Digital Sanskrit Buddhist Canon

Athāṣṭacatvāriṃśaḥ paṭalavisaraḥ

Technical Details
athāṣṭacatvāriṃśaḥ paṭalavisaraḥ |



atha khalu vijayā nāma devī tatraiva parṣadi sannipatitā sanniṣaṇṇābhūvam | sa svakaṃ maṇḍalopacaryā sādhanavidhiṃ bhāṣayati sma ||



ādau tāvad vivikte deśe pracchanne rahasi pañcaraṅgikacūrṇena śuklakṛṣṇapītaraktaharitaiḥ cūrṇaiḥ pañcamyā śubhe sitakṛṣṇayoḥ pakṣe caturthyā vā maṇḍalamālikhet | caturhastapramāṇaṃ samantāccaturasraṃ catuḥkoṇaṃ catustoraṇabhūṣitam | samantānmaṇḍalamadhye mahodadhi samālikhet caturmudrālaṅkṛtam | madhye sārthavāhaśca mudrāmaṇḍalākāraṃ induvarṇābhaṃ pūrvottare koṇe jayā mudrā ardhacandrākārasitaṃ dakṣiṇapūrvakoṇe vijayā mudrā tṛkoṇākāraṃ pītanirbhāsaṃ, paścimadakṣiṇakoṇe ajitāyā mudraṃ bandhākāraṃ raktāvabhāsaṃ uttarapaścimakoṇe aparājitāyā mudraṃ vajrākāraṃ kṛṣṇanirbhāsaṃ sarvataśca mudrāṇāṃ jvālāmālinaḥ karttavyāḥ ||



pūrvavacaukṣasamācāreṇa bhūtvā catuḥkoṇa catvāraḥ pūrṇakalaśāḥ sthāpayitavyāḥ āmrapallavapracchāditamukhāḥ sarvavrīhiratnaparipūrṇagarbhāḥ | madhye tu sārthavāhasya tumbureḥ pañcamaṃ kalaśaṃ tathaivāmrapallavapracchāditamukhaṃ pratyagravastrāvakuṇṭhitāśca kāryāḥ | tacca tathaiva balinivedyapuṣpādayo yathā mudrāstathaiva kāryā | tadvarṇaśca pūṣpadhūpagandhādayaḥ tat sarvaṃ tathaiva kāryam | caturdiśaṃ ca baliḥ kṣeptavyā | ardharātre madhyāhne cābhicāruke pratyūṣe pauṣṭike aparāhne śāntikamastaṃ gate vā savitari karmatrayaṃ cāpi yathākālopadiṣṭamaṇḍalahomajapasādhaneṣu prayoktavyam ||



śucino dakṣaśīlāścaṃ strīpuruṣādayaḥ avyathitāśca praveśayitavyāḥ saradārikāśca guhyamantradhāriṇo ādau praveśayitavyāḥ | prāṅmukhaṃ sthāpayitvā vijayāyā mūlamantreṇodakamabhimantrya saptābhimantritaṃ kṛtvā sarveṣāmabhyaṣiñcet | sakṛdahorātroṣitānāṃ śucivastraprāvṛtānāmaṣṭau prabhṛti yāvadekaṃ prāṅmukhaṃ paścāddvāreṇa praveśayet pratyagramukhapracchāditāṃ kṛtvā ekaikaṃ vijayāyā mudraṃ baddhvā añjaliṃ kṛtvā pītapuṣpa datvā kṣipāpayet | vijayāyā mantraṃ kṛtvā mukhamutsādya maṇḍalaṃ darśāpayet | pradakṣiṇaṃ ca kārāpayet | sarveṣāṃ mudrāṃ darśayet | tato'nupūrvataḥ sarve praveśayitavyā yāvadaṣṭāviti ||



pūrvaṃ tāvad devīnāmāhvānanamantreṇa bhrātṛsahitānāṃ mūlamantreṇa yathocittaiḥ puṣpairāvāhayet | pūrvaṃ paścād dhūpaṃ datvā yathocitaṃ namaskāraṃ kṛtvā yatrotsahate śiṣyaḥ strīpuruṣadārakadārikā vā sa tasmiṃ maṇḍale bahirabhiṣecayitavyaḥ rājavat sarvopakaraṇaiḥ yathābhirucitairvā mantraṃ maṇḍalācāryasya tuṣṭiryena vā tuṣyeta tayābhiṣecayet | abhiṣicya ca eka vā trayo vā abhiṣecanīyaḥ āryābhiṣekeṇa | ekaṃ ca vaktavyam | śṛṇu kulaputrakuladuhiturvā labdhābhiṣekastvamanujñātaḥ sarvadevatābhiśca sabhrātṛsahitaiśca svamantratantreṣu yatheṣṭaṃ maṇḍalamālikhya svamantrāṇāṃ vidhiniyamacaryākalpavistarāṃ dadasveti vaktavyaḥ | tadanye vidyābhiṣekeṇābhiṣecayitavyā | dvitrayo vā janāḥ | śeṣāstu svamantracaryāyāḥ śikṣāpayitvā visarjayitavyā ||



tato maṇḍalācāryeṇa candanodakenābhyukṣya arghaṃ dattvā svamantreṇaiva dhūpapuṣpādibhiḥ devatāṃ visarjayitavyā | sarvaṃ copakaraṇaṃ ātmanā grahetavyam | gṛhya ca svaṃ pratyaṃśaṃ tritīyabhāgaṃ sarvamanāthebhyo dātavyam | śeṣamudake plāvayitavyam | taṃ pṛthivīpradeśaṃ suliptaṃ kṛtvā suśobhitaṃ vigatarajaskaṃ yatheṣṭayo gantavyam | yathā svamantracaryāsu ca tathā śikṣāpayitavyāḥ | sarve śiṣyāḥ pracchanne rahasi vigatajanasampāte svadevatāmudrāṃśca bandhāpayitavyāḥ | taireva mantraiḥ pūrvanirdiṣṭairmantraiḥ suviśeṣataḥ sarvamantrā siddhiṃ gacchantīti ||



āśu siddhikriyāyuktimantrāṇāṃ ca viśeṣataḥ |

jayākhye maṇḍale hyuktaṃ pūrvanirdiṣṭahetubhiḥ ||

tatkarmavidhinirdiṣṭaḥ vijayākhye maṇḍale śubhe |

dvitīyaṃ maṇḍalamityāhuḥ nirdiṣṭaṃ tattvārthamantribhiḥ ||

vijayā nāmato jñeyā sarvakarmārthasādhikā |

īpsitāṃ sādhayedarthāṃ sarvamantreṣu mantravit ||

pūrvaṃ japto mantrastu sarvakarmeṣu mānavī |

tatyātmadevatā rakṣā vijayāyā tu kīrtyate ||

parābhavaśca vighnānāṃ ārambhaśca phalonmukhaḥ |

maṇḍale vijayākhye tu dvitīye sarvārthasādhane ||

darśanānmuñcate puṃsaḥ sarvakalviṣamāyataiḥ |

japād yogācca mantrajñaḥ pāpaśuddhiśca jāyate ||

parābhavaścānyeṣāṃ mantrāṇāṃ tu bhūtale |

paripakṣagatāṃ deṣāṃ svaduṣṭāduṣṭayonijām ||

nāśaye tatkṣaṇānmantrī vijayākhye maṇḍalāvṛtīḥ |

sarvakarmikamityāhuḥ vaśyākarṣaṇabhūtikam ||

saphalaṃ karmajaṃ loke puṣṭiśāntyarthasādhakam |

sarvārthasādhako hyeṣa maṇḍalodadhisambhavo ||

vijayākhye bahumataḥ puṇyaḥ praśastaḥ somapūjito |

nityaṃ nityatamo puṇyo maṅgalo maghanāśanaḥ ||

surūpo rūpamantaśca dhanyaḥ sarvārthasādhakaḥ |

likhanānmantribhiḥ kṣipraṃ ūrdhvagāmarthasādhakamitiditi ||

ajitādevamityāhuḥ prasannā buddhaśāsane |

maṇḍalaṃ trayameka vai kathitaṃ lokapūjitam ||

pūrvaṃ riṣivarairmukhyaiḥ kathitaṃ lokacihnitaiḥ |

adhunā ca pravakṣye'haṃ ajitākhyaṃ maṇḍalam ||

yadva tat yathaiva niyojayet |

kintu varṇavaraṃ raktaṃ raktaiścāpi cūrṇakaiḥ ||

tathaiva balipuṣpādyāṃ gandhadhūpādibhiḥ kramaiḥ |

sarvaraktamayaṃ bāhyamasṛggrastāṅgaśobhanam ||

tathaiva mudrāṃ sarvatraṃ bhīmāṃ caiva viyojayet |

balihomakriyāyuktiḥ raktaiścāpi niyojayet ||

kalaśāścaiva raktābhāṃ raktavastrāṃśca dāpayat |

tathaiva mukhaveṣṭaṃ vā raktacchatraṃ tathaiva ca ||

āsanaṃ śayanaṃ yānaṃ raktaṃ caiva samālabhet |

tathaiva raktamantrāṇāṃ strīpuṃsārthakāraṇam ||

rāgārthaṃ āvṛte mantrāṃ rāgiṇasyaiva yujyate |

nānyamantreṣu mantrajño matiṃ kāretha kattṛṇām ||

buddhimantaḥ sadāyogī mantrajño mantramīrayet |

kāmārthaṃ sampadaṃ prāptā vaśyākarṣaṇahetukam ||

prāpnuyāt sampadāṃ sarvāṃ ajitākhye maṇḍale'dbhutām |

sarvabhūtavaśārthāya maṇḍalaṃ bhuvi mucyate ||

kathitaṃ mantribhirnityaṃ cittavikṣepakāraṇāt |

ākṛṣya mahojaṃ karma vaśyā bhautikaceṣṭitam ||

vikṣiptacitto martyo vai āviṣṭāviralekṣitām |

dāsabhūtaṃ samāyātaṃ sarvajñāsampratīcchakam ||

vivaśaṃ vaśamāyātaṃ kiṅkarānuvaśavartinam |

tādṛśaṃ mānuṣaṃ dṛṣṭvā punareva sampramokṣayet ||

striyaṃ vā yadi vā puṃsaṃ dārakaṃ vātha dārikām |

bhūyo'pi mūlamantreṇa ajitenaiva mokṣayet ||

pūrvanirdiṣṭakarmaiśca vidhiyuktairmahītale |

ālikhenmaṇḍalaṃ dhīmāṃ sarvadaiva prayojayet ||

saphalaṃ karma nirdiṣṭaṃ samantraṃ mantrakarmaṇi |

pūrvamanyaprayogaistu sādhayed vidhimuttamām ||

sādhyamānā hi siddhyante sarve māheśvarā gaṇāḥ |

vidhānajñāpato rūpaṃ mudraṃ mantrārthatantratā ||

kriyāyogapramāṇaṃ tu kathyamānātivistarā |

etat pramāṇato jñeyaṃ maṇḍale'smin nibodhatām ||

hastā ca daṣṭasaptā vā ṣaṭpañcacaturastathā ||

dvihastahastamātraṃ vā vṛtā maṇḍalamudbhavet ||

jyeṣṭhamaṣṭastathā hastaṃ sapta ṣaṭ pañca madhyamāḥ |

caturhastadvihastaṃ vā hastamātraṃ tu kanyasam ||

jyeṣṭhe śāntikaṃ kuryā tathā madhye tu pauṣṭikam |

ābhicārukamantreṣu kuryāt kanyasamaṇḍale ||

vaśyārthaṃ sarvabhūtānāṃ nityaṃ jambhanamohane |

kuryāt sarvakarmāṇi jāpī mantrarataḥ sadā ||

ajitākhyaṃ maṇḍala nirdiṣṭaṃ sarvagrahavimokṣaṇam |

yatra bhūtāḥ piśācāśca grahamātarapūtanāḥ ||

dṛṣṭamātrā vaśamāyānti nityaṃ jambhitamohitāḥ |

darśanānmaṇḍale nityaṃ kṣipraṃ gacchanti vaśyatāmiti ||

aparājitā tu devyā vai praṇamya jinavarātmajam |

vajrakaṃ guhyakendraṃ tu mañjughoṣaṃ subhūṣaṇam ||

sarvāṃ buddhasutāṃścaiva mahaujasām |

sabhrātṛpañcamāṃ devīmimāṃ vācamudīrayet ||

ahamapyevaṃvidhaṃ kāryaṃ maṇḍalārtheti yuktijam |

vavre ca śubhasaṅgītaṃ yukyarthākṣarasaṃsṛṣṭireṣa pra ||

mahāprabhāvaṃ mahaujaskaṃ durdāntadamakaṃ matam |

sakṛṣṇaṃ kṛṣṇavarṇābhaṃ kālarātrisamaprabham ||

yamadūtākhyavarṇābhaṃ |

sākṣāt vivasvataṃ ghoraṃ paraprāṇaharaṃ bhayam ||

yathāvat pūrvanirdiṣṭaṃ devīnāṃ tu maṇḍale |

tathaiva tat kuryāt sarvaṃ varjayitvā tu varṇato ||

śmaśāne nityamālekhyaṃ pure dakṣiṇataḥ sadā |

sadhūme jvālāmālīḍhe asthikaṅkālaveṣṭite ||

madhyasthe savasṛje deśe tatrasthe tu mahītale |

śmaśānabhasmanā lekhyaṃ kṛṣṇavarṇe tu bhūtale ||

yathaivaṃ pūrvanirdiṣṭaṃ mantrairarcavidhikramam |

tat sarvaṃ kṣiprato mantrī sarvaṃ caiva niyojayet ||

svamantraṃ mantranāthaṃ ca tumburuṃ sārthavāhakam |

mahodadhisamāvṛtām ||

ajitāyāmāśu nirdiṣṭā vijayā khaḍgapāṇinī |

dhanurhastāṃ sadā devī jayā tāmabhinirdiśet ||

vicitrapraharaṇā hyetā vicitrābharaṇabhūṣitā |

vicitragatisattvākhyā vicitrā veṣaceṣṭitā ||

ālikhya maṇḍale hyatra kṛṣṇavarṇā tu bhūtale |

paraprāṇaharaṃ hyetat maṇḍalaṃ bhuvi ceṣṭitam ||

vividhārthakriyā mantrā karmamudbhavā |

tat sarvaṃ pūrvavat kṛtvā paścāt karma samārabhet ||

japahomakṣayā mantrā maṇḍalāṃścaiva darśanam |

praveśaṃ maṇḍale hyasmin tatpūrvaṃ vidhimudbhavaiḥ ||

eṣa saṃkṣepato hyuktaḥ kathyamāno'tivistaram |

maṇḍalaṃ devimukhyāyāḥ kanyasāyā tu kīrttitam ||

aparājitākhyanāmataḥ jñeyo maṇḍalaṃ bhuvi viśrutam |

ajitaṃ sarvataḥ pūrvaṃ rākṣaseśvarakinnaraiḥ ||

bhūtairdaityamukhyaistu yamamātarasagrahaiḥ |

kūṣmāṇḍe vyantaraiścāpi piśitāśaiḥ sapūtanaiḥ ||

tantre tu sarvato mantraiḥ kravyādaistu sakaśmalaiḥ |

asurādhyakṣaiḥ mahāghoraiḥ sarvabhūtamahodayairiti ||

atha tumburuḥ sārthavāho vaisvaṃ maṇḍalamabhāṣayam |

tumburākhyaṃ vāmato martyāṃ vajradhṛk taṃ nibodhatām ||

pūrvanirdiṣṭamityāhuḥ punareva mahītale |

praṇamya vajriṇaṃ mūrdhnā imāṃ vācamuśikṣire ||

sarvaṃ pūrvanirdiṣṭaṃ maṇḍalaṃ caturodayam |

prathamaṃ sarvakarmāntaṃ dvitīyaṃ tu ihocyate ||

vyatimiśraṃ tathā yuktyā anupūrvamihāgatam |

maṇḍalaṃ caturākhyaṃ tu sarvabhūtaprasādhakam ||

śūnyaveśma tathā nityaṃ śūnyadevakule sadā |

pracchanne rahasi visrabdhe svagṛhe vāvavarake'pi ca ||

vicitrairaṅganepathyai vicitraiścārupūrṇakaiḥ |

pañcaraṅgikacūrṇaistu vividhairvā phalodbhavaiḥ ||

śālitaṇḍulapiṣṭaistu vicitrairaṅgamujjvalaiḥ |

śuklacūrṇaistathā yuktaiḥ candanāgarudhūpitaiḥ ||

vimiśraiścandanacūrṇaistu kuṅkumāgaruyojitaiḥ |

karpūrakastūrikāsiktaiḥ priyaṅgukeśarādibhiḥ ||

spṛkkāsīrasamāyuktaiḥ kṛṣṇāgarusudhūpitaiḥ |

cūrṇairvividhagandhairvā nityaṃ maṇḍalamālikhet ||

triḥsnāyī japahomī ca tricelaparivartinaḥ |

vyatimiśrayakṣe tathā mantrī sitāsitasucihnite ||

yatheṣṭaṃ tithinakṣatre nitya maṇḍalamālikhet |

caturhastapramāṇaṃ vai yathoktaṃ vidhipūrvake ||

tat sarvamālikhed dhīmāṃ mantraṃ yatnāddhi cetasā |

catuḥkoṇaṃ caturdvāraṃ catustoraṇasaṃyutam ||

madhye saripatirnityaṃ maṇḍale'smiṃ samālikhet |

madhyasthaṃ padmamārūḍhaṃ dharmacakrānuvartinam ||

śākyasiṃhaṃ mahāvīraṃ mantrī buddhaṃ samālikhet |

śeṣaṃ mudravaraiḥ kṣipraṃ svabhrātṛsahapañcamam ||

ālikhet sarvato mantrī catuḥkoṇe tu sarvataḥ |

jyeṣṭhāt padmavare tasthau adhastād buddhasyāmbudheḥ ||

tumbure mudramālekhyaṃ sitavarṇo'tha sarvataḥ |

sarve śuklavarṇābhā kundenduśaśiprabhā ||

kumudākārasaṅkāśā sarvavastusuśuklakā |

pūrvanirdiṣṭayogena devīnāṃ tu vidhānavit ||

tat sarvaṃ kuryānmantrī sarvakarmārthasādhanamiti |

yathaiva maṇḍalaṃ sarvapaṭe smita prayojayet ||

trividhaṃ paṭanirdiṣṭaṃ maṇḍale'smiṃ yathāvidhi |

śeṣaṃ yatheṣṭavat kuryāt paṭamaṇḍale bhūtale ||

ālekhyaṃ mantratantre'smiṃ yathāvihite mate |

phalake paṭṭake vāpi yathākāṣṭhasamudbhavaiḥ ||

ālekhyāḥ devatāḥ sarve sabhrātṛsahapañcamāḥ |

yathaiva maṇḍale sarvaṃ tat sarvaṃ ālikhet paṭe ||

ambare vāpi nirdiṣṭaṃ yathocitasamudbhave |

nirdiṣṭaṃ paṭamantrajñaiḥ pratimānāṃ tu kīrtyate ||

candanaṃ malayamityāhu rāgaṃ cāpi sakesaram |

punnāgaṃ caiva mantrajñaiḥ nityaṃ pratimāsu yojayet ||

piyālaṃ padmakaṃ vindyāt rodhrakāṣṭhaṃ mahītale |

saralaṃ devadāruṃ ca kāśmīraṃ caiva saghaṇṭakam ||

kuṭajārjunajambūkaṃ priyaṅguṣṭhomakodbhavam |

raktacandanakāṣṭhaṃ tu viśeṣāt paṭamucyate ||

plakṣodumbarakāṣṭhaṃ ca sahakāraṃ viśeṣataḥ |

puṇḍarīkaṃ sasarjaṃ vai sinduvāraṃ siddhodbhavam ||

vakulaṃ tilakaṃ caiva kāṣṭhaṃ saptacchadaṃ tathā |

vividhā vṛkṣajātīnāṃ puṃsastrīnapuṃsakām ||

sarveṣāṃ grahaṇaṃ kāṣṭhe mūlagaṇḍe tatordhvagam |

śākhāsu sarvato grāhyā madhukastiktakāṣṭhayo ||

picumandaṃ tathā kāṣṭhe'riṣṭe bhūtatarau tathā |

putrañjīvakakāṣṭheṣu nityaṃ caivābhicāruke ||

aśvatthe śāntikaṃ vindyāt kāṣṭhe cāpi mahītale |

pauṣṭyarthaṃ kāṣṭhamityuktaṃ aśokaṃ śīrṣameva vā ||

sarvakarmāṇi sarvatra sarvakāṣṭheṣu yojayet |

mūlakāṣṭhena pratimāgrā mūlanakṣatrayojitā ||

tatastambhakṛte kāṣṭhe jyeṣṭhanakṣatra yojayet |

tataḥ śākhākṛtaṃ kāṣṭhaṃ sarvanakṣatra yojayet ||

tatordhvanakṣatrarevatyā induvāreṇa kārayet |

mūla ādityavāre vai stambhaḥ śukrādyamīkṣyate ||

sarvavāraistathā mukhyaiḥ sarvagrahagaṇādṛte |

mūle rasātalaṃ gacchet āsuriṃ tanumāviśet ||

tatastambhakṛtaiḥ kāṣṭhaiḥ gāṇḍaiścāpi samudbhavaiḥ |

vaśyākarṣaṇabhūtānāṃ jambhastambhaamohanām ||

kuryādābhicāraṃ vai teṣu pratimā samāviśet |

tato|rdhvaṃ nabhastalaṃ gacchedūrdhvakāṣṭhasamudbhavaiḥ ||

pratimāṃ devya samāyukte surayānasamāśrayām |

śākhāsu sarvato gacchedantardhānasukhodayām ||

diśāṃ ca sarvato mantrī yatheṣṭaṃ vā karma samārabhet |

kāṣṭhāḥ sarve tu nirdiṣṭāḥ pratimālakṣaṇamiṣyate ||

nauyāna ca samārūḍhā devyākārasubhūṣitāḥ |

kumāryākāracihnastu pañcacīrakamūrdhajāḥ ||

tathaiva karavinyastau maṇḍale'smi hi bodhitāḥ |

tumburuḥ sārthavāho vai karṇadhāro mahādyutiḥ ||

karavālakaranyasto vāhamanto'tha savyake |

tiryagnāvagatā mantrā tryaṅguladvyaṅgulodbhavā ||

dīrghaśo vitastimātraṃ vā nāvaṃ caiva sukārayet |

susṛṣṭaṃ śvetasaṅkāśaṃ śaṅkhendudhavalasannibham ||

jayā kārayed dhīmān tumburuṃ ca viśeṣataḥ |

vijayāṃ pītanirbhāsāmajitāṃ caiva suraktikām ||

aparājitā kṛṣṇavarṇā vai śuklāṃ caiva anāmikām |

prasannāṃ tumburumūrttyā jayāṃ caiva vinirdiśet ||

īṣidbhrukuṭino devyā vijayā cāparājitā |

ajitā saumyaveśā tu kartavya tha sarvataḥ ||

aṅguṣṭhaparvamātraṃ vā kanyasāṅgulimātratā |

savāḥ pramāṇaveṣākhyā kathitā sarvamantriṇaiḥ ||

dantī bhogagadā khyātā sauvarṇapārthivodbhavāḥ |

pṛthivyāmadhipatyorvā kuryāmetāṃ suśobhanām ||

raupyaṃ tāmramayīṃ vāpi pratimā khyātā vaśāvahā |

ākarṣaṇaṃ ca bhūtānāṃ kāṃsī hyuktā mahītale ||

trapusīsakalohaiśca pratimā hyuktābhicāruke |

samārai ratnaviśeṣaiśca pravālasphaṭikasambhavaiḥ ||

kuryāt pratimāṃ saumyāṃ āśu siddhililupsubhiḥ |

kapālāsthimayaiḥ pratimaiḥ karma kaśmalajodbhavam ||

śṛṅgaiḥ vividhamukhyādyaiḥ yathānyastārthalābhinām |

siddhyante sarvamantrā vai kṣudramantrāśca bhūtale ||

yathāsambhavato lābhā yathāprāptārthasambhavā |

siddhyante sarvataḥ kṛtvā pratimābhiśca yojitā | iti ||



atha tumburuḥ sārthavāhaḥ sarveṣāṃ sādhanavidhānaṃ samācakṣate sāmānyataḥ | dantamayīṃ pratimāṃ kṛtvā devīnāṃ kanyasāṅgulipramāṇāmatigupte pradeśe āhūya mūlamantraiḥ vāmahastena dhūpaṃ datvā jayāyā mūlamantraṃ japet | aṣṭasahasramaṣṭaśataṃ vā japaṃ kṛtvā yanmanīṣitaṃ tat sarvaṃ svapne kathayati | trisandhyaṃ saptadivasāni japaḥ kartavyaḥ | yathepsitaṃ tat sarvaṃ sampādayante | vaśyākarṣaṇagrahavimokṣaṇādīni sarvāṇi kṣudrakarmāṇi kurvanti | yatheṣṭaṃ vā sattvavaśīkaraṇe uttamasādhanādiṣu karmāṇi nimittāni darśayati | jātīkusumairdevīnāṃ pratimāṃ tāḍayet | rājā vaśyo bhavati | jātīkalikaiḥ devīnāṃ pratimāṃ tāḍayet | aṣṭaśatavārāṃ pañcakalikābhiḥ trisandhyaṃ saptaṃ divasāni | yāmicchati rājakanyāṃ mahādhanopetāṃ varāṅgarūpiṇīṃ tāṃ labhate | jātīpuṣpaiḥ pañcabhiḥ kusumaiḥ pratimā ekaikā āhantavyā trisandhyaṃ saptadivasāni aṣṭaśati | yāmicchati varāṅganāṃ tāṃ labhate | tāmeva pratimāmādāya mūrdhani dhārayet | keśāvṛtaṃ kṛtvā bhartā cāsya dāsatvenopatiṣṭhati | ūrumadhye saṃnyaset | paramasaubhāgyaṃ labhate | gṛhītvādhvānaṃ vajret | corairna muṣyate | parabalaṃ dṛṣṭvā stambhayati | saṅgrāmamavataret | śastrairna hanyate | ariṃ mohayati | parasainyaṃ hasttyaśvarathaparyaṭatīṃ stambhayati | añjanamabhimantryākṣīṇāṃ japet | yaṃ prekṣati so'sya dāsabhūto bhavati | gorocanāmabhimantrya ātmavaktre tilakaṃ kṛtvā yaṃ prekṣati so'sya vaśo bhavati | yāvat tilakāstiṣṭhate | tāvanmaithune'vyavacchinnarato bhavati ||



evaṃ vastradhūpagandhamālyapuṣpopakaraṇaviśeṣāṃśca yajñopavītadaṇḍakamaṇḍalukāṣṭhopānahāśayanayānāsanabhojanādiṣu sarvopakaraṇaviśeṣāṃ saptābhimantritāṃ kṛtvā ātmanā parairvā kārāpayet | sarvasattvā vaśyābhavanti kiṅkarānuvarttinaḥ | māṣajambulikāṃ saptābhimantritāṃ kṛtvā pracchanne sthāne devīnāmagrataḥ agnauḥ aṣṭasahasraṃ juhuyāt trisandhyaṃ sapta divasāni sarve raṇḍāḥ sarve ḍākinyaḥ sarve bhūtagrahāḥ sarve ca kaśmalāḥ vaśā bhavanti | kiṅkarānuvartino yojanaśatagamanāgamane ca gomūtreṇa piṣṭvā pūrvāhe piṇḍārakabandakaṃ āmrabandakaṃ ca gṛhya sahasrasampāditaṃ kṛtvā pādaṃ lepayet | divyodakena jyeṣṭhodakena vā sarvakarmasu yojya sarvapūjiteṣu ca kalpeṣu paramantravidhānenāpi | kintvaya viśeṣaḥ | yatra maṇḍale sārthavāhasya tumbururbhagavāṃ dharmasvāmī buddhaḥ sarvasattvānāmagraḥ śākyamunirabhilikhitaḥ tasmiṃ maṇḍale dṛṣṭasamayasya karmāṇi kartavyāni | āśu sarvakarmāṇi siddhyantīti | daśasahasrāṇi pūrvasevājāpaḥ kārya iti ||



jayā svakalpaṃ bhāṣate | marakatendranīlapadmarāgasphaṭikādibhiḥ pravālāṅkurāśmavaidūryaratnaviśeṣaiḥ suvarṇarūpyamayairvā pratimāṃ kṛtvā devīnāṃ kanyasāṅgulapramāṇā yavaphalamātraṃ vā muktāphalaṃ vā pratimāṃ kṛtvā nauyānasamārūḍhā caturbhaginīnāṃ sabhrātṛsahitānāmantaśaḥ pratimāṃ kṛtvā pūrvavad yathābharaṇapraharaṇaviśeṣāṇāṃ devīnāṃ śucau deśe candanakuṅkumakarpūrodakābhyaṣikte taireva maṇḍalaṃ kṛtvā atigupte sthāne mārgaśīrṣamāse kārttikapūrṇamāsyāṃ vā anye vā sitapakṣe prātihārakakusumāgame anye vā śukle'hani praśaste tithau candrabhārgavavāre rohiṇīrevatyanurādhājyeṣṭhanakṣatrā bhikṣāhāreṇa udakasaktavāhāreṇa vā haviḥ phalabhakṣaṇe vā mocāmraphalasanālikeraiḥ pūrvaṃ jayāyāḥ akṣaralakṣaṃ japet | japtā kṛtapuraścaraṇaḥ tathāgatabimbodayamaṇḍalaṃ tumbururdṛṣṭvā kṛtarakṣaḥ śuklāmbaradharaḥ sragvī mālatīkusumāvabaddhaśiraskaḥ ahorātroṣito bhūtvā sādhanamāviśet | pūrvavadarghaṃ kṛtvā jātīkusumaughaṃ mahākṛpāpiṇḍītagaranāgakesarapunnāgairvā eteṣāmanyatamena navairvā mahatīṃ pūjāṃ kṛtvā mālatīkusumānāṃ pañca pañca gṛhītvā devīnāṃ tāḍayet | sabhrātṛsahitānāṃ lakṣatrayeṇa | ṣaḍbhiḥ māsaiḥ vidyādharo bhavati | kṣaṇena brahmalokamapi gacchati | divyarūpī yatheṣṭagatirantarakalpaṃ jīvati | anyakalpavidhānenāpi sarvalaukikaiḥ mantraiḥ siddhyatīti ||



ajitā svakalpaṃ bhāṣate caiva mantriṇī | ubhāvapyetau mahādevyau svamantrayonijau sarvakarmāṇi kurvanti pūrvavat | kintu eteṣāmayaṃ viśeṣaḥ | vijayāyāḥ pītapuṣpaiḥ ajitāyāḥ raktapuṣpaiḥ tadvarṇaiścopakaraṇaviśaiṣaiḥ sarvakarmāṇi sādhayet | vijayāpyevamāhuḥ | pratimā pītaraktā kāryā | pūrvavat tathāgatamaṇḍalaṃ kṛtvā tumburoḥ sārthavāhasya ajitāyāstāmramayī raktacandanamayīṃ vā mama kalpe tu rūpyarāgamayī pītanirbhāsaḥ gorocanakuṅkumāktā ca kāryā | tathaiva sarvaṃ pūrvanirdiṣṭam | ubhau parasparataḥ devyāvevamāhuḥ | vijayā ajitā ca | yathābhilaṣitamanasepsitaṃ sarvakarmāṇi sādhaya iti ||



aparājitā evamāha | ahamapi kalpaṃ bhāṣe | yanmayoditaṃ maṇḍale'smiṃ sarvaṃ tathaiva kartavyaṃ svamantreṇaiva | śmaśa nāṅgāreṇa śmaśānabhasmenā vā devīnāṃ pratimāṃ likhya kṛṣṇapuṣpairabhyarcya śatrornāmaṃ gṛhya japet guhye pradeśe śmaśāne vā | tatkṣaṇānmṛyate | unmattako vā bhavati | apasmāreṇa vā gṛhyati | gotrotsādanaṃ vā karoti | sādhakasyecchayā tatraiva śmaśāne mahāmāṃsaṃ juhuyāt | arīn nāśayati stambhayati śoṣayati mahārākṣasena gṛhṇāpayati gotrotsādaṃ vā karoti sādhakasyecchayā | sarvaviṣayajanapadaṃ mahāmāryopasargeṇa gṛhṇāpayati punaḥ svasthīkaroti | evaṃ sarvakarmāṇi krūrāṇi paraprāṇaharāṇi sadyopaghātāni | kṛṣṇapakṣe caturdaśīnabamyaṣṭamīṣaṣṭhīcaturthyādibhistithau kāryāṇi | ādityāṅgārakaśanaiścaravārairahobhiḥ sarvakarmāṇi siddhyanti | ayatnenaiva śmaśānāṅgāraṃ gṛhya caṇḍālakapāle nāmamālikhet pratibimbaṃ vā striyaḥ puruṣasya vā likhet | tatkṣaṇādeva sandhyanti | bhage'ṅguliṃ datvā ca pratibimbe kapālasthe tatkṣaṇād dahyamānā strī āgacchati yojanaśatādapi | kapālaṃ gṛhya japad adṛśyo bhavati | kajjalaṃ gṛhyaṃ akṣīṇyañjayet | madanāgninā dahyamānā strī āgacchati | sarvakarmāṇi kartavyānīti ||



evamuktā devyo bhagavantaṃ yācayanti sma | tad vadatu bhagavāṃ dharmasvāmī buddho svamantraṃ ca | yā cāsmākamanukampārthaṃ sarvasattvānāṃ ca hitāya sukhāya svamantracaryāt ||



atha bhagavāṃ tathāgataḥ śākyādhirājatanayaḥ tāṃ kanyāṃmīṣadavalokya bhrātṛsahitāmimāṃ vācamudīrayanti sma | na yūyaṃ kanyakā bhrātṛpañcamā tathāgatasya guṇamahātmyaṃ mantracaryāprabhāvaṃ śrotuṃ caryāṃ vā pratipadyetum | ko'nya sadevake saśramaṇabrāhmaṇikāyāṃ pūjāyāṃ śrotuṃ caryāṃ vā pratipadyetum | varjayitvā utpāditabodhicittānāṃ daśabhūmipratiṣṭhiteśvarāṇāṃ bodhisattvānāṃ sarvamantracaryānirhārasamanupraveśasarvatathāgatajñānamāyāprativiśiṣṭamūrdhvajaḥ ko'nyaṃ śaktaḥ śrotuṃ jñātuṃ vā nirdeśaṃ mantracaryāsamanupraveśamācakṣituṃ sarvasattvānāṃ ca prakāśayitum | varjayitvā tathāgatānāmarhatāṃ samyak sambuddhānāṃ tatpratipannānāṃ ca sattvānāmutpāditavodhicittānām | na yūyaṃ kanyakāḥ ! śakyatha | tena hi bodhicittamutpādayadhvam | sarvasattvānāmantike maitracittā hitacittā bhavatheti ||



evamuktvā tāḥ kanyakāḥ tṛśaraṇaparigṛhītāḥ utpāditabodhicittāśca niṣaṇṇā dharmaśravaṇāya tūṣṇīmbhūtā iti ||



āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt ṣaṭcatvāriṃśatimaḥ paṭalavisarād dvitīyasādhanopayikamaṇḍalapraveśānuvidhiścatuḥkumāryapaṭalavisaraḥ parisamāptamiti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project