Digital Sanskrit Buddhist Canon

Saptaviṃśatitamaḥ paṭalavisaraḥ

Technical Details
saptaviṃśatitamaḥ paṭalavisaraḥ |



atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya tatrasthāṃśca devasaṅghāṃ sarvāṃśca buddhabodhisattvā pratyekabuddhāryaśrāvakāṃ punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma | nirdiṣṭo'yaṃ mañjuśrīḥ ! sarvatathāgatānāṃ sarvasvabhūtaṃ dharmakośaṃ cintāmaṇipratiprakhyaṃ lokānāmāśayasaphalīkaraṇārthaṃ tasmiṃ kāle yugādhame śūnye buddhakṣetre parinirvṛtānāṃ tathāgatānāṃ saddharmanetrī antarddhānakālasamaye tasmiṃ kāle tasmiṃ samaye sarvatathāgatānāṃ mantrakośasaṃrakṣanārthaṃ tvadīyakumāramantratantrāṇāṃ kalparāje'smiṃ nidhānabhūto bhaviṣyati | japyamāno vidhinā sārabhūto'yaṃ mañjuśrīḥ ! sarvatathāgatamantratantrāṇāṃ tvadīye ca kumārakalparāje'grabhūto bhaviṣyatyayaṃ ekākṣaracakravarttī | anena japyamānena sarve tāthāgatā vidyārājānaḥ japtā bhavanti ||



aparamapi mañjuśrīḥ ! tvadīyakalparāje nidhānabhūtaṃ sārabhūtaṃ agrabhūtaṃ jyeṣṭhabhūtamekākṣaraṃ pūrvamāsīt | atīte kāle atīte samaye dvāṣaṣṭigaṅgānadīsikataprakhyaiḥ kalpaiḥ amitāyurjñānaviniścayarājendro nāma tathāgato'rhan samyak sambuddhaḥ vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāṃ | yasya smaraṇādeva nāmagrahaṇamātreṇa pañcānantaryāṇi kṣayaṃ gacchanti | niyataṃ bodhiparāyaṇā bahavaḥ sattvāḥ ye nāmamātraṃ śroṣyante | kaḥ punarvādo ye mantrasiddhaye | avaśyaṃ ca sarvamantrajāpibhiḥ ayaṃ bhagavānamitāyurjñānaviniścayarājā tathāgataḥ prathamata eva manasi karttavyaḥ | vācā ca vaktavyā - namastasmai bhagavate amitāyurjñānaviniścayarājendrāya tathāgatāyārhate samyak sambuddhāya||



tato'mitābhaṃ ratnaketuṃ tataḥ sarvabuddhānāṃ praṇāmaṃ kṛtvā yathepsitaṃ mantrā japtavyā | āśu siddhiṃ prayacchanti | yat kāraṇaṃ mahāpuṇyābhivṛddhaye mantrāṇāṃ tathāgatānāṃ saṃjñāparikīrttanaṃ namaskāraṃ ca sarvatathāgatānāṃ ca pramāṇaṃ niyataṃ bodhiparāyaṇo'yaṃ kuśalasambhāraparipūrito bhavati | bodhisattvasaṅkhyaṃ gacchati | mantrā ca tasya āśu siddhiṃ prayacchanti| amitāyurjñānaviniścayarājendreṇa tathāgatenārhatā samyak sambuddhena ayamekākṣaramantraḥ sarvatathāgatahṛdayaḥ sarvamantratantrābhimataḥ sarvakarmāsādhakaḥ mañjughoṣa ! tvadīye kalparāje paramarahasyaṃ paramaguhyatamaṃ lokenātmahitāya prayoktavyam |



aśiṣye cāpi adhārmike

aprasanne tathā śāstu śāsane'smiṃ jinodite |

duṣṭe mānine cāpi śāstuḥ śāsanacchidriṇe ||

na kathañcit prayoktavyaḥ aprasanne jinasūbunām |

śrāvakāṃ khaḍgiṇāṃścāpi pūjānugrahamakṣame ||

na tasya deyaṃ mantraṃ vai siddhistasya na dṛśyate |

śrāddhaḥ saumyacittaśca prasanno jinaśāsane ||

bodhisattvo tathā nityaṃ pūjānugrahatatparaḥ |

tasya siddhirbhavenmantre iha kalpa mahodite ||

ekākṣare mahāmantre mañjughoṣaniyojite |

tenāsīllokanāthena mantraṃ dattaṃ sukhāvaham ||

hṛdayaṃ sarvabuddhānāṃ sarvamantrāṇāṃ ca udbhavaḥ |

ṣaṭsaptatyaḥ tathā koṭyaḥ purā gītaṃ svayambhunā ||

mantrāṇāṃ śreyasārthāya dehināṃ pāpamohinām |

sarve'staṃ gatā mantrāḥ śāstubimbaṃ samāśritāḥ ||

teṣu sārabhūto'yaṃ vidyārājā maharddhikaḥ |

eka akṣaravinyasto śāśvato'yaṃ pravarttate ||

sthitaiṣā dharmakoṭisthaḥ buddhānāṃ tu jagaddhitām |

dharmanetryā samāśritya sthito'yamekamakṣaraḥ ||

sarvārthasādhako mantraḥ duṣṭarājñāṃ nivārakaḥ |

karoti karmavaicitryaṃ sarvakarmaprasādhakaḥ ||

sāṣṭaṃ karmasahasraṃ ca kurute ca dhruvaṃ tathā |

vicitrāṃ sampadaṃ dadyād vidhidṛṣṭena karmaṇā ||

mañjuśriyasya hṛdayo'yaṃ makāro mantrasaṃyutaḥ |

ukāragatinityajñaḥ āśīlloke pravartitaḥ ||

amitāyurjñānarājena viniścitārthaḥ prakāśitaḥ |

mañjughoṣasya buddhena pravṛtto'yaṃ vaśahetunā ||

ta imaṃ yugāntake loke śāstariḥ parinirvṛte |

siddhiṃ ca yāsyate kṣipraṃ vidhidṛṣṭena karmaṇā ||

amitāyurnāma āśīt buddhakṣetravikalpitam |

tatrāsau bhagavāṃ buddhaḥ dharmacakrapravartakaḥ ||

tiṣṭhatyaparimitāṃ kalpāṃ āyurvasitamadhiṣṭhitaḥ |

ata eva tasya saṃjñābhūdamitāyurjñānaviniścaya ||

rājendraḥ sarvalokānāṃ maharddhiko'yaṃ tathāgataḥ |

sa dadyuḥ mantravaraṃ mukhyaṃ buddhaputrasya dhīmate ||

jyeṣṭhaḥ tanayamukhyasya mahāsthāne maharddhike |

tatastena sutenaitat samantabhadrasya yojitam ||

tatastaṃ buddhaputro vai mañjughoṣasya dattavāṃ |

adhunāhaṃ tathāgato hyagrakalpamasya mudīrayet ||

idaṃ tanmantramukhyaṃ vai dharmarājena bhāṣitam |

śreyasārthaṃ tu bhūtānāṃ sarveṣāṃ mantramabrīt ||



namo'mitāyurjñānaviniścayarājendrāya tathāgatāyārhate samyaksambuddhā namaḥ sarvabuddhānāṃ śālendrarājaramitāyuramitāyuratnaketuprabhṛtīnām | ebhyo namaskṛtvā trirati mantro japtavyamekākṣaram | katamaṃ ca tat | mu ||



eṣa saḥ mārṣā ! amitāyurjñānaviniścayarājendreṇa tathāgatenārhatā samyak sambuddhena bhāṣitam | amitavyūhavatyāṃ lokadhātau sthitena sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai mahato janasyārthāya anāgatānāṃ ca janatāmavekṣya śāsanāntarddhānakālasamayaṃ viditvāṃ ante yugādhame ratnatrayāpakāriṇāṃ duṣṭarājñāṃ nivāraṇārthaṃ jyeṣṭhamaurasaṃ putraṃ sarvatathāgatānāṃ mahāsthāmaprāptāya bodhisattvāya mahāsattvāya dattavāṃ | buddhādhiṣṭhānena samantabhadrasya dattavāṃ | samantabhadro bodhisattvo mahāsattvaḥ mañjuśriyasya kumārabhūtasya dattavāṃ | tato mañjuśriyeṇa kumārabhūtena sarvasattvānāmanugrahārthaṃ mahākaruṇāvaśena hṛdayasthaḥ svamūrttau sthāpitavāṃ | anāgatakālamavekṣya yugādhame śāsanāntarddhānakālasamaye ahamapaścimakastathāgataḥ duṣṭe kāle kalau yuge mama śāsanasaṃrakṣaṇārthaṃ kariṣyatyayaṃ mantravaraḥ ||



asya kalpaṃ vakṣye samāsataḥ | śṛṇu kumāra ! mañjusvara ! susvara ! tavaitanmāhātmyaṃ kalpavistaram | asya kalparājendrasya savistarataraṃ vakṣye ||



ādau tāvat parvatāgramāruhya viṃśallakṣāṇi japet | pūrvasevā kṛtā bhavati | kṣīrāhāreṇa mauninā nānyatra mantragatacittena tṛśaraṇaparigṛhītena utpāditabodhicittena ca moṣadhaśīlasaṃvarasamādāpanābodhisattvasaṃvarasaṃvaraparigṛhītena japtavyam | tataḥ karmāṇi bhavanti | ādau tāvat paṭaṃ likhāpayitavyam | upoṣadhikena citrakareṇa aśleṣakairvarṇaiḥ anyatareṇa śucinā celakhaṇḍena paṭṭake vā candanakarpūrakuṅkumaparyuṣitena śucau deśe śucinā citrakareṇa triśuklabhojinā śucivastraprāvṛtena ādityodayakālaparipūrṇapañcadaśyāṃ viśuddhanakṣatreṇa likhāpayitavyaṃ yāvanmadhyāhnam | parato varjayet | evaṃ divase divase yāvat parisamāpta iti ||



ādau tāvat paṭasya amitāyurvatīṃ lokadhātumālikhet | hastamātre paṭe sugatavitasticaturasre paṭṭake vā samantādamitāyurvatīṃ lokadhātuṃ samantāt padmarāgendranīlasphaṭikamarakataparvatairadhastāt upaśobhitaṃ upariṣṭācca teṣāṃ mahāratnavimānopaśobhitākāraṃ dhvajapatākopaśobhitocchritākāraṃ tatra madhye ratnasiṃhāsanopaviṣṭamamitāyuviniścayarājendraṃ tathāgataṃ dharmaṃ deśayamānaṃ samantaprabhājvālāmālinaṃ īṣadraktāvadātaṃ vāmapārśvaratnopalaniṣaṇṇaṃ mahāsthāmaprāptaṃ bodhisattvaṃ mahāsattvaṃ cāmaravyagrahastaṃ tathāgatadṛṣṭiṃ vāmahastabījapūrṇakaphalanyastaṃ priyaṅguśyāmāvadātaṃ sarvālaṅkārālaṅkṛtaśarīraṃ samantajvālaṃ dakṣiṇapārśve bhagavantaṃ samantabhadraṃ bodhisattvaṃ mahāsattvaṃ ratnopalasthitaṃ cāmaravyagrahastaṃ uddhūyamānasitavinyastapāṇiṃ vāmahastena ratnapāṇisarvālaṅkāraratnamakuṭavicchuritapriyaṅguśyāmāvadātaṃ nīlapaṭṭacalanikānivastaṃ muktikāhāraratnayajñopavītaṃ samantajvālāmālāvabaddhaṃ tasya dakṣiṇapārśve āryamañjuśriyaṃ ratnopalasthitakaṃ kumārabhūtaṃ pañcacīrakopaśobhitaṃ śiraṃ bāladārakālaṅkārālaṅkṛtaṃ kanakavarṇaṃ nīlapaṭṭacalanikānivastaṃ muktāvalīratnavyatimiśraṃ yajñopavītaṃ tathāgatadṛṣṭiṃ īṣatprahasitavadanaṃ saumyākāraṃ cārurūpaṃ kṛtāñjalipuṭaṃ sarvākāravaropetaṃ likhāpayitavyam | tasyādhastād yathā ce liṅgaṃ veṣī saṃsthānadhārī sādhakaḥ padmamālāṃ gṛhya jānukorparasaṃsthitaḥ avanataśiraḥ paṭakoṇāntadeśe likhāpayitavyaḥ | bhagavataḥ upariṣṭāccatvāro buddhāḥ bhagavantaḥ likhāpayitavyaḥ | dakṣiṇoddeśe dvau amitābhaḥ puṇyābhaśca | vāmapārśve upariṣṭād dvau tathāgatau abhilikhāpayitavyau sālendrarājā ratnaketuśca | samantaprabhā samantajvālā kanakavarṇāḥ sarvākāravaropetā sarvapuṣpābhikīrṇā niṣaṇṇā padmāsaneṣveva nānyāsaneṣu dharmaṃ deśayamānāḥ paryaṅkopaviṣṭāḥ saumyākārā bhagavataḥ upariṣṭāt puṣpa varṣaṃ pravarṣayamānaṃ meghāntargatalīnaṃ tathāgatavigrahamutpatamānaṃ sunetranāmā abhilikhāpayitavyaḥ | sarvākāravaropetaṃ samantaprabhājvālāmālinaṃ dakṣiṇahastena varapradaṃ vāmahastena cīvarakarṇakāvasaktam ||



etad bhagavataḥ amitāyurjñānaviniścayarājendrasya tathāgatasyārhataḥ samyaksambuddhasya paṭavidhānam | etasyaiva bhagavataḥ ayamekākṣaro mantraḥ | uṣṇīṣarājo'yaṃ uṣṇīṣacakravarttī pratisparddhī samatulyavīryaḥ tulyaprabhāvaḥ | acintyamasya guṇavistāraprabhāvaṃ maharddhiko'yaṃ mahānubhāvaḥ | saṃkṣepataḥ sarvatathāgatoṣṇīṣarājānaṃ mahācakravartinamekākṣarasya ca yāni kalpavistarāṇi uktāni tāni sarvāṇi karoti | asādhito'pi japtamātraḥ karmāṇi kurute | kaḥ punarvādaḥ sādhitaḥ | yatheṣṭaphalasampadāṃ dadāti | īpsitaṃ bhavati | manasā yadabhirucitaṃ asya paṭasya darśanādeva niyataṃ bodhiparāyaṇo bhavati ||



tasyaiva bhagavataḥ amitāyurjñānaviniścayarājendrasyādhiṣṭhānena sarvatathāgatahṛdaya ityucyate sarvatathāgata uṣṇīṣarājamityucyate | cakravarti ityucyate | mahācakravartirāja ityucyate | mañjuśriyaḥ kumārabhūtasya hṛdaya ityucyate | ekākṣara ityucyate | saṃkṣepataḥ acintyamasya prabhāvaḥ | acintyā hi buddhānāmadhiṣṭhānaḥ | acintyaṃ buddhavikurvitam | asādhito'pi akṛtapuraścaraṇo'pi sarvagṛhārambhapratiṣṭhito'pi sarvabhakṣamadyamāṃsagrāmyadharmapratiṣeviṇo'pi varjayitvā aśrāddhasya anutpāditabodhicittasya | eteṣāṃ nāsti siddhiḥ | ratnatrayopakāriṇāṃ tatpratiyatnopaghātināṃ ca | eteṣāṃ kṣudrakarmāpi na siddhyanti | kaḥ punarvādo madhyamottamā siddhiḥ | sarvakāmapracārabhaktācārapracārasya sādhikāṣṭaṃ karmasahasraṃ kṣudrakarmaprayuktasya siddhyante | katame ca te ||



ādau tāvadekajaptaḥ ātmarakṣā | dvijaptaḥ pararakṣā | trijapto mahārakṣā bhavati | mahābodhisattvenāpi daśabhūmipratiṣṭhitena na śakyate saṃkṣobhayitum | kaḥ punarvādaḥ tadanyaiḥ sattvaiḥ | pañcaraṅgikeṇa sūtreṇa caturjaptena kaṭyāṃ veṣṭayet | śukrabandhaḥ kṛto bhavati | svapnopaghātaṃ cāsya na bhavet | varjayitvā tu svecchayā tadaha eva rātryāmeko yadi rocate dine dine kartavyaḥ | atha na rocate bhasma saptābhimantritaṃ kṛtvā nābhideśaṃ spṛśet | trisaptāhaṃ śukrabandhaṃ kṛto bhavati | pañcajapto buddhaṃ bhagavantaṃ dhyātvā yaṃ spṛśet sa vaśyo bhavati | candramasagrahe śaśigrahe śaśimaṇḍale arkakāṣṭhairagniṃ prajvālya vināpi paṭena pūrvābhimukhaḥ ājyāhutīnāṃ daśasahasrāṇi juhuyāt | rājakulasamīpe nimnagānāntarite devāvasathe vā nāntaritaṃ yasmiṃ deśe rājā tiṣṭhati tatra samīpe homakarmaḥ prayoktavyaḥ | prabhāte rājā vaśyo bhavati | yaducyate tat sarvaṃ karoti | yadā na paśyate tadā tasya cittaṃ nyastaṃ bhavati | māndyo vā bhavati | cittavikṣepatāṃ pratipadyate | bhūyo pratyāyanaṃ karttavyam | kṣīrāhutīnāmaṣṭasahasraṃ juhuyāt | yatra vā tatra vā kāle | tataḥ prabhṛti svastho bhavati | etat karma śrāddhānāṃ ratnatrayaprasannānāṃ utpāditabodhicittānāṃ na kartavyam | yadi karoti mahāntataraṃ apuṇyaskandhaṃ prasanuyāt | anyeṣāmapakāriṇaṃ kartavyam | duṣṭacittānāṃ raudracittānāṃ dinedine darśanaṃ ca dātavyam | saumyacittā bhavanti | yadi na bhavanti mahatā arthena viyujyante | prāṇāvaśeṣā bhavanti ||



punarapi karmaṃ bhavati | candragrahe palāśasamidbhiragniṃ prajvālya ghṛtāhutīnāmaṣṭasahasraṃ juhuyāt | prabhāte deśasvāmī rājā bhavati mantrāpayati mantritavyam | sadbhāvamupadarśayate | upadeṣṭavyaṃ ṣaṇmāsābhyantareṇa sahasrapiṇḍaṃ grāmaṃ dadāti | yadyarddharātraṃ juhoti tribhirmāsaiḥ | yadi sarvayāmikaṃ rātriṃ juhoti māsenekena labhate | yadi māsaṃ juhoti rātryāṃ rātryāṃ viṣayaṃ pratilabhate | viṣayapratitulyaṃ vā grāmaṃ anyaṃ vā yat kiñcid vitam | arayo na prabhavanti | yadi samprabhavanti punarapi karma bhavati ||



candragrahe apāmārgakāṣṭhairagniṃ prajvālya palāśasamidhānāṃ brāhmaṇāre dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt | ante picumandapatrāṇāṃ kaṭutailāktānāṃ āhutimaṣṭasahasraṃ juhuyāt | prabhāte saumyā brāhmaṇā rājā vidviṣṭo bhavati ||



aparamapi karma bhavati | candragrahe yathopapannakāṣṭhairagniṃ prajvālya ghṛtāhutīnāmaṣṭasahasraṃ juhuyāt | homānte ca yasyāṃ diśi prabhustiṣṭhati tasyāṃ diśi tad bhasma kṣipet | sa vaśyo bhavati | yaṃ vā taṃ vā yasmiṃ vā tasmiṃ vā kāle rocate bhogāṃ vistarataiḥ sāhāyyatāṃ ca pratipadyate | svalpamalpaṃ vā mahāntaṃ vā grāmamanuprayacchati viṣayaṃ vā | amoghā ca siddhirbhavati ṣaḍbhirmāsaiḥ niyatam ||



atha kruddhacittaścaturvarṇyo anyataraṃ vikṛtasthāne vā yāto vikṛṣṭapradhānaliṅgena vā anyadevatābhaktaṃ laukikeṣu yasmiṃ diśi te tiṣṭhanti tadeva veśma so'sya deśāntaraṃ prakramate | udvignaśca bhavati | rātrau prapalāyate vā | kuṭumbaṃ vāsya bhidyate | pratyāyanaṃ kṣīrāṣṭasahasrāhutayo hotavyāḥ | svastho bhavati ||



aparamapi karma bhavati | candragrahe tenaiva vidhinā buddhabodhisattvapratimāpaṭasya vā saddharmapustake vā sadhātukagarbhacaitye vā śucinā śucivastraprāvṛtena ahorātroṣitena niṣprāṇakenodakena karma karttavyam | śuṣkapuṣpaiḥ sugandhaiḥ candanakuṅkumaparipūrṇaḥ karpūradhūpadhūpitoddeśaṃ taṃ kuryāt | yatra karma prayujyate brāhmaṇāreḥ palāśakāṣṭhaiḥ kṣatriyāre aśvatthakāṣṭhaiḥ vaiśyāreḥ khadirakāṣṭhaiḥ śūdrārestadanyaiḥ kāṣṭhaiḥ agniṃ prajvālya tadeva karma kuryāt | brāhmaṇasya palāśasamidha kṣatriyasyāśvatthasamidhaṃ vaiśyasya khadirasamidhaṃ śūdrasya apāmārgasamidhaṃ tadanyairvā yathālabdhaiḥ rājyahomānte kuryāt | karmaṃ tathaiva mahārājñā aparājitamūlasamidhaṃ juhuyāt | aṣṭasahasraṃ ghṛtāhutīnāṃ aṣṭasahasraṃ ante ca tasyāṃ tadeva bhasmaṃ kṣipet | yasyāṃ diśi mahārājā tiṣṭhati | duṣṭacitta āgacchati vā uṣṇīṣacakravarttī ekākṣaramudraṃ badhvā kṣipet | utpalamudraṃ vā sa vitrasto nirvarttati | bhagnacakro vā bhavati | anyad vā yatkiñcinmahotpātaṃ bhavati | mahopasargaṃ cittadausthityaṃ yena vācāsya nirvarttate ||



etāni vā parāṇi ca yatheṣṭāni karmāṇi bhavanti | vastramabhimantrya prāvaret | subhago bhavati | akṣiṇyabhimantrya añjayet | sarvajanapriyo bhavati | saptābhimantritaṃ kuryāt | akṣiṇī mukhaṃ ca sarvataḥ kṛtvā kruddhasya mukhaṃ nirīkṣayet | sa vaśyo bhavati | saumyaśca puṣpaphalaṃ anyaṃ vā yatkiñcitsagandhaṃ saptābhimantri kṛtvā rājño nivedayet | sacighrītamātreṇa vaśyo bhavati | anyo vā yaḥ kaścit sattvaḥ sa darśanamātreṇaiva vaśyo bhavati | sarvāṅgaśūleṣu aṣṭaśatamabhimantritaṃ kṛtvā uṣṇavāriṇā snāyīta | svastho bhavati ||



etāni karmāṇi kuryānna duḥkhitebhyaḥ sattvebhyaḥ |

anāthe patite klībe vratine ceha śāsane ||

ratnatrayaprasannena kuryāt tat karma īdṛśam |

strīṣu karma na kuryād vai bālavṛddhe tathāture ||

daridre duḥkhite cāpi alpasattve viyonije |

na kuryāt karmamevaṃ tu mahāsattve prayojayet ||

śūre sāhasike lubdhe mahāpakṣe mahādhane |

atimānine pracaṇḍe ca kuryāt karma īdṛśam ||

śāsanadveṣiṇe kruddhe paradravyāpahāriṇe |

aśrāddhe sarvamantrāṇāṃ oṣadhīnāṃ ca yoginām ||

pragalbhe duṣṭacitte na nṛpe lokakutsite |

eteṣu karma prayuñjīta dhārmikeṣu vivarjitam ||

aparaṃ karmamityāhuḥ buddhistat parivarjitam |

tadeva bhasma kruddho vai yāṃ diśaṃ kṣipate japī ||

tatrasthā arayaḥ kruddhā nṛpatiścāpi naśyate |

dīrghaglānyatāṃ yāti te'pi janā dhruvam ||

mahāmāryopasargaṃ ca tasmiṃ deśe tu dṛśyate |

na kuryāt karma evaṃ tu sa kṛcchrapatito'pi hi ||

trisaptāhād vinaśyante sarve tatra janādhipāḥ |

yāvat tatkarmaṇā pūrṇe dvisaptāhā tu saṃharet ||

prathame cittavikṣepaṃ dvisaptāhe tu glānyatām |

tṛsaptāhe tathā mṛtyuḥ tasmāt taṃ parivarjayet ||

prathame vidravante te dvitīye deśavibhramam |

trisaptāhe tathā nāśaṃ na kuryāt karma īdṛśam ||

kevalaṃ sattvavaineyā nirdiṣṭaṃ lokanāyakaiḥ ||

na bhṛśaṃ sampadaṃ hyete buddhā te śuddhamānasāḥ ||

prāṇoparodhinaṃ karma sarvabuddhaistu garhitam |

na kuryāttajapī karma uttamaṃ siddhimicchatā ||

narakopapattiḥ kāmeṣu eteṣveva pradṛśyate |

kevalaṃ tu idaṃ proktaṃ kṛṣṇaśubhakarmaphalodayam ||

karmavaicitryamāhātmyaṃ yathā dṛṣṭaṃ dvipadottamaiḥ |

śaktaṃ śubhodayaṃ nityaṃ kṛṣṇaṃ cāsya śubhapradam ||

vyatimiśraṃ tathā karmaṃ vyatimiśraṃ tu paṭhyate |

tathedaṃ karmavaicitryaṃ darśitaṃ tattvadarśibhiḥ ||

tāṃ jāpī varjayet kṛṣṇaṃ vyatimiśraṃ karma eva vā |

śuklaṃ bhajeta kalyāṇaṃ śubhakarmaphalodayam ||

prāṇoparidhānnarakaṃ tu jāpī yāti punaḥ punaḥ |

tannivṛttestathā dharmaḥ ahiṃsaḥ karmamuttamam ||

svarga tathā siddhiḥ mantrāṇāṃ ca śubhā gatiḥ |

prāpyate sukṛtaiḥ karmaiḥ viruddhairviruddhamucyate ||

dharmādharma mayā proktaṃ sarvajñatvaṃ viceṣṭitam |

śubhakarmasadājāpī ārabhet siddhilipsayā ||

mantrā tasya siddhyante jāpinasya śubhe sthite |

anivartanaṃ tasya mokṣaṃ vai sitakarmaparāyaṇe ||

mantriṇe śreyasā siddhiḥ pravadanti tathāgatāḥ |

vinayārthaṃ tu sattvānāṃ karmavaicitryamucyate ||

yatheṣṭaṃ sahasrakarmaṃ tu sādhikāṣṭhaṃ ca siddhyate |

kṣudrakarma prakurvīta uttamaṃ tu na labhyate ||

madhyamaṃ siddhyate kiñcid yatnājjāpahomitam |

aghamaṃ siddhyate kṣipraṃ vidhidṛṣṭena karmaṇā ||

trividhaṃ karma nirdiṣṭa uttamādhamamadhyamāḥ |

utkṛṣṭarūpī tapasvī ca labhate uttamaṃ tathā ||

madhyajāpī tathā madhyaṃ karmasiddhimavāpnuyāt |

svalpajāpī tathā nityaṃ svalpakarmasamāvṛta ||

labhate kṣudrasiddhiṃ tu nānyasiddhimavāpnuyāt |

kālapramāṇajāpastu home dṛṣṭastṛdhā punaḥ ||

adhikādadhikaṃ siddhi madhyamadhyeṣu dṛśyate |

stoka stokataraṃ karma labhyate kṣudrasiddhiriti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt

mahāyānavaipulyasūtrāt pañcaviṃśatimaḥ

ekākṣaramūlamantra āryamañjuśrī-

hṛdayakalpapaṭavidhānavisaraḥ

parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project