Digital Sanskrit Buddhist Canon

Atha dvāviṃśaḥ paṭalavisaraḥ

Technical Details
atha dvāviṃśaḥ paṭalavisaraḥ |



atha bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye mūlakalpapaṭalavisare sarvabhūtarutanimittajñānaparivarttanirdeśaṃ nāma | taṃ bhāṣiṣye'ham | yaṃ jñātvā sarvamantracaryāniyogayuktāḥ sarvasattvā sarvamantrāṇāṃ kālākālaṃ jñāsyanate | taṃ śṛṇu | sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'ham ||



atha mañjuśrīḥ kumārabhūto utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavataḥ śākyamuneḥ siṃhāsanaṃ tenāñjalimupanāmya trirapi pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā bhagavantametadavocat | tat sādhu bhagavāṃ nirdiśatu | taṃ bhūtarutajñānanirdeśaṃ sarvasattvānāmarthāya | tad bhaviṣyati sarvamantracaryānupraviṣṭānāṃ sarvakālaniyamopakaraṇaṃ siddhinimittaye | yasyedānīṃ bhagavāṃ kālaṃ manyase ||



atha khalu bhagavāṃ śākyamuniḥ mañjuśriyasya kumārabhūtasya sādhukāramadāt | sādhu sādhu mañjuśrīḥ ! yastvaṃ tathāgatametamarthaṃ paripraśnitavyaṃ manyase | tena hi mañjuśrīḥ ! śṛṇuṣva nirdekṣyāmi ||



evamukte mañjuśrīrbhagavataścaraṇayornipatyotthāya niṣaṇṇo'bhūddharmaśravaṇāya ||



atha bhagavāṃ sarvāvatīṃ parṣadamavalokya sarvabhūtarutapracodanī nāma samādhiṃ samāpadyate sma | samanantarasamāpannasya bhagavataḥ ye kecit sattvānantāparyanteṣu lokadhātuṣu sthitā sarve te buddharaśmyāvabhāsitā sarvāṃśca tāṃ buddhāṃ bhagavatāṃ śirasā praṇamya anantāparyantalokadhātusthitāṃ abhyarcayena bhagavataḥ śākyamuneḥ śuddhāvāsabhavanoparisthitaṃ siṃhāsanaṃ tenopajagmuḥ | yena ca sahā lokadhātuḥ tena ca pratyaṣṭhāt | tatra ca sthitā sarvabhūtagaṇā buddhānubhāvena svakaṃ svakaṃ rutaṃ vidarśayantaḥ bhagavataḥ pādamūlasamīpopagatā dharmaśravaṇāya | bhagavantaṃ praṇamya mabhyarcya ca yathāsthāneṣu ca sanniṣaṇṇā abhūvaṃ dharmaśravaṇāya ||



atha bhagavān śākyamuniḥ śākyasiṃho śākyarājādhitanayaḥ teṣāṃ sarvasattvānāṃ dhārmyā kathāyā sandarśayati samuttejayati sampraharṣayati teṣāṃ sarvabhūtasureśvarāṇāṃ tathā tathā dharmadeśanā kṛtavāṃ yathā taiḥ sarvaiḥ kaiścidanuttarāyāṃ samyaksaṃbodhaucityānyutpāditāni | kaiścit pratyekāyāṃ voko kaiścicchrāvakatve kaiścitkaiścit satyāni dṛṣṭvāni kaiścidarhatvaṃ sākṣātkṛtaṃ kaiścid daśakuśale karmapathe sthitvā praṇidhānaṃ kṛtam | anantāṃ buddhāṃ bhagavataḥ anantāṃ kalpakoṭīṣvajopasthānaglānapratyayabhaiṣajyapradānaṃ cīvarapiṇḍapātaśayanāsanapariṣkāraṃ pradadyāpa iti niyatā ca bhaviṣyāmo buddhabodheriti ||



atha bhagavāṃ śākyamuniḥ teṣāṃ sattvānāmāśayaṃ jñātvā mantraṃ bhāṣate sma sarvabhūtarutābhijñā nāma | yaṃ sādhayitvā sarvabodhisattvāḥ sarvasattvāśca rutaṃ vijāneyuḥ ekakṣaṇena sarveṣāṃ sarvasattvānāṃ yathāgocaramasthitānām | katamaṃ ca tat ||



namaḥ samantabuddhānāmapratihataśāsanānāṃ samantāparyantāvasthitānāṃ mahākāruṇikānām | om namaḥ sarvavide svāhā ||



kalpamasya bhavati | ādau tāvanmahāraṇyaṃ gatvā kṣīrayāvakāhāraḥ mūlaphalaśākāhāro vā akṣaralakṣaṃ japet | triḥkālasnāyinā valkalavāsasā pūrvavat sarvaṃ vidhinā kartavyam | yathā mantratantreṣu tathāgatakulodbhaveṣu | tataḥ pūrvasevāṃ kṛtvā akṣaralakṣasyānte tatraiva sādhanamārabhet | vināpi paṭena | agnikuṇḍaṃ kṛtvā dvihastapramāṇaṃ caturhastavistīrṇaṃ samantāccaturaśraṃ sarvapuṣpaphalairarghyaṃ datvā prāṅmukhaḥ kuśaviṇḍakopaviṣṭaḥ navamagnimutpādya kṣīravṛkṣakāṣṭhairagniṃ prajvālya śrīphalaphalānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt | trisandhyaṃ divasānyekaviṃśati ||



tato pūrvāyāṃ diśi mahāvabhāsaṃ kṛtvā buddho bhagavānāgacchati | tato sādhake mūrdhni parāmṛśati | aparāmṛṣṭe sādhake tatkṣaṇādeva bhagavato vācā niścarate - siddhastvaṃ gaccha yatheṣṭam, iti kṛtvāntarddhīyate ||



tataḥprabhṛti sādhakaḥ pañcābhijño bhavati mahāprabhāvadivyamūrttiḥ bodhisattvācāraḥ dviraṣṭavarṣākṛtiḥ yatheṣṭagatiḥ sarvabhūtarutajñaḥ, ekakṣaṇamātreṇa sarvabhūtānāṃ rutaṃ vijānīte prabhavaśca bhavati yatheṣṭagāmī | pañcavarṣasahasrāṇi jīvate | avaivarttiko bhavati bodhisattvaḥ | viṃśatibhiḥ sādhanapraveśairniyataṃ sidhyatīti nātra vicikitsā kāryā prasādhitasyāpi na mantraṃ japatā pūrvamāditaścaiva madhye caiva nibodhatām ||



rutajñānaṃ prabhāvaṃ ca svabhāvaṃ caiva kīrtyate |

madhye āditaścaiva ante caiva divaukasām ||

bhāṣitaṃ kathyate loke madhyadeśe ca kīrtitā |

māgadhā maṅgadeśeṣu kāśipuryā narottamā ||

vṛjikosalamadhyeṣu nareṣveva yathāvaca |

tathā te devarāṭ sarve mantrāṃ vavre svabhāvataḥ ||

tridaśo madhyadeśe ca vatsa paśya daśārṇavā |

amante yathā vācā tathā deśeṣu jāyate ||

tridaśeṣveva sarvatra tathā vāṇīmudāhṛtā |

yāmā devamukhyāśca nirmāṇaśca sanirmitā ||

tadā vācakṛtāṃ vācā madhyadeśārthacāriṇī |

tathārupiṇa sarve vai akaniṣṭhāśca maharddhikā ||

sarve te suraḥ śreṣṭhā rūpadhātusamāśṛtā |

dhyānāhāragatā saumyā kadācidvācāmabhāṣire ||

brāhmīśvaramatelā ca kalaviṅgarutasvanā |

madhurākṣaranirghoṣā mattakokilanisvanā ||

yadyadārtthā bhaved vācā dhīragambhīrasaṃyutā |

tathā sarvato vakrā dṛṣṭyā caiva supūjitā ||

bhavante te sadā devā madhyadeśe savācakā |

madhurākṣarasampannāḥ snigdhagambhīranādinaḥ ||

meghagarjanā teṣāṃ vācaiṣā tāṃ tu lakṣayet |

madhyadeśā yathā martyā avantyeṣveva pūjitā ||

vācā śabdasampannā tathā jñeyāṃ sureśvarām |

arūpiṇāṃ kṛto vācā asaṃjñāyatanasambhavām ||

abhāvādāśrayāt teṣāṃ na vācāṃ jagmire surāḥ |

adhaḥ śreṣṭhāḥ surāḥ sarve madhyadeśeṣu vācakā ||

madhyadeśārtthacihnānāṃ vācaiṣā sampravartate |

atha devāmatha bhūmyā vai yakṣāścaiva maharddhikāḥ ||

devayonisamāviṣṭā bahusattvagaṇāstathā |

karoṭapāṇayo devā sadā matāśca vīṇakāḥ ||

catvāro'pi mahārājā caturyonisamāśritā |

tridaśā devamukhyāstu śakreṇa saha samāśritā ||

suyāmāmatha sarvatra ūrdhvaṃ jāpi surūpiṇaḥ |

sarvadevagaṇā śreṣṭhā vācā hyeṣā tu kīrtyate ||

madhyadeśe yathā martyā hīnotkṛṣṭamadhyamām |

tathā devavatī vācā hīnotkṛṣṭamadhyamām ||

vācā tṛvidhā jñeyā hīnotkṛṣṭamadhyamā |

trividhāt karmato jñeyā hīnotkṛṣṭamadhyamā ||

tathā devālaye vāṇī madhuraṃ cāpi sūktajitā |

rutaṃ mataṃ tathā jñeyaṃ karmeṣveva niyojayet ||

asurāṇāṃ bhaved vācā gauḍapauṇḍrodbhavā sadā |

yathā gauḍajanaśreṣṭhaṃ rutaṃ śabdavibhūṣitam ||

tathā daityagaṇā śreṣṭhaṃ rutaṃ cāpi niyojayet |

teṣāṃ paryaṭantānāṃ samantānāṃ ca purojavām ||

yakṣarākṣasapretānāṃ nāgāṃścāpi sapūtanām |

sarveṣāmasurapakṣāṇā vaṅgasāmataṭāśrayāt ||

harikele kalaśamukhye ca carmaraṅge hyaśeṣataḥ |

sarveṣāṃ janapadāaṃ vā tathā teṣāṃ tu kalpayet ||

triprakārā yathoddiṣṭā teṣāṃ naiva viyojayet |

devānāṃ ca tathā nityaṃ purogānāṃ parikīrtayet ||

pretayakṣagaṇādhyakṣā skandamātarakinnarā |

nāgāṃścaiva sadā kāle yathā vācā nibodhatām ||

lāḍodreṣu tathā sindhau yathā muttarato tathā |

janeṣveva hi sarvatra tāṃ tu teṣāṃ niyojayet ||

nāgānāṃ ca yathā lāḍī vācā hyuktā manīṣiṇī |

yakṣāṇāṃ tu tathā vācā uttarāṃ diśi ye narāḥ ||

garuḍānāṃ yathā hyedre kinnarāṇāṃ tu kīrtyate |

nepāle sarvato vācā yathā sā tāṃ nibodhatām ||

pūtanānāṃ tathā nāryā vindhyakukṣinivāsinām |

vindhyajātā manuṣyāṇāṃ mlecchānāṃ ca yā vācā ||

pūtanānāṃ tu sā jñeyā vācaiṣāṃ parikīrtitā |

rākṣasānāṃ yathā vācā tāṃ vavre surottamā ||

sasṛjyadakṣiṇā deśā andhralāṭeṣu kīrtitā |

draviḍānāṃ tu sarveṣāṃ ḍakārabahulā sadā ||

tāṃ tu vācā samālakṣye rākṣaseṣveva niyojayet |

triḥprakārā tathā jñeyā rākṣasānāṃ kulayonayaḥ ||

triḥprakāraiva vācaiṣā tridhā caiva niyojayet |

sarvato trividhā jñeyā deśabhāṣāśca te tridhā ||

triḥprakāraṃ tathā karma trideśaṃ caiva yojayet |

trividhaḥ sarvato jñeyaḥ trividhaṃ karma rutaṃ smṛtam ||

samaṃ sarvaiṣu tatraiva vidhātānyaṃ niyojayet |

nānābhūtagaṇā proktā nānābhūtalavāsinaḥ ||

nānā ca bahubhāṣajñā nānāśāstravibhūṣitā |

mānuṣā mānuṣāṃ vidyā nānāvācavibhāṣitām ||

nānāśāstramatā jñeyā nānāmantrārthaśālinaḥ |

nānākarmasamoddeśā nānāsiddhistu mucyate ||

āviṣṭānāṃ yadā martyā pātrasthānasamāgatā |

teṣāṃ ca vidhiyuktena mantraiścāpi suyojitā ||

āgatā bhūtale devāṃ vācanaiva vibhāvayet |

liṅgamarthaṃ tathā pātraṃ devaṃ caiva niyojayet ||

śreyasā śreyase caiva āveśānāṃ tu lakṣayet |

nānādeśasamācārā nānābhāṣasamodayā ||

nānākarmārthasaṃyogā nānāliṅgaistu lakṣayet |

madhyadeśābahiryeṣāṃ vācā bhavati cañcalā ||

te tu vyaktaṃ narā jñeyā mlecchabhāṣāratā hi te |

ye krūrā rākṣasā ghorā raudrakarmāntacāriṇaḥ ||

ḍakārabahulā vācā lakārāvyakta mārṣo |

dakṣiṇātyā yathā vācā cañcalā bhavati ninditā ||

tathā ca rākṣasastveṣu vācaiṣā parikīrttitā |

bahudhā rutayā jyeṣṭhā āviṣṭānāṃ tu trijāparām ||

ākṛṣṭā mantribhiḥ kṣipraṃ svayaṃ vā iha māgatā |

bahudhā gṛhṇanti sattvānāṃ mātarā sagrahā surā ||

garuḍā yakṣagandharvā kinnarā + + + + + |

piśācā coragarākṣasānāṃ yakṣapūtanām ||

ābiṣṭānāṃ tathā liṅgā kathyamānā nibodhatām |

mlecchabhāṣiṇa kravyādā piśācāvyaktalāpinām ||

lakārabahulā vācā ḍakārāntāstu pūtanā |

teṣāṃ nerdhvagatā dṛṣṭi karmeṣveteṣu yojitā ||

mātsaryā krūrasattvānāṃ mṛṣāvādādasuce ratā |

teṣā nordhvaṃ gatā dṛṣṭi ardho dṛk nordhvagatā hi te ||

mātarāṇāṃ tathā vācā śubhārthopasaṃhitā |

grahāṇāṃ kumāramukhyānāṃ vācā bhavati kevalā ||

śubhāṅgasampadā vācā bālabhāvyarthayojitā |

prabhāvasarvataḥ śreyāṃ sarvataśca divaukasām ||

garuḍānāṃ tathā vācā āviṣṭānāṃ tu lakṣayet |

gakārasamatā jñeyā mlecchabhāṣeva lakṣyate ||

avyaktaṃ sphuṭābhāsaṃ kīrtiyuktaṃ śubhodayam |

suparṇine pāyavadityeṣā viṣadarpavināraṇī ||

nānāgatayo hyeṣāṃ nānābhūtasamāgamām |

nānāvarṇato jñeyāṃ nānāliṅgaistu lakṣayet ||

śubhākaramabhākara mabhāsantaṃ bhakṣayo nāgarāṭ pade |

vāsukīprabhṛtayo nāgā dhārmikā vasudhātale ||

kṣipravācā samāyuktāśca vasanto uragādhipā |

svena svena tu kāyena yo liṅgena tu lakṣayet ||

tena tena tu liṅgena taṃ taṃ sattvaṃ vinirdiśet |

kaśmalā kathitā sarve adho dṛṣṭigatā hi te ||

nānāliṅgināṃ jñeyā nānāsattvanikāyatām |

nānākāyagataiḥ karmaiḥ nānākāyaṃ nibodhatām ||

evaṃprakārāhyanekā bahuliṅgābhibhāṣiṇā |

nānābuddhikṛtaiḥ karmaiḥ nānāyonisamāśritaiḥ ||

āviṣṭānāṃ bhuvi martyānāṃ kathitā liṅgāni vai sadā |

surāṇāmasurāṇāṃ ca yathā vācārthaliṅginī ||

tathaiva tad yojayet kṣipraṃ bhūmirmānuṣatāṃ gatāḥ |

devānāṃ tadā vidyāt suprasannena cetasā ||

nirīkṣante tathā cordhvaṃ diśāṃ caiva samantataḥ |

aviklavā manasaudvilyā hṛṣṭā rūpasamanvitā ||

śuddhākṣā animiṣākṣāśca snigdhā ca snigdhavakrayaḥ |

prasannaglatyā tathā sarve suraśreṣṭhā nu lakṣayet ||

paryaṅkopahitā jñeyā niṣaṇṇā bhūtale śucau |

kecidambaraṃ niḥsṛtya niṣaṇṇā khecarā pare ||

brahmādyā kathitā devā dhyānaprītisamāhitāḥ |

tadūrdhvaṃ śreyasāṃ sthāne rūpiṇā bahurūpiṇā ||

ākṛṣṭā mantribhirmantraiḥ mantrajānāṃ saniśritā |

teṣāṃ rūpadharā kāntiḥ āśrayā te parivartaye ||

dhyānaprītisamāpannāḥ īṣismitamukhā sadā |

śuddhākṣā viśālākṣā buhurūpasamāśritā ||

vamantyo tadā kāntyā śriyā rūpasamanvitā |

prarajñānavido devā teṣāṃ taṃ nibodhayet ||

paryaṅkopariviṣṭā vai dhyāyantā ṛṣivat sadā |

tadāveśaṃ vidurbuddhyā iṣṭamarthaprasādhakam ||

śreyasā sarvamantrāṇāṃ hitāyaivopayojayet |

kathitaṃ sarvamevaṃ tu nibodhata sureśvarāḥ ||

ṛṣiṇā kathitā hyete saṃyatā te ṛṣavasthitā |

āviṣṭānāṃ tadā liṅgā ṛṣīṇāṃ kathitā mayā ||

ūrdhvadṛṣṭigatā devā ūrdhvapādātha kaśmalā |

vikṛtā raudrarūpāśca ūrdhvakeśāstu rākṣasāḥ ||

mātarāṇāṃ tadevaṃ tu keṣāṃ ceva tu dṛśyate |

kravyādā nagnakā tiṣṭhe sacelā niścelatāṃ gatā ||

ūrdhvapādā vikṛtākhyā ūrdhvakeśā grahā pare |

vicerūrmedinīṃ kṛtsnāṃ samantāt saritātaṭām ||

ekavṛkṣā śmaśānāṃ ca ekaliṅgā pulinodbhavām |

devāvasatharathyāsu vindhyakukṣiśiloccayām ||

himādre sānumāṃścaiva mlecchataskaramandirām |

tatrasthā vikṛtarūpāstu mantrākṛṣṭāśca māgatā ||

gṛhṇanti prāṇināṃ kṣipraṃ śaucācāraparāṅmukhām |

sarvamedinīṃ gacched bhayādāhāramohitām ||

gṛhṇanti bahudhā loke bahuvyādhisamāśritām |

nānāvikṛtarūpāste nānāveṣadharā parā ||

gṛhṇanti prāṇināṃ kṣipraṃ mṛtakaṃ mūtrasuptakām |

teṣāṃ ca kathitaṃ liṅgaṃ caritaṃ tu vibhāvitam ||

vācamālakṣitaṃ pūrvaṃ kathitaṃ tu mahītale |

āviṣṭānāṃ tathā cihnaṃ mānuṣeṣveva lakṣitam ||

sthiraprakārāḥ sarvatra suraśreṣṭhā nibodhatā |

āviṣṭānāṃ tathā liṅgā kathitā bhūtale nṛṇām ||

snigdhaṃ prekṣate nityaṃ animiṣaścāpi dṛṣṭitaḥ |

mānuṣe sattvasaṅkliṣṭe suraśreṣṭhe tu mahītale ||

vavre vasudharāṃ vācāṃ śabdasaṅghārthabhūṣitām |

yukte śreyase dharme mānuṣye vāśrathogato ||

suraśreṣṭho gato mukhyo jñeyo sarvārthasādhako |

cintitaṃ jāpine tena gatabuddhidivālaye ||

tat sarvaṃ bodhayet kṣipraṃ mantriṇe cintitaṃ tu yat |

etat samyagākhyātamāveśaṃ bhuvi daivatam ||

asaṃjñino'pi sadā mantrairākṛṣyante tu bhūtale |

nabhāṣa madhuraṃ vācaṃ na yajño satvarā surāḥ ||

niḥśreṣṭhā vivaśā caiva sthitā te maunamāśritāḥ |

na vācā kiñcanasteṣāṃ na cittā nāpi mānitā ||

tasmāt taṃ na cākṛṣye taṃ jāpī parivartayet |

asādhyaṃ nāpi tatteṣāṃ mantrāṇāṃ jinasaudbhavām ||

nākṛṣyaṃ vidyate kiñcid duṣkaraṃ teṣāṃ japtamantrārthatāpinām |

ākṛṣyante tathā āryā āryairmantraistu yuktitāḥ ||

āryāṇāṃ yāni cihnāni khaḍgiśrāvakasambhavām |

bodhisattvā mahātmāni daśabhūmisamāśritā ||

ākṛṣyante tathā mantraiḥ samayaiścāpi subhūṣitāḥ |

mahādūtyaistathoṣṇīṣairmunirvarṇasuyojitaiḥ ||

buddhaputraistu dhīmadbhirabjaketukuloditaiḥ |

kuliśāhvairmantramukhyaistu krodharājamaharddhikaiḥ ||

nānye mantrarāṭ śaktā laukikā ye maharddhikā |

nāpi samayavitteṣāṃ na cotkṛṣṭo mantramīśvaraḥ ||

varṇituṃ gaṇayituṃ gantuṃ taṃ sthānaṃ yatra te sadā |

samayā sañcālyate teṣāṃ hetuḥ karmasamāhitām ||

nanu cākṛṣyate teṣāṃ hetuṃ karmasamāhitam |

tantraṃ cākṛṣyate teṣāṃ samaye buddhabhāṣitaiḥ | |

tasmāt taṃ na cālaye yatnā na vṛthāmarthena yojayet |

maharddhikā te mahātmāno daśabhūmisamāśritām ||

aśaktā sarvamantrā vai gantuṃ yatra te tadā |

tathāgatānāṃ tathā mājñā saṃsmṛtyāmarapūjitā ||

āgaccheyu tadā sarve mantrajaptārthamantravit |

ākṛṣṭānāṃ bhavelliṅgā mānuṣyokāyamānuṣām ||

dhīrataḥ snigdhavarṇaśca gambhīrārthasudeśakaḥ|

dhīro gambhīratāṃ yāto alpabāṣpo bhavet tadā ||

asvinnamanasotkṛṣṭo pṛṣṭaśca mantravit |

svamudro bandhayāmāsa suvidiśe caiva nabhastale ||

parasattvavido hyagro dharmatattvārthadeśakaḥ |

nītiḥ prītisukhāviṣṭo kṛpāviṣṭasya cetasā ||

mahotsāho dṛḍhārambho buddhadharmārthadeśakaḥ |

muhūrttaṃ kṣaṇamātraṃ vā praviśenmānuṣāśrayam ||

bahurūpo surūpaśca ūrdhvaṃ tiṣṭhe nabhastalam |

buddhadharmagatā dṛṣṭiḥ saṃghe caiva sagauravā ||

kṣaṇamātraṃ tadā tiṣṭhenmānuṣīṃ tanumāśṛtā |

satyasandho mahātmāno jitakrodho tridoṣahā ||

prathamaṃ tāvato vidyā paścāccaiva niyojitā |

mānuṣaistadā kṛṣṭā punarmuktāśca yatheṣṭagāḥ ||

stabdho niścalākṣaśca sitavarṇastathaiva ca |

aṅgaketustadāviṣṭo dhīragambhīrasuśvaraḥ ||

suprasanno mahākāyo tiṣṭhate ca mahītale |

paryaṅkamāsanāviṣṭo kṛpāviṣṭo'tha cetasā ||

sa mudrā padmaropeto mahāsattvo samāviśe |

avalokito muniḥ śreṣṭho bodhisattvo maharddhiko ||

svecchayā āgato lokāṃ sattvavatsalakāraṇo |

abhayāgrā kāraṇo + + + + + + + + + ||

abhayāgrā karopetau ūrdhvadṛṣṭisamasthitau |

sādhakaṃ paśyate dṛṣṭyā karuṇāviṣṭacetasā ||

īṣismitamukhā devā kecid bhrūlatabhūṣito |

mahāsattvo mahātmāno sattvānāṃ hitakārakaḥ ||

prasannā sarvata mūrttyā taṃ vidyādavalokitum |

krūraḥ vajradharo mukhyo bodhisattvo maharddhikaḥ ||

āviṣṭo krūriṇo sarvo raktāntāyatalocanā |

indīvaratviṣākāra īṣat kāye tu lakṣayet ||

parāmṛśyantaṃ tadā vajraṃ mudrāṃ vadhnāti mātmanām |

tuṣṭo varado martyāṃ bhogāṃ dāpayate sadā ||

mahātmā kṛṣṇavarṇo vai īṣi dṛśyati tatkṣaṇāt |

snigdhaṃ gambhīramukto'sau vācāṃ bhāṣate tadā ||

nṛṇāṃ kimarthametaṃ vo karmavaraṃ dāsyāma vo bhuve |

amoghaṃ darśanamityāhurvajriṇe'bjijine jine ||

varadā saprabhā mantrā phalaṃ dadyustadā tadā |

jinerāgamanaṃ tatra nirmāṇo bhuvi mānuṣām ||

samayāt kathitā hyete varṇāścaiva vibodhitā |

tathāgatādāśrayāddhi vā phalehetusamudbhavā ||

nirmāṇā kathyate bimbaṃ na bimbaṃ nirmāṇamāśṛtam |

bimbanirmāṇayo yadvat pratibimba na vidyate ||

padmakiñjalkavarṇo'sau hemavarṇa mahādyutiḥ |

nirbhinnarocanābhāso kuṅkumārābhividviṣaḥ ||

udyantamivārka vai karṇikārasamaprabhaḥ |

tādṛśaṃ vidyate bimbe buddhabimbasamāsṛte ||

brāhmaśca ravanirghoṣo kalaviṅkarutadhvaniḥ |

śreyasaḥ sarvabhūtānāṃ yuktiyogānniyujyate ||

tādṛśaṃ lakṣaṇaṃ dṛṣṭvā buddhamityāhu jantavaḥ |

tadgotrā ca vidhisteṣāṃ vajrābjakulayo tadā ||

laukikānāṃ tu mantrāṇāṃ mantranāthaṃ tu yojayet |

yat pūrvaṃ kathitaṃ sarvaṃ bahuprastāvabhūṣitam ||

taṃ niyuñjya tadā mantrī mantreṣveva ca sarvataḥ |

ṛṣīṇāmekasaṃsthānaṃ garuḍānāṃ ca nibodhitam ||

svaliṅgā vācayā caiva taṃ niyuñjyatha mantriṇām |

bahuliṅgā tadā caiṣā svaliṅgā caiva sādhaye ||

svamudrāmudritā hyete itarā vyantarā smṛtāḥ |

kathitaṃ sarvamāveśaṃ svamukhaṃ duḥkhadaṃ parām ||

eṣa kālakramo yoge āveśe caiva yojayet |

mahāprabhāvairmudraistu mantraiścāpi nivārayet ||

niyuñjyāt sarvato mantrī japtamātrāṃ ca cetarām |

anyathāmācerad yastu itarairmantribhiḥ sadā ||

parirakṣya tadā pātraṃ mantraiścāpi maharddhikaiḥ |

dūtidūtagaṇaiścāpi ceṭaceṭigaṇaiḥ sadā ||

itarāṃ laukikāṃ devāṃ āhvaye caiva maharddhikām |

yakṣarāḍ vividhā sarvāṃ yakṣiṇyaśca maharddhikam |

āhvayet tatkṣaṇānmantrī manasaḥ yadyapīpsitam |

anyamantrā na cāhveyā nānye devagaṇā sadā ||

svayamevāgatā ye tu samaye tāṃ niyojayet |

sarve sampadakā hyete mantrā sarvārthasādhakāḥ ||

taṃ tasmā netarāṃ karmaṃ āveśāṃ cāpi varjayet |

ākṛṣṭā maharddhikā devā divyā āryāśca bhūmijā |

alpakārye'tha yuñjānā samayabhraṃśo'tha jāyate ||

takṣakaḥ prekṣate stabdhaṃ vāśukiścāpi nṛtyate |

karkoṭakaśca mahānāgo mucilindayaśaśvinaḥ ||

śaṅkhapāladurlakṣo nṛtyante uragādhipā |

śaṅkhapālo'tha śaṅkhaśca maṇināgo'tha kṛṣṇilaḥ ||

sāgarā bhramate kṣipraṃ patate ca muhurmuhuḥ |

sarpavanniḥśvasante te viṣadarpasamucchritāḥ ||

vividhā nāgavare hyete antāntā teṣu nibodhatām |

kecid bhāvayato hṛṣṭo kecit tiṣṭhanti niścalam ||

kecit pate + + kṣipraṃ svasthāṅgā ūrdhvamūrddhajā |

patanti vividhākāraṃ plutaṃ cāpi karoti vai ||

anantā bhramate kṣipraṃ padmavaccale jale |

anantā nāgayonyāstu saṅkhyātā liṅgaveṣayo ||

pūrvavat kathitā vācā daṣṭāviṣṭamahoditam |

mocayet kuliśāhvena mantreṇa krodharājena yuktimāṃśca ||

mantreṇaiva kuaryāntaṃ teṣāṃ mantreṇa yojayet |

mantrāstu parṇinā ye'tra nirdiṣṭā viṣanāśakā ||

te tu mantrā sadā yojyā daṣṭāviṣṭeṣu sarvataḥ |

śeṣā vighnā tathā kuryā grahamātarayojitā ||

tenaiva kārayet karmaṃ grahamātarapūtanām |

asaṅkhyā lakṣaṇā hyete daṣṭāviṣṭeṣu jantuṣu ||

taireva laukikairmantraistattat karma niyojayet |

aśeṣaṃ kathitaṃ hyetaṃ daṣṭaviṣṭaṃ va lakṣaṇam ||

adhunā bodhayiṣyāmi tiryagbhāṣāṃ samānuṣām |

nārakānāṃ tu bhāṣāṃ vā kathyamānāṃ nibodhatām ||

yadā pakṣigaṇā sarve sannipatya samantataḥ |

grāmavāsaṃ tadā cakruḥ madhyāhne janamālaye ||

tadā te kathaye vācāṃ rephaṃyuktāṃ sabhairavām |

krakaḥ kakāramityāhuḥ kākā ye krūrabhāṣiṇo |

kathayanti bhayaṃ tatra kṣudhā caiva ca darśayet |

mayūrā kokilāścaiva sannipatya prage tadā ||

krūrāṃ darśayed vācāṃ bhayaṃ tatra nivedayet |

bubhukṣāṃ kathayāmāsa āhāraṃ caiva yojayet ||

sadāhaṃ sarvakāyātā grāmasthāneṣu dṛśyate |

tadā te kathayantyete tāṃ vācāṃ bhayabhairavām ||

ṣaṇmāsāṃ naśyate deśe grāmyaktāṃ bhojanottamām |

teṣāṃ kṣīrasamaṃ deyaṃ toyaṃ caiva sukhodayam ||

śārikāśukamukhyāṃstu kapotā haritāstathā |

cakravākā bhāsasvakīkā sarve āgatya mīlaye ||

grāmamadhyagatā hyete yadā kurvanti mālayam |

tadā te kathayantyevaṃ mahādurbhikṣakāraṇam ||

anāvṛṣṭiṃ tathā vyādhiṃ bahurogasamāgamam |

lūtā visphoṭakāścaiva mahātaskaratāśrayām ||

avagacchantu bhavanto vai ṣaḍbhirmāsairbhaviṣyate |

yadā sarvapakṣigaṇā krūraṃ cakraturbhṛśadāruṇam ||

rodamāne tadā sarve sattvānāṃ ca niveditā |

yathāsthitā yathākālaṃ tadaivattatra yojayet ||

dakārabahulaṃ vācaṃ manuṣyabhāṣiṇo yadā |

āgatya grāmavāse'smiṃ kathayanti yathā hi tam ||

rātrau svastyayanaṃ kṛtvā tasmād deśādapakramet |

madhurākṣarasaṃyuktaṃ yadā nedu sapakṣijā ||

tasmāt subhikṣamārogyamevaṃ cāhurnivedayaet |

yadā dakṣiṇato gacche mṛgā gacchetha magratam ||

siddhiṃ ca nirdiśante tāḥ mṛgāścaiva supuṣkalām |

śvānajambūkanityasthāḥ te mṛtyuṃ darśayanti te ||

na gacchet tatra medhāvī jambūkaiśca nivāritaḥ |

praviśet svālayaṃ kṣipraṃ kathayāmāsa te tadā ||

atikrūrā ninedustāḥ agrataścāpi pradhāvayet |

gaccheta tatkṣaṇānmantrī yadicchet siddhimātmanaḥ ||

vāmato dakṣiṇaṃ gacchejjambūko yadi gacchataḥ |

siddhiyātraṃ vijānīyājjambūkena niveditām ||

cāṣā ca pakṣiṇā sarve mṛgāścaiva sajambukā |

hariṇā śaśakāścaiva vividhā tiryajātayāḥ ||

pradakṣiṇaṃ ca yadā cakrurmahāsiddhiṃ supuṣkalām |

kathayāmāsa te sarvaṃ gaccha pūjyo bhaviṣyasi ||

sarvamaśobhanā hyete uragā śvāpadādayo |

mārge yadi dṛśyate sthānagacchet kutra vā kvacit ||

sarve te kathayantyevaṃ nāsti siddhinivartatām |

gacchatāṃ svakamāvāsaṃ svastho tiṣṭhati sve gṛhe ||

na gacchet tatra mantrajño uragaistu niveditam |

yadi gacchet tadā kālaṃ udvego mṛtyu vā bhavet ||

nānātiryagatā prāṇā jalāvāsā sthalecarā |

sthāvarā jaṅgamāścaiva kathayanti śubhāśubham ||

viparītairbhayaṃ vidyāt svasthaiḥ svasthatāṃ gatāḥ |

kecit tiryagatā divyāḥ mānuṣā bhāṣiṇo tadā ||

yo'yaṃ nivedaye vācāṃ taṃ tathaiva niyojayet |

svaliṅgaiḥ sadā svāsthyaṃ krūraiścāpi subhairavam ||

tat tathaivāvadhāraṇārtthaṃ buddhiṃ dadyātha mantravit |

liṅgāvanekadhāṃ lakṣye nānāyonisamāśritām ||

mānuṣāṇāṃ tathā vācā yuktā madhyārtthabhāṣiṇau |

madhyadeśe tu yā vācā śabdapadārtthāvabhāṣitā ||

sa mānuṣī vācamityāhuḥ tato'nyaṃ mlecchavācinī |

vāṇī sarvatato jñeyā madhyadeśe nibodhitā ||

madhurākṣarasaṃyuktā hṛdyā karṇasukhāvahā |

anelā mānasodbhūtā avikṣiptārtthabhāṣiṇī ||

sa jñeyā mānuṣī vācā rutaṃ caiva svabhāvataḥ |

tato'nye sarvato'nartthā sā vācā mlecchavarṇinī ||

kathitaṃ mānuṣaṃ vānyaṃ paśūnāṃ tāvadihocyate |

siṃho'pi deśamākramya gacchet puravaraṃ sadā ||

bhṛśaṃ tatra haret kṣipraṃ taruṃ tasya sudāruṇam |

rudyate paśurājā vai karuṇaṃ dīna nivedayet ||

mahad bhayaṃ tadā vidyāt sarvadeśopasaṃplavam |

mahāpure yadā rāvaṃ paśurājñeti śrūyate ||

paścime mahad bhayaṃ vidyāt dakṣiṇe śāntikāmatām |

pūrveṇa tu bhaveccakra pararāṣṭrāgamaṃ viduḥ ||

uttareṇa bhaved ghorā ativṛṣṭyāhu saṃplavam |

vidikṣeṣveva sarvatra bhayaṃ caiva nivedayet ||

rāvairdvistribhirjñeyaṃ tribhirdikṣu mahad bhayam |

kṣemadakṣiṇato sarva siṃhenaiva niveditam ||

catvāro matha pañcā vā sapta ṣaṣṭha nibodhitā |

aṣṭāt pareṇamityāhuḥ niḥphalaṃ caiva niyojayet ||

dakṣiṇāvasthitā śreyā adha ūrdhvartthasampadā |

kṣemaṃ + kasāmīpye devāyatanacatvare ||

sadārāvaṃ tadā varjyaṃ tasmād deśādapakramet |

yathā siṃhe tathā sarvaṃ sarvaprāṇiṣu yojayet ||

śarabhaiḥ śārdūlākhyairvai yathā tata sarva nibodhatām |

abhāvā mānuṣāvāsaṃ hiṃsaḥ śarabhayā sadā ||

kintu prāsādikaṃ jñānaṃ katthyate tāṃ surottamām |

kroṣṭukeṣu ca sarvatra tāṃ tathaiva niyojayet ||

pūrvapaścimato bhāge yadā hastī ruded bhṛśam |

tasmānmahad bhayaṃ vidyāt tatra deśeṣu jantunām ||

śmaśānā vāyasāścaiva urdhvatuṇḍā rudanti vai |

tatra vidyānmahodvegaṃ vāyasaiśca niveditam ||

prasthito mantriṇe kālaṃ yadyadeśābhikāṃkṣiṇam |

gacchato vāmataḥ kāko bhṛśaṃ rauti sudāruṇam ||

na gacchet tatra medhāvī vāyasena niveditam |

rauti dakṣiṇato śreyaṃ agratastu nivārayet ||

na gacchet tatra mantrajño gacchan mṛtyuvaśo bhavet |

gomayaṃ bhakṣayet pakṣī yadā rauti sukhodayam ||

mṛṣṭānnabhojanaṃ vidyā golābhaṃ caiva nirdiśet |

mandirārūḍhanityastho yadā rauti sa vāyasaḥ |

ardharātre tathā kāle gṛhabhedaṃ samādiśet |

dhānyapuñjadharārūḍho yadā rauti sa vāyasaḥ ||

suśubhaṃ kūjate kṣipraṃ madhuraṃ cāpi bhāṣitam |

acirāt taṃ phalaṃ vidyā bahudhānyadhanāgamam ||

gṛhadvāraṃ yadā paśyaṃ vāyaso ravato bhṛśam |

tatra rātrau bhavet tasya śastrasampāta cauribhiḥ ||

kṣīravṛkṣe yadā śreṣṭho kaṇṭake kalahapriyaḥ |

hastiskandhasamārūḍhaṃ aśvapṛṣṭhe ca śobhanam ||

bhogināṃ mastake rājyaṃ padmapuṣpeṣu sampadā |

nānāvividhasampatyo madhurākṣarakūjitā ||

sarvatoliṅgamartthānāṃ tat pūrvaṃ kathitaṃ hitam |

+ + + kūjanaṃ krūraṃ samaṃ sarveṣu yojayet ||

śivāya sarvato jñeyā dakṣiṇena phalapradā |

tat sarvaṃ siṃhato jñeyaṃ śivānnu sarvadā ||

krūrā aśobhanārāvā dīnā mṛtyuparāyaṇā |

sarvato sukhaniṣpattiṃ phalaṃ sasyasamudbhavam ||

sarve śivagaṇā proktā śāyamprāte ca śobhanā |

ekāraveti yadyetā dakṣiṇāṃ diśamāśritā ||

śivā śivatamā proktā dvitīyā rāve tu kīrtyate |

tṛtīye rāve tathā jñeyā rājñe artthāvahā bhavet ||

caturtthe tu mahālābhaṃ pañcame putradā smṛtā |

ṣaṣṭhe ca dhananiṣpattiḥ saptame na bhave śubhā ||

aṣṭamaṃ niḥphalaṃ vidyā tadūrdhvaṃ bhayapīḍitā |

evaṃ karoti śivā tatra asaṅkhyeyā te'pyaniṣṭadā ||

paścimena śivā jñeyā paracakrabhayaṃ tadā |

dvitīye durbhikṣakāntāre krūrarāvā yadā bhavet ||

tṛtīye arthanāśaṃ tu caturthe prāṇarodhinam |

pañcame kathite rāve amātyānāṃ vyādhipīḍakāḥ ||

ṣaṣṭhe corāgamaṃ vidyā sarvatastu śivā tu sā |

saptameva mahāvyādhiṃ aṣṭame cāpi ninditā ||

tadurdhvaṃ bhayabhīrārttā kṣudhitā vā prabhāṣate |

utareṇa tu yo rāvo śivāyāḥ śrūyate sadā ||

mahāghoratamaṃ vyādhiṃ tatra sthāne vinirdiśet |

dvitīye krūrarāve tu duḥkhadā sā bhavet tadā ||

tṛtīye arthanāśaṃ tu caturtthe agnisambhavam |

pañcamena mahāvṛṣṭiṃ ṣaṣṭhe rājāparuddhyate ||

saptamena mahāyuddhaṃ śastrasampātamādiśet |

aṣṭame niḥphalaṃ vidyā tadūrdhvaṃ yaḥ kiñci roditi ||

pūrveṇa ca yadā rauti śivā yāme tu mantime |

tadā rājāgamaṃ vidyā dvitīyārāve tu preṣiṇām ||

tṛtīyaṃ rājato mṛtyuḥ baddho vā yadi śrūyate |

caturthe corato duḥkhaṃ pañcame prāṇarodhikam ||

ṣaṣṭhe ca bhavate vyādhiḥ saptame agnito bhayam |

aṣṭame niḥphalaṃ vidyā śeṣaṃ pūrvavat sadā ||

yadā dakṣiṇapūrveṇa vidiśe vyāhare śivā |

prathamena bhavet saukhyaṃ dvitīye sarvato janām ||

tṛtīye dhananiḥpattiścaturthe sasyasampadā |

pañcame subhikṣanirdiṣṭaṃ ṣaṣṭhe kṣemaṃ samādiśe ||

saptame sarvato jñeyamaṣṭame niḥphalaṃ sadā |

yadā dakṣiṇabhāgena paścimāmadhyato sadā ||

nirdiśe ca dhruvā jñeyā śivā krūratamā smṛtā |

prathamena bhavenmṛtyuḥ hanyate brāhmaṇā dvike ||

tṛtīye kṣatriyaṃ hanyā caturthe vaiśyamityāhuḥ |

+ + + pañcame śūdrayonayaḥ ||

ṣaṣṭhe mlecchināṃ hanti saptame taskarā tadā |

aṣṭame niḥphalaṃ vidyā atiduḥkhaṃ krūrarāviṇām ||

asaṅkhyeyānāṃ tu dṛśyate |

uttarāpaścimābhāge yadā tīvraṃ virauti sā ||

atikṣipraṃ mahāvyādhiḥ rājñe vā vyādhimādiśet |

dvitīyena hanyate hastī rājño mukhyo gajottamam ||

tṛtīyena bhavenmṛtyuḥ mādiṣṭaḥ tatra vai |

caturthena bhavenmṛtyuḥ mukhyānāṃ ca dhaneśvarām ||

pañcame dhananāśaṃ tu ṣaṣṭhe vyādhi sambhavet |

saptamena bhave duḥkhaṃ sarvato ca bhayāvaham ||

aṣṭame niḥphalaṃ vidyā pūrvaṃ vai sarvato tadā |

uttare pūrvayormadhye vidikṣu caiva lakṣayet ||

atikrūrā yadā kṣipraṃ śivā vyāharate tadā |

uttare pūrvato madhye vidikṣuścaiva lakṣayet ||

atikrūrā yadā kṣipraṃ śivā vyāharate tadā |

mṛtyunā hanyate jantuḥ pauramukhyo dhaneśvaraḥ ||

dvitīyena hanenmantrī tṛtīye gajamādiśe |

caturthe vividhayonyāstu mlecchataskarajīvinaḥ ||

caturthena bhaved vyādhiḥ sarveṣāṃ ca tadā jane |

pañcame hanyate putro amātyo vā nṛpaterdhruvam ||

ṣaṣṭhe mṛtyumādiṣṭā mahādevyā tu narādhipe |

saptamena haned rāṣṭraṃ muktaṃ cāpi vinirdiśet ||

aṣṭame niḥphalaṃ vidyā pūrvavat kathitā sadā |

ataḥ ūrdhvaṃ tathā rāvo śivānāṃ ca bhave yadā ||

amānuṣaṃ taṃ vidurmartyo mahopadravakārakam |

apakramya tato gacche mantrairvā rakṣamādiśet ||

mahāprabhāvairvikhyātairjinābjakulayodbhavaiḥ |

homakarmāṇi kurvīta śāntiṃ tatra samādiśet ||

evaṃprakārā hyanekāni bahubhāṣyā paśuyonayaḥ |

nānāpakṣigaṇāṃścāpi rutaṃ caiva nibodhaye ||

bahudhā tiryagatā keciccāpasumūrttijā |

kecid vikṛtarūpāstu raudrā sattvaviheṭhakā ||

kecit prāṇāparodhikāṃ sattvāṃ hiṇḍyante'tha mahītale |

asṛkpānaratāḥ kecid anvāhiṇḍanti medinī ||

kecid rudhiragandhena bhramante medinītalam |

vividhā mātarā hyete grahamukhyāstu bāliśā ||

kumārakumārikārūpāḥ grahāḥ proktāḥ vividhā parā |

bhramante medinīṃ kṛtsnāṃ kṣaṇamātreṇa sarvataḥ ||

sahasraṃ yojanaṃ kecid vāyuvad bhramatāparāḥ |

paśuveṣakṛtā kecid dṛṣṭyā naṣṭā ca jantuṣu ||

vividhaṃ karoti sarve te sarvatra vasudhātale |

mṛtapūtakasattveṣu supta upahate tathā ||

gṛhṇate mānuṣāṃ kecit balimālyārthakāraṇāt |

sarveṣāṃ mānuṣāṃ loke kramante kecinnabhastalāt ||

sarvākāravido jñeyā bahurūpā vikāriṇaḥ |

śubhā aśubharāvāśca jñeyā liṅgaistu sarvataḥ ||

śubhāśubhaphalaṃ sarvaṃ vikṛtaṃ sukṛtaṃ tathā |

āgamairbahuvidhairjñeyā lokatattvārthacihnitaiḥ ||

ṛṣibhirjinasutaiścaiva khaḍgibhirjinavaraiḥ sadā |

śrāvakairmaharddhikaiḥ sarvaṃ nānāyonisamāśritam ||

grahairgrahavaraiḥ khyātaiḥ prakṛṣṭairlokacihnitaiḥ |

jñeyaṃ śāstrato tattvaṃ āgamādhigamāpi vā ||

nānāliṅgavidhānena gatiyonivibhāvataḥ |

jñeyaṃ śubhāśubhaṃ sarvaṃ krūraiḥ saumyaiśca liṅgibhiḥ ||

chatraṃ śitaṃ patākaṃ ca matsaṃ māṃsaṃ ca sārdrayoḥ |

utkṣiptā ca medīnī padmayantra gomayaṃ tadā ||

dadhi puṣpaṃ phalaṃ caiva striyaṃ vāmbarabhūṣitām |

śuklavastraṃ tathā jñeyaṃ dvijaṃ śreyārthabhāṣiṇam ||

vṛṣaṃ gajaṃ tathā jñeyaṃ aśvaṃ cāmarabhūṣitam |

pradīpaṃ bhājane nyastaṃ pūrṇadhānyaphalodayam ||

devadvijapratimāṃ vā pūjyamānā sadā nṛpaiḥ |

abhiṣekārtthayuktaṃ vā nṛpabimbātha mantriṇām ||

śaṅkhasvanaṃ bherīṃśca paṭahaṃ cāpi sudundubhim |

ghaṇṭāśabdaṃ prahṛṣṭaṃ ca jayaśabdaṃ praghoṣitam ||

mānuṣyodīritāṃ vācāṃ jayasiddhiphalapradam |

etā nimittā māvedya iṣṭāṃ caiva niveditām ||

sarvasampatkaraṃ kṣemaṃ iṣṭaṃ caiva supūjitam |

sarvāṃ prāpnuyādartthāṃ saphalāṃ manasodbhavām ||

mantrajāpaṃ tato gacchet siddhyartthī siddhimādiśet |

sarveṣāṃ sarvasattvānāṃ prasthitānāṃ tu nirdiśet ||

yo'yaṃ devatādhyakṣa iṣṭo gotrajo paro |

ādhyeṣṭyo bhavennityaṃ taṃ liṅgī paśyato phalam ||

vividhākāracihnāstu devāḥ proktāstu sarvadā |

talliṅginā tathā proktā vividhā veṣacihnayaḥ ||

yo yamiṣṭataraṃ paśyet so tasyaiva phalodayam |

vācāṃ bahuvidhāṃ vavre yadā te mānuṣā bhuvi ||

kathayanti śubhāṃ vācāṃ anyonyālāpamāsṛtāḥ |

pareṣāṃ ca yadā vavre viśvastāśca samantataḥ ||

evaṃ ca vācire mūcuḥ śubhaṃ śreyaṃ japaṃ sadā |

kṣemamārogyasarvaṃ vai svastiśāntisukhodayaḥ ||

dhaninaḥ devato mukhya suro dharmarājāstathā |

sarvato bhāskaraścaiva chatradhvajapatākayoḥ ||

buddhadharmatadā saṅghaṃ mantraṃ tāramitiḥ sadā |

kumāraṃ kāñcanaṃ śubhraṃ agniskandhaṃ mahotsavam ||

jinaṃ padma tathā vajraṃ lokeśaṃ bodhimuttamam |

bodhisattvā tathā lokāṃ brahmaścaiva surottamām ||

bahuprakārā hyanekāni praśastāṃ śādhuvarṇitām |

śuśrāva śabdāṃ yathā gantā sarvāsāṃ prāpnuyā hi sau ||

tato'nye lokavidviṣṭaṃ sa śabdaṃ cāpi ninditam |

praśastā śakunayo hyetā prasthitānāṃ jape ratām ||

sarveṣāṃ ca mayaṃ yogo udyogārtthasasampadām |

tato'nya ninditaṃ sarva na lebhe kāyitaṃ phalam ||

praśastaiva sarvato gacche apraśastaiśca na vrajet |

praṇamya sarvato buddhāṃstrayaṃ kṛtvā pradakṣiṇam ||

svamantraṃ mantranāthaṃ ca mātāpitrau tha duḥkarām |

praṇamya sarvato gacche śivaṃ tatra vinirdiśet ||

ācaryagurumukhyānāmupādhyāyaṃ caiva yatnataḥ |

praśastadhārmakathika praśastaṃ caiva vrate ratam ||

yathārhaṃ tadābhyarcya iṣṭadevamanehitam |

snātabhukto'tha viśvastaḥ pratyūṣe vā jitendriyaḥ ||

śaucācārarato mantrī gacchet sarvato diśām |

yathāśāphalasaṃyogaṃ prāpnuyāt sarvato śubhām ||

śāntisvastyayanaṃ caiva āyurārogyavarddhanam |

śrīsampat kathitāmagryā yatheṣṭaṃ manasepsitam ||



iti mahāyānavaipulyasūtrād bodhisattvapiṭakāvataṃsakādāryamañjuśrīmūlakalpād viṃśatimaḥ sarvabhūtarutajñānanimittaśakunanirdeśaparivartapaṭalavisaraḥ parisamāptamiti ||



śubhaṃ bhūyāt |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project