Digital Sanskrit Buddhist Canon

Atha ṣaṭcatvāriṃśaḥ paṭalavisaraḥ

Technical Details
atha ṣaṭcatvāriṃśaḥ paṭalavisaraḥ |



athakhalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | śṛṇu tvaṃ mañjuśrīḥ ! pañcamamudrāpaṭalavisaraṃ tvadīyaṃ sarvatathāgatadharmakośānupraviṣṭaṃ paramaguhyatamaṃ dharmadhātvasaṃkhyeyācintyamudrāmudritaṃ sarvamantracaryānupraviṣṭaṃ paramarahasyatamaṃ sarvalokottarotkṛṣṭatamaṃ sarvalaukikānucaritāṃ modyatamaṃ katamaṃ ca tad bhāṣiṣye'ham | pūrvaṃ tathāgataiḥ bhāṣitavantaḥ ||



atha mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ punarapi utthāyāsanād bhagavataḥ caraṇayornipatya bhagavantametadavocat | tat sādhu bhagavāṃ deśayatu sarvamantracaryānupraviṣṭāṃ sarvasattvānāmarthāya asmākaṃ cānukampāmupādāya mahāpraṇidhānamahānirhāramahābodhimaṇḍopasaṅkramaṇacaryāparipūraṇatāya pañcamaṃ mahāmudrāpaṭalavisaraṃ saṃkṣepataḥ pañca caiva mahāmudrāḥ | aparyantā ca sthitamudrāṃ āhvānanavisarjanasarvakarmārthasarvamanorathamāśāpāripūraṇatāyai sarvamantratantramahāmudrānupraveśanatāyai sarvasattvasantoṣaṇamahāsamayasarvamudrānupraveśanatāyai yasyedānīṃ kālaṃ manyaśceti ||



evamuktastu bhagavato śākyasiṃha narottama |

mañjupratibho dhīmāṃ tūṣṇīṃ tasthau tadāntare ||

iyaṃ vasumatī kṛtsnā ṣaḍvikāraṃ prakampire |

sarvabhūtagaṇā trastā kṣubhitaṃ cāpi ṛṣālayāḥ ||

tṛdhātugatayaḥ sattvāstatkṣaṇādeva māgatāḥ |

dṛṣṭvā āgatāṃ sattvā vavre vāṇī ṛṣisattamaḥ ||

śākyakulajo dakṣaḥ mudrāṃ deśe tu tatkṣaṇāt |

yaṃ baddhvā puruṣā prājñā niyataṃ bodhiparāyaṇāḥ ||

sarvamantrāśca siddheyu saugatā ye ca laukikā |

pañca caiva mahāmudrā baddhā munivaraiḥ purā ||

adhunā śākyamuddekṣyaḥ baddhvaitā tṛbhavālaye |

svayameva bhagavāṃ śāstu hastottānatāṃ kṛthā ||

veṇikākāramāveṣṭya madhyamāṅguli nāmayet |

kanyasau saṃsparśayed dhīmāṃ ubhā aṅguṣṭha ucchraye ||

aṅkuñcyamañjalyākāraṃ darśayenmañjuravehitām |

eṣā mudrā mahāmudrā sarvabuddhānuvarṇinī ||

sarvathā sādhitā devī pūrṇeti ca gīyate |

tadeva hastau bhrāmayitvā tu nābhideśe tu saṃnyaset ||

āśāsampādinī kṣipraṃ mahāpuṇyā hitā hi sā |

manoratheti samākhyātā durdāntadamanī sadā ||

tadeva hastau saṃnyasya muṣṭiyogena veṣṭayet |

uraḥ sthāne sadā nyasyā tṛtīyā bhavati sunirmalā ||

caturthī tu bhavet sā tu śiraḥsthāne sumudrayā |

pañcamī tu bhave jyeṣṭhā muktā sarvagatāṃ nu guṇān ||

lokadhātrī tu sā jñeyā prasiddhā sarvakarmasu |

eṣa eva sadāyogaḥ prayoktavyaḥ sarvakarmasu ||

ākṛṣṭāvaṅgulitarjanyau ākṛṣya vaśyatā hitā |

vikṣiptairvisarjanaṃ kuryāt manasā mokṣa eva tu ||

sarve darśayet kṣipraṃ sarvakarmārthasādhayoditi ||



āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt catuḥcatvāriṃśatimaḥ mahāmudrāpaṭalavisaraḥ parisamāpta iti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project