Digital Sanskrit Buddhist Canon

Atha tricatvāriṃśaḥ paṭalavisaraḥ

Technical Details
atha tricatvāriṃśaḥ paṭalavisaraḥ |



atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye maṇḍalavidhāne sarvakarmeṣu sarvatantramantreṣu āhvānana visarjana japa niyama homa sādhana rakṣāvidhānādiṣu sarvakarmeṣu mahāmudraṃ eka eva mahāvīramasaṅkhyeyeṣu sabuddhakoṭibhāṣitaṃ cābhyanumoditaṃ ca katamaṃ ca tat ||



śṛṇusva mañjurava ! śrīmāṃ ! gambhīrārthasutatvadhīḥ |

yaṃ badhvā jāpinaḥ sarve ||

mahāmudrāṃ mahāpuṇyāṃ mahāmaṅgalasammatam |

mahābrahmasamaṃ puṇyaṃ pavitraṃ pāpanāśanam ||

mahākṣemaṅgamaṃ śreṣṭhaṃ nirvāṇapadamacyutam |

śivaṃ śāntaṃ tathā jyeṣṭhaṃ śītībhūtaṃ parāyaṇam ||

sarvamudreśvaraṃ khyātaṃ sarvamudreṣu mūrdhajam |

sarvatantreśvaraṃ nāthaṃ khyātaṃ tribhavālaye ||

ūrjitaṃ ca tridhā divyaṃ bhaumadivyā yeṣvapi |

sākṣād buddhamiva cihnaṃ sarvasattvāśrayaṃ vibhum ||

prapuṣṭatribhave nityaṃ sarvamudraistu mudrarāṭ |

rakṣārthaṃ jāpināṃ nityaṃ sarvakarmeṣu mantriṇām ||

rakṣoghnamagadaṃ khyātaṃ maṅgalyamaghanāśanam |

utkṛṣṭaṃ sarvakarmeṣu duṣṭasattvanivāraṇam ||

durdāntadamako loke mahāmudro'yaṃ pragīyate |

sarvamatreṣu yukto vai trijanmagatamantriṇām ||

hanyurvighnān sa sarvatra sarvakarmeṣu mantriṇām |

tridhā yonigatāṃ mantrāmāvāhayati tatkṣaṇāt ||

punarnayati tāṃ lokaṃ punarnāśayate hi tām |

pātayatyeva sarvatra kṛtsnāṃ caiva mahītale ||

punaḥ kīlayate mudrāṃ bandhanorundhanādibhiḥ kriyaiḥ |

pīḍanotsādano mudraḥ śoṣaṇo vidhvaṃsanastathā ||

punarjīvādanaḥ khyāto mantriṇāṃ tribhuvanālaye |

śāntikeṣu ca karmeṣu mahāmudro'yaṃ prayujyate ||

śubho'tha sarvamantrāṇāṃ śuddho nirmalapāpahā |

sarvārthasādhano loke prasiddhaḥ sarvamagrataḥ ||

laukikānāṃ ca mantrāṇāmagryā lokottarāstathā |

śreṣṭhāḥ sarvakarmārthe tathā śāntikapauṣṭike ||

nityaṃ kṣemaṅgamo mudraḥ prayuktaḥ sarvamantribhiḥ |

nityo'yamaparājito hyuktaḥ graḥ sarvamantraistu yojitaḥ ||

paramparāstho bhūtakoṭisthaḥ dharmadhātveśvaro nijau |

anakṣaro'bhilāpyaśca akṣaro nityamakṣaro ||

dharmanairātmabhūtasthaḥ abhūto bhūtamudbhavaḥ |

virajasko neñjyaśca niṣṭho śūnyaḥ svabhāvataḥ ||

akaniṣṭhastathā jyeṣṭhaḥ śubho nirvāṇagāminaḥ |

panthāno'nuttarāṃ bodho pratyekārha sambhavo ||

dharmameghastathā śāntaḥ niḥsṛtā sainyavārijaḥ |

tattvārthaparamārthajña ubhayārthārthapūrakaḥ ||

mahāmudro mahaujaskaḥ sarvabuddhaiḥ samudrito |

mahārtho mahāvīrya ekavīro maharddhikaḥ ||

+ + + + + + + + + sarvakarmārthasādhakaḥ |

anekākāravaropeta anekākārasambhavam ||

sarvaṃjñapadavidaṃ jñeyamaśeṣo śeṣanaiṣṭhikam |

jñānaṃ jñeyaṃ mahoccheyaṃ vighuṣṭaṃ munivarājitam ||

sarvabhūtasurābhyarcya pratyekārhatha pūjitam |

mahāmudrottamaṃ dharmaṃ acyutaṃ padamuttamam ||

ādau tāvacchucau deśe ekavṛkṣe mahānage |

mahodadhitaṭe ramye medhyasthaṇḍilyamāśrite ||

sarit kūpe puline vā devamandiraśobhane |

mārārerbhavane cāpi vihārāvasatha mandire ||

vijane siktasaṃsṛṣṭe puṣpaprakarabhūṣite |

sugandhagandhodakāsikte sudhūpe dhūpadhūpite ||

prāṅmukhaḥ udaṅmukho vāpi śāntikapauṣṭikayoścāpi |

dakṣiṇe raudrakarmārthe taṃ jinairvarjitaṃ sadā ||

śrīsaubhāgyavaśyārthamājaścāhetutaḥ sadā |

paścānmukhaṃ tu badhnīyānmahāmudrabaraṃ param ||

uccadṛṣṭi yadā buddhe uttiṣṭhaṃ dehasiddhaye |

adhaḥ pātālaṃ gacchedasureśvaratāṃ vratī ||

śucidehasamācāraḥ śucimantrasamantravit |

tadā mudravaraṃ yuñjya snātopaspṛśya japtadhīḥ ||

ubhau ca hastau prakṣālyau mṛdgomayasugandhinam |

śucitoya sadā śuddhe kṛmijantuvivarjite ||

navārisrute śuce śauce ubhe haste'tha pūjite |

sayojyetha muṣṭisthau sampuṭākāraceṣṭitau ||

īṣicchuṣirau samantāt ṣaḍaṅgulau ucchritau |

ubhayāṅguṣṭhamadhyasthau kanyaṣṭhāṅlināmitau ||

kṛtvātha hṛdayoddeśe śuklavastrāvaguṇṭhite |

darśayet sarvakarmeṣuṃ sādhane + + + + + ||

sarvabhūte vai kṣipraṃ kṛṣṭamātreṇa īpsitam |

eṣa mañjuravo mudraḥ sarvakarmārthasādhaka iti ||



bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśriya-

mūlakalpāt ekacatvāriṃśattamaḥ paṭalavisarad dvitīyaḥ

sarvakarmottamasādhanopayikaḥ mahāmudrapaṭala-

visaraḥ parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project