Digital Sanskrit Buddhist Canon

Atha trayastriṃśaḥ paṭalavisaraḥ

Technical Details
atha trayastriṃśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ sarvāvantaṃ śuddhāvāsabhavanamavalokya, mañjuśriyaṃ kumārabhūtamāmantrayate sma | tvadīye mañjuśrīkalparāje nirdiśasamākhyāte dharmadhātukośatathāgatagarbhadharmadhātuniṣpandānucarite mahāsūtravararatnapaṭalavisare tathāgataguhyavaramanujñāte mantravadhasādhyamāne nimittajñānacihnakālapramāṇāntaritasādhanaupayikāni sarvabhūtarutavitāni asattvasattvasaṃjñānirghoṣāni bhavanti ||



śābdikaṃ jñānaṃ ityukta aśābdikaṃ caiva kīrtyate |

vyatimiśraṃ tathā yuktimantrāṇāṃ trividhā kriyā ||

divyaśabdasamāyuktā anityārtthaprayojitā |

apaśabdāpagatā nityaṃ saṃskārārthārthabhūṣitā ||

abahiḥ sarvasiddhānte āryāmantrāḥ prakīrttitā |

nityaṃ padārthahīnaṃ tu tat tridhā paribhidyate ||

gurulaghu tathā madhyaiḥ varṇaiścāpi vibhūṣitā |

sā bhavenmantradevī tu svaracchandavibhūṣitā ||

saṃskṛtāsaṃskṛtaṃ vākyaṃ arthānartha tathā pare |

dhātvartthā tathā yuktiḥ gatimantrārthabhūṣitā ||

vikalpabahulā vācā mantrāṇāṃ sarvalaukikā |

ekadvikavarṇaṃ tu cchandaiḥ sāśvaritālayaḥ ||

tricatuḥpañcaṣaṣṭhaṃ vā saptamaṃ vāṣṭamaṃ tathā |

navamaṃ daśamaṃ caiva varṇānāṃ siddhiriṣyate ||

daśākṣarasamāyuktā varṇānāṃ hetunām |

yāvaddaśaguṇā hyete varṇā dṛśyanti mahītale ||

śatākṣaraṃ viṃśatikaṃ yāvadekākṣaraṃ bhavet |

etatpramāṇairvarṇaistu grathitā mantrasampadā ||

padaiścaturbhiḥ saṃyuktā mantrā sarvārthasādhakāḥ |

jyeṣṭhāḥ pravarā hyāryā mantrā ye jinabhāṣitāḥ ||

te tu madhyamā adhamā + + tadā |

tadātmajairjinaputraistu bhāṣitā te tu madhyamā ||

adhamā ye tu mantrā vai bhāṣitā sarvalaukikā |

nikṛṣṭā kathitā mantrā bhāṣitā nairṛtaistu ye ||

daśāṣṭasaptaviṃśaṃ vā yāvadabhyadhikaṃ śatam |

etatpramāṇaṃ tu mantrāṇāṃ āryāṇāṃ jinabhāṣitām ||

ekadvikavarṇaṃ tu sahasrārddhaṃ varṇato bhavet |

yāvatpramāṇaṃ tu mantrāṇāṃ bodhisattvaiḥ prakāśitā ||

tadakṣare padavinyastaṃ mantrayuktimudāhṛtā |

chandāṃsi svarayuktānāṃ dhātvārthārthabhūṣitā ||

vacanaṃ suprayuktaṃ vai tantrayuktisamanvitam |

bhavet kadācikāt siddhiḥ śabdasvaraviyojitā ||

mudrāyuktaṃ tu śabdaistu mūrdhnādūṣmāntatālukaiḥ |

dantoṣṭhakaṇṭhataḥ śabdaṃ visṛtaṃ sādhanaṃ kriyā ||

avyaktavinivṛttaṃ tu suprayuktamudāhṛtam |

sampūrṇaṃ vākyataḥ śabdaṃ samprayuktaḥ sādhayiṣyati ||

vidhibhraṣṭaṃ kriyāhīnaṃ śabdārthaiśca viyojitam |

mantraṃ na siddhyate kṣipraṃ dīrghakālamapekṣate ||

avandhyaṃ tasya siddhistu na vṛthā kārayo japī |

anyajanme'pi dṛśyante mantrasiddhivarapradā ||

tasya mantraprabhāvena cirakālācca jāpinām |

avandhyaṃ kurute karma samantrā mantravido janām ||

nikṛṣṭā sarvamantrāṇāṃ laukikā ye samānuṣā |

sarvabhūtaistu ye proktā mantrā ye ca samatsarā ||

teṣāṃ nyakṣarā proktā ekadvikatrisaṅkhyakam |

vividhaiḥ mlecchabhāṣaistu devabhāṣaprakīrttitaiḥ ||

grathitā paṅktiyuktāśca vyatimiśrā śabdataḥ sadā |

sahasraṃ cāṣṭaśataṃ aṣṭa ca yāvadekaṃ tu varṇataḥ ||

catuḥpādaṃ pādārddhaṃ tu gadyapadyaṃ nigaditam |

ślokaṃ daṇḍakamātraistu gādhaskandhakapañcitam ||

pratipaccārthayuktiśca sahasratārthabhūṣitam |

apabhraṃśasaṃskṛtaṃ śabdaṃ arthahīnaṃ vikalpate ||

avyaktaṃ vyaktahīnaṃ tu mātrāhīnaṃ tu yujyate |

gatideśavisaṃyogānmantrasiddhistaducyate ||

etat sarvamantrāṇāṃ eṣa lakṣaṇaḥ |

śakārabahulā ye mantrā oṅkārārthabhūṣitā ||

takāralakṣaṇatantrasthā siddhisteṣu dhruvaṃ bhavet |

oṅkārā ye mantrā makārāntavinirgatāḥ ||

śakārasahasaṃyuktādavandhyaṃ śobhanaṃ tathā |

takāracaturasrākārā pratyāhārāntavarjitā ||

takārakṣī rephasaṃyuktā samantraṃ sādhanakriyā |

dvirephabahulaṃ ādyaṃ huṅkāraguṇamudbhavam ||

vakāracaturasrānte varṇā sādhanakṣamā |

kakāraṃ rephasaṃyuktaṃ makārāntaṃ mātramiśritam ||

makāraṃ nakāramādyaṃ tu sa mantraḥ śreṣṭha ucyate |

takārabahulaṃ yatra sarvatantreṣu dṛṣyate ||

sa mantraḥ saumyamityukto yāmyahuṅkārabhūṣitam |

aindrāvāyavyamityuktaṃ bhakārabahulaṃ tu yaḥ ||

vāruṇaḥ cakāramityāhuḥ hitaṃ loke tu pauṣṭikam |

vakārabahulo yo mantraḥ māhendraṃ tat pradṛśyate ||

ādyaṃ triratnagamanaṃ yo mantraḥ śaraṇaṃ tathā |

namaskāraṃ pravarteṇa śāntihetuṃ sukhāvaham ||

tadanyat sarvadevānāṃ namaskārārthaṃ prayujyate |

svamantraṃ mantranāthaṃ ca sa mantraḥ sarvakarmikam ||

ḍakārabahulo yo mantraḥ phaṭkārārthahuṅkṛtaḥ |

ete mantrā mahākrūrā tejavanto mahaujasā ||

prāṇoparodhinā sadyaḥ krūrasattvasuyojitā |

tasmānna kuryāt karmāṇi pāpakāni viśeṣataḥ ||

taṃ jāpī varjayed yasmāt munibhirvarjitā sadā |

ubhayārthe'pi siddhyante mantrā śāntikapauṣṭikā ||

kṣaṇena kurute sarvaṃ karmāṃ yāvanti bhāṣitā |

sujaptā mantrā hyete tejavantā maharddhikā ||

śāntikāni ca karmāṇi kuryāttāṃ jinabhāṣitaiḥ |

pauṣṭikāni tu sarvāṇi kuryāt kokanade kule ||

karmā pāpakā sarve ābhicāre prayujyate |

ābhicārukasarvāṇi kuryād vajrakulena tu ||

niṣiddhā lokanāthaistu yakṣendreṇa prakāśitā |

sattvānāṃ vinayārthāya mantramāhātmyamudbhavam ||

kathitaṃ triprakāraṃ tu trikuleṣveva sarvataḥ |

ye tu aṣṭa samākhyātā kulāgryā muninā svayam ||

teṣu siddhistridhā yātā triprakārāḥ samoditāḥ |

uttamā madhyamā nīcā tat tridhā paribhidyate ||

śāntikaṃ pauṣṭikaṃ cāpi ābhicārukamiṣyate |

kevalaṃ mantrayuktistu tantrayuktirudāhṛtā ||

mantrāṇāṃ gatimāhātmyaṃ ābhicāruka yujyate |

etat karma nikṛṣṭaṃ tu sarvajñaistu garhitam ||

na kuryāt kṛcchragatenāpi karma prāṇoparodhikam |

kevalaṃ tu samāsena karmamāhātmyavarṇitaḥ ||

tantrayuktavidhirmantraiḥ karmavistaravistaraḥ |

karmarāje ihoktaṃ tu anyatantreṣu dṛśyate ||

na bheje karmahīnaṃ tu sarvamantreṣu yuktimām |

yāvanti laukikā mantrā sakalā niṣkalāstathā ||

sarve lokottarāścaiva teṣāmeva guṇaḥ sadā |

asaṅkhyaṃ mantrasiddhistvasaṅkhyaṃ tat parikīrtyate ||

ekasaṅkhyaprabhṛtyādi viṃśamuktaṃ tathāpi tu |

tataḥ triṃśat samāsena catvāriṃśaṃ tu cāparam ||

tatastriguṇaṣaṣṭiṃ tu saptabhiḥ sadaśaṃ tathā |

daśaṃ cāparamityāhu aśītisaṅkhyā tu cāparam ||

sadaśaṃ navatimityāhuḥ śataṃ pūrṇaṃ daśāparam |

śatasaṅkhyā tu saṅkhyātā taddaśaṃ sahasrāparam ||

daśasahasramayutaṃ tu daśamayutāni lakṣitam |

daśalakṣāvilakṣaṃ tu vilakṣaṃ daśa koṭim ||

+ + + + + + ṭyo vai daśavikoṭyo'rbudo bhavet |

daśārbudā nirbudaḥ uktaḥ taddaśaṃ khaḍgamiṣyate ||

daśakhaḍganikhaḍgaṃ tu daśanikhaḥ kharvamiṣyate |

daśa nikharvāṃ tathā padmaḥ daśapadmāṃ mahāpadmaḥ ||

daśapadmāni vāhastu daśavivāhāṃstathāparām |

mahāvivāhastathā dṛṣṭastaddaśaṃ māyamucyate ||

taddaśamāyāṃ mahāmāyaḥ mahāmāyāṃ daśāparām |

samudraṃ gaṇitajñāne nirddiṣṭaṃ lokanāyakaiḥ ||

mahāsamudraṃ tataḥ paścād viṃśārddhaṃ parisādhike |

mahāsamudrastathā hyuktaḥ sadaśaṃ sāgaraḥ tataḥ ||

mahāsāgaramityāhurviṃśārddhena prayujyate |

mahāsāgarā daśa guṇīkṛtya pragharā hyevamucyate ||

daśapragharātyuktaḥ ghareti taṃ prakīrttitam |

daśaghare nāmato'pyuktā aśeṣaṃ tu taducyate ||

aśeṣānmahāśeṣaṃ viṃśārddhena guṇīkṛtam |

tadasaṅkhyaṃ pramāṇaṃ tu kathitaṃ lokanāyakaiḥ ||

saṅkhyo daśa saṅkhyāmityāhu tadasaṅkhyaṃ guṇīkṛtamiti |

tataḥ pareṇāpi tathā + + + + + + + + + + + + ||

amitāt sahasraguṇitaṃ taṃ lokaṃ parikīrtyate |

lokāt pareṇa mahālokaṃ mahālokād guṇīkṛtam ||

tatatsaṃstamasamityuktaṃ tamasā jyotirucyate |

jyotiṣo mahājyotsnā guṇīkṛtya mahārāśistaducyate ||

mahārāśyā mahārāśirityuktā rāśye gambhīramucyate |

gambhīrā sthiramityāhuḥ sthirāt sthirataraṃ vrajet ||

tataḥ pareṇa bahumatyā bahumataṃ sthānamucyate |

sthānaṃ sthānataraṃ tyāhuḥ gaṇitajñānasūratāḥ ||

mahāsthānaṃ tato gacchenmahāsthānamitamiṣyate |

mitānmitasamaṃ kṛtvā mahārthaṃ tat parikīrtyate ||

mahārthā suśrutasthānaṃ tato gacchenmahārṇavam |

mahārṇavāt prathamamityāhuḥ prathamāt prathamataraṃ hi tat ||

prathame śreṣṭhamityāhuḥ śreṣṭhājjyeṣṭhāntamucyate |

jyeṣṭhānmandiraso nāma tadacintyaṃ parikīrtyate ||

acintya acintyārthinyatamaṃ ghoraṃ ghorāt rāṣṭratamiṣyate |

rāṣṭrāt pareṇa nidhyasto nidhyastaparataḥ śubham ||

śubhāt pareṇa mahācetaḥ mahācetā cetayiṣyate |

ceto cittavikṣepa abhilāpya taducyate ||

abhilāpyā anabhilāpyāstu viśvaraṃ ca mudāhṛtam |

viśvāt pareṇa mahāviśvaḥ asvaraṃ tu taducyate ||

asvarānmahāsvarasthānaṃ kharvato'dhigarvitastathā |

śreyasaṃ śāntimityuktaṃ sthāna gaṇitapāragaiḥ ||

mahādhṛṣṭastato dhṛṣṭaḥ odakaṃ tadihocyate |

odakā cittavibhrāntaṃ sthānaṃ cāparamuttamam ||

uttamāt parato buddhāṃ viṣayaṃ nādharabhūmikām |

aśakyaṃ mānuṣāṇāṃ tu gaṇanā lokakalpanam ||

tataḥ pareṇa buddhānāṃ gocaraṃ nāparaṃ matam |

buddhakṣetraṃ āsikatā gaṅgānadyāstu mucyate ||

sambhidya paramāṇūnāṃ kathayāmāsa nāyakāḥ |

dṛṣṭāntaṃ kriyate hyetat tarkajñānaṃ tu gocaram ||

hetunā sādhyate dravyaṃ na śakyaṃ gaṇanāparaiḥ |

etatpramāṇaṃ sambuddhā paryupāste mayā purā ||

teṣāmārādhayitvā me kalpe'smiṃ tadacittake |

etāvatkālamaparyantaṃ bodhisattvo'haṃ purā bhavet ||

sattvānāmarthasambuddho buddhatvaṃ ca samāviśet |

tatra tatra mayā tantrā bhāṣitā kalpavistarā ||

etat kalpavaraṃ jyeṣṭhametad buddhaistu bhāṣitam |

etad pramāṇaṃ sambuddhaiḥ kathito'haṃ purātanam ||

adhunā kumāra ! mayā prokta ante kāle tu janmike |

yāvanti laukikā mantrā kalparājāśca śobhanā ||

lokottarā tathā divyā mānuṣyā sasurāsurā |

sarveṣāṃ tu mantrāṇāṃ tantrayuktirudāhṛtā ||

sammato'yaṃ tu sarvatra kalparājo maharddhikaḥ |

teṣāṃ kalpavidhānena siddhimāyāti mañjumām ||

anenaiva tu kalpena vivinā mañjubhāninā |

teṣāṃ siddhimityuktā sarveṣāṃ prabhaviṣṇunā ||

kiṃ punarmānuṣe loke ye cānye mantradevatā |

sarve lokottarā mantrāḥ laukikā samaharddhikā ||

anena vidhiyogena kalparājena siddhitām |

vasitā sarvamantrāṇāṃ sarvakalpamudāhṛtam ||

sammato'yaṃ tu mañjuśrīḥ kalparāje ihottame |

ye kecicchilpavijñānā laukikā lokasammatā ||

nimittajñānaśakunāḥ jyotiṣajñānacihnitāḥ |

nimittajñānacaritā rutāvaiva śubhāśubhā ||

sarvabhūtarutaścaiva caritaṃ cittacihnitam |

dhāturāyatamaṃ dravyaṃ + + + + + + + + ||

iṅgitaṃ śakunamityāhuḥ khanyadhātukriyā tathā |

gaṇitaṃ vyākaraṇaṃ śāstrāṃ śastraṃ caiva kramo vidhiḥ ||

adhyātmavidyā caikitsyaṃ sarvasattvahitaṃ sukham |

hetunīti tathā cānye śabdaśāstraṃ pravarttitam ||

chandabhedo'tha gāndharvaḥ gandhayuktimudāhṛtāḥ |

te mayā bodhisattvena sattvānāmarthāya bhāṣitā ||

purāhaṃ bodhisattvo'smiṃ sattvānāṃ hitakāraṇā |

bhāṣitā te mayā pūrvaṃ saṃsārārṇavavāsinām ||

saṃsāragahane kāntāre cirakālaṃ uṣito hyaham |

yathā vaineyasattvānāṃ tathā tatra karomyaham ||

yathā yathā ca sattvā vai hitaṃ karma samādadheḥ |

tathā tathā karomyeṣāṃ hitārthaṃ karma śubhālayam ||

vicitrakarmanevasthāḥ sattvānāṃ hitayonayaḥ |

vicitraiva kriyate teṣāṃ vicitrārthayonidūṣitā ||

vicitrakarmasaṃyuktā vicitrārthāṃ śāstravarṇitām |

taṃ tathaiva karomyeṣāṃ vicitrāṃ rūpasampadām ||

ahaṃ tathā veṣadhārī syā vicitrāṅgaṃ nijānijām |

hitāśayena sattvānāṃ vicitraṃ rūpaṃ nirmiṣe ||

maheśvaraḥ śakrabrahmādyāṃ viṣṇurdhanadanairṛtām |

vicirāṃ graharūpāṃstu nirmime'haṃ tathā purā ||

mahākaruṇāviṣṭamanasaḥ sattvānāmāśayagocarā |

anupūrvyā tu teṣāṃ vai sthāpayāmi śive pade ||

paryaṭāmi saṃsāre dīrghakālamavekṣitam |

sattvānāmarthaniṣpattiṃ mantrarūpeṇa deśitam ||

anupūrvaṃ matajñānaṃ mantrakalpaṃ pravartitam |

cirā me saṃsaratā janme buddhagotre samāsṛta ||

na ca me vidyate kaścit kartā vā svāmino'pi vā |

niyataṃ gotramāsṛtya buddho'haṃ bodhimuttamāṃ ||

kṣemo'haṃ nirjaraṃ śāntaṃ aśokaṃ vimalaṃ śivam |

prāpto'haṃ nirvṛtiṃ śāntiṃ mukto'haṃ janmabandhanā ||

adhunā pravartitaścakraḥ bhūtakoṭisamāśrita |

darśayāmeṣa kalpaṃ vai mantravādaṃ savistaram ||

na vṛthā kārayejjāpī karmakalpa savistaram |

yāvanti laukikā mantrāḥ kalpāścaivamudāhṛtāḥ ||

pūjyā mānyāśca sarve te avajñā teṣāṃ tu varjitā |

nāvamanye tato mantrī teṣāṃ kalpāni vistaram ||

nimittaṃ jñānayuktiṃ ca jyotiṣajñānaroditam |

na vṛthā kārayedetāṃ maṅgalārthamudāhṛtāḥ ||

dṛṣṭadhārmikamevaṃ tu siddhidravyādimoṣadham |

sāmiṣaṃ lobhanaṃ siddhistasmānmaṅgalamucyate ||

praśastā jinagāthābhiḥ svastigāthābhibhūṣitam |

praśastairdivasairmukhyaiḥ sitapakṣe sucihnitaiḥ ||

śuklagrahavare yukte mantrasādhanamārabhet |

evamādyāḥ śubhā yuktā aśubhāṃścāpi varjayet ||

mayaiva kathitaṃ pūrvaṃ tasmād grāhyā tu jāpibhiḥ |

yāvanti kecilloke'smiṃ jyotiṣajñānakauśalāḥ ||

anye vā tatra kauśalyāḥ nītihetusahetukāḥ |

nyāyaśāstrasusambaddhā sattvānāṃ hitakārayā ||

mayaiva kathitaṃ tat sarvaṃ grāhyate mantrajāpibhiḥ |

siddhiheturayaṃ mārgaḥ darśitaṃ tattvadarśibhiḥ ||

sarvaṃ hyaśeṣasiddhāntaṃ yadyoktaṃ mokṣakāraṇam |

tenaiva kuryānmantrāṇāṃ mārgaṃ siddhikāraṇāḥ ||

na vṛthā kārayejjāpī mantrayuktiṃ hyaśeṣataḥ |

sarve laukikā mantrā uttamāśca prakīrtitāḥ ||

lokottarāstathā divyā sarveṣveva prayojayet |

na mithyaṃ kāraye cittaṃ na dūṣye tatra manaṃ kadā ||

sarve pūjyāstu mantrā vai samayajñaḥ prakīrtitāḥ |

śāsane'smiṃ tathā sāstuḥ buddhānāṃ samatāhite ||

niviṣṭā jinaputrāṇāmākṛṣṭāśca praveśitāḥ |

maṇḍale municandrāṇāṃ samayajña ihoditāḥ ||

avandhyāste sadā mantrairānītā viśanāśayā |

na name paramantrāṇāṃ nāpi sāvajñamācaret ||

anāryā ye tu mantrā vai avandhyāste parikīrttitā |

yāvanti laukikā mantrā adharā jāpasambhavā ||

sakleśā dṛṣṭamārgāntā avandhyāste tu jāpibhiḥ |

na vṛthā kāraye cittaṃ kopane roṣasaṃyutam ||

rocanaṃ na caiva bhaktiṃ na kuryāt karma vṛthāphalam |

tadāyattaṃ hi cittasya na dadyāt sannatiṃ kvacit ||

ekamantrastu yuktisthaḥ japaṃ nityaṃ samāhitaḥ |

labhate phalamaśeṣaṃ tu yathoktaṃ vidhinā vidheḥ ||

niścalaṃ tu manaḥ kṛtvā ekamantraṃ tu taṃ japet |

ekacittasya siddhyante mantrāḥ sarvārthasādhakāḥ ||

vyastacitto hi mūḍhātmā siddhistasya na dṛśyate |

aśeṣaṃ phalaniḥpattiṃ prāpnuyād vipulāṃ gatim ||

nityaśuddhaṃ mano yasya sa śrāddhasyaiva śāsane |

ratnatraye ca prasannasya siddhiriṣṭā udāhṛtā || iti |



āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṃsakā-

nmahāyānavaipulyasūtrāt ekatriṃśatimaḥ karmakriyā-

vidhinimittajñānanirdeśapaṭalabi-

saraḥ parisamāptaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project