Digital Sanskrit Buddhist Canon

Athaikonacatvāriṃśaḥ paṭalavisaraḥ

Technical Details
athaikonacatvāriṃśaḥ paṭalavisaraḥ |



athakhalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya sarvāṃśca lokadhātuṃ buddhacakṣuṣā sarvasattvānāmavalokya punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyamantratantramudrāpaṭalavisare sarvalaukikalokottarasamayamaṇḍalānupraviṣṭe sāmānyāvidhānacaryānirhāre samanupraveśasattvāmāśraye acintyāceṣṭita sarvamantrāṇāṃ sarvamudrāṇāṃ sarvamaṇḍalānāṃ sarvasattvānāṃ sarvamantrānupraviṣṭānāṃ nidhānanirdeśacaryā samāsato vyācakṣate tacchrūyatām ||



athakhalu mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ bhagavataścaraṇayornipatya adhyeṣayati sma | adhyeṣayatu me sugataḥ asmākamanukampāyai lokasyānugrahāya | tad bhaviṣyati mahato janakāyasyārthāya hitāya sukhāya lokānukampāyai | tad vadatu me sugata ! sarvamantrāṇāṃ japahomaāpyāyanapūjananiyamasarvatantramudreṣu samayapraveśānunigamasādhanopayikavidhānaṃ sarvamaṇḍaleṣu sarvalaukikalokottaravidhiviśeṣaṇopayikapaṭalavisaram|



evamukte bhagavāṃ mañjubhāṇī tadantaramabhūt sarvajña vānyaṃ tūṣṇīṃ tasthau tadantaram ||



tuṣṭaḥ mañjuravo dhīraḥ sugatajña pratīcchayam |

sarvabuddhāśca sarvatra sarvadhātusamāgatā ||

bodhisattvāstu sarve vai sarvaśrāvakakhaḍgiṇaḥ |

sarvasattvā tridhā ye ca anādibhavacakrake ||

nibaddhā yonijā ye ca gatipañcasuyojitā |

sarvabhūtagaṇādhyakṣā rākṣasoragamānuṣā |

daityadānavayakṣāśca kūṣmāṇḍakaṭapūtanā |

devamukhyā gaṇādhyakṣā mātarāśca maharddhikāḥ ||

sarve grahagaṇā loke candrasūryā parestathā |

brahmendradhanadā rudrā viṣṇuskandavirūḍhakā ||

dhṛtarāṣṭrakuberāśca sarve vai vasavastathā |

sarvabhūtāśca sarvatra sattvadhātusamāśritāḥ ||

śubhāśubhaphalai karmaiḥ nibaddhā gatisūtrake |

muktāmuktaśca sarvatra āgatā samaye sthitāḥ ||

buddhādhiṣṭhānabalā ṛddhyā śṛṇvanteha tridhā sthitāḥ |

śubhayonijasambhūtā aśubhaiścaiva svakarmabhiḥ ||

śṛṇvante sarvabuddhā vai śuddhāvāsapure tadā |

tadā dharmaṃ saugataṃ cāryaṃ agradharmaśubhodayam ||

mantramudratridhāyuktaṃ niyataṃ cāpi kīrtitam |

kṣemaṃ śivatamaṃ mārgaṃ āryāṣṭāṅgikaṃ tadā ||

tridhā karmapathaṃ śreṣṭhaṃ nirvāṇapuragāminam |

dānaśīla tadā dhyānaṃ tṛdhā mārgopadeśitam ||

bhagavānuvāca sarvajña mantramārgāṅgapravartanam |

īṣasmitamukho dhīra mañjughoṣaṃ nirīkṣa ca ||

vākyaṃ ca śubhayā yuktaṃ idaṃ brahmaravo tadā |

śṛṇvanto bhūtagaṇāḥ sarve sthitā saumyā viśāradāḥ ||

mā vo samayād bhraṃśo bhaviṣyati anarthakam |

ahitaṃ dīrgharātraṃ vo buddhavākyamajānakāḥ ||

pratiṣyatha tamasyandhe vatsa dūrībhaviṣyatha |

idaṃ vaḥ śreyase yuktā mantramudrā samīritāḥ ||

kariṣyathā sadā lokā sadānugrahanigraham |

manyathā matkriyāyuktaṃ krodho vai ca yamāntakaḥ ||

kariṣyati na sandehaḥ sadā nigrahatāṃ yuge |

ādau puṣpābhikīrṇe vai vivikte vijane sadā ||

kartavye maṇḍale buddhyā dhyānenāvarjya sarvataḥ |

ādau ca sarvabuddhānāṃ padmaṃ dhyāyīta buddhimām ||

dvitīyaṃ padmamudyantaṃ arkasyaiva mahādyutim |

tatrastho mañjuvaraḥ śrīmāṃ kumārākāracihnitaḥ ||

pañcacīrakamūrdhāno jānukarṇakakorparaḥ |

phalitaḥ kṛtāñjalipuṭo bālo pṛcchantaṃ sugataṃ vidum ||

vācaṃ ca śubhayā yuktāṃ vadanto sugatālaye |

yo vai sarvabuddhānāṃ mahāpadmaṃ sphaṭikodbhavam ||

vaidūryamayaṃ padmaṃ kiñjalkaṃ hemajodbhavam |

mahāmarakatīnālāṃ karṇikāṃ saha hemajam ||

mahāviṭapasaṃghātaṃ mahāratnavibhūṣitam |

padmarāgamayaiḥ kalikaiḥ anekākārasubhūṣitaiḥ ||

aśmagarbhamayairdivyaiḥ aṅkuraiśca vibhūṣitam |

padmaṃ munivare dhyātvā mahoccaṃ gaganāśritam ||

tasmānnyūnataraṃ padmaṃ samacihnaṃ suśobhanam |

tanmanaḥ dhāmato dhyāyenmantrī pratyekārhaśrāvakām ||

tasmānnyūnataraṃ padma tṛtīyaṃ cittena yatnadhīḥ |

caturthaṃ padmamāvartaṃ tasmāddhrasvatamaṃ viduḥ ||

dhyāyīta pañcamaṃ padmaṃ hrasvāhrasvatamaṃ sadā |

samākārasamodyotaṃ vyomaṃ saṃsthitasarvatam ||

kuryāt tasya vido padmaṃ cittayā saptage sthitam |

vajrapāṇeḥ tathā padmaṃ udayantaṃ raveryathā ||

dakṣiṇena vidoḥ padme tathā mañjuravaḥ sadā |

tato hrasvataraṃ padmaṃ lokīśasya mahātmanaḥ ||

tṛtīyaṃ padmamityeva samantadyotilābhine |

caturthaṃ padmamityeva akṣayapratibhānatā ||

īṣid vimalagate hrasvaṃ kamalaṃ pañcamatattvite |

tasmāt ṣaṣṭhatamo yo padmaḥ āryaṃ cādharmasaṃjñitam ||

adhaścaiva samantād vai udadhiṃ cāpi cintayet |

mahānāge'rdhaniryānto'nantaḥ nandopanandakau ||

sarvaśvetā mahānāgāḥ sarvālaṅkārabhūṣitāḥ |

abdhorjātā smitamukho gaganālambanadṛṣṭayaḥ ||

saptaśīrṣamahābhogo maṇikuṇḍalabhūṣitā |

puruṣākāradivyāstu ardhabhogoragastathā ||

saptasphaṭā sasaumyāstu ardhacakṣurgatordhvārmā |

vāmato munivarā padme pañcamuṣṇīṣasaṃsthitām ||

cakravarti tathādyantāṃ śakrāyudhasutejitām |

ekākṣaraścakravartistejorāśiḥ sitonnataḥ ||

abhyunnato jayoṣṇīṣavidyārājamaharddhikaḥ |

vajrapāṇiśca yakṣeśaḥ adhaścaiva sucintayet ||

eteṣu cittaṃ dhīmāṃ rūpibhiḥ sarvadā sadā |

ātmanaśca dhiyo yukto mantravinmantrarāḍ jame ||

tatrasthaṃ niyamasthaṃ vai padmapatropaviṣṭa vai |

dhyāyīta adhaścātmānaṃ paryaṅkenopaviṣṭa vai ||

sarvapāpāṃśca deśī munināmantike sadā |

tatrastho niyamajo rūṣī adhyeṣya munivarāṃ varām ||

dharmacakrānuvartantāṃ tiṣṭhantāṃ sugatātmajām |

teṣāṃ puṇyamatulam anumodyeva jāpadhīḥ ||

suśuklamālatīkusumāṃ punnāgaṃ nāgakesarām |

campakāśokatilakāṃ tagaryāṃścaiva samallikām ||

kṣipet puṣpāñjaliṃ divyāṃ savyāṃścaiva suśobhanām |

sabhūtāmapyabhūtāṃ vā dhiyā yuktāṃ suśobhanām ||

vividhāṃ pūjāvarāṃ kuryurvidyā ca iva manoramām |

vividhāṃ dhūpavarāṃścaiva tathā gandhānulepanām ||

citteneva tu tat kuryāt sabhūtā madhyabhāvataḥ |

nivedya valimantrairvai pradīpāṃścaiva tadā nyaset ||

vividhākārasampannā vicitraścitrabhojanām |

anekākārasampannāṃ dadhyodanamaśālikām||

yabagodhūmamudgaiśca khādyabhojyasubhūṣitaiḥ |

nivedya sugate bhavatyā dadyāccātmānameva tu ||

tathyena nānyathā cāpi citta yenāpi śiṣyate |

eṣā śraddhā mayā pūjā sarvapūjeṣu śiṣyate ||

maṃ dhyātvā jāpinaḥ sarve niyataṃ bodhimavāpnuyāt |

saphalā mantrasiddhiśca jāyate ca na saṃśayaḥ ||

ihaiva janma niḥsattvā sidhyante mantradevatā |

anyajanmāntare vāpi kecit siddhyanti mānavāḥ ||

vicitrāṃ bhogasampattiṃ viśeṣāṃścāpi puṣkalām |

vividhā kālamanovāg dhyānaṃ cāpi tridhā purā ||

buddhairbuddhaśataiścāpi pratyekārhaśrāvakaiḥ |

triḥprakārā tathā bodhiḥ prāpnuvanto yaśasvinaḥ ||

etaistriprakāraistu mantrasiddhirihoditā |

triprakāraistu sattvākhyai uttamādhamamadhyame ||

tridhā karmasamuddiṣṭam |

praṇītaṃ dhyānatāṃ proktaṃ madhyamaṃ śīlajaṃ smṛtam ||

kanyasaṃ dānajaṃ mukhyaṃ taccaiva tu punastridhā |

praṇītaṃ dharmadānaṃ tu madhyamaṃ tu gataṃ tathā ||

vākyamāmipadānaṃ tu kanyase va tu kīrtyate |

śīlaṃ cāpi tridhā proktamityuvāca muniḥ purā ||

buddhatvapariṇāmākhyaṃ agryaṃ śīlamiti smṛtam |

pratyekabodho madhyaṃ tu kanyasaṃ śrāvakodbhavam ||

etallokottaraṃ śīlaṃ laukikaṃ tu prakathyate |

taccāpi trividhā jñeyaṃ sāsravotpattikāraṇam ||

mumukṣubuddhibhirbhaktyādhijñaptyā abhijñasambhavā |

śreṣṭhā jyeṣṭhatamā loke kathyante ṛṣivaraiḥ sadā ||

etadagramayaṃ loke śīlamāhurmanīṣiṇaḥ |

madhyamaṃ devaja jñeyaṃ kanyasaṃ tu nṛpadvarām ||

taccāpi triprakāraistu tridhā karmeṣu yojitaiḥ |

tridhā ca trividhaiścaiva punarmuktaṃ tridvisaptapañcaśaḥ ||

trisaptaṃ saptatiṃ taccāpi tridhā bhinnam |

prādurbhūto'ṅkuro'ṅkurāḥ dhyānajaṃ caivamatyanto ||

sureśvarau punaḥ trīṇi punaraṣṭāṣṭabhūṣitam |

yathaiva pūrvanirdiṣṭaṃ dhyāneṣveva ca kathyate ||

evaṃ taraṅgavad bhinnaṃ punarjvāleva gacchati |

budbudākāravad jñeyaṃ kṣaṇotpattiprabhaṅguram ||

evamevādyaprayogena śatadhā bhidyate punaḥ |

sahasraśaśca sadā jñeyamasaṃkhyeyādyalakṣitam ||

sādhyate dhyānajaṃ karma agryaṃ mānasodbhavam |

tasmād dhyānavataṃ mantraṃ cittaṃ bodhāya nāmitam ||

ayanenaiva te siddhiṃ lapsyante mantradevatām |

tasmāt sarvaprayatnena jāpibhiḥ siddhilipsubhiḥ ||

kartavyā mānasī pūjā buddhānāṃ sarvataḥ sadā |

ihaiva janmani siddhiṃ nityaṃ dhyānaratasya tu ||

sarvatrāpratihato hyeṣa dhyānajo śīlasaṃvaraḥ |

dānato vibhavo dharmaḥ śīlato suravarodayam ||

utpattidhyānādānā śrave |

etat saṃkṣepato hyuktaṃ jāpināṃ mantrasiddhayai ||

yaṃ budhvā mantriṇaḥ sarve kṣipramantreṣu siddhaye |

kṣipraṃ cānuttarāṃ bodhiṃ prāpnuvanti na saṃśayamiti ||



bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt

saptatriṃśatimaḥ mahākalparājapaṭalavisarād uttamasā-

dhanopayikasarvakarmārthasādhanatattveṣu

prathamaḥ dhyānapaṭalavisaraḥ

parisamāpta iti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project