Digital Sanskrit Buddhist Canon

Atha saptatriṃśaḥ paṭalavisaraḥ

Technical Details
atha saptatriṃśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye mūlakalpe aparamapi mudrā paramaguhyatamam | sarveṣāṃ mudrātantravidhānaṃ sarvamantrāṇāṃ sammataṃ sarvamantraiśca saha saṃyojya sarvakarmaprasādhakaṃ samyak sambodhimārgaviśodhakaṃ sarvabhavamārgavināśakaṃ sarvasattvopajīvyaṃ āyurārogyaiśvaryasarvāśāpāripūrakaṃ sarvabodhipakṣadharmaparipūrakaṃ sarvasattvasantoṣaṇakaraṃ sarvasattvamanāśābhirucitasaphalābhikaraṇaṃ sarvakarmakaraṃ sarvamantrānuprasādhakaṃ sarvamudrāmantrasametam | śṛṇu kumāra ! mañjuśrīḥ ! |



ādāvevoṣṇīṣalakṣaṇaṃ bhavati | prasṛtasamohānobhayapāṇinā jihvā ānāmikāṅgulyau karamadhye nakhe nakhaṃ paridhāya aṅguṣṭhāgreṇopagūḍhāḥ kanyasau sūcyākāreṇa saṃhatāgrā tathaiva madhyamā samanakhaśikhāsaṃsaktamadhyagau pradeśinyau sūcyākārasamantāvabhāsoṣṇīṣamahālakṣaṇaṃ nāma mahāmudrā | bhavati cātra mantraḥ - āḥ maḥ haṃ | tadeva pradeśinyau sañcārya nakhena nakhamālabhet | maṇḍalākārasūcyābhiḥ kudṛṣṭiśalyaviparyāsadāhanaṃ nāma mahādharmacakramudrā | mantraṃ cātra bhavati - om dhuna pātaya chinda cakre vajriṇi hūṃ samayiravo bhāge pradeśinyo nirgugugulyākātṛkaṃ caturmārāriśayanī | vajravīrā calācalamahā mahīkleśāsanī nāma mahāmudrā | mantraṃ cātra bhavati - om vajrānani hū phaṭ |



paryak tu mudrā mantrā ca saṃyuktā sarvakarmasu |

naśyante sarvavighnā vai śaradaiva yathāmbudā ||

caturmārakṛtā ye ca ye ca vighnā sasurāsurāḥ |

naśyante dṛṣṭamātraṃ vai mudraṃ paryamuttamam ||

paratastulyamuddiśya tṛtīyā muktapradeśinī |

saṅkucitāgryā śubhā caiva muṣṭistathāgatī smṛtā ||



trailokyena mahāmaheśvaragabhastimālinī nāma mahāmudrā | mantraṃ cātra bhavati - om vijaye haḥ | tathāgatamuṣṭimudrā ca | ebhiranyatamairmudrai hastadvayenāvabadhvā sādhanakāle pūrvasevākāle vā sakṛduccārya yāvadicchaṃ japet niṣaṇṇo sthito vā | evaṃ sarvavighnavināyakāḥ avatāraṃ na labhante | siddhiścābhimukhībhavati ||



tā eva pradeśinyaḥ sañcārya madhyamayopari saṃsaktāgrāṃ kārayet | udgatoṣṇīṣamudrā | mantraṃ cātra bhavati - om jvalojjvala dīptodgatoṣṇīṣa dhuna dhuna hū ||



tā eva pradeśinyo sañcārya madhyamasūcyā sadā nakhaśikharasaṃsaktā nirbhugnagulphakuṇḍalākāramudrā sitātapatroṣṇīṣa | mantraṃ cātra bhavati - oṃ ma ma ma ma hūṃ niḥ ||



tā eva pradeśinyau paratastulyamudyamya āśleṣya madhyamasūcye tejorāśimudrā | mantraṃ cātra bhavati - oṃ tathāgatoṣṇīṣa anavalokitamūrdhni tejorāśi hūṃ jvala jvala eka eka dara vidara cchinda bhinda hūṃ hūṃ sphaṭ sphaṭ svāhā ||



tā eva pradeśinyāgrasaṃsaktamadhyamasūcye maṇḍalākāro jayoṣṇīṣamudrā | mantraṃ cātra bhavati - oṃ jayoṣṇīṣa jvala jvala bandha bandha dama dama ṅra ṅra ṅra haḥ hana hūṃ jayoṣṇīṣamantrā ||



tayaiva pradeśinyāgrā sañcārya madhyamadhyamasūcyā nakhasyopari tṛtīyabhāge śliṣṭā cakravartimudrā | oṃ namo apratihatatathāgatoṣṇīṣāya anavalokitamūrdhni cakravarti hūṃ jvala jvala dhaka dhaka dhuna dhuna vidhuna trāsaya mārayotsādaya hana hana aṃ aṃ aḥ aḥ kaḥ kaḥ proṃkhini proṃkhini kuṇḍalini aparojitāstradhāriṇi hū phaṭ | cakravarti tā eva pradeśinyāgrā sañcārya madhyamasūcyā nakhasyādhastāt tṛtīyabhāge saṃyuktā mantrādhipasya cakravarttine mudrā | tā eva pradeśinyāgrā sañcārya sūcyā nakhasyādhastāt saṃsaktā mantrādhipasya mudrā | tā eva pradeśinyāgrā sañcārya madhyamasūcyā nakhaparvayorantare saṃsaktā mahācakravarttine mudrā | tā eva pradeśinyāgrā sañcārya madhyamasūcya tṛtīye parve adhastāt saṃsaktā kuṇḍalākāreṇa mahācakravartine mudrā | tā eva pradeśinyāgrā sañcārya tṛtīye parve madhyamasūcyā parvayorantare saṃsaktā mantrādhipasya mahācakravartine mudrā | tā eva pradeśinyāgrā nirbhugnagulphasatrikaṃ madhyamasūcyā madhyamaparvayoradhastāt saṃsaktā parvatṛtīyena aparājitoṣṇīṣacakravarttina hṛdayamudrā | mantraṃ cātra bhavati - om aparājitā dhik ||



tā evoṣṇīṣamūlamudrāyānyatamena vā sopacāravinyāsa sarvakarmāṇi kārayedaṅguṣṭhāgraiścalitairanāmikā parāmṛjyotkarṣayedāvāhanam | mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya ehi ehi bhagavaṃ ! dharmarāja ! pratīccheyaṃ ardhyaṃ gandhaṃ puṣpaṃ dhūpaṃ balyaṃ dīpaṃ ca | māṃ cābhirakṣāpratihatabalaparākramāya svāhā | āvāhanaṃ śuklapuṣpaiḥ svarūpeṇārdhyapādyamācamanīyamāsanopaviśane tadānenaiva diśi vidiśi adha ūrdhvaṃ ca bandhayet ||



tā evānāmikau aṅguṣṭhāgrairapamṛjyātha nāmayet | madhyame parve spṛśyotkṣipet | visarjanārgheṇa svadevatāyā apasavyena bhrāmayet | mudrā diśābandhā muktā bhavanti | mantraṃ cātra bhavati - namo'pratihatoṣṇīṣāya gaccha gaccha bhagavaṃ ! dharmarāja ! pratīccha mayārdhyaṃ gandhaṃ puṣpaṃ dhūpaṃ māṃ ca rakṣāpratihatabalaparākramāya | mudrā mantravisarjanārgheṇa ||



tā eva pradeśinyau adhastāt tṛtīye parve madhyamasūcye saṃsaktāvanyonya aṅguṣṭau saha kanyasaiḥ niḥpīḍitamuṣṭiḥ madhyamasūcyau | mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya om om hrauṃ bandha hū phaṭ | apratihatoṣṇīṣa tejorāśe | mudrāmantrā sarvabandhādiṣūpayujyate sarvakarmikaḥ ||



tā eva pradeśinyau ākuñcitāgrā madhyamasūcyā tṛtīyaparve dīṣidasaṃsaktā vikaraṇoṣṇīṣamudrā | mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya vikaraṇa dhuna dhuna hū vikaraṇoṣṇīṣaḥ bhagavato vidyādhipate mahāvidyārājā uṣṇīṣatantre sarvavighnavināyakopaghotaṣvabhiṣekamātmarakṣādiśābandhamaṇḍalabandhādiṣu sarvakarmeṣu prayujyate ||



tā eva pradeśinyau vikasitākuñcitāgrā calitākṛṣṭau agnerāvāhanaṃ paścāddhomayāmīti | eṣa eva visarjanaṃ vikṣiptaiḥ pradeśinyau jvālāmālinyoṣṇīṣamudrā | apratihataḥ sarvakarmasu | mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya ehyehi tejomāline agnaye svāhā ||



tā eva pradeśinyau ākuñcitāgrā madhyamasūcyā tṛtīye parve madhyamaparvayorantare saṃsaktā balotkaṭoṣṇīṣamudrā | mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya imaṃ gandhaṃ puṣpaṃ dhūpaṃ baliṃ dīpaṃ ca pratīccha hara hara sarvabuddhādhiṣṭhite dharmarājāpratihatāya svāhā ||



gandhādiṣu mantraḥ - viparyastānāmike tṛtīye tṛrvāṅguṣṭhe saṃsaktā pradeśinyaḥ sūcyākāraḥ vajratejoṣṇīṣamudrā | apratihataḥ sarvavināyakānām | anena nigrahaṃ kuryāt sahāyānāṃ dikkālānāṃ ca | evamebhirmantramudraiḥ rakṣā japakāle sādhanakāle maṇḍale'pi sarvakarmāṇi kartavyāni | mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya sarvavighnavidhvaṃsanakarāya troṭaya svāhā ||



anāmikayoraṅguṣṭhamūle kuṇḍalākārastathaiva ca pradeśinyau sūcyākāraḥ sarvatrāpratihato'parājitoṣṇīṣamudrā | mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya sarvatrāparājitāya samaye śānte dānte dharmarājabhāṣite mahāvidye sarvārthasādhani svāhā | ghṛtahomādiṣu śāntikapauṣṭikāni karmāṇi kuryāt ||



etāvanāmikāyāḥ kuṇḍalayoḥ pradeśinyau kuñcitāgrā pratihateta śaṅkaroṣṇīṣamudrā | mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣa oṃ śaṅkare svāhā | rakṣā sarvakarmasu ||



aṅguṣṭhāgrau anāmikayostṛtīye parvenākrāntā tathaiva pradeśinyau sūcyā vajrāpratihatasamayoṣṇīṣamudrā sarvatra samayasādhāraṇaḥ | mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya | om saṅkare samayaṃ svāhā ||



aṅguṣṭhāgrau anāmikayormadhye parveṇākrāntā pradeśinyau kuñcitāgrā madhyamasūcyā madhyamaparvasaṃsaktāpratihatamahāsamayoṣṇīṣamudrā devāsureṣu yujyate samaye sthāpitā | mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya om śaṅkare mahāsamayaṃ svāhā | anayā maṇḍalabandhaṃ kṛtvā japeccakravarttinamapi samaye tiṣṭha tiṣṭha | anyāṃścakravartināṃścābhibhavati | tatraiva sthāne japaṃ kurvaṃ sarvalaukikalokottarāṇāṃ gantrāṇāṃ asaktādanyonyaṃ vidyāprabhāvabalavighātaṃ karttum | ekasmiṃ sthāne sarvajāpinām | evamādyā uṣṇīṣarājānaḥ asaṅkhyeyāni bhavanti | vistareṇa karttavyaṃ sarvatathāgatakulam ||



iha hi mañjuśrīḥ kalparāje aparimāṇāni mantrāṇi bhavanti | mudrāścaiva vividhākārā | saṃkṣepato'haṃ vakṣye | yadi vistaraśo katheyam aśakyaṃ sarvamānuṣyaiḥ āmānuṣaiśca kalpasahasreṇāpi kālapramāṇenodgṛhītuṃ dhārayituṃ vā | tasmāt tarhi mañjuśrīḥ saṃkṣepataḥ kathayiṣyāmi samāsenopadhāraya ||



hṛdayasya mune mudrā kathyate pravarā iha |

tato devātidevasya mudrā vai ścakravarttinaḥ ||

avalokitacandrasya bodhisattvasya dhīmataḥ |

vajrapāṇestato mudrā yakṣendrasya prakīrttitaḥ ||

tato'nyeṣāṃ tu mudrāṇāṃ mahatāmamitaujasām |

dūtadūtīgaṇāṃ sarvāṃ ceṭaśceṭī tathā parām ||

yakṣā yakṣīstathā devāṃ nāganāgī tathāparām |

kiṅkaraḥ kiṅkarīṇāṃ ca piśāca piśācīnāṃ ca ||

maharddhikā rākṣasīnāṃ tathānyāṃ surayoṣit |

daityamaṅganāṃ siddhavidyādharāṇāṃ ca sarveṣāṃ ca ||

amānuṣāṇāṃ nāmānuṣyāṃścāpi sarveṣāṃ tribhave janmaniḥsṛtām |

sarveṣāṃ tu jantūnāṃ mudrā hyuktā pṛthak pṛthak ||

mantrāstu vividhākārā nānākarmasamādhikā |

rājakule mānikule cāpi teṣāṃ mudrā pṛthak pṛthak ||

arhapratyekabuddhānāṃ ubhau mudrau śubhodayau |

sarveṣāṃ bodhisattvānāṃ daśabhūmipratiṣṭhitām ||

mudrā hṛdayamantrā ca ekaikaḥ parikīrttitā |

divyayakṣakule cāpi ṛṣigandharvapūjite ||

kule saptamake proktā mudrā gandharvamāśritā |

tathāṣṭamake mudrā kulebhyo parikīrtitā ||

sarve mudrā samākhyātā aparāśca sugatāhvayā |

pṛthak pṛthak mantreṣu laukikeṣu sasaugate ||

mudrāsahito mantraḥ dīpro bhavati karmasu |

mudrākṣepādikuśalaṃ nānuyānti vināyakāḥ ||



atha khalveṣāṃ mahāmudrādīnāṃ lakṣaṇaṃ bhavati | buddhānāṃ bhagavatāṃ hṛdayamudrālakṣaṇaṃ bhavati | hastadvayenānyonyamaṅgulīḥ sanniyamyāṅguṣṭhau darśayet | saiṣā tathāgatānāṃ hṛdayamudrā | eṣaiva dakṣiṇenāṅguṣṭhena ekaikadarśitena padmadharasya mudrā bhavati | vāmetarasya pūrvamuṣṭiṃ kṛtvā madhyamāṅguliyugalaṃ pramuñca prasṛtaṃ kṛtvaikataḥ vajrākāram | eṣā vajradharasya mudrā | ekasūcīmavanāmya eṣā gandhahastine bodhisattvasya mudrā punarevotkṣipya maṇḍalākāraṃ kuryāt | eṣa gajagandhasya mudrā | ubhayorapyekaṃ parvaṃ kuñcayet | eṣā maṇikule mudrā | sarveṣāṃ maṇicarāṇāṃ jambhale jalendrādīnāṃ mantraiḥ taireva yojayet | tarjanīyugalaṃ dviparvaṃ kuñcitānyonyanakhasaṃyuktam | eṣā yakṣakule mudrā pañcakādīnāṃ yakṣamaharddhikānām | anyonyanakhasaṃyuktaṃ aṅguṣṭhaṃ nakhopari dhārayet | tathaiva hastau pūrvavat kārayitvā madhyamāṅguliyugalaṃ utthāya sūcikākāraṃ kārayitvā eṣā sarvadevānāṃ mudrā divyakule akaniṣṭhādīnāṃ divaukasām | bhūyastathaiva hastau saṃyamya muṣṭiṃ badhvā aṅguṣṭhau darśayet | sauṣā pratyekabuddhāryaśrāvakānāṃ mudrā ||



ityetāmaṣṭau mudrāsu kulā cāṣṭasamāvṛtā |

sarveṣāṃ jinaputrāṇāṃ mudrāmekaṃ tu vakṣyate ||

prasṛtāñjalivinyastaṃ īṣitsaṅkucitaṃ punaḥ |

sa eṣā kathitā mudrā bodhisattvāṃ mahīyasām ||

cintāmaṇiḥ khakharakaṃ saṅghāṭī pātracīvaram |

daṃṣṭrābhayahastaṃ ca mudraitāḥ saptakaṃ muneḥ ||

dṛṣṭimaitrīprabhājāladaśanatorṇa sugataḥ sthitiḥ |

imāpyasā parā mudrā jinasyātmaśarīrajā ||

dvau saptakau gaṇāvetau mudrā pañca mayā smṛtā |

hṛdayasya muneḥ sahitāni viṃśatyuktādisvayambhuvaiḥ ||

purā kathitā hyete mudrā ādijinaiḥ tadā |

parivāraḥ samākhyāto viṃśakaścakravarttinaḥ ||

paramaṃ parasaṅkhyātā mudrā mantrāśca niśritā |



udgataṃ kuṇḍalīkṛtya cintāmaṇimudrā | paryaṅke vāmadakṣiṇe muṣṭimaṃsadeśe dhāraye | khakharakamudrā bhavati | hastasampuṭenānyonyamabhimukhaṃ saṅghāṭīmudrā bhavati | pātraṃ sampuṭādhāraḥ cīvaraṃ vāmahastena daṃṣṭrā hṛdayamudrāyā vāmamekamaṅguṣṭhamunnatam | abhayahastamabhayāvanataḥ vāmacīvarāvalambataḥ abhayahastaḥ sampuṭe madhyamāṅguliyugale tarjanyau bahiḥ kuñcitau niveśayet madhyāṅguṣṭhau | eṣā buddhalocanamudrā bhavati | eṣaiva evā parvakuñcite tarjanī ekataḥ kuryād buddhamaitrī | añjali viralāṅguliṃ kṛtvā tarjanyanāmikā gopayet sūcītrayeṇa | māmakī mudrā bhavati | añjaliṃ kṛtvā tarjanīmadhyamāṅgulibahiḥ tṛtīyaparve kuñcite sandadhyādaṅguṣṭhau pṛthak aṅgulyākāreṇa bhogavatīmudrā | vāmahastena tarjanyā madhyamayā ca vijayā | dakṣiṇayā tryaṅgule vajraṃ kaṭideśe dhārayet ||



evamevāṣṭau mahāmudrā ātmanā śirasi vidyārājamudrā badhvā sarvakarmāṇi kārayet | samaye vā maṇḍale puṣpāṇi kṣipet | pūrvanirdiṣṭena vā vidhinānena vā kuryāt | yathepsataḥ sarvakarmāṇi kārayet | vidyāmantrābhihitāni samayāni bhavanti mudraiḥ samudritāni mudrāprabhāvāni | yanmudraṃ sahasā asthāne badhnīyāt sa evāsya samayabhaṅgo bhavati | yad vajraṃ tacchūlam | triśūlavajrayorviśeṣo nāsti | yadūrdhvaṃ tad vajradharasya mudrā bhavati | adharastācca maheśvarasya | madhye ācāryagurudakṣiṇīyāṃ sarveṣā ca manuṣyāṇāṃ ekāṅgulimucchrite sarveṣā manuṣyāṇāṃ dvipadacatuṣpadabahupadāpadavibhavasaṃsthitānāṃ sattvānāṃ mudrā bhavati | dvirucchritai sarveṣāṃ yakṣayakṣīṇāṃ mudrā bhavati | trimucchritaiḥ sarvavidyādharavidyādharīṇāṃ mudrā bhavati | caturucchritaiḥ samapāṇitalavinyastaiḥ sasurāsurāṅganānāṃ mudrā bhavati | kṛtāñjalividhinyastau hastau śobhanākārasaṃsthitau sarveṣāṃ rūpādhacarāṇāṃ devānāṃ mudrā bhavati | tadeva hastau ārupyādhacarāṇāṃ devānāṃ mudrā bhavati | tadeva hastau suṣirasampuṭākārau muṣṭinibandhanau kāmadhātveśvaraprabhṛtīnāṃ sarveṣāṃ kāmadhātusthitānāṃ sanaratiryakpretayāmalaukikānāṃ sattvānāṃ mudrā bhavati | tāmeva mudrāmekamaṅgulimutsṛjya sarveṣāṃ piśācapiśācīnāṃ mudrā bhavati | dvimutsṛtai rākṣasarākṣasīnāṃ | trimutsṛtaiḥ sarvakravyādādīnāṃ grahamātarakūṣmāṇḍādīnāṃ piśitāśināṃ sarveṣāṃ ca ḍākinīnāṃ vyantarādīnāṃ ca sakaśmalāṃ caturbhiraṅgulībhiḥ saṅkucitaiḥ sarvakaśmalāṃ mudrā bhavati | mudrairākṛṣṭairākarṣaṇaṃ mudrairutkṣiptairvisarjanam | svacittena sarvakarmāṇi kārayet ||



ebhireva mudraiḥ yatheṣṭataḥ svakaṃ svakaṃ mantraṃ niyojayet | nānyeṣāṃ nānyakarmāṇi kārayet | tasmiṃ tasmiṃ niyuñjyād yasmiṃ yasmiṃ mantrā bhavanti |



anullaṅghyā hyete mudrā sarvabuddhairadhiṣṭhitā |

aśaktā sarvasattvā vai mudrāṃ dṛṣṭvāpi kopitum ||



mudrolaṅghanād vināśamāpnuvanti | mudrāṇāṃ vināśāt samayabhraṃśaḥ sarvavidyāvyatikramaśca niṣṭhāyāṃ raurave gatiḥ avīcyāyāṃ vā mahānarakopapattiḥ gāḍhataramevāpnuvanti vighnakartāro | ye ca mudrāsamayamadhitiṣṭhante teṣāṃ cirasaukhyamanalpakaṃ bhavati mahādivaukasopapattiśca gatiniṣṭhāyāṃ niyataṃ bodhiparāyaṇo bhavati | saṃkṣepato mudrā bahuprakārā prakāśitā ādibuddhaiḥ bodhisattvaiśca maharddhikaiḥ | na śakyamasya paryantaṃ gantuṃ saṅkhyāgaṇanāṃ vā kartum | sarvasattvaiśca udgrahītum | saṃkṣepataḥ jinakule vidyārājacakravarti ekamakṣaraṃ rakṣārthaṃ tasya mudrā bhavati ||



vāmetarasya pūrvaṃ muṣṭiṃ kṛtvā madhyamāṅguliyugalaṃ pramuce prasṛtaṃ kṛtvaikataḥ | ubhayorapyekaṃ parva kuñcaye | tarjanīyugalaṃ dviparva kuñcitaḥ anyonyanakhasaṃyuktaṃ aṅguṣṭhanakhopari dhārayet | eṣa cakravarttimudrā sarvakarmikā pravarā sarvamantrāṇāṃ nirdiṣṭā lokatāyibhiḥ | pūrvanirdiṣṭena ekākṣaracakravarttinā saṃyuktā sarvakarmikā bhavati | anena sādhitena sarvaṃ tathāgatakulaṃ sarvāśca laukikalokottarāḥ mantrāḥ siddhā bhavanti | anena japyamānena sarvamantrā japtā bhavanti ||



anyadavaśyaṃ sādhakena pūrvataḥ asmiṃ kalparāje pracodite mantravare aṣṭasahasraṃ jāpaḥ kartavyaḥ | evamete sarvavidyāḥ āmukhībhavanti āśu siddhiṃ prayacchanti | kṣipraṃ ca varadā bhavanti | niyataṃ bodhiparāyaṇaḥ padmadharamudrāyāḥ ekākṣarāvalokiteśvarahṛdayena saṃyuktaḥ sarvakarmāṃ karoti | paṇḍaravāsinyā vā vidyāmudreṇa vā saṃyuktā tathaiva sarvakarmāṃ karoti | vajradharasya mudrayā tasyaiva ekākṣarahṛdayena saṃyuktaḥ tathaiva sarvakarmāṃ karoti | māmakyā vā mahāvidyayā ||



evaṃ rājakule ekākṣararājagandhabodhisattvahṛdayena evaṃ tenaiva mudrayā maṇikule yakṣakule divye ārye teṣviha ekākṣarahṛdayaiḥ teṣveva mudraiḥ sarvakarmāṇi kartavyāni | evaṃ sarvatra sarvamudraiḥ sarvamantraiśca sarvakarmāṇi kartavyāni | yathāyuktitaḥ vidyāmantrabalādhānā nyaset | nānyataḥ karmāṇi kartavyāni ||



evaṃ dakṣiṇakaravinyastaṃ svastyodyataḥ brāhmaṇasya sahāmpateḥ ekaliṅgamudrāyā maheśvarasya cakramudrāyā viṣṇoḥ añjalirākośaviralavinyastaḥ garutmanaḥ evaṃ ṛṣīṇāṃ śāpodyatahastamudraṃ evaṃ gandharvāṇāṃ sasurāsurāṇāṃ vāmahastamaṅguṣṭhasabhyantarīkṛtamukhamupadarśanamaṣṭisthitaṃ catuḥkumāryamudrā tenaiva mantreṇa evaṃ kārtikeyasya śaktimudrayā evaṃ yamavaruṇakuberayakṣarākṣasapiśācamahoragādīnāṃ sarveṣāṃ tribhavasaṃsthitānāṃ sattvānāṃ sarvagatiparyāpannānāṃ sattvadhātusanniḥśritānāṃ sarveṣāṃ grahamātarakravyādakaśmalādīnāṃ sattvānāṃ sarvataḥ sarveṣāṃ mudrānyuktāni | mantrāścaiva sarvataḥ niyujyānupūrvaśaḥ kramaśaḥ sarvataḥ sarvaṃ bhavati nānyataḥ ||



ādau tāvat sādhakena asmin kalparāje tathāgatagatiḥ śubhā mahāmudrā mantrāśca tadaṅgā niśritā āryasamantabhadramahāsthānaprāptavimalagateḥ tvadīyā mañjuśrī utpalamudrā eteṣāṃ ca bodhisattvānāṃ ca mudrā avaśyaṃ sādhakena pūrvābhimukhasthitena ādityābhimukhena prātarutthāya śucinā śucisthānasthitena eteṣāṃ mudrāṇāmanyataraṃ badhvā ātmaśirasyopari kṣipedūrdhvam | eteṣāmanyatamaṃ ca mantraṃ japedaṣṭaśatam | sarvavyādhivinirmukto bhavati | dīrghāyuṣaḥ sarvavighnaiśca nābhibhūyate | sarvasattvānāmadhṛṣyo bhavati | sarvamantrāścābhimukhībhavanti | āśu siddhiṃ prayachanti | sarvabuddhaiścādhiṣṭhitāṃ bhavati | niyataṃ bodhiparāyaṇo bhavati | mañjuśrī kumārabhūtaścāsya kalyāṇamitro bhavati yāvadrābodhimaṇḍāt | katamā ca te mudrā mantrāśca bhavanti ||



ādau tāvanmahāvīramudrā vakṣyate | hastadvaya sampuṭaṃ kṛtvā antaritāṅgulimaṅguṣṭhamunnatau parvatṛtīyabhāgākuñcitau eṣā mahāvīramudrā sarvatathāgatairbhāṣitā | mantraṃ cātra bhavati - āḥ vīraṃ hūṃ khaṃ | anena mantreṇa saṃyuktaḥ mudro'yaṃ sarvakarmakṛt ||



tadeva hastadvayaṃ sampuṭaṃ kṛtvā bhūyo vikasitamaṅgulībhiḥ samantato vikasitāṃ vajrākāram eṣā vikāsinī nāma mudrā varā ādibuddhaiḥ prakāśitā | mantraṃ cātra bhavati - om gaganasambhave dīpta dīpta jvālaya jvālaya buddhādhiṣṭhite vikāśaya vikāśaya sarvabuddhān | hūṃ hūṃ vikāsini phaṭ phaṭ svāhā | eṣā vikāsinī mudrā | anena mudreṇa saṃyuktā sarvakarmikā bhavati | grahāviṣṭānāṃ prajñāpayati | jalpāpayati grahagṛhītāṃ kravyādakaśmalagṛhītānāṃ viṣamūrchitānāṃ vā yathā yathā prayujyate, tathā tathā tat sarvaṃ karoti | eṣa saṃkṣepataḥ sarvārthasaṃsādhanī vidyāvikāsinyā mudrayā yuktā asiddhā ca kṣipramarthaṃ karoti |



hastadvaya sampuṭaṃ kṛtvā antaritāṅgulisamaṃ kārayad hṛdayamudrā | hṛdayaṃ saptavārāṃ hṛdayamabhimantrya moktavyā | evaṃ sarvatra | mantraṃ cātra bhavati - om godare vīra svāhā | tathāgatahṛdaya ||



tadeva hasta sampuṭaṃ vicchuritāṅgulimanyonyasarvāgrāṅgulimadhye suṣirā uṣṇīṣamudrā | mantraṃ cātra bhavati - om dro bandha svāhā | eṣa sarvakarmikaḥ ||



dakṣiṇahastenāṅguṣṭhaṃ muktaṃ muṣṭiṃ badhvā khakharakamudrā | mantraṃ cātra bhavati - om dhunājitaraṇa hū | khakharakamantrā sarvakarmikaḥ ||



anenaiva mudrayā saṃyukta vāmaṃ cīvarasaṃsaktaṃ kṛtvā cīvaramudrā | mantraṃ cātra bhavati - om rakṣa rakṣa sarvabuddhādhiṣṭhitātmacīvara svāhā | tathāgatacīvaraḥ | anenaiva mudreṇa sarvakarmāṃ karoti | cīvaraṃ cāsyābhimantrya prāvaret, subhago bhavati| mahārakṣā kṛtā bhavati | sarvagrahamātarapiśitāśinakravyādasakaśmalā sarvavighnāśca dṛṣṭamātrā prapalāyante ||



vāmāṅguṣṭhadakṣiṇakaniṣṭhikānyonyāsaktau kṛtvādhaḥ hastasampuṭādhāraḥ pātramudrā | mantraṃ cātra bhavati - om lokapālādhiṣṭhita dhara dhāraya mahānubhāva buddhapātra svāhā | anenaiva mudreṇāyaṃ mantraḥ saṃyuktā sarvakarmikāḥ bhojanakāle smartavyaḥ | sarvagaraviṣā na prabhavanti ||



karayugāvanaddhamuṣṭau tarjanyau madhyakuñcitau | eṣā sā cintāmaṇimudrā | mantraṃ cātra bhavati - om tejo jvala sarvārthasādhaka sidhya sidhya cintāmaṇiratna hū | cintāmaṇiratnam | anenaiva mudreṇa saṃyukto sarvakarmakaraṃ śubham | anena cābhimantrya sarvābharaṇālaṅkāraviśeṣāṃ ābandhīta cātmano mahārakṣā kṛtā bhavati | paramasubhagaśca bhavati | svayamalaṅkṛtya dharmaṃ cābhimantrya saṅgrāmamavatarenna cāsya kāye śastraṃ nipatati | adhṛṣyo bhavati sarvaśatrūṇām | svasainyaṃ pālayate | parasainyaṃ cākrāmati ||



evamādīni karmāṇi aparimāṇāni asiddha eva karoti | padmarāgamarakatādīnāmanyatama ratnaviśeṣaṃ gṛhītvā aṣṭaśatābhimantritaṃ kṛtvā dhvajāgre ātmano śirasi vā hastiskandhe vā śaṅgrāmaśīrṣeṇāvatīrṇonābandhayitavyam | niyataṃ parasainyamayuddhenaiva dṛṣṭvā bhaṅgamupajāyate | mahāṃstambhitatvaṃ vā bhavati | bhagnasainyā vā prapalāyante'dhipatisteṣām ||



anyonyāsaktāṅgulimuṣṭiṃ kṛtvā madhyamāṅgulisthāne tayostṛtīyaparvabhāge madhyakuñcite tarjanyonya sa eṣā dharmacakramudrā | mantraṃ cātra bhavati - om chinda bhinda hana daha dīpta cakra hū | dharmacakra ||



vāmapādamuktaṭkadakṣiṇajānubhūmisthaṃ vāmena pṛṣṭhataḥ prasārite prahārahastena dakṣiṇenāhuṅkṛtena sāvaṣṭambhaḥ | eṣā aparājitamudrā | mantraṃ cātra bhavati - om hulu hulu caṇḍāli mātaṅgi svāhā | aparājitā dharmacakrāparājitamantraḥ | ebhireva mudraiḥ saṃyuktaiḥ sarvakarmikā bhavati | saṃkṣepataḥ sarvaduḥkhāni chindati | yathā yathā prayujyate tathā tathā sarvakarmāṇi kurvanti ||



veṇyotsaṅge tathaiva hastaṃ kṛtvā dakṣiṇena dharmadeśanāhastena tathāgataśaktimudrā bhavati | mantraṃ cātra bhavati - om vijaye mahāśakti durdhari hū phaṭ vijayini phaṭ maṅgale phaṭ | tathāgataśaktiḥ | anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati | sarvavighnāṃ sarvaduṣṭāṃ sarvaśatrūṃ sarvadevāṃśca stambhayati | eṣā aparyantaguṇā yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti ||



tathaiva hastau parasparāṅguliruttānau karau tarjanyāgrau sūcyākāreṇa mīlitau viparyastamadhomukhaṃ lalāṭe nyaset | eṣā ūrṇāmudrā buddhānāṃ bhagavatāmādibuddhaiḥ prakāśitā | mantraṃ cātra bhavati - namaḥ sarvatathāgatebhyo'rhadbhyaḥ samyaksambuddhebhyaḥ | he he bandha bandha tiṣṭha tiṣṭha dhāraya dhāraya nirundha nirundha ūrṇāmaṇi svāhā | tathāgatorṇāmantraḥ | anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati | gorocanayā lalāṭe tilakaṃ kṛtvā japatā śatrumadhye'vataret | adhṛṣyo bhavati | sarvaduṣṭaiśca na hiṃsate | saṅgrāmamadhyaṃ vā avataret | parasenābhaṅgaṃ dṛṣṭvā karoti | nādṛṣṭvā aparimāṇāṃ karmāṃ karoti | aparimāṇaiśca buddhairbhagavadbhirbhāṣitā ||



añjali nirantaramanyonyāsaktāṃ kṛtvā tarjanyānyonyamadhyakuñcitau aṅguṣṭhoṅguṣṭhau | eṣā tathāgatalocanā mudrā | mantraṃ cātra bhavati - om ru ru sphuru jvala tiṣṭha siddhalocane sarvārthasādhani svāhā | eṣā tathāgatalocanā mantrā anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati | akṣīṇyabhimantrya śatrumadhyamavataret | dṛṣṭamātrā vigataroṣā bhavanti | maitracittā hitaiṣiṇo bhavanti | mitratvamadhigacchanti | saṅgrāmaśīrṣo vā akṣiṇī mabhimantrya parasenāṃ nirīkṣayet saumyacittā bhavanti | na pratipraharasamarthā ayuddhenaiva nivartanti | sāhāyyaṃ tāvat pratipadyante ||



ubhau hastau tathaiva pustakākārāṅguliracitau anyonyāgrāśliṣṭau tiryak sthitau | eṣā prajñāpāramitā mudrā | mantraṃ cātra bhavati - namo bhagavati cārudarśane om tha | eṣā bhagavatī prajñāpāramitā anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati | mantraṃ japatā hṛdayaṃ parāmṛśet smṛtimāṃ bhavati | duṣṭārimadhye japaṃ kurvan teṣāṃ cittamapaharati | saṅgrāmamadhye vā dvipadacatuṣpadādīṃ sattvāṃ pratyarthikāṃ vimohayati | cittavikṣepaṃ vā karoti saṃkṣepataḥ | eṣā bhagavatī yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti | saṃkṣepataḥ aparyantaguṇā aparyantaṃ cāsya kalpaṃ bhavati | aparyantāstathāgatānāṃ mudrā mantrāśca bhavanti | yathā sannipātaparivartī coktaṃ tathāgatānāṃ parivārāḥ te'tra sarve mudrā mantrāśca prayoktavyā | anyatra cāsaṅkhyeyāni kalpāni bhavanti | mudrā mantrāśca te'smiṃ kalparāje niyoktavyā ||



evaṃ padmakule padmamudreṇa sahitā | mantraṃ bhavati - om jiḥ jiḥ jināṅgabhṛdbhayabhedine svāhā | eṣa mantra avalokiteśvarasya bodhisattvasya padmamudrayā saṃyuktaṃ sarvakarmikaṃ bhavati | anena japtena sarvaṃ padmakulaṃ japtaṃ bhavati | anena siddhena sarvaṃ padmakulaṃ siddhaṃ bhavati | paṇḍaravāsinyā vā mahāvidyayā | mantraṃ cātra bhavati - om kaṭe vikaṭe nikaṭe kaṭaṅkaṭe kaṭavikaṭakaṭaṅkaṭe svāhā | mudreṇaiva yojayet padmamudreṇa vā sarvakarmikā bhavati | rakṣā ca kartavyā sarvaśmaśānagatena ||



evaṃ tārā bhrukuṭī candrā hayagrīvasyeti vidyārājasannipātaparivarte vā ye kathitāḥ sarvamasaṅkhyaṃ cā padmakulaṃ prayoktavyam mudrā mantraiśca kalpavistaraiḥ ||



evaṃ dhvajakula ubhayavajramudrasahitam | mantraṃ cātra bhavati - hū | eṣa vajrapāṇeḥ sākṣādanena sādhitena sarvaṃ vajrakulaṃ siddhaṃ bhavati | anena japtena sarvaṃ japtaṃ bhavati | ubhayavajramudrāsaṃyuktena pūrvanirdiṣṭena sādhakecchayā sarvakarmāṇi karoti | viruddhānyapi jinavaraiḥ sattvavaineyavaśāt | atikrūrataro'yaṃ mahāyakṣaṃ māmakyā vā kulandharyā mahāvidyāyāḥ sarvakarmāṇi karoti | mantraṃ cātra bhavati - om kulandhari bandha bandha huṃ phaṭ | eṣā sarvakarmikā māmakī nāma mahāvidyā sarvabuddhairnirdiṣṭā pūrvaprayuktena mudreṇa māmakyāyā mahāvidyayā saṃyuktā sarvakarmikā bhavati | sādhakecchāyā nidānaparivarti pūrvanirdiṣṭe vajrapāṇiparivāreṇa sarvaṃ vāśeṣaṃ vajrikulaṃ mudrāmantramantrasaṃyogaiścātra prayoktavyam ||



evaṃ rājakule gajagandhasya bodhisattvasya mantraṃ bhavati - om gajāhvaye hū khacare svāhā | pūrvanirdiṣṭena mudreṇa saṃyuktaḥ sarvakarmikaḥ | evaṃ pūrvavat sarvaṃ gajakulaḥ siddho bhavati ||



evaṃ samantabhadrasya mantraḥ - om samāsamajinasuta mā vilamba hū phaṭ ||



mahāsthānaprāptasya mantraḥ - tiṣṭha tiṣṭha mahāsthāne gatabodhaḥ samayamanusmara hū phaṭ phaṭ svāhā ||



vimalagate mantraḥ - om vimale vimale vimala muhūrtaṃ dhaka dhaka samayamanusmara svāhā ||



gaganagañjasya mantraḥ sarvabodhisattvasya mudrasaṃyuktaḥ sarvakarmiko bhavati | eṣamapāyajahasadāpraruditakṣitigarbharatnapāṇimaitreyaprabhṛtīnāṃ daśabhūmimanuprāptānāṃ sarvamahābodhisattvānāmasaṅkhyeyānāṃ mudrā mantrāścāsaṅkhyeyā bhavanti | tasmiṃ kalparāje niyoktavyāni bhavanti | savistaratā sarvalaukikalokottarottaratā sarvalaukikāśca sarvamantramudrākalpavistaro mahāsamayāsamayamanupraviṣṭā sarvakalpavikalpā ta iha kathitāni sādhyāśca te iha sarvamantrāḥ ||



evaṃmaṇikulayakṣakuladivyāryakuleṣvapi prayoktavyāni | sarvatantramantramudrāśca tryadhvāśritā eka eva kulaṃ bhavati nānyaṃ yaduta tathāgatakulam | tvaṃ ca mañjuśrīḥ ! kumāra ! tathāgatakule draṣṭavyaḥ | sarvabuddhabodhisattvāryaśrāvakapratyekabuddhāḥ sarvāśca laukikalokottarāḥ sāśravānāśravamantrā mudrāvikalpāstathāgatakulāni praviṣṭā iti dhāraya | na tad vidyate mañjuśrīḥ ! sarvavimudrātantramantrarahasyaṃ yastathāgatakule tathāgatasamaye anupraviṣṭaḥ | praviṣṭameva mañjuśrīḥ ! kumāra ! dhāraya | yasmāt tathāgata agramākhyāyate tasmāt tathāgatakulaṃ agramākhyāyate | evaṃ tarhi mañjuśrīḥ ! ayaṃ kalparājā ayaṃ ca kulāgraratnaḥ ādimadbhirbuddhaiḥ prakāśitaṃ deśitaṃ prasthāpitaṃ vivṛṇvīkṛtam bhagavāṃ saṃkusumitarājena bhagavatā śālarājendreṇa bhagavatā saṅkusumitagandhottamarājena bhagavatā ratnaketunā bhagavatā amitābhena bhagavatā puṇyābhena kusumottamena saṅkusumena supuṣpeṇa amitāyurjñānaviniścayarājendreṇa kanakamuninā kāśyapena krakutsandena śikhināviśvabhuvā bhagavatā konākamuninā | mayāpyotarhi śākyamuninā prakāśitavāṃ prakāśiṣyante ca ||



evametad buddhaparamparāyātaṃ ayaṃ tava mañjuśrīḥ ! kumāra ! kalparājā tathāgatakulāgraratnabhūtaṃ mahānuśaṃsaṃ niyataṃ dharmadhātuniśritaṃ na śakyamasyānuśaṃsaṃ kalpasahasreṇāpi kathayituṃ mahāguṇavistārā vistaraśaḥ kathayitum | dṛṣṭadharmavedanīyāḥ sāmparāyikabodhiparāyaṇāśca vaktuṃ sarvasattvairvā śrotum | tvatsadṛśairevamasyāparimāṇā mahāguṇavistāraphalodayā dṛṣṭadhārmikasāmparāyikāśca bhavanti | yaḥ kaścit śrāddhe avicikitsaḥ dhārayed vācaye smiṃ tantre'bhiyukto vikalpataḥ mantraṃ sādhaye japed vāpi mudrāṃ vāpi badhnīyāt satatābhiyuktaśca bhavet | sa dṛṣṭa eva dharmairaṣṭau guṇānuśaṃsāṃ pratilabhate| askhalitaśca bhavati sarvapratyarthikaiḥ | apitu bhayaṃ cāsya na bhavati | viṣaṃ cāsya kāye nākrāmati | śastraṃ cāsya kāye na patati | buddhabodhisattvaiścādhiṣṭhito bhavati | dīrghāyuḥ sukhamedhāvī bhavati | mañjuśriyaścāsya kumārabhūtaḥ kalyāṇamitro bhavati | rātrau vāsya pratyayaṃ svapne darśanaṃ dadāti | sarvamantrāścainaṃ rakṣante | mudrāṃ cāsya svapne kathayanti | duṣṭarāṣṭraṃ duṣṭasattvānāṃ cāhitaiṣiṇāmavadhyo bhavati | niyataṃ bodhiparāyaṇaḥ ||



ime'ṣṭānuśaṃsā śrāddhasyāvicikitsato'bhiyuktasya draṣṭavyāḥ | gṛheṇo vā pravrajitasya vā striyasya vā puruṣasya vā mahāsattvānāṃ śāsanopakāriṇām | nānyeṣāṃ pāpakarmapravṛttānāṃ viparyastamadhastād bhavati rauravādiṣu | yaduktaṃ pūrvāhne mudrābandhaḥ dīrghāyuṣyatā jayeti | tathāgatamantraparivāreṇa hṛdayoṣṇīṣādyālocanādyāḥ mudrāḥ satkartavyam | mañjuśriyaḥ kumāra ! tvadīyamudrāmantrairvā tulyavīryā hyete tulyaprabhāvā | yaduktaṃ śucinā śucivasthānasthiteneti | sthānaṃ madhyaṃ bhūpradeśaṃ aśalyoparuddhaṃ apatitagomayopaliptaṃ sugandhaśuklapuṣpābhikīrṇam | tatra sthitaḥ mantraṃ jape | mudrāṃ badhnīyāt | nānyatra nānyeṣāmanyataramekaṃ japenmudrasahitam ||



yaduktaṃ śucineti astaṃ gate bhānoḥ snāyīta śucinā jalena niḥprāṇakena



pratyagrāmbaranivāsī uṣṇīṣakṛtarakṣaḥ |

grāmyadharmavivarjī śucicaukṣarakṣarataḥ śubha ||

uṣṇīṣakṛtarakṣā vai ścakrabandhānuvartinaḥ |

dhyātvā tathāgatāṃ tatra svapne yāmavinirgate ||



kanyākartitasutreṇa brāhmaṇyā vā aratisambhavāyā gṛhītvā aṣṭaśatābhimantritaṃ kṛtvā anena mantreṇa - om hara hara bandha bandha śukradhāraṇi siddhārthe svāhā - māmakyayā mudrāsaṃyuktā mantraṃ japet | tataḥ sūtrakaṃ kaṭyāṃ bandhayet | triguṇapariveṣṭitaṃ kṛtvā śukrabandhaḥ kṛto bhavati | kāmadhātveśvaro'pi śaktaḥ svapne manovighātamutpādayitum | kiṃ punaḥ svapnavināyakāḥ | vidhinā nāvidhinā sarāgasya na vītarāgasya kāmadhātveśvarasyāpi ṛṣiṇo duhitaraśca aśaktā manovighātamutpādayituṃ vividharūpadhāriṇyaḥ rāgiṇām | kiṃ punaḥ tadanyaḥ striyaḥ mānuṣāmānuṣodbhavāḥ ||



evaṃ vidhinā prātarutthāya visarjya dantadhāvana mukhaṃ prakṣālya śucinā jalena snātvā niṣprāṇake vimalodakena pūrvavad vidhinā pūrvābhimukhasthitena mudrāṃ bandhīyāt | mantrāṃśca japet | dīrghāyuṣo bhavati sarvakarmasamarthaḥ | mahāvyādhibhirmucyate | sarvajanapriyo bhavati | amitrāṇāṃ pratyaṅgiramupajāyate | dṛṣṭamātrāśca sarvagrahakravyādakaśmalādayaḥ prapalāyante | parabalaṃ stambhayati | darśanamātreṇaiva sarvakarmāṃ karoti śucināśucinā vidhānenāvidhānena ||



evamasya asaṅkhyeyā mudrāmantragaṇaparivṛto'yaṃ kalparājā | asaṅkhyeyaiśca buddhairbhagavadbhirbhāṣitā bhāṣiṣyante ca | mayāpyetarhi śākyamuninā tathāgatenārhatā samyak sambuddhena bhāṣito mahatā parṣanmaṇḍalamadhye | nvamapi kumāra ! mañjuśrīḥ ! sanniyukto'yaṃ śāsanaparisaṃrakṣaṇārthaṃ dharmadhātucirasaṃrakṣaṇārthaṃ ca mayi parinirvṛte dharmakoṭiniśrite bhūtakoṭiparyavasāne śāntībhūte mahākaruṇāvarjitamānasena sattvānāṃ hitārthāya bhāṣito'yaṃ mayā yugānte mahābhairave kāle vartamāne ratnatrayāpakāriṇāṃ duṣṭarājñāṃ duṣṭasattvānāṃ ca nivāraṇārthāya vinayanārthāya ca bhāṣito'yaṃ kalparājā vistaravibhāgaśaḥ sarvasattvānāmarthāyeti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt

mahāyānavaipulyasūtrāt pañcatriṃśatimaḥ

mantramudrāniyamakarmavidhipaṭalavisaraḥ

parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project