Digital Sanskrit Buddhist Canon

Athaikonapañcāśaḥ paṭalavisaraḥ

Technical Details
athaikonapañcāśaḥ paṭalavisaraḥ |



atha tā devatā bhagavantaṃ śākyamuniṃ sarvāṃśca bodhisattvāṃ sarvaśrāvakapratyekabuddhāṃśca triḥ pradakṣiṇīkṛtya śirasā praṇamya buddhaṃ bhagavantaṃ nirīkṣamāṇāḥ sthitāḥ abhūvaṃ nirīkṣamāṇāḥ samantratantrakalpavistarāṇi ca | bhāṣante sma svamudrāṇāṃ cauṣadhyo yathābhimataṃ bhāṣante sma | anujñātā tathāgatenārhatā samyaksambuddhena sattvānāmarthāya sarvamudrāmantrapaṭalavisaraṃ bhāṣate sma svakaṃ svakaṃ mudrāpaṭalamoṣadhīnāṃ ca kalpaṃ bhāṣante sma ||



tumburuḥ sārthavāho evamāha - “ādau tāvad gandhena hastāvudvartya candanamiśreṇa vānyairvā sugandhajātibhirdevīnāmagrataḥ prāṅmukhaḥ sthitvodaṅmukho vā vāmahastena dakṣiṇahastāṅguṣṭhaṃ muṣṭiyogena gṛhītvā avasavyena bhrāmayitvā nābhideśe sthāpayet | muṣṭiyogena śiraḥsthāne vā nyaset | eṣa bhagavaṃ ! tumbureḥ sārthavāhasya samayamudrā mama | tadeva hastau karmārthasādhakā vāmahastenāṅguṣṭhamabhyantare prakṣipya dṛḍhaṃ pragṛhya muṣṭiyogena nābhideśe nyaset | eṣa bhagavaṃ ! mama jayāyā mudrā sarvakarmakarā | tadeva muṣṭiṃ tarjanyāṃ vikāsya tarjayet | dakṣiṇāṃ diśi sarvabighnā pranaśyante | eṣa dvitīyo mahāmudraḥ dvitīyamaṅgulimutkṣipya paścimāṃ diśi māvarjayet | eṣa dvitīyo mahāmudraḥ sarvaduṣṭā nāgāṃ stambhayati nirviṣīkaraṇe ca prayoktavyaḥ | tṛtīyamaṅgulimutkṣipya uttarāyāṃ diśi āvarjayet sarvayakṣayakṣīkinnaramahoragakūṣmāṇḍāśca vaśyā bhavanti | ākṛṣṭā eṣā tṛtīyā mahāmudrā bhavati | sarvāśāpāripūrikā | sarvakarmāścābhimukhā bhavanti | caturthamaṅguliṃ vikāsya abhyantarasthitamaṅguṣṭhaṃ saṅkocya hastatale pūrvāyāṃ diśi āvarjayet | sarve devā vaśyā bhavanti | devānāmagrataḥ prāṅmukho bhūtvā darśayet | sarvabhūtā vaśyā bhavanti | sarvasattvānāṃ ca priyo bhavati | eṣā caturthā mahāmudrā sarvakāmaphalapradā | dvau hastau saṃyamya sarvamaṅguliṃ vikāsya añjalyākāreṇa mūrdhanyāspṛśet | ūrdhvamadhaścāvalokayet | ābrahmastambaparyantāt | adhaśca rasātalam | sarvadevadānavāṃ vaśamānayati | eṣa pañcamo mahāmudraḥ sarvakarmārthasādhakaḥ | etadeva bhagavaṃ ! pañca mahāmudrā sarvakāmaphalapradā bhavatī” ti ||



vijayāṃ evamāha - “pañca eva bhagavaṃ ! mama mahāmudrā bhavanti | vāmahastenāṅguṣṭhābhyantaraṃ kṛtvā yathā nakhā na dṛśyante tathā kāryaṃ dṛḍhaṃ muṣṭiṃ kṛtvā prahāramārjanayogenādhaḥ avalokayet | eṣa prathamā mahāmudrā | dvitīyamapi ūrdhvamavalokane | tṛtīyaṃ digdakṣiṇamavalokane caturthaṃ sarvadiggrahaṇe | pañcamaṃ śirasi nyastam | eta eva pañcamahāmudrā sarvakāmaphalapradā bhavanti” iti ||



ajitā evamāha - “ubhau hastau saṃyamya ubhau aṅguṣṭhamadhye prakṣipya suṣirañjalyākāraṃ kṛtvā madhyamāṅgulisūcikau kanyasāṅgulimucchritau pāśākāraṃ kṛtvā tarjanyau tathaiva cānāmikāvavaṣṭabhya ajitā nāma mahāmudrā bhavati | durdāntadamakā puṇyā sarvakarmārthasādhakaḥ | tadeva mudraṃ dakṣiṇāṃ diśi māvarjayet | dvitīyā mahāmudrā vijayā nāma bhavati | evaṃ paścimāyāṃ diśi māvarjayet | jayā nāma mahāmudrā bhavati | evamuttarāyāṃ diśi māvarjayet | aparājitā nāma bhavati mahāmudrā | evaṃ pūrvāyāṃ diśi māvarjayet | mahāsārthavāho nāma mahāmudrā bhavati | eta eva pañcamahāmudrāḥ sarvāśāpāripūrakā bhavanti iti ||



aparājitā evamāha - “pañca eva bhagavaṃ mama mahāmudrā bhavanti | pūrvavat hastau prakṣālya kṛṣṇapakṣe bandhayitavyāḥ | tenaiva vidhinā yathā sādhane'smiṃ tathā yojyāḥ | dakṣiṇābhimukhaṃ sthitvā devīnāmagrataḥ ubhau hastau saṃśliṣya madhyamānāmikātarjanyādibhiḥ trisūcyākāraṃ tṛśūlaṃ kṛtvā kaniṣṭhikāṅgulimadhyamaṅguṣṭhau ca madhye prakṣipya hastatale'smiṃ mūrdhni sthāne tadā nyaset | prathamaṃ mahāmudraḥ aparājitā nāma evaṃ sarve prayoktavyāḥ | yathā ajitāyāḥ | yannāmikā bhaginyaḥ bhrātṛsahitāḥ tannāmakāḥ sarveṣāṃ mahāmudrā bhavanti | yadeṣa hastatale etat sāgaram | yadetadaṅguṣṭhaṃ yad bhrātustumburoḥ yadetadaṅgulyaḥ sarve bhaginyaḥ anupūrvasaṃjñakāḥ | tarjanī jayā madhyamā vijayā anāmikā ajitā kanyasā aparājitā | etadanupūrvakrameṇa padbhyāmeva yojyaḥ | dhyātāḥ namaskṛtāśca sānnidhyaṃ kalpayanti | cintitā nācintitā mudrā bhavanti | sarvakarmakarāḥ sarvāśāparipūrakāḥ viṣamasthe cintayitavyā mahāmudrāḥ | bhayaṃ na bhavati” iti ||



tumburuḥ sārthavāha evamāha - “atheṣāṃ sāmānyataḥ agadābhidhānaṃ bhavati | asmākaṃ ca oṣadhīnāṃ prabhāvo yena vaśyā bhavanti sarvabhūtāḥ | katamaṃ ca tat | aśvatthanyagrodhaśuṅgāṃ gṛhītvā kṣīreṇa pīṣayitvā gokṣīreṇāloḍya sitapakṣe aśvininakṣatreṇa induvāre tithau saptamyāṃ pūrvāhne ṛtumatyāḥ striyāyā aprasavanadharminyāḥ sārthavāhamantreṇa parijapya saptavārāṃ tathaiva mudrāṃ badhvā pāyayet pūrvābhimukhāṃ kṛtvā nārī garbhaṃ graheṣyate | putraṃ janayate dīrghāyuṣyaṃ supatinā ca saha svaptavyam | teṣāmeva mūlaṃ gṛhītvā mūlanakṣatreṇottarāyāṃ diśi gatāyāṃ śilāyāmādityavāreṇa sūkṣmacūrṇāni kārayet | yasya dadāti sa vaśo bhavati āhārapānabhojanādiṣu gandhamālyatāmbulādiṣu prayoktavyam | yathā śarīreṣu viśati tathā kāryam | spṛśati vācā sattvenopatiṣṭhati | tadeva śuṅgau tenaiva vidhinā yathā striyā tathātmanā pibet | strīśatamapi gacchati avyavacchinnaretaḥ | tathā striyāmapi bṛhalliṅgatāmabhinirvarttayati | gorjarukaḥ śatapādī vā naraśakraphalāni tathaiva cūrṇamidaṃ payasā saha peyaṃ yasya gṛhe pramadāśatamasti | evamanena prakāreṇa pūrvamūlāṃ svamudrāṃ mantreṇopetāḥ varjayitvā viṣamupaviṣaṃ ca sarvaṃ yojyam | sarvakarmiṣu ca sarvabhūtānāṃ vaśīkaraṇamuttamaṃ sādhanīyāśce” ti ||



jayā evamāha - “jayantīmūlaṃ gṛhya tathaiva karttavyaṃ yathā tumbureḥ sarvakarmāṇi sādhayati | athākāśagamanamicchet | jayantīmūlaṃ tṛlohapariveṣṭitaṃ kṛtvā puṣyayogena somavāreṇa śuklapakṣasaptamyāṃ sapūrṇamāsyāṃ caturdaśyāṣṭamyāṃ trirātroṣitena śucinā kuṅkumamiśraṃ kṛtvā mukhe prakṣeptavyāḥ | candragrahe mukte antarhito bhavati | svamantraṃ akṣaralakṣaṃ japtvā guḍikāṃ prakṣipya candragrahe mukte vidyādharo bhavati kāmarūpī yatheṣṭagatiḥ viṃśativarṣasahasrāṇi jīvati | udgīrṇe punardṛśyati | mānuṣe punaḥ evaṃ sarvakarmāṇi karotī” ti ||



vijayā evamāha - “kintu ayaṃ viśeṣaḥ | agastivandākaṃ gṛhya jyeṣṭhodakena divyavāriṇā vā piṣṭvā svamantreṇābhimantrya pādau mrakṣayedyojanaśataṃ gamanāgamanaṃ karoti | akhinnaṃ yāvanna tyajate | vijayāmūlaṃ gṛhya tathaiva kartavyam | tathā jayāyāḥ sarvaṃ karoti” iti ||



ajitā evamāha - “ajitamūlaṃ saṅgṛhya tathaiva karttavyam | sarvaṃ sādhayati” iti |



aparājitā evamāhaṃ - “aparājitāmūlaṃ gṛhya śuklakṛṣṇau sapatraphalamūlau sarvaṃ tathaiva kartavyaṃ yathā sārthavāhasyeti | kintvayaṃ viśeṣaḥ | āśukāri kṣipraṃ siddhyatīti |



putrañjarī kṛtāñjalī sahā ca sahadevā ca mahoṣadhī |

chatrādhicchatrā tathā devī mahākālaśca viśrutaḥ |

nākulī gandhanākulyau tathā saṅkucitakarṇikā ||

eteṣāṃ mūlamādāya śūrjacūrṇāni kārayet |

anena pṛṣṭamātrastu vaśamāyānti dehinaḥ ||

raktaśālituṣaṃ caiva kuṅkumaṃ sahacandanam |

kastūrikāsamāyuktaṃ divyavārisamaplutam ||

trilohākārayeveṣṭaṃ vai guṭikāṃ kurvīta mantravit |

akṣamātraṃ tataḥ kṛtvā guṭikāṃ vaktre tuṃ tāṃ nyaset ||

candragrahe'tha rātrau vā japenmantraṃ samāhitaḥ |

prabhāte siddhamantastu yatheṣṭaṃ yāti dehajaḥ ||

parivartayate jāpaṃ vaktrasthā guṭikā sadā |

yatheṣṭapaśurūpī vā samantāddhiṇḍati medinīm ||

udgīṇe tathā yuktiḥ svadehī bhavati jāpadhīḥ |

anyathā yadi vaktrasthā viśvarūpā bhavet sadā ||

svamantreṇātmarakṣaṃ tu kṛtajāpī viśiṣyate |

anyathā hṛyate guṭikā yadi rakṣāṃ na karoti jāpī ||

sarvamantrāstu siddhyante mantrarāṭ sarvalaukikāḥ |

pūjanāt sarvakalpānāṃ sarvasarvaiśca bhāṣitām ||

te'smiṃ siddhimāyānti mantratantrābhibhāṣitām |

vicaranti mahīṃ kṛtsnāṃ vicitrā veṣadhāriṇo ||

gatiyonividehasthāḥ śvānavāyasarūpiṇaḥ |

mārjāra tatholūkāḥ mūṣamaṇḍūkavṛścikāḥ ||

sarvayonisamākīrṇāḥ videhā dehavisthitāḥ |

paryaṭanti mahīṃ kṛtsnāṃ sarvabhūtarutāvinaḥ ||

sarvasattve vaśā veṣā sarvabhūte priyodayā |

kurvanti ca sadā martyā tadā teṣāṃ niyojayet ||

nānyeṣāṃ kathyate loke pūjitāścaiva devataiḥ |

sarvaṃ ca sarvato jñeyaṃ sarvamantraprasādhakam ||

kathitaṃ kathayiṣyanti ye cānye bhuvi mānavāḥ |

tat sarvaṃ kalpavisaraṃ iha coktaṃ lokamātaraiḥ ||

evamuktāstu devā vai sūtrāntasahapañcamāḥ |

tūṣṇīmbhūtā tatastasthu praṇamya jinapuṅgavam ||

niṣaṇṇo dharmaśravaṇāya tasmiṃ parṣadvaredvare |

adhiṣṭhānāṃ ca buddhānāṃ aśeṣāṇāṃ ca jinātmajām ||

adhyeṣya ca mahāvīraṃ tūṣṇīmbhūtāstadanantare |

atha vajradhṛk śrīmāṃ pūjayāmāsa devatāḥ ||

sādhukāramadāt teṣāṃ sattvānugrahakāmyayā |

sādhu sādhu tataḥ kanya samaye tiṣṭhadhva yatnatāmiti ||



āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt saptacatvāriṃśatimaḥ paṭalavisarāt tṛtīyaḥ catuḥkumāryopayikasarvasādhanajapaniyamamudrāoṣadhitantramantrasarvakarmapaṭalavisaraṃ parisamāpta iti ||



śubha bhūyāt ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project