Digital Sanskrit Buddhist Canon

Atha pañcaviṃśatitamaḥ paṭalavisaraḥ

Technical Details
atha pañcaviṃśatitamaḥ paṭalavisaraḥ |



atha bhagavān śākyamuniḥ punarapi grahanakṣatratārakajyotiṣagaṇānāmantrayate sma | + + + + śṛṇvantu bhavantaḥ sarve | anatikramaṇīyo'yaṃ kalparājā mañjuśriyaḥ kumārabhūtasya mantratantrābhiṣekamaṇḍalavidhāna nica japahomaniyamavidyāsādhanapravṛttānāmasmiṃ kalpavare vidyādharāṇāṃ tithinakṣatracaritagaṇitāmabhijñānāṃ nakṣatra bhavadbhiḥ vighnaṃ kartavyam | pravṛttānāṃ śāsane'smin sarvaiśca devasaṅghaiḥ tatra rakṣā kāryā | sarve ca duṣṭasattvāni niṣeddhavyāni, roddhavyāni, śāsayitavyāni, sarve sarvaṃ na ghātayitavyāni, vyavasthāsu ca sthāpayitavyāni śāsane'smin daśabalānām ||



atha bhagavāṃ śākyamuniḥ sarvatathāgatoṣṇīṣābhyunnataṃ nāma samādhiṃ samāpadyate sma sarvaduṣṭanivāraṇārtthaṃ sarvasattvānām| samanantarasamāpannasya bhagavataḥ śākyamuneḥ sarve ca te tathāgatāḥ daśadiglokadhātuvyavasthitā bhagavantaṃ śākyamuniḥ tathāgataṃ śuddhāvāsabhavanasyaṃ vyalokyopasaṅkramante | upasaṅkramya acintyabuddhasvakādhiṣṭhānena bhagavantaṃ śākyamuniṃ tathāgatamāmantrayate sma ||



bhāṣa bhāṣa bho mahāvīra ! lokānāṃ ca hitodayam |

pravṛtte sarvamantrāṇāṃ samantratantra yathāvidhi ||

bhāṣitaḥ sarvabuddhaistu vidyārājā maharddhikaḥ |

ekākṣaraḥ pravaro hyagro naṣṭe kāle kalau yuge ||

pravaraḥ sarvamantrāṇāṃ sarvabuddhaistu bhāṣitam |

uṣṇīṣarājā mahāvīryaḥ sarvabhūtanivāraṇam ||

niṣeddhā grahanakṣatrāṃ mātarāṃ duṣṭacetasām |

vighnāḥ sarve tathā loke ye cānye duṣṭacetasā ||

anugrahārtthaṃ tu sattvānāṃ jāpināṃ ca sukhodayām |

sakale'smin śāsane hyagraḥ cakravartirmaharddhikaḥ ||

uṣṇīṣarājā mahāvīryaḥ sarvasmiṃ parameśvaraḥ |

bhāṣa tvaṃ kālametasya yasyedānīṃ tathāgataḥ ! ||



evamuktāstu te buddhāstūṣṇīmbhāvā hyavasthitā |



atha teṣāṃ buddhānāṃ sannipātā sarvaṃ trisāhasramahāsāhasro lokadhātavaḥ sarvasattvānāṃ ca lokabhājanāni ekajvālībhūtāni, na ca ekasattvānāṃ pīḍā abhūt | buddhādhiṣṭhānena mahāntaścāvabhāsāḥ sandṛśyante sma ||



atha bhagavāṃ śākyamuniḥ sarvaṃ taṃ śuddhāvāsabhavanamavalokya, tāṃśca bodhisattvānmahāsattvān tatrasthitāni ca devaputrāṃ sarvaśrāvakapratyekabuddhāṃśca bhagavataḥ mahāparṣatsannipātānāmantrayate sma ||



samanvāharantu buddhā ! bhagavantaḥ ! sarvapratyekabuddhāryaśrāvakāḥ kalpamekākṣarasya vidyācakravartinaḥ sarvatathāgatoṣṇīṣāṇāṃ uparyuparivartamānasyāpratihataśāsanasyāparimitabalaparākramasya bhagavataḥ uṣṇīṣarājacakravartinaḥ punarapi kalpaṃ bhāṣe'ham asmiṃ kāle kalau yuge ||



atha bhagavato duratikramaśāsanasya trailokyaguroḥ sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragasatkṛtasya sarvakarmārthasādhakasya mantre vakṣye punarapi kalau yuge kāle śāsanāntarddhānakāle samaye śāsanārakṣako bhagavāṃ uṣṇīṣacakravartī bhaviṣyati | siddhiṃ ca yāsyate | sarvakālaṃ sarvabuddhānāṃ ca śāsanāntarddhānakālasamaye buddho'yaṃ bhagavāṃ sattvārthaṃ kariṣyati | ārakṣako'yaṃ bhagavāṃ sarvatathāgatadharmakośasaṃsṛṣṭaḥ | śṛṇvantu bhavanto devagaṇāḥ! sarvasattvāśca | bhrūm ||



eṣa bhagavāṃ sarvajñaḥ buddhairmantrarūpeṇa vyavasthitaḥ |

mahākāruṇikaḥ śāstā viceruḥ sarvadehinām ||

mantrāṇāmadhipatiḥ śrīmāṃ khyātā uṣṇīṣasammataḥ |

karuṇādha samāgamya sthito'yameṣamakṣaraḥ ||

sa dharmadhātuṃ niḥsṛtya sthito'yaṃ viśvarūpiṇaḥ |

yathā hi buddhānāṃ śarīrā pravṛttā dhātavo jane ||

sāmiṣā lokapūjyāste nirāmiṣāḥ ṣu viśeṣataḥ |

saddharmadhātavaḥ proktā nirāmiṣā lokahetavaḥ ||

sāmiṣā kalevare proktā jinendrāṇāṃ maharddhikā |

vividhā dhātavaḥ proktāḥ municandrā nirāśravāḥ ||

sāmiṣā nirāmiṣāścaiva prasṛtā lokahetavaḥ |

dharmadhātuṃ sanmiśraṃ sattvānāṃ karuṇāvaśāt ||

tiṣṭhate mantrarupeṇa lokanāthaṃ prabhaṅkara |

sa viśvarūpī sarvajñaḥ dṛśyate ha mahītale ||

sarvārthasādhako mantraḥ sarvabuddhaistu bhāṣitaḥ |

eṣa saṃkṣepato mantraḥ japto'yaṃ vidhinā svayam ||

karoti sarvakarmaṃ vai īpsitāṃ saphalāṃ sadā |

asya kalpaṃ samāsena punaḥ kāle pracakṣyate ||

yugānte munivare loke astaṃ yāte tathāgate |

kalpasiddhistadā kāle mantrasiddhirudāhṛtā ||



atha bhagavataścakravartinastathāgatoṣṇīṣasya parakarmaprayogavidhvaṃsanakarasyājitaṃjayasya sarvamantrādhipateḥ sarvabuddhabodhisattvānunītasyoṣṇīṣacakravartinaḥ saṃkṣepataḥ kalpamekākṣarasya pravartitapūrvaṃ vistarataḥ ||



ādau tāvat yasmiṃ sthāne'yaṃ japyate, tasmiṃ sthāne pathe yojanābhyantareṇa sarvaduṣṭagrahāḥ prapalāyanti, sarvamantrāḥ siddhā api na prabhavanti, sarvadevāḥ sānnidhyaṃ tyajanti, anyatra sādhakasyecchayānyeṣāṃ laukikalokottarāṇāṃ sādhakānāṃ siddhimapaharati, paraprayogamantrāṃ chinnabhinnautkīlanatāṃ mocayati ||



svayaṃ vidyācchedaṃ karttukāmaḥ kuśānāṃ haritānāṃ muṣṭiṃ gṛhītvā, aṣṭaśatābhimantritaṃ kṛtvā, śastreṇacchindyāt tā vidyāmuddiśya, sā chinnā bhavati | anena pratikṛtiṃ kṛtvā, hṛdaye kīlakena tāḍayet | kīlitā bhavate | saptajaptena sūtreṇa kusumbharaktena granthiṃ kuryāt | baddhā bhavati | śarāveṇāṣṭaśatajaptena pithayed, ruddhā bhavati | śastreṇa hṛdayaṃ dvidhā kuryād, bhinnā bhavati | rājikābhirviṣarudhiraraktābhiḥ rañjayecchiṣṭitā bhavati | karavīralatayā āhanet, pīḍitā bhavati | sarvavidyābhicārukamicchayā karoti | sarvatra pūrtikaṃ karma muktākṣīreṇa snāpayitvā, homaṃ kuryācchāntiḥ | ghṛtahomena sarveṣāṃ śāntirāpyāyanaṃ kṛtaṃ bhavati | muṣṭibandhena sarvamantrāṃ stambhayati, manasā mokṣayati, mantra sādhayitukāmastamanenaivoparuddhya sādhayedanyakalpaṃ sādhayitumicchati, tamanenaiva sādhayet | siddhyati | anenaiva mantreṇāvāhanaṃ bhavati | punaranenaiva visarjanaṃ bhavati | anenaiva yasya rakṣā kriyate, so'pyadṛśyo bhavati | yo mantro na siddhyati, pratyādeśaṃ vā na dadāti, anenaiva saha japet | śīghraṃ siddhyati, pratyādeśaṃ vā dadāti | yadi na siddhyati, pratyādeśaṃ prayacchati | so mṛyate ||



dadhimadhughṛtāktānāṃ tilānāmaṣṭaśataṃ juhuyāt trisandhyaṃ saptāhaṃ yaṃ mantramuddiśya, so'sya vaśo bhavati | yaducyate tat karmaṃ karoti | pratyādeśaṃ vā prayacchāmi devā vaśīkarttukāmaḥ devadārusamidhānāmaṣṭasahasraṃ juhuyāt, saptarātreṇa vaśyo bhavati | nāgāṃ vaśikarttukāmaḥ trimadhuraṃ juhuyāt | vaśyā bhavanti | yakṣāṃ vaśīkarttukāmo dadhibhaktaṃ juhuyād vaśyā bhavanti | yakṣiṇī vaśīkarttukāmena dadhibhaktaṃ juhuyāt | sarvagandhairgandharvaṃ vaśīkaroti | aśokapriyaṅgusamidbhiḥ kusumairvā yakṣiṇīnāgināgagrahāṇāṃ rājikābhiḥ rājānasiddhārthakaiḥ brahmāṇaṃ puṣpahomena, veśyaṃ dadhikṣīraghṛtena, śūdraṃ tuṣapāṃsubhiḥ, striyāṃ lavaṇahomena, raṇḍāṃ māṣajambūlikāhomena, kanyāṃ lājāhomena, sarvān ghṛītatailahomena vaśyāṃ karoti sarvatra trisandhyaṃ saptarātram | ityuktvā tūṣṇīmbhūto jinottamaḥ |



devasaṅghāṃ tadā mantre saptamo munipuṅgavaḥ |

prahasya lokadharmajñaḥ mukto'sau gatadhīstadā ||

muniḥ śreṣṭhastadā jyeṣṭhaṃ tadālapet |

mañjughoṣaṃ tadā vavre bodhisattvaṃ maharddhikam ||

eṣa kalpo mayā proktaḥ ekadeśo hi cakriṇe |

vistīrṇa yasya nāthasya devadevasya dhīmataḥ ||

kalpairyasya pramāṇaṃ tu na śakyaṃ bhāṣituṃ jinaiḥ |

saṃkṣepeṇa pravakṣye te māṇuṣāṇāṃ hitodayā ||

evamukte tadā śrīmāṃ mañjughoṣo maharddhikaḥ |

addhyeṣayati taṃ buddhaṃ śuddhāvāsopari sthitam ||

bhāṣa bhāṣa mahāvīra ! sambuddha ! dvipadottama ! |

naṣṭe kāle yugānte vai mānuṣāṇāṃ sukhodayam ||

kathamasya mahātejā mahāvīrasya mantrarāṭ |

paṭasiddhiḥ pradṛśyete kṣipraṃ paṭavidhiḥ kathamiti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakā-

nmahāyānavaipulyasūtrāt tryaviṃśatitamaḥ

ekākṣaracakravarttyudbhavapaṭalavisaraḥ

parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project