambuddhāḥ sarvasattvānuddiśya bhāṣante mahākaruṇāsamanvāgatatvāt | sarvasattvānāṃ hitādhyāśayena pratipannā bhavanti ||



atha khalu vajrapāṇirbodhisattvo mahāsattvaḥ śāntamatiṃ bodhisattvamāmantrayate sma | evaṃ hi śāntamate ! bodhisattvena śikṣitavyam | evaṃ pratipattavyam | yathā tvaṃ vadasi yathā tvaṃ prakāśayasi | tathā sarvabuddhāḥ bodhisattvāśca maharddhikāḥ | tathāhaṃ nirdekṣyāmi paramārthato ||



bhūtakoṭiṃ samāśṛtya dharmakoṭiṃ tu mucyate |

acintyaṃ sattvakoṭiṃ vai paripākamacintitam ||

acintyā buddhadharmāstu caryā bodhimacintikā |

vaineyasattvamāgamya acintyaṃ caritaṃ hi taiḥ ||

caryā bodhisattvānāṃ acintyā parikīrttitā |

sarvamantreṣu tantro'yaṃ acintyatatprabhāvataḥ ||

krodharājasya mantrasya yamāntasya mahātmanaḥ |

acintyaṃ ṛddhiviṣayaṃ gatimāhātmyamacintyakam ||

acintyā hi śāntamate ! bodhisattvānāṃ mahāsattvānāṃ caryāniṣpanditasattvadhātunirhāram | evaṃ hi śāntamate ! bodhisattvena mantrajāpinā cittamutpādayitavyam | kāmamasya sattvasyārthāya bahvapuṇyaṃ prasunuyāt | mahānarakopapattiśca | na tvevāyaṃ sattvaḥ bahutaramapuṇyaskandhaṃ prasunuyāt | mā nāmāyaṃ sattvo trayāṇāṃ bodhīnāmabhavyo bhavet | evaṃ hi śāntamate ! bodhisattvena mantrajāpinā cittamupasthāpya upāyakauśalyaṃ cābhicārukaṃ ca karma prayoktavyam | sarvakarmiṣu ca nimittagrāhiṇā bhavitavyam | nākuśalagrāhiṇā sattvavaineyamupādāyatā ca śikṣitavyam | karuṇāviṣṭena cetasā ||



api ca bho jinaputra ! dharmādharmaśubhāśubhaṃ kuśalākuśalagatimāhātmyasattvopāyavinayanirahāratāṃ dharmadhātunirahāratāṃ ca pratipapadyante buddhā bhagavantaḥ sarva eva dharmadeśanāsattvopāyapāyakāṃ ca pratipadyante | tathaiva bho jinaputrāsmābhiḥ śikṣitavyam | yaduta tvavinayanāya sattvapākānuśāsanāya ca tatrabhavanto jinaputrāḥ yo'yaṃ parṣanmaṇḍalamahāsamayopaviṣṭāḥ tatra sarvaiḥ samagraiḥ śrotavyaṃ śraddhātavyaṃ ya eva kuśalākuśalagaveṣaṇairbhavitavyam | yaduta tathāgatadharmadeśanābhiratairbhavitavyam ||



atha śāntamatirbodhisattvo mahāsattvaḥ vajrapāṇiṃ yakṣasenāpatiṃ vyavalokya tṛṣṇāmbhūtaḥ svake āsane niṣaṇṇo'bhūt | acintyā buddhadharmā iti manasikṛtya buddhaṃ bhagavantaṃ vyavalokayamānaḥ ||



atha vajrapāṇirguhyakādhipatiḥ sarvaṃ tat parṣanmaṇḍalamavalokya bhūyaḥ krodharājasya kalpaṃ bhāṣate sma | śṛṇvantu bhavanto devasaṅghāḥ ye sattvadhātunisṛtāśca sarve bhūtagaṇāḥ ādau tāvat kṛtarakṣaḥ taṃ paṭaṃ krodharājasya parigṛhya viveke sthāne sattvā ekaliṅge maheśvarasyāyatane taṃ liṅgaṃ viparudhirarājikākāñjikenābhyajya picumardapatrairarcayitvā mānuṣāntranālibhi ātmanā yajñopavītaṃ kṛtvā mānuṣaśirakapālena dakṣiṇahastena saprahāro bhūtvā vāmahastena liṅgaṃ tarjayamānaḥ paramakrodhābhibhūtaḥ avamānitaduṣṭarājānaiḥ mahāparibhavagatamānasaḥ anyairvā dhūrtapuruṣaiḥ mahāyakṣairmahādhanairmahāpracaṇḍaiḥ mahānāyakaiḥ śuddhāraṃ pithayitvā nagnako muktaśikhaḥ maheśvaraliṅgaṃ vāmapādenākramya krodhamantraṃ tāvajjapet yāvanmaheśvaraliṅgo madhye sphuṭita iti dvividalībhūtaṃ mahāṃśca huṅkāraḥ śrūyate | tato na bhetavyam | tadeho eva duṣṭarājñaḥ anyo vā yaḥkaścinmahāyakṣaḥ aristatkṣaṇādeva jvareṇa gṛhyate | amānuṣeṇa vā gṛhyate rākṣasādibhiḥ | tatraiva muhūrtaṃ japed yāvat kṣaṇādeva śatrorjīvitaṃ maraṇaparyavasānaṃ bhavati | yadi rātryantaṃ jape tatsarvakuṭumbo naśyati ||



aparamapi karma bhavati | madhyāhne tathaiva maheśvarāyatanaṃ gatvā nimbapatrairabhyarcya mahāmāṃsadhūpaṃ dattvā mantraṃ japet | yāvacchatrorbhavanamagninā dahyate, śatrośca mahājvarakampo bhavati | yadi jāpaṃ na tyajate kruddho vā dakṣiṇamūrtaistiṣṭhate sa śatrurmṛyate gotrotsādo bhavati | atha pratyāyanaṃ karoti | bhūyo liṅgamudakena prakṣālya suśītalena kṣīreṇa snāpayet | gavyena bhūyaḥ | svastho bhavati ||



aparamapi karma bhavati | maheśvaraliṅgasya dakṣiṇāmūrttau madanakaṇṭakakaṣṭhairagniṃ prajvālya vaikaṅkatasamidhānāṃ viṣarudhirarājikābhyaktānāṃ aṣṭasahasraṃ juhuyāt | sarveśatravo mahāvyādhinā gṛhyante | aśaktā bhavanti sarvakarmeṣu | dvitīye divase mahājvareṇa mahāśūlena vā gṛhyante vividhairvā rogaiḥ amānuṣairvā māraṇāntikaiḥ | tṛtīye divase tṛbhiḥ sandhyaiḥ sarveṇa sarvaṃ jīvitaṃ tyajante | pratyāyane kṣīraṃ juhuyāt | śāntirbhavati | sarvajanapadeṣu sarvaśatravaśca svasthā bhavanti | evaṃ sarvadevānāṃ sarvabhūtānāṃ yo yasya devatābhaktaḥ tamākramya kuryāt | tasya nakṣatramantrasaṃjñatāṃ pādenākramya vāmena karma kuryāt | varjayitvā tu tāthāgatiṃ vidyām | sarveṣāṃ ca pādāṅguṣṭhaṃ vāmena gṛhītvā karma kuryānna cākrameṇāpi calaṃyeyetkadā sarvalaukikamantrāścākramya kuryāt | asiddha eva krodharājā jāpamātreṇaiva karmāṇi karoti sarvamantrāṃ vināśayati sarvaśatrūṃ ghātayati sarvayantrāṃ pātayati | saṃkṣepato yathā yathā prayujyate sarvalaukikalokottaramantravidhānenāpi tat sarvaṃ karoti | sarvaṃ sādhayati | jāpamātreṇa sarvāśāṃ pāripūrayati | paṭhitasiddhā eṣa krodharājā uttamāṃ siddhimanuprayacchati | manasecchayā śatruṃ ghātayati mahāśūlamudrayā saṃyuktaḥ sarvakarmāṇi karoti ||



aparamami karma bhavati | madhyāhne śmaśānaṃ citāvekarātroṣitaḥ kṛṣṇacaturdaśyāṃ śmaśānakāṣṭhairagniṃ prajvālya viṣarudhirāktāṃ rājikāṃ juhuyāt | tato hāhākāraṃ kurvantaḥ sarvapretā āgacchanti | na bhetavyam | tato vaktavyaṃ śatruṃ me ghātayeti | evamastviti kṛtvāntardhīyante | tato muhūrtamātreṇa yojanasahasramapi gatvā śatruṃ ghātayanti kulānutsādayanti | evamādīni karmāṇi kurvanti ||



aparamapi karma bhavati | viveke śucau deśe śucivastraprāvṛtena śūnyagṛhaṃ praviśya karpāsāsthyāhutīnāṃ aṣṭasahasraṃ juhuyāt tato taṃ bhasma ubhābhyāṃ hastābhyāṃ gṛhya śucau vastrakhaṇḍe badhnīyā pṛthak pṛthak | dvau poṅgalikāṃ kṛtvā śarāvasampuṭe sthāpya mahākṛtarakṣāścātmano dravyaṃ ca gṛhamapraviśya mahāśmaśānaṃ gatvā rātrau kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ vā citau sthitvā dakṣiṇābhimukhaḥ śarāvasampuṭaṃ gṛhītvā sthitako nagnako muktaśikhaḥ sa kruddho nirbhayo bhūtvā vidyā daśasahasrāṇi japet | siddho bhavati | tad bhasma yadi kaścidamānuṣo dravyaṃ prārthayate na dātavyam | haṭhaṃ karoti krodharājaṃ smṛtvā huṅkāraḥ prayoktavyaḥ | tatkṣaṇādeva naśyate | sarvabighnānāmeṣa eva vidhiḥ | vāmadakṣiṇakaragṛhītaṃ bhasma cihnaṃ kārayet | apramattena rakṣāṃ kārayitvā āgantavyam | prabhāte sūryodaye snātvā śucinā śucivastraprāvṛtena svagṛhaṃ praveṣṭavyam | asthāne vā yathābhimate gantavyam | tato yo dakṣiṇahastena gṛhītaṃ bhasma tena manuṣyādvipadacatuṣpadāṃ sarvaprāṇibhūtāṃ sadevanāgayakṣāṃ mūrdhnā tāḍayed vaśā bhavanti | yad vāmena hastena gṛhītaṃ bhasma tena sarveṣāṃ manuṣyāmanuṣyāṇāṃ sarvāsāṃ strīṇāṃ mūrdhnā tāḍayed vaśyā bhavanti | dakṣiṇena yad gṛhītaṃ bhasma tena manuṣyāṇāṃ nābhideśe tāḍayet | napuṃsakā bhavanti | aṅgajātadeśena ca cūrṇayed asamartho bhavati | grāmyadharmaniṣeviṇo yasyā striyāyāṃ abhiśakto bhavati tasyāṅgajāte guhyapradeśe bhasmanāvacūrṇayet | asamarthā sā bhavati anyapuruṣātisevane | naṣṭavraṇā bhavati yāvantaṃ tadeva puruṣaṃ prāpnuyāt | punareva tasyāḥ tadvraṇamukhaṃ prādurbhavati | kāmamithyācāramaśakto nisevitum | evaṃ puruṣasyāpi | puruṣendriyaṃ dakṣiṇahastaṃ bhasmanāvacūrṇayet | so'pi asamartho bhavati | paradārābhigamane parimlānamiva tiṣṭhate | tasya tadaṅgajātaṃ yāvad dātravaśāt tasyaiva tat punaḥ prādurbhavati | striyasya vā puruṣaya vā yena vā tad bhasma punardattaṃ bhavati tasya vaśena varttati vā na vartati vā yatheṣṭaṃ vā taṃ karoti | yadi balāt kurvanti yeṣāṃ tu tad dattaṃ teṣāṃ guhyapradeśāni krimayaḥ prādurbhavante | yairbhakṣamānā jīvitād vyaparoṣyante | māsābhyantareṇa pūtikā vā bhavanti durgandhakuṇapasadṛśāḥ mahāpradararogādibhiḥ puruṣavyādhibhiḥ puruṣā gṛhyante | mahāśvethuścopajāyate | yena teṣāṃ tenaivābādhena kālakriyā bhavati | aśaktā vā bhavanti pratisevituṃ dāsasyecchayā | yathābhirucitaṃ tat sarvaṃ kārayati | spṛṣṭamātro yadi na prāpnoti sparśanaṃ darśanapathe sthitā adarśane vā anuvāte ca bhasmamutsṛjet | yathā tasya bhasmanā īṣidavadhūlitaḥ manasā ca cintayitvā dātā bhasmamutsṛjet | yat tena cintitaṃ bhavati tat sarvāṇi karmāṇi karoti | parahastena vātmanā vā yathābhilaṣitaṃ tat sarvāṇi karmāṇi karoti | nānyathā cāvandhyaṃ bhavati ||



atha śayanāsanādīnāṃ astaraṇaprāvaraṇādīnāṃ vividhāni vālaṅkaraṇaviśeṣāṇi nānāvastrāṇi vā vāhanayānopānahacchatrādīnāṃ sarvāṇyupakaraṇaviśeṣāṇi bhojanapānabhakṣaṇādīnāṃ sarvāṇi śarīropayojyāni bhāṇḍopakaraṇāni puṣpantāmbūlaphalagandhadhūpādīnāṃ sarveṣutaistaṃ bhasmanāvacūrṇayet | arīṇāṃ yūkamatkuṇakrimibhiḥ samantāvaccharīramākīrṇaṃ bhavati | bhakṣate ca | vividhaduḥkhavihato bhavati | saptarātreṇa mṛyate | aśaktāḥ sarvavaidyāḥ sarvadevāśca nivārayitum | aśaktāḥ sarvamantrāḥ rakṣayitum | varjayitvā tu tena dattaṃ bhavati ||



atha pratyāyanaṃ bhavati | yaṣṭīmadhuṃ nīlotpalaṃ śvetacandanaṃ caikīkṛtya śītalenāmbhasa pīṣayitvā taccharīraṃ mrakṣayet mūrdhnā prabhṛti yāvat pādatalam āryamañjuśriyamūlamantraṃ japatā | svastho bhavati ||



aparamapi karma bhavati | strīṇāmanuvātaṃ gatvā yatrepsatā sarvaduṣṭaḍākinistrīṇāṃ garvitānāṃ ca prayoktavyaṃ nānyeṣām | tamenamanuvāte sthitvā bhasmamutsṛjet | manasā cintyayitvā sarvabhagastanānyapahṛtāni bhavanti| puruṣasyāpi puruṣendriyaṃ śmaśruromāṇi ca stanāni ca prādurbhavante ||



evaṃ vividhavicitrāṇyanekāni karmāṇi karoti | pareṇa vā kārāpayati | yatra vā prītirutpadyate tena vā kārāpayati | striyā vā puruṣeṇa vā | yatra vā cittasya nirvṛttirutpadyate tasya tad bhasmāṃ datvā yatheṣṭaṃ kārāpayati | prayogataśca śikṣāpayet | evaṃ mahāvyādhibhiḥ gṛhṇāpayati | manasā cintayitvā mūrdhni sparśanānmastakaśūlaḥ mukhasparśanānmukhapākaḥ evamanūpūrvyā yāvaddhṛdayaṃ hṛcchūlakukṣiśūlaṃ vā upajāyate | evaṃ padbhyāṃ jaṅghābhiścāsṛgudbhavai rogairduṣṭaśoṇitādiṣu rogairgṛhṇāpayati | saṃkṣepato mārayati śoṣayati pācayati ākarṣayati vaśayati yathā yathā prayujyate tathā tathā tat sarvaṃ karoti | copaghātikaṃ ākarṣaṇavaśīkaraṇaṃ ca sudūre'pi sthitaḥ karmāṇi karoti | sudurgaṃ kuḍyasamīpaṃ gatvā, anuvāte sthitvā, tadeva bhasmotsṛjet | ubhau pāṇigṛhītaṃ prākāraṃ pratolī aṭṭālāṃśca prapatante | tadādhyakṣaṃ bhavanaṃ ca mahāgnidāhamupajāyate | senābhaṅgaṃ ca bhavati | mahopadravaiścopadruto bhavati | sarvamavamucya prapalāyati vā grahaṇaṃ vādhigacchati | evaṃ parabale'pi anuvāte bhasmamutsṛjet | mahābalasenāyā bhaṅgo bhavati | dāghajvareṇa vā gṛhyate | hastyaśvarathapatākādayaḥ senāpatiśca bhaṅgamupajāyate | grahaṇaṃ vā abhigacchati | evamanekaprakārāṇi yatheṣṭāni śatrunāśāya karmāṇi karoti | ātmano mahārakṣā ye ca svasenāyāṃ vā sakhāyānāṃ | atha pratyayanaṃ karoti | sarvataḥ sarveṣāṃ paṭasyāgrataḥ kṣīrāhutisahasraṃ juhuyāt | svasthā bhavanti adhṛṣyāśca ||



atha yakṣiṇīṃ sādhayitukāmaḥ;



naṭī naṭa tathā bhaṭṭa revatī cāpi viśrutā |

tamasurī tha lokā mekhalā cāpi sumekhalā ||

ityetā aṣṭa yakṣiṇyaḥ sarvakāmaprasādhikāḥ |



naṭikāyā mantraḥ - om naṭi mahānaṭi āgacchāgaccha divyarūpiṇi svāhā | asyopacāraḥ - phalake paṭṭake vā abhilikhya māṃsāhāreṇa vā kṣīrāhāreṇa vā vidyā aṣṭasahasraṃ japtavyā | ālekhyā ca sarvālaṅkārabhūṣaṇī śyāmāvadātā vṛkṣāśṛtā ekavastrā muktakeśā, saṃraktanayanā īṣismitamukhā sādhakaṃ tarjāyamānā dakṣiṇahastena vāmena pāṇinā vṛkṣaśākhāmavalagnā sarvāṅgaśobhanā vicitrapaṭṭanivastā | tasyeva krodharājasya paṭasyāgrataḥ unmanā uttarāmukhaṃ sthitvā palāśakāṣṭhairagniṃ prajvālya gugguluguṭikānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt trisandhyaṃ yāvat sapta divasāni | tataḥ saptame divase udārāṃ baliṃ kṛtvā ghṛtapradīpāṃśca prajvālya mantraṃ japatā tāvat tiṣṭhet yāvadardharātram | tataḥ sā yakṣiṇī svayameva mahāvabhāsaṃ kṛtvā svarūpeṇāgacchati | āgatā ca bravīti | kiṃ mayā kartavyam iti | tataḥ sādhakena vaktavyam - bhāryā me bhavasva iti | evamastviti kṛtvāntardhīyate | tataḥprabhṛti bhāryā bhavati | sarvakāmadā svabhavanaṃ nayati | rasāyanaṃ prayacchate | yat pītvā divyarūpī bhavati mahāyakṣapratispardhī | yadi nāgacchati dvitīye vāre krodharājasahitaṃ japenniyatamāgacchati | na ceducchuṣyaṃ mṛyate ||



naṭṭāyā mantraḥ – om naṭṭe śuklāmbaramālyadhāriṇi maithunapriye svāhā | etasyaiṣa eva vidhiḥ |



bhaṭṭāyā mantraḥ - om bhaṭṭe bhaṭṭe ālokini kiṃ cirāyasi ehyehi āgacchāgaccha mama kāryaṃ kuru svāhā | eṣā vināpi paṭena siddhyate | śiraḥsthāne maṇḍalakaṃ kṛtvā gugguludhūpaṃ dahatā vidyāmaṣṭasahasraṃ japet | mauninā ekākinā śucinā dvāraṃ pidhāya māsena rātrau niyatāmāgacchati | āgatā ca kāmayitavyā bhāryā bhavati sarvakāmadā | yadyasau bhavanaṃ praviśate pañcavarṣasahasrāṇi jīvati | na cedatraiva jambūdvīpe vicarati | pañcavarṣaśatāni jīvati | tayā sārdhaṃ krīḍati | sarvājñāṃ sampādayati | tena saha yatreṣṭaṃ tatra gacchati | rasāyanamanuprayacchate | iṣṭabhāryevāvahitādhyāśayaṃ karoti ||



revatyā mantraḥ - namaḥ sarvayakṣīṇām | om rakte raktavabhāse raktānulepane svāhā |



revatyā yakṣiṇī śreṣṭhā lalantyā maithunapriyā |

īṣid raktena vastreṇa nīlakuñcitamūrdhajā ||

sarvāṅgaśobhanā yakṣī kāmabhogaratā sadā |

kāmadā bhogadā nityaṃ varadāṃ tāṃ mabhinirdiśet ||



pūrvavat paṭamabhilikhya etasyā ayaṃ viśeṣaḥ - raktapaṭṭanivastā raktapaṭṭāṃśukottarīyā raktāvabhāsā ca varṇataḥ |



mekhalāyāḥ mantraḥ - om mekhale mahāyakṣiṇi mama kāryaṃ sampādaya svāhā ||



sumekhalāyā mantraḥ - om mekhale sumekhale mahāyakṣiṇi sarvārthasādhani om samayamanusmara svāhā ||



ālokinyā mantraḥ - om lokini lokavati svāhā |

eteṣāmeta eva vidhiḥ ||



tamasundaryāyā mantraḥ - om ghuṇu guhyake ghuṇu ghuṇu guhye ehyehi guhyake svāhā | asyopacāraḥ na | etāyā paṭavidhāno'sti ādau tāvat śucinā śucivastraprāvṛtena pūrṇamāsyāṃ vivikte sthāne dvāraṃ pidhāyitvā andhakāre ālokavarjite vidyāṃ daśasahasrāṇi japet | pūrvasevā kṛtā bhavati | tataḥ sādhanamārabhet | pūrvamāsyādārabhya yāvadaparā pūrṇamāsī atrāntare karma bhavati | rātrau śayanakāle śayyāmārūḍhaḥ pracchanne guptapradeśe ekākinā dvāraṃ pidhayitvā saṅkucitakarṇikāṃ vānapuṣpaṃ ca kaṭutailena miśrayitvā hastau pādau prakṣālayitvā dakṣiṇaṃ bāhumaṣṭaśatābhimantṛtaṃ kṛtvā svapet monī | evaṃ pratyāhaṃ yāvat paurṇamāsyāt | tato'rdharātre niyatamāgacchati | āgatā ca na mantrāpayitavyā | tūṣṇībhāvena kāmayitavyā ṣaḍbhiḥ māsaiḥ | yadā mantrāpayati tadā mantrayitavyam | tataḥ prabhṛti siddhā bhavati | bhāryā bhavati sarvakāmadā | divyaṃ cāsya sukhasaṃsparśam adarśanenaiva sarvakāryāṇi sampādayati | rasarasāyanāni samprayacchati | pṛṣṭhamāropya sumerumapi nayati | rātrau jambūdvīpaṃ bhrāmayati | yojanaśatasthitamapi śatruṃ ghātayate | yathājñaptā tat sarvaṃ sampādayati | varjayitvā parastriyābhigamanam | sarveṣāmayaṃ vidhāna parastrīṃ nābhigacchet | tenaiva saha saṃvaset | yadi gacchenmaraṇonmattiṃ vā prayacchante | eṣā andhārasundarī nāma yakṣiṇī | anekayakṣīśatasahasraparivṛtā | dine dine ekaikāṃ yakṣiṇīṃ kṣaviṭiṃ preṣayati | siddhā satī sarvasādhakānāṃ anekamantraparivārāṃ ca sarvayakṣīṇāṃ ca maharddhikā ttamāvṛtā | sarveṣāmeva eva vidhiḥ | kiṃ tarhi teṣāṃ darśanaṃ bhavati | etasyā darśanaṃ na bhavati ||



andhāravāsinī nāma yakṣīṇāṃ maharddhikā |

guhāvāsinī naravīrā kumārī lokaviśrutā ||

madhuyakṣī manojñā ca saptamā surasundarī |

ityetāḥ sapta yakṣiṇyaḥ sattvānugrahakārikāḥ ||

paryaṭanti imaṃ lokaṃ kṛtsnāṃ caiva medinīm |

īṣit kṣaṇamātreṇa utpatanti surālayam ||

saṅgrāmaṃ devadaityānāṃ yuddhyante ca maharddhikāḥ |

dharmiṣṭhā karuṇāviṣṭāḥ sattvakāmāḥ suvatsalāḥ ||

sattvānāṃ hitakāmyarthaṃ paryaṭanti mahītale |

na tāsāṃ kiñci duḥsādhyaṃ sarvakarmakarāḥ śubhāḥ ||

sattvānāmupabhogārthaṃ bodhisattvena bhāṣitā |



guhyavāsinyā mantraḥ - om guhile guhamati guhavāsi ānaya bhagavati mayāntikaṃ samayamanusmara svāhā | khadirakāṣṭhairagniṃ prajvālya pṛyaṅgupuṣpāṇāṃ ghṛtāktānāṃ aṣṭasahasraṃ juhuyāt trisandhyaṃ māsamekam | pūrvasevā kṛtā bhavati | tataḥ paścāt sādhanamārabhet | phalake vā paṭṭake vā kuḍyāyāṃ vā aśleṣakairvarṇakaiḥ navabhājanakūrcakaiḥ| ādau tāvat parvatarājā sumerurlikhāpayitavyaḥ caturasraḥ catuḥśṛṅgocchṛtaḥ saptaparvatapaṅktipariveṣṭitaḥ | teṣāṃ parvatānāmante guhaḥ parvataniḥśṛtaḥ ālikhitavyam | tatrasthā divyarūpiṇī sarvālaṅkārabhūṣitā ekākinī yakṣiṇī guhavāsinī nāma likhāpayitavyā paṭṭavastranivastā paṭṭāṃśukottarīyā kanakavarṇā vicitracārurūpī taṃ tādṛśaṃ paṭamabhilekhya śucau pradeśe śucinā kṣīrāhāreṇa vidyāṃ daśasahasrāṇi japet | mahāpūjāṃ kṛtvā yathāśaktito vā tato japānte mahāvabhāsaṃ kṛtvā divyarūpī yakṣiṇī svayamevāgacchati | āgatāyā jātīkusumaiḥ śvetacandanodakavyatimiśraiḥ argho deyaḥ | tataḥ sā bravīti - vatsa kiṃ karttavyam | vaktavyam - mātā me bhavasveti | kṛtvāntardhīyate | na ca tatra cittaṃ dūṣayitavyam | nāpi kāmopasaṃhitaṃ prārthayitavyam | āryā sā maharddhikā ca kāma prārthayati na siddhyate | tataḥ prabhṛti mātṛvat sarvakāryāṇi karoti | aṣṭaśataparivārasya bhaktācchādaṃ prayacchate | viṣamasthasya trāyate | mahāvanyaparvatasyoparisthitasyāpi sarvakāryāṇi sampādayati | kāmitaṃ ca bhojanamanuprayacchate| rasarasāyanādīn sarvamanuprayacchati | yatheṣṭaṃ cānuvarttate | kuṭikuṭādīmabhinirmiṇoti | suvarṇasahasramanuprayacchati dine dine | sarvaṃ vyayīkarttavyaṃ tadaha eva | yadi na karoti cchinno bhavati | sarveṇa sarvaṃ bhavati |



aparamapi karma asyā | asyaiva paṭasyāgrataḥ khadirakāṣṭhairagniṃ prajvālya vigatārcidhūmavigataiḥ aṅgāraiḥ dakṣiṇahastatale manacchilayā pratikṛtimabhilikhya nāma ca puruṣasya striyā vāmahastatale tatraivāṅgārarāśau tāpayet mantraṃ japatā | yojanaśatādapi striyamānayati | yaducyate tat sarvaṃ kārayati | rātrau etat karma | na divā ||



navavīrāyā mantraḥ - om naravīre svāhā | tathaiva etasyā patamabhilikhya varjayitvā guhālayaṃ aśokavṛkṣāśṛtā likhāpayitavyā | etasyāḥ ayaṃ viśeṣaḥ - sarvaṃ tathaiva karma yathā guhavāsinyā | ayaṃ ca vaktavyā - bhaginyāsveti ||



etasyāparo'sti karma | candragrahe suvarṇagairikāṃ bhūrjapatreṇa veṣṭayitvā mukhe prakṣipya tāvajjaped yāvaccandro mukta iti | tataḥ suvarṇagairikayā yasyā nāma likhati striyasya vā āyojanaśatāsthitā apyānayati | prabhāte tatraiva nayati | bhaginīva kāryāṇi karoti | āpatsu mahārakṣāṃ karoti | sarvāṇyeva striyāṃ jāpamātreṇa vaśīkaroti | naravīrāyā eṣa vidhiḥ ||



yakṣakumārikāyā mantraḥ - om yakṣakumārike svāhā | asyāayamupacāraḥ - gorocanena bhūrjapatre likhāpayitavyā | kumārī ardhabarbarāśirā sarvālaṅkārabhūṣitā ekavastrā dakṣiṇahastena bījapūrṇāvasaktaphalā vāmahastenāśokavṛkṣaśākhāvalagnā | tādṛśaṃ bhūrjapatraṃ śirāsthāne upari sthāpayitavyam | guhye pradeśe ekākinā ca svaptavyam | śvetacandanena ca maṇḍalakaṃ kṛtvā trisandhyaṃ jātīkusumairabhyavakīrya gugguludhūpaṃ dahatā vidyāmaṣṭasahasrakam japet yāvanmāsamekam | tato pūrṇamāsyāṃ jātīkusumaiḥ mahatī pūjāṃ kārayitvā ghṛtapradīpāṃśca nivedyāṃśca datvā kuśaviṇḍakopaviṣṭena rātrau tāvajjaped yāvat svarūpeṇaiva kumārī pañcaśataparivārā vaiśravaṇasya duhitṛ āgacchati | sarvaṃ taṃ diśābhāgamavalokayitvā svarūpeṇāntarikṣe tiṣṭhati | sā evamāha - kiṃ mayā karttavyam | tataḥ sādhakena vaktavyam - trayāṇāṃ vārāṇāmanyatamamekaṃ varaṃ prārthayitavyā | mātṛtve bhaginītve bhāryātve ca | yadi mātā bhavati | na cittaṃ dūṣayitavyam | dūṣayato vināśa upajāyate | mātṛvad vartayitavyā | sā ca mātā pañcaśataparivārasya bhaktācchādanamalaṅkaraṇaviśeṣāṇi ca sarvatra cintitamātreṇaiva sampādayati | dine dine dīnārasahasraṃ dadāti | atraiva jambūdvīpe vicarataḥ sarva sampādayati | bhaginī bhavati tadā yojanaśatādapi strīyamānayati | tatraiva nayate | bhaginīvat sarvakāryāṇi sampādayati | atha bhāryā bhavati svabhavanaṃ bhavate | divyaṃ varṣasahasraṃ jīvati | yadā mṛyate tadā āḍhyakulopapattiḥ | sarvājñāṃ bhāryeva sampādayati ||



vadhūyakṣiṇyā mantraḥ - om niḥ | eṣā vadhuyakṣiṇī | asyā mupacāraḥ - śvetacandanena dakṣiṇāṃ bāhumupalipya vāsataḥ kuṅkumera sahasrābhimantritaṃ kṛtvā rātrau ekākinā mauninā pracchanne pradeśe dvāraṃ pidhāya pañcāṣṭau vibhītakaphalāni tilataile prakṣipya pathet | taṃ tailaṃ gṛhītvā vidhītakaphalāṃ parityajya nave māṇḍe sauvarṇe rājate tāmre mṛnmaye vā sthāpya pādānte śayyāyāṃ sahasrābhimantritaṃ kṛtvā anenaiva mantreṇa ekākṣarayakṣiṇyā andhakāre vivikte śayane puṣpābhikīrṇe svaptavyam | āgatya cāmānuṣīṃ pādau mrakṣayati | divyamukhaṃ sparśakomalahastatalā | yasya sparśanādeva divyaṃ sukhasaṃsparśanidrāmupajāyate | yena sūryodaye'pi rātryante duḥkhena pratibudhyate | pratibuddhāpi san tadeva cintayet | na ca kāmayitavyā nāpi mantrāpayitavyā | ṣaḍbhirmāsaiḥ siddhā bhavati | tataḥ sā divyarūpī abhinavabadhvā vayātsamānā paricārikaiḥ parivāritā pradīpahastā svaprabhodyotitālokā śayanāsanaparigṛhītā vicitrābharaṇojjvalā āgatya ca mantrāpayate | kāmabhogopakaraṇaparigṛhītā āgatya ca sādhakaṃ kaṇṭhe paripvajate | tataḥprabhṛti iṣṭabhāryeva manuvarttate | āgatā ca kāmayitavyā rātrau paricarya prabhāte'ntardhīyate | śayyāyāṃ muktāhāraṃ tyajya suvarṇasahasramūlyaṃ dine dine parityajya gacchati ca | sarvaṃ niravaśeṣaṃ vyayīkarttavyam | yadi kiñcit sthāpayati bhūyo na bhavati | na kasyacit kathitavyam | yadi kathayati bhūyo nāgacchati | anarthaṃ vā kurute | māraṇāntaṃ paramaguhyakā hyete paramagopyā na dvitīyasattvamārocanaṃ kṣamante | mātāpitṛsuhṛtsvāmibāndhavānāmapi nārocayitavyam | antaśaḥ paśusyāpi tiryaggatānāṃ prāṇināṃ nāropayitavyam | paramaguhyametat | sarvaguhyakānāṃ sarvayakṣiṇīnāṃ ca eṣa eva vidhānā| siddhā api asiddhā bhavanti | yadyārocayate | anyastrīmaithunābhigamanaṃ ca bhāryāyā ca varjayet sadā ||



manojñāyā mantraḥ - om manohare madonmādakari vicitrarūpiṇi maithunāpreye svāhā | asyāmupacāraḥ - udyānavāṭikāyāṃ aśokavṛkṣasyādhastāt savibhaktāṃ kuṭiṃ kārayitvā aguptatarāṃ kṛtakavāṭārgalaprākārocchritāṃ śucinā lakṣamekaṃ japet | tataḥ karmamārabhet | mahāvasāṃ saṅgṛhya śmaśānavoṭakena vartiṃ kṛtvā dvāraṃ pighayitvā pradīpaṃ prajvālayet | sadaśaṃ ca vastraṃ keśāpagataṃ bahirdvāra sthāpayet | pratyagraṃ rātrau sā nagnikāgatya taṃ vastraṃ nivāsya praviśate mānuṣastrīrūpiṇī bhūtvā | tataḥ sādhakaḥ tena sārdhaṃ ramate yāvat pradīpaṃ jvalate | nirvṛte pradīpe'ntardhīyate | tasmiṃ vastre suvarṇamekaṃ baddhvā vastraṃ parityajyaśayyāyāmapakramati | atha sādhakastāṃ haste gṛhṇāti | aṅguleyikaikāvamuñcyāvakramate | atha kaṇṭhā divyamuktāhārāṃ atha bāhāt kaṭakaṃ kaṭyāṃ mekhalāṃ padbhyāṃ nūpuraṃ śīrṣe maṇiṃ evamanyatarānyataraṃdivyamābharaṇamekaṃ yatra yatra gṛhyate tatra tatrānuprayacchati | avadhyāṃ gacchati cāgacchati ca | evaṃ pratyahaṃ niravaśeṣaṃ vyayīkarttavyam | evaṃ yāvadbhirmāsaiḥ mantrāpayati tadā mantrayitavyam | bhāryā bhavati | nityasthā rasāyanaṃ prayacchati yaṃ pītvā dīrghakālaṃ jīvati | manasā dhyātvā khadirakīlakaṃ bhūmau nikhānayet | divyaṃ vimānamupapadyate | uddhṛte'ntardhīyate | asyāyā mantraḥ dvitīyamasti | om mahānagni nagnije svāhā tenaiva dīpaṃ prajvālya anena mantreṇāṣṭaśatābhimantritaṃ kṛtvā kārayet | niyatamāgacchati | kīlakaṃ cābhimantrya nikhānayet | uddhṛte dīpe nirvṛte cāntardhānaṃ kīlakaṃ mānuṣaṃ vasākīlaṃ ca so śṛṅge gavalamahiṣaśṛṅge vā śmaśāne cailavartinā voḍhavyam | deśāntare | yatreṣṭaṃ tatra dadāti | svayaṃ vā karoti | na ca mantrā dātavyā | atha dadāti chinnavidyo bhavati | yasya dadāti tasyaiva tat sampadyate | yatra bābhirucitaṃ yatra vā sthāne gupte karoti | eṣā siddhiḥ āvarttya nāpagacchati | anyāṃ vā ramāpayate | kintu taiḥ sārdhaṃ na mantrayati | anyastrīdarśanābhirucitaṃ manasepsitaṃ tadānurūpī tasyopasaṅkramato hyapūrvasya sādhakavaśāditi ||



surasundaryāyā mantraḥ - om surasundari ! svāhā | asyāmupacāraḥ - khadirakāṣṭhairagniṃ prajvālya ghṛtāhutīnāṃ aṣṭasahasraṃ juhuyāt | trisandhyaṃ māsamekaṃ śuklapūrṇamāsyāṃ kuśaviṇḍakopaviṣṭaḥ śucinā śucau deśe mantraṃ tāvajjapedrahasi yāvadardharātre niyatamāgacchati | tato mātā bhaginī bhāryā yathaiva pūrvaṃ tata sarvaṃ karoti sarvaṃ ca vistarato vaktavyam ||



ityetāḥ sapta yakṣiṇyaḥ vajrapāṇisamājñayā |

paryaṭanti mahīṃ kṛtsnāṃ trailokyaṃ ca surāsuram ||

viceruḥ kṛpālubhyo marttyānāṃ maithunapriyāḥ |

ke'pi dāryāstathā bālā mūḍhāścāparayakṣikā ||

paryaṭanti tathā rātrau siṃhakāmyaparā hitā |

bālānāṃ jīvanāśāya lolupā māṃsabhojikā ||

tathā rudhiragandhena jambūdvīpaṃ hi māgatāḥ |

prāṇāparodhikā yakṣī nityaṃ sā śoṇitapriyā ||

paryaṭanti gṛhāṃ sarvāṃ ārakṣāmṛtakasūtakām |

teṣā nigrahamityuktaḥ samayo'yaṃ samprakāśitaḥ ||

yathā saṅgraharāgaṃ ca nibandhyaṃ ceha bāliśām |

tathā sarvamidaṃ proktaṃ sattvānāṃ hitakāraṇāt ||

maithunārthī yathā mantrī rāgāndho mūḍhacetasaḥ |

mantrairākṛṣya bhuñjīta yakṣīṃ vā atha rākṣasī ||

nāgī ca matha gandharvī daityayoṣimatha kinnarīm |

pātālabhavanaṃ ramya asurāṇāṃ purottamam ||

praviśet tatra mantrajñaḥ yatra strīṇāmasaṅkhyakam |

tatra gatvā vaset kalpa mantrajño mantrajāpinaḥ ||

maitreyo nāma sambuddhaḥ yadā buddho bhaviṣyati |

tadāsau śroṣyati saddharmaṃ śrutvā mukto bhaviṣyati ||

surakanyāsurīṃ caiva vidyādharavarāṅganām |

mantrairākṛṣya bhuñjīta divyasaukhyaratiṃ tadā ||

jambūdvīpagato mantrī tatraivānayate sadā |

śucisthāne tadā gupte śaucācārarataḥ sadā ||

mūḍhānāmuttamā siddhiḥ kadācit tena jāyate |

vinmūtramaśucisthānaṃ sadā durgandhipūtikam ||

vyādhiduḥkhaṃ tathā śokaṃ maraṇāntaṃ duḥkhabhājanam |

viyogaṃ ratisampṛktaṃ na spṛśenmānuṣīṃ striyām ||

anityaduḥkha tathā śūnyariktastucchamaśāśvatam |

vālamullāpanaṃ cāpi saṅkalpajanitodbhavet ||

na gacchet kāmato mantrī sarvakāmāmanādijām |

teṣāṃ viratimityukto vimuktiḥ teṣu siddhitām ||

sidhyante tasya mantrā vai ye viraktā tu kāmataḥ |

vinmūtrarudhirāsiktāṃ + + + caiva pūjitām ||

jarāmṛtyusuśokāṃ ca na spṛśenmānuṣīṃ tanum |

na bhejenmaithunaṃ tatra mohāndhā rāgacetasām ||

na siddhirlabhyane mantrāṃ teṣu sevī sadāśucī |

mantrajño mantrajāpī ca saprajño'tha jitendriyaḥ ||

śaucācārarato dhīraḥ sarvamantro'pi hi sadā |

padmoccā samodā ca ajitā cāpi jayā sadā ||

śyāmāvarta tathā yakṣī ityetā yakṣimaharddhikā |

padmoccāyā mantraḥ - ‘om padmocce svāhā’ ||



asyāḥ kalpaḥ - gaṅgākūle samudrataṭe vā udyānapuṣpavāṭikāyāṃ madhye uḍayaṃ kṛtvā śucitaraṃ ātmanā ca śucirbhūtvā śilāpaṭṭakākāraṃ mṛṇmaye kṛtvā tatraiva rātrau dvāraṃ pidhayitvā sarvakāmabhogyādyupakaraṇānyupahṛtya tatraivātmasamīpe yakṣiṇyāṃ śayyāṃ kalpayet | tato vidyāṃ daśa sahasrāṇi japet | evaṃ yāvanmāsābhyantareṇa niyatamāgacchatīti | āgatā ca kāmopabhogyā bhavati bhāryā | divyaṃ ca muktāhāraṃ śayyāṃ parityajya prabhāte gacchati | evaṃ yāvad dinedine ṣaḍbhirmāsaiḥ nityasthā bhavati | tanmuktāhāraṃ na grahetavyam | yadiḥ gṛhṇāti tanmātra evamupapadyata | dīnāralakṣamūlyaṃ tat hāraṃ maṇiratnopaśobhitaṃ ṣaṭbhirmāsairatikrāntaiḥ nityasthā bhavati bhāryā sarvakāmadā | yathā rūpamabhilaṣitaṃ tathā rūpaṃ kṛtvāṃ upatiṣṭhate | yathābhirucitamātmānamabhinirminoti | sādhakasyecchayā sarveṣāṃ yakṣīṇāmayaṃ vidhānaḥ yathā nirdiṣṭānāṃ atra anyatra ||



jayāya mantraḥ - om jaye ! sujaye ! jāpayati sarvakāryāṇi kuru me svāhā |



kanakābhā citrāṅgī nīlakuñcitamūrdhajā |

sarvāṅgaśobhanā devī bhomya ca subhagā śubhā ||

priyaṃvadā pramadāśreṣṭhā surūpā cārudarśanā |

praśastākāraruḥ śukraḥ sarvalokasupūjitā ||

īṣidraktena vastreṇa jayāṃ tāmabhinirdiśet |



asyāḥ kalpaḥ - ādau lakṣamekaṃ japet | pūrvasevā kṛtā bhavati | tato mahāraṇyaṃ praviśya phalāhāraḥ tāvajjapedyāvat svarūpeṇopatiṣṭhate | āgatā ca bravīti - ‘kiṃ karomī’ ti | yadi mātā bhavati | mātṛvat sarvāśāṃ paripūrayate | rājyaṃ dadāti | mahādhanapatiṃ karoti | dīrghāyuṣkatāmadhitiṣṭhate | atha bhaginī yathepsitaṃ strīmānayati yājanasahasrasthitāmapi | dīnāralakṣaṃ dine dine dadāti | sa ca vyayīkartavyaḥ | atha bhāryā bhavati svabhavanaṃ nayate divyavimānābhirūḍho tayā sārdhaṃ ramate | dīrghakālaṃ triṃśad varṣasahasrāṇi yatheṣṭaṃ vicarate | mahāyakṣapratirūpo bhavati ||



pramodāyā mantra - om ṣṭhrīḥ | hrīḥ mahānagni hūṃ phaṭ svāhā | asyāḥ kalpaḥ - ardharātre aparimāṇo jāpaḥ kartavyaḥ | bhūyo nidrāṃ gacchet | māsābhyantareṇa niyatamāgacchati | bhāryā bhavati sarvakāmadā | dinedine pañcaviṃśati dīnārāmanuprayacchati | ātmanā ca saṅkośaṃ dīrghakālaṃ ca jīvāpayati ||



evamaparimāṇāni yakṣiṇī śatasahasrāṇi bhavanti | evaṃ piśācāḥ piśācamaharddhikāḥ nāgakanyāḥ asurakanyāḥ apsarā surayoṣid daityakanyā | evaṃ vidyādharīṇāṃ sarveṣāṃ sarvataḥ mānuṣīṇāmamānuṣīṇāṃ ca mantrāṇi bhavanti | asaṅkhyeyāni tathaiva yakṣāṇāṃ devānāṃ nāgānāṃ ṛṣīṇāṃ gandharvāṇāṃ asurāṇāṃ pretānāṃ rākṣasānāṃ ca mahābrahmaṇaḥ maheśvarasya mahāviṣṇoḥ mātarāṇāṃ aindrāṇi cāmuṇḍivārāhipramukhānāṃ mantrāṇi bhavanti pṛthakpṛthak sarve ca samaye ākṛṣṭāḥ iha krodharājena yamāntakena ānītā grastā samaye sthāpitā mañjughoṣasyopanāmitā anuparivārā anupūrvasthitā paricārikā sarveṣāṃ saṃkṣepataḥ yatra pratimā svayaṃ vā pratikṛtiṃ kṛtvā krodharājānaṃ yamāntakaṃ tāvajjapedyāvat pratibimbaṃ prakampya pracalate prasvidyati vā | ayaṃ svarūpeṇāgacchante | yaducyate tat sarvaṃ sampādayante ||



evaṃ yāpi tāḥ catuḥkumāryaḥ mahāyakṣiṇyaḥ bhrātuḥ tumburusametā divyarūpiṇyaḥ amburāśisamāśritāḥ nauyānasamārūḍhāḥ sarvalo(ka)supūjitā sattvānugrahakārikāḥ teṣāmapyeṣa eva vidhiḥ | yaduta



paṭabhittiphalake samākīrṇo likhitāpi vā |

nauyānasamārūḍhā bhrāturjyeṣṭhānuneyikā ||

ambudhe antargatā kanyā caturevasamānugā |

teṣāṃ pracchannataḥ sthāpya krodhaṃ jāpya samārabhet ||

calaḥ kampaḥ tathā svedaḥ jāyateṣu ca sarvataḥ |

tataḥ siddhā iti jñātvā mantrajāpī japaṃ tyajet ||

svarūpeṇaiva rātryante kathayanti śubhāśubham |

sarvathā sādhakā te vai bhavante ha sajāpine ||

sarvaṃ kurvanti ājñaptāḥ krodhamākṛṣṭamūrcchitāḥ |

somādyairgrahavarairnityaṃ ṛṣibhiḥ rākṣasaistathā ||

piśācairgaruḍaiścāpi supūjitā te maharddhikāḥ |

maheśvarādyaistathābhūtaiḥ pūjitā te maharddhikāḥ ||

etaiśca bhāṣitā kalpā mantratantrāḥ savistarāḥ |

te tu sarve prayoktavyā sakalpā kalpavistarāḥ ||

sarve te krodharājasya vaśe tiṣṭhantyayatnataḥ |

yāvanti kecinmantrā vai ucchuṣyā kaśmalodbhavāḥ ||

sarve te krodharājasya niyuktā te prakāśitā |

āryā ye ca mantrā vai viśiṣṭā sarvatogatāḥ ||

utkṛṣṭāḥ pravarā hyagrāḥ bhāṣitā jinavaraistathā |

tathā mantradhare mantrā mayā caiva prabhāṣitā ||

ye cānye mantramukhyāstu kuleṣveva hi pañcasu |

bhāṣitā jinaputraistu laukikāścāpi maharddhikā ||

sarvāṃstāṃ samākṛṣya krodharājo maharddhikaḥ |

sarveṣāṃ mantratantrāstranibaddhāste iha śāsane ||

yo yeṣāṃ vidhirākhyātaḥ tenaivāyaṃ niyojitaḥ |

krodharājā yamāntastu utkṛṣṭaḥ sarvakarmikaḥ ||

tārāṃ ca bhṛkuṭī caiva tathā paṇḍaravāsinīm |

mahāśvetāṃ tathā vidyāṃ māmakyāṃ kuliśodbhavām ||

uṣṇīṣaprabhāṃ sarvalocanāṃ caiva devatām |

sarvāṃ tathāgatiṃ vidyāṃ mañjughoṣaṃ ca dhīmatam ||

mahāsthāmaṃ samantaṃ ca tathā padmavaraṃ prabhum |

yayāpi loke yakṣeśaṃ bodhisattvaṃ maharddhikam ||

yaduktaṃ jinaputraṃ tu sarvāṅgaṃ lokaviśrutam |

vajrasenaṃ suṣeṇaṃ ca matsutāṃ cāpi dhīmatām ||

mayā ye bhāṣitā mantrā nāvajñāṃ kārayejjapī |

te sarvā pūjayennityaṃ alaṅghyāsteṣu bhāṣitā ||

na japī yojayet tatra krodharājaṃ supūjitam |

vidyācchedaṃ na kurvīta teṣu mantreṣu sarvadā ||

sarvāṃścaiva yathā karmāṃ laukikāṃ mantradevatām |

umāśaṅkarabrahmādyāṃ hariṃ cāpi supūjitam ||

yathā tantreṣu mantrāṇāṃ sarveṣveva tathā kṛtā |

sarvaṃ ca sarvato mantrāṃ sarvaṃ caiva samārabhet ||

sarvamantrapravṛttistu dṛśyate krodhasambhavā |

eṣa mantro mahākrodhaḥ yamānto nāma nāmataḥ ||

ākṛṣya ghātayet kṣipraṃ yamasyāpi mahātmane |

vaivasvataṃ kṛtāntaṃ vai śakraścāpi mahātmanaḥ ||

ākṛṣṭā vasitā ghīrā durdāntadamako prabhuḥ |

eṣa mantro mahāmantraḥ kathito mañjubhāṇinā ||

sarvakarmakaraḥ krūraḥ sarvamantraprasādhakaḥ |

ityevamuktvā tataḥ śrīmāṃ vajrapāṇirmaharddhikaḥ ||

praṇamya buddhaṃ mahāvīraṃ śākyasiṃhaṃ narottamam |

mantraṃ ca kāśrito vajrī mantraṃ bhāṣe maharddhikam ||

śṛṇvantu sarve sattvā vai sarvabhūtagaṇāḥ śubhāḥ |

sarvamaitragaṇādhyakṣā bhāṣe'haṃ mantramuttamam ||

bhāṣitaṃ bodhisattvena mañjughoṣeṇa dhīmatā |

durdāntadamakaṃ ghoraṃ sarvaduṣṭanivāraṇam ||

vineyārthaṃ tu sattvānā bodhisattvena bhāṣitam |

ahaṃ ca bhāṣahe hyatra parṣanmadhye sudāruṇam ||



namaḥ samantabuddhānāṃ abhāvasvabhāvasamudgatānām | namaḥ pratyekabuddhāryaśrāvakāṇāṃ namo bodhisattvānāṃ daśabhūmipratiṣṭhiteśvarāṇāṃ bodhisattvānāṃ mahāsattvānām | tadyathā - om kha kha khāhi khāhi duṣṭasattvadamaka asimusalapāśaparaśuhasta caturbhuja caturmukha ṣaṭcaraṇa gaccha gaccha mahāvighnaghātaka vikṛtānana sarvabhūtabhayaṅkara aṭṭahāsanādine vyāghracarmanivasana kuru kuru sarvakarmāṃ cchinda cchinda sarvamantrāṃ ākarṣākarṣaya sarvabhūtāṃ nirmatha nirmatha sarvaduṣṭāṃ praveśaya praveśaya maṇḍalamadhye vaivasvatajīvitāntakara kuru kuru mama kāryaṃ daha daha paca paca mā vilamba mā vilamba samayamanusmara hūṃ hūṃ phaṭ phaṭ sphoṭaya sphoṭaya sarvāśāpāripūraka he bhagavaṃ kiṃ cirāyasi mama sarvārthaṃ sādhaya svāhā ||



eṣa saḥ mārṣāḥ sarvadevagaṇāḥ yamāntako nāma krodharājā yamarājānamapyānayati ghātayati śoṣayati pācayati damayati | evaṃ sarvamantrāṃ sarvadevāṃ kiṃ punarmānuṣaṃ prati duḥkhitam | daśabhūmipratiṣṭhitāmapi bodhisattvānānayati | kiṃ punarlaukikāṃ mantrām | evamaparimitabalaparākramo'yaṃ krodharājā | evaṃ sarvamantratantrabhāṣiteṣvapi sarvakarmāṇi kurute | sarvamantrāṇā yathā yathā prayujyate tathā tathā karoti | paṭhitasiddha eṣa krodharājā yamāntako nāma parisamāpta iti ||



āyamañjuśrīmūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt pañcāśatimaḥ yamāntakakrodharājāsarvavidhiniyamaḥ tṛtīyaḥ paṭalavisaraḥ parisamāpta iti ||



namo buddhāya | samāptaṃ ca yamāntakasya krodharājasya kalpamiti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project