Digital Sanskrit Buddhist Canon

Atha pañcāśaḥ paṭalavisaraḥ

Technical Details
|| śrīḥ ||



āryamañjuśrīmūlakalpam |

(tṛtīyo bhāgaḥ|)



atha pañcāśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ vajrapāṇiryakṣasenāpatiḥ tasyāṃ parṣadi sannipatito'bhūt | sanniṣaṇṇaḥ utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya sa yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - yo hi bhagavaṃ mañjuśriyā kumārabhūtena krodharājā yamāntako nāma bhāṣitaḥ tasya kalpaṃ vistaraśo bhagavatā na prakāśitam | nāpi mañjuśriyā kumārabhūtena | ahaṃ bhagavaṃ paścimatā janatāmavekṣya bhagavatā parinirvṛte śāsanāntardhānakālasamaye vartamāne mahābhairavakāle yugādhame sarvaśrāvakapratyekabuddhavinirmukte buddhakṣetre tathāgataśāsanasaṃrakṣaṇārthaṃ dharmadhātucirasthityarthaṃ sarvaduṣṭarājñāṃ nivāraṇārthaṃ ratnatrayāpakāriṇāṃ nigrahārthaṃ vaineyasattvakauśalācintyabodhisattvacaryāparipūraṇārthaṃ acintyasattvapākamabhinirharaṇārthaṃ ca paścime bhagavaṃ kāle paścime sugatasamaye śāsanavipralope vartamāne ya imaṃ yamāntakaṃ nāma krodharājānaṃ yathāvidhi kalpavinirdiṣṭaṃ prayokṣyati tasya siddhiḥ bhaviṣyati | niyataṃ ca duṣṭarājñāṃ śāsanāpakāriṇāṃ ca sattvānāṃ mahāyakṣāṇāṃ mahotsāhināṃ nigrahānugrahapravṛttānāṃ mahākaruṇāvirahitānāṃ teṣāmayaṃ krodharājā prayoktavyaḥ nānyeṣām ||



atha bhagavāṃ tūṣṇīmbhāvena buddhavikurvaṇādhiṣṭhānaṃ nāma samādhiṃ samāpadyate sma | mañjuśrīḥ kumārabhūto'pi tūṣṇīmbhāvena sthito'bhūt | sarvāvantaśca parṣanmaṇḍala ṣaḍvikāraṃ prakampamajāyata |



bhītāśca devasaṅghā uktrastāḥ sarvabāleśāḥ |

sarvadevāśca nāgāśca dānavendrāḥ samātarāḥ ||

sarve ca grahamukhyādyā devasaṅghāḥ prakampire |

mānuṣā prakampe bhinnamanaso duṣṭacittāśca pūtanāḥ ||

ārttā bhītāḥ tataste vai raudracittā narādhipāḥ |

śaraṇaṃ te tadā jagmuḥ dharmarājasya śāsanam ||

guhyakendrasya yakṣasya vajrapāṇimahādyuteḥ |

mañjughoṣasya te bhītāḥ kumārasyaiva mantrarāṭ ||

samayaṃ ca tadā cakre mañjughoṣasya antike |

paritrāyasva bho bāla ! sarvasattvānukampaka ! ||

nirdahiṣyāmi no adya krūrakamantraiḥ sudāruṇaiḥ |

krodhena mūrcchitā hyadya pratiṣṭhāma mahītale ||

tatastāṃ bodhisattvā vai bālarūpī mahādyutiḥ |

mā bhaiṣṭhatha surāḥ ! sarve ! yakṣarākṣasadānavā ! ||

samayaṃ vo mayā hyuktaḥ alaṅghyaḥ sarvadevataiḥ |

mānuṣāmānuṣāścāpi sarvabhūtaistu kevalaiḥ ||

maitracitta sadā bhūtvā tanmantraṃ smarate sadā |

sambuddhaṃ dvipadāmagryaṃ śākyasiṃhaṃ narottamam ||

tenaiva bhāṣitaṃ mantraṃ uṣṇīṣādyāḥ salocanāḥ |

trailokyaguravaścakī tejorāśiṃ jayodbhavam ||

vijayoṣṇīṣamantrādyāṃ padmapāṇiṃ salokitam |

avalokitanāthaṃ ca bhṛkuṭī tārāṃ yaśasvinīm ||

devīṃ ca sitavāsinyāṃ mahāśvetā yaśovatīm |

vidyāṃ bhogavatīṃ cāpi hayagrīvaśca mantrarāṭ ||

ete hyabjakule mantrā pradhānā jinaniḥsṛtā |

ekākṣaraścakravartī vā mantrāṇāmadhipatiṃ prabhum ||

smṛtvā devadevaṃ ca mantranāthaṃ mahādyutim |

krodhamaprabhavo tasya yamānto nāma nāmataḥ ||

avalokitanāthasya cetāṃsi karuṇodayāḥ |

mahākaruṇākṛṣṭamanaso pūrvabuddhaiḥ prakāśitā ||

sā tārā tārayate jantūṃ avalokitabhāṣitā |

vidyā samādhijā āryā stryākhyā saṃjñārūpiṇī ||

bodhisattvo'tha carate bodhicārikamuttamām |

lokadhātusahasrāṇi asaṅkhyā bahudhā punaḥ ||

paryaṭanta tadā devī sattvānāṃ hitakāraṇā |

strīrūpadhāriṇī bhūtvā mantrarūpeṇa dehinām ||

vidhineyatadāṃ sattvāṃ bodhiyāneti yojayet |

caryā bodhisattvānāṃ acinteyaṃ prakāśitā ||

vajrapāṇiṃ tathā vīraṃ mantrāṇāmadhipatiṃ smaret |

māmakīṃ kulandarīṃ devīṃ trailokyapratipūjitām ||

śaṅkulā mekhalāṃ caiva vajramuṣṭiṃ yaśasvinīm |

krodhendratilakaṃ śatruṃ nīladaṇḍaṃ sabhairavam ||

ete dūtigaṇāḥ krodhāḥ vidyādhyakṣāḥ prakīrtitāḥ |

pradhānāṃ vajrakule sarve asmadrakṣitā hi te ||

gajagandhaṃ tathā loke bodhisattvaṃ maharddhikam |

mahāsthānagataṃ dhīmaṃ bodhisattvaṃ maharddhikam ||

jyeṣṭhaṃ tanayamukhyaṃ tu samantabhadraṃ suśobhanam |

yaḥ smaret tadā kāle bhayaṃ teṣāṃ na vidyate ||

māṇibhadraṃ tathā nityaṃ jambhalaṃ yakṣamuttamam |

sarvaśrāvakapratyekaṃ buddhānāṃ ca kuto bhayam ||

smaraṇāt pūjanāt teṣāṃ mahārakṣā prakīrttitā |

bṛhat phalaṃ tadā devāṃ puṇyābhāṃ ca asaṃjñakā ||

strīrūpadhāriṇāṃ devīṃ vītarāgāṃ maharddhikām |

ratnatraye ca pūjāṃ vai prasannā jinaśāsane ||

teṣāṃ na vidyate kiñcit mitrāmitrabhayaṃ yadā |

samayaṃ tatra ityuktaḥ alaṅghyaṃ sarvamantribhiḥ ||

etat krodhavare khyātaṃ yamāntasyaiva varṇite |

samaye ca sthitāṃ sattvāṃ abhakṣāḥ sarvamānuṣāḥ ||

tataste hṛṣṭamanasaḥ sarve devā hyamānuṣāḥ |

samaye tasthire sarve jinaputrānubuddhinā ||

yakṣasenāpatiḥ kruddhaḥ vacanaṃ cet parābhavam |

samprakampya tadā sarvāṃ lokadhātumasaṅkhyakām ||

nirarthaṃ krodharājaṃ tu kimarthamidaṃ prakāśitam |

jinaputraistadā pūrvaṃ sattvānāṃ vinayakāraṇāt ||

prabhāvaṃ krodharājasya udyaṣṭaṃ ca purātanam |

evamuktāstato vajrī vajraṃ nikṣipyaṃ tasthure ||

tataḥ prahasya matimāṃ bālarūpī maharddhikaḥ |

kumāro mañjughoṣo vai imāṃ vācamudīrayet ||

mā praduṣya mahāyakṣa ! vajrapāṇi ! maharddhika ! |

mayā prakāśito hyeṣa krodharājo maharddhikaḥ ||

tavaiva mantraṃ dāsyāmi yathecchaṃ samprakāśaya |

tvayā na śakyaṃ krodhasya prabhāvaṃ parikīrtitam ||

tayaiva saṃsthito hyeṣa dehastha iha dṛśyate |

ākṛṣṭaḥ tena vai tubhyaṃ hṛdayaṃ te yadi pṛcchasi ||

na śakyaṃ nivarttituṃ hyatra krodhāviṣṭo hi vai prabho |

yathecchaṃ samprakāśayasva samayaṃ tyaktvānumanyataḥ ||

asnāte prasupte ca grāmyadharmānuvarttite |

tailābhyakte arakṣe ca duṣṭacitteṣu vā sadā ||

tyakto mantravaraiḥ sarvaiḥ aprasanneṣu śāsane |

vaicikitso tathā martyo aśrāddheṣu duḥsthite ||

saddharmaratnasaṅghe ca pratikṣeptavyāḥ samāhite |

nagnake ca sadocchiṣṭe aśucyācāragocare ||

agupte hyamantrayukte ca nityocchiṣṭe hi nirghṛṇe |

devāvasathacaityeṣu vihārāṅgaṇamaṇḍale ||

maithunābhiratā tatra teṣāṃ krodho vināśayet |

samayabhraṣṭā prasannāśca mantrayuktimajānakā ||

iṣiskhalitagatācārā teṣāṃ krodho nipātayet |

sarveṣāṃ mānuṣāṃ loke apramādo na vidyate ||

pramādamabhirāginyaḥ samayabhraṃśānucchidriṇe |

hanyante krodharājena aprayuktaistu mantribhiḥ ||

sarvathā bāliśāḥ sarve pramādā vaśagāminaḥ |

vītarāgāṃ sadā muktvā pratyekārhaśrāvakām ||

sarve vai krodharājasya vadhyā daṇḍyāśca sarvataḥ |

evamuktāstu mañjuśrī karuṇāviṣṭena cetasām ||

acintyaṃ caryabuddhānāṃ bodhisattvāṃ maharddhikām |

evamuktvā tataḥ sarvāṃ tūṣṇīmbhūto hi tasthure ||

atha vajradharaḥ śrīmāṃ bhūyo vajraṃ parāmṛśet |

gṛhya vajraṃ tadā tuṣṭo labdhvānujñāṃ prabhāṣata iti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt aṣṭacatvāriṃśattamaḥ yamāntakakrodharājaparivarṇanamantramāhātmyaniyamapaṭalavisaraḥ parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project