Digital Sanskrit Buddhist Canon

Atha dvātriṃśaḥ paṭalavisaraḥ

Technical Details
atha dvātriṃśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ tvadīyamantrāṇāṃ sarvatantreṣu samanupraveśasarvavidyārahasyamanekakālaguṇaśakalaphalodayamapyanubandhanimittaṃ pramāṇato vakṣye siddhikāraṇāni | tadyathā -



janmāntaritā siddhiḥ na siddhiḥ kālahetutaḥ |

tatpramāṇaprayogastu pūrvasambaddhamudbhavā ||

ahitāvahito siddhiḥ bhaved yuktivicāraṇam |

tvatkumārāśrayayuktiḥ dṛśyate sarvadehinām ||

atra pūrvakṛtaṃ karma yuktirityabhidhīyate |

tadyoge yuktitaḥ dhīro prāpnuyāt siddhimuttamām ||

asiddhaṃ siddhyate karma na siddhiḥ karmaṇā vinā |

karmakartṛsamāyuktaṃ saṃyuktaḥ siddhi kalpyate ||

lilebha paramaṃ sthānaṃ vidhiyuktena hetunā |

na vavre mantriṇā mantraṃ amantro mantriṇo bhavet ||

maunakarmasamācāre siddhimāpnoti puṣkalām |

jāpī bījasamāhāra ājahāra dhiyottamam ||

viyataḥ śreṣṭhatamaṃ sthānaṃ prathamaṃ gatimāpnuyāt |

viyatābhāvataḥ svastho prāpnuyā nirjarasampadam ||

nimittā kālato yasya akāle siddhikāṃkṣiṇaḥ |

na siddhistasya mantrāṇāṃ śakrasyāpi samāsataḥ ||

ahito bhūtajantūnāṃ akālākramaṇaḥ punaḥ |

na siddhistasya dṛśyate brahmaṇasyāpi mahātmanaḥ ||

tandrītṛṣṇāsamāyukto madāmānasamanvitaḥ |

śaithilyodīryamudvekṣī nityaṃ prāvyajane rataḥ ||

ālasyā mithunasaṃyogī asya siddhiḥ kuto bhavet |

surāṇāṃ guravo yadya asurāṇāṃ ca yestadā ||

te'pi sādhayituṃ mantraṃ na śakto vidhivarjitam |

vidhihīnaṃ tathā karma cittavibhramakārakam ||

tasmāt taṃ japenmantraṃ ayuktaṃ vidhinā vinā |

bālānāṃ dṛṣṭisammohaṃ janayanti tathāvidhā ||

saṃmūḍhāstu tato bālā patante kaṣṭatamāṃ gatim |

tataste mantradharāstasmādujjahāra tataḥ punaḥ ||

anupūrvyā tataḥ siddhiṃ prayacchanti śubhāṃ gatim |

tato taṃ japinaṃ mantrā sthāpayanti śivācale ||

evamamoghaṃ mantrāṇāṃ japamuktaṃ tathāgataiḥ |

dṛṣṭibhrānte'pi cittasya anugrahāyaiva yujyate ||

ete kalyāṇamitrā vai ete sattvavatsalā |

eteṣāṃ siddhinirdiṣṭā triyānasamatā śivā ||

tasmāt sarvaprayatnena japenmantraṃ samāhitaḥ |

avidhiprayogānmantrā hi prayuktā mantrajāpibhiḥ ||

cirakālaṃ tu saṃsārāt kathañcinmuktiriṣyate |

sucirāt kālataraṃ gatvā mantrāṇāṃ siddhi dṛśyate ||

vidhiyuktā hi mantrā vai kṣipraṃ siddhimavāpnuyāt |

paśyate phalaniṣpattiṃ nāphalaṃ mantramucyate ||

ihaiva janme siddhyanti mantrāḥ phalasamoditā |

na niṣpattiḥ phalakarmaṇāṃ nāphalaṃ karmamiṣyate ||

phalaṃ karmasamāyogāt saphalaṃ karma ucyate |

tajjāpī janmajanitā viyatyābhāvasambhavaḥ ||

śivaṃ lokanirdiṣṭaṃ śāntabhāvā vimucyate |

tadgataṃ gatimāhātmyaṃ buddhavartmānusevinaḥ ||

viparītakalau kāle siddhistasyāpi dṛśyate |

ihaiva janme bhavet siddhiḥ janmānte ca pravarttate ||

yāvanniṣṭhā bhavecchānti śivavartmamasaṃskṛtam |

yattu lokavinirdiṣṭaṃ śivaṃ sthānaṃ sunirmalam ||

buddhatvaṃ saprakāśaṃ tu janaiḥ sarvaprakāśitam |

tadantaṃ tasya antaṃ vai mantrasiddhirudāhṛtā ||

aprakāśyamabhāvaṃ tu jinānāṃ pratyātmasambhavam |

mantrā tu kathitaṃ loke municandrairmaharddhikaiḥ ||

sākṣāt siddhi samādiṣṭā iha janme'pi dehinām |

śūnye tatvavide kṣetre mantrā buddhatvamāviśet ||

ante kaliyuge kāle śāntiṃ tattvavide gate |

mantrā siddhiṃ na gaccheyuḥ kṣipramartthābhikāṃkṣiṇām ||

tasmiṃ kāle prayogena vidhidṛṣṭena karmaṇā |

sādhayenmantratantrajñaḥ śāsane'smiṃ munirvace ||

dhriyate tathāgate siddhiḥ uttamā kṣipramiṣyate |

madhyakāle tathā siddhi madhyamā tu udāhṛtā ||

yugāntaṃ kālamāsādya adhamā siddhirucyate |

yuge śobhane kāle viyatyotpatanaṃ tathā ||

siddhiśca sarvamantrāṇāṃ nirdiṣṭā lokanāyakaiḥ |

tadā kāle jinendrāṇāṃ kulāgryaṃ tat prasidhyati ||

madhye padmakule siddhiḥ yugānte vajrakulasya tu |

praṇidhānavaśāt kecit mantrā siddhyanti sarvadā ||

avalokiteśo mañjuśrī tārā bhṛkuṭī ca yakṣarāṭ |

sarve māṇicarā yakṣā siddhyante sarvakālataḥ ||

rāgiṇo ye ca mantrādyā prayuktā sarvadaivataiḥ |

siddhyante kaliyuge kāle laukikā ye sucihnitāḥ ||

proktā devamanujaiḥ dānavendrairyakṣarākṣasaiḥ |

ṛṣibhirgaruḍaiścāpi piśācairbhūtagaṇairgrahaiḥ ||

mānuṣāmānuṣāścaiva kāmadhātusamāsṛtaiḥ |

maharddhikaiḥ puṇyavadbhiśca krūrakarmaiḥ sudāruṇaiḥ ||

śakrabrahmatathārudraiḥ īśānena tathāparaiḥ |

viṣṇunā sarvabhūtaistu mantra proktā maharddhikāḥ ||

te'pi tasmiṃ yugānte vai siddhiṃ gacchanti jāpinām |

krūrakarme tathā siddhiḥ tasmiṃ kāle mahadbhaye ||

vaśyākarṣaṇabhūtānāṃ kravyādānāṃ mahītale |

dṛśyate niḥphalā siddhiḥ paralokāntagarhitā ||

ata eva jinendreṇa tasmiṃ kāle mahadbhaye |

mañjughoṣasamādiṣṭaḥ sattvānugrahatatparaḥ ||

vinaśyanti tadā sattvāṃ mantrarūpeṇa jāpinām |

śāsane'smin prasannānāṃ triratneṣveva pūjakāmiti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsa-

kāt mahāyānavaipulyasūtrāt triṃśatimaḥ

vidhiniyamakālapaṭalavisaraḥ

parisamāptaḥ iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project